________________
ण्णत्ते पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलिअंकसंठिए दुहा लवणसमुदं पुढे पुरच्छिमिल्लाए कोडीए पुरच्छिमिलं लवणसमुई पुढे पञ्चच्छिमिल्लाए जाव पुढे गंगासिंधूहिं महाणईहिं तिभागपविभत्ते दोणि अद्वतीसे जोअणसए तिष्णि अ एगूणवीसहभागे जोअणस्स विक्खंभेणं, तस्स बाहा पुरच्छिमपञ्चच्छिमेणं अट्ठारस बाणउए जोअणसए सत्त य एगूणवीसइभागे जोअणस्स अद्धभागं च आयामेणं तस्स जीवा उत्तरेणं पाइणपडीणायया दुहा लवणसमुई पुट्ठा तहेव जाव चोइस जोअणसहस्साई चत्तारि अ एकहत्तरे जोअणसए छच एगूणवीसइभाए जोअणस्स किंचिविसेसूणे आयामेणं पण्णत्ता, तीसे धणुपट्टे दाहिणेणं चोरस जोअणसहस्साई पंच अट्ठावीसे जोअणसए एक्कारस य एगूणवीसइभाए जोअणस्स परिक्खेवेणं । उत्तरड्डभरहस्स गं भंते ! वासस्स केरिसए आयारपडोयारे पण्णत्ते !, गोअमा! बहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहा णामए आलिंगपुक्खरेइ वा जाव कित्तिमेहिं चेव अकित्तिमेहिं चेव, उत्तरडभरहे णं भंते ! वासे मणुआणं केरिसए आयारभावपडोयारे पण्णत्ते !, गोअमा! ते णं मणुआ बहुसंघयणा जाव अप्पेगइआ सिझंति जाव सबदुक्खाणमंतं करेंति (सूत्र १६)
अथ वैताढ्यनाम्नो निरुक्तं पृच्छति-से केणटेण'मित्यादि, अत्र प्रश्नसूत्रं प्राग्वत् , उत्तरसूत्रे तु वैताब्यः पर्वतः, णमिति || प्राग्वत् , भारतं वर्ष-भरतक्षेत्रं द्विधा विभजन २ तिष्ठति, तद्यथा-दक्षिणार्द्धभरतं च उत्तरार्द्धभरतं च, तेन भरत-18 |क्षेत्रस्य द्वे अर्द्ध करोतीति वैताब्यः पृषोदरादित्वादूपसिद्धिः, अथ प्रकारान्तरेण नामान्वर्थमाह-अथ च वैतान्यगिरिकुमारोऽत्र देवो महर्द्धिको यावत्करणात् 'महजुई' इत्यादिपदसङ्ग्रहः पल्योपमस्थितिकः परिवसति, तेन वैताब्य इति
tottaractetneeseel
श्रीजम्बू. १५
For Private Person Use Only