________________
श्रीजम्बूद्वीपशाः न्तिचन्द्री
प्यन्वयामित्युओति, जयराज
॥८४॥
रिसूरिभिरुतत्वाच्चेति चेत्, उच्यते, खण्डप्रपातगुहाधिपस्य कूट खण्डप्रपातगुहाकूट, तमिस्रगुहाधिपस्य कूटं तमिस्र- १ वक्षस्कारे
18 वैताब्बोचगुहाकूटमिति स्वामिनो यौगिकनामान्तरापेक्षया अत्राप्यन्वर्थो घटत एव, यदुक्तं तैरेव तत्र-"तृतीये कूटे खण्डप्रपात
| रभरतव० गुहाधिपतिर्देव आधिपत्यं परिपालयति तेन तत् खण्डप्रपातगुहाकूटमित्युच्यते" इति न किमप्यनुपपन्नं, अथ तृती
सू.३१-३२ यादिकूटाधिपतीनां राजधान्यः क्व सन्तीति प्रश्नसूचकं सूत्रमाह-रायहाणीओ'त्ति, अत्र निर्वचनसूत्रम्, 'जंबुद्दीवे दीवें' इत्यादि, जंबूद्वीपे द्वीपे इत्यादि सर्व व्यक्तम् , नवरं खण्डप्रपातगुहाधिपतेर्देवस्य राजधानी खण्डप्रपातगुहाभिधाना माणिभद्रस्य माणिभद्रेत्यादि, सर्वाणि चोक्तवक्ष्यमाणानि कूटानि एकैकवनखण्डपद्मवरवेदिकायुतानि मन्तव्यानि ।
से फेणतुणं भंते ! एवं वुचइ वेअड्डे पधए वेअड्डे पचए?, गोयमा! वेअड्डे णं पवए भरहं वासं दुहा विभयमाणे २ चिट्ठइ, तंजहादाहिणभरहं च उत्तरइभरहं च, वेअडगिरिकुमारे अ इत्थ देवे महिड्डीए जाव पलिओवमट्ठिइए परिवसइ, से तेणटेणं गोयमा ! एवं वुचइ-वेअड्डे पचए २, अदुत्तरं च णं गोअमा! वेयदृस्स पबयस्स सासए णामधेजे पण्णत्ते जंण कयाइ ण आसि ण कयाइ ण अत्थि ण कयाइ ण भविस्सइ भुविं च भवइ अ भविस्सइ अधुवे णिअए सासए अक्खए अबए अवट्ठिए णिच्चे (सूत्रं १५) कहि णं ॥८४॥ भंते ! जंबुद्दीवे दीवे उत्तरडभरहे णामं वासे पण्णत्ते ?, गोअमा! चुलहिमवंतस्स वासहरपवयस्स दाहिणे णं वेअडस्स पचयस्स उत्तरेणं पुरच्छिमलवणसमुहस्स पञ्चच्छिमेणं पञ्चच्छिमलवणसमुहस्स पुरच्छिमेणं एत्थ णं जंबुद्दीवे दीवे उत्तरडभरहे णामं वासे 4
For Private
Jain Education
M
Personal Use Only
ainelibrary.org.