________________
| विजयाष्टकजाता इति, सम्प्रति चतुर्थी शिला-'कहि ण'मित्यादि, प्रश्नः प्राग्वत् , उत्तरसूत्रे सर्व द्वितीयशिलानुसारेण वाच्यं, वर्णतश्च सर्वतपनीयमयी, श्रीपूज्यैस्तु सर्वा अर्जुनस्वर्णवर्णा उक्ता इति, ऐरावतका' इति ऐरावतक्षे
भवाः, सिंहासनस्यैकत्वं भरतक्षेत्रोक्तयुक्त्या वाच्यम् ॥ अथ मेरौ काण्डसङ्ख्यां जिज्ञासुगौतमः पृच्छति___ मन्दरस्स णं भन्ते ! पव्वयस्स कइ कण्डा पण्णता ?, गोयमा! तओ कंडा पण्णत्ता, तंजहा-हिडिल्ले कंडे मज्झिल्ले कण्डे उव
रिल्ले कण्डे, मन्दरस्स णं भन्ते! पव्वयस्स हिट्ठिल्ले कण्डे कतिविहे पण्णत्ते!, गोअमा! चउब्विहे पण्णत्ते, तंजहा-पुढवी १ उवले । २ वइरे ३ सकरा ४, मज्झिमिल्ले णं भन्ते! कण्डे कतिविहे पं०?, गोअमा! चउबिहे पण्णत्ते, तंजहा-अंके १ फलिहे २ जायरूवे ३ रयए ४, उवरिल्ले कण्डे कतिविहे पण्णते?, गोअमा! एगागारे पण्णत्ते सव्वजम्बूणयामए, मन्दरस्स णं भन्ते ! पव्वयस्स हेडिल्ले कण्डे केवइअं बाहल्लेणं पं० ?, गोयमा! एगं जोअणसहस्सं बाहल्लेणं पण्णत्ते, मज्झिमिल्ले कण्डे पुच्छा, गोअमा! तेवढ़ि जोअणसहस्साई बाहल्लेणं पं०, उबरिल्ले पुच्छा, गोयमा! छत्तीसं जोअणसहस्साई बाहल्लेणं पं०, एवामेव सपुव्वावरेणं मन्दरे पव्वए एग जोअणसयसहस्सं सव्वग्गेणं पण्णत्ते । (सूत्रं १०८)
'मन्दरस्स 'मित्यादि, मेरो दन्त ! पर्वतस्य कति काण्डानि प्रज्ञप्तानि?, काण्डं नाम विशिष्टपरिणामानुगतो विच्छेदः पर्वतक्षेत्रविभाग इतियावत्, गौतम ! त्रीणि काण्डानि प्रज्ञप्तानि, तद्यथा-अधस्तनं काण्डं मध्यम काण्ड उपरितनं काण्डं, अथ प्रथमं काण्ड कतिप्रकारमिति पृच्छति-मन्दरस्स'इत्यादि, प्रश्नः प्रतीतः, निर्वचनसूत्रे पृथ्वी-15
Avainelibrary.org
For Private Personel Use Only
Jan Education in