SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥२७॥ Recora000000000000000rporat पछरिसि पमोसि णिवत्तसि समाणंसि जेणेव मजणघरे तेणेव उवागच्छइ २ ता जाव मजणघराओ पडिणिक्खमह २ त्ता ३वक्षस्कारे जेणेव बाहिरिआ उवट्ठाणसाला जाव सीहासणवरगए पुरत्याभिमुहे णिसीअइ २ त्ता सोलस देवसहस्से सकारेइ सम्माणेइ २त्ता ॥ भरतस्य पडिविसजेइ २ ता बत्तीसं रायवरसहस्सा सक्कारेइ सम्माणेइ २ चा सेणावइरयणं सकारेइ सम्माणेइ २ चा जाव पुरोहियरयणं चक्रवर्तिसकारेड सम्माइ २ त्ता एवं तिण्णि सहे सूआरसए अट्ठारस सेणिप्पसेणीओ सकारेइ सम्माणेइ २त्ता अण्णे अ बहवे राईसरत- त्वाभिषेक लवर जाव सत्यवाहप्पभिइओ सकारेइ सम्माणेइ २ ता पडिविसजेति २ चा उप्पि पासायवरगए जाव विहरइ ( सूत्र ६८) सू. ६८ 'तए ण'मित्यादि, ततः स भरतो राजा मित्राणि-सुहृदः ज्ञातयः-सजातीयाः निजकाः-मातापितृभ्रात्रादयः स्वजना:-पितृव्यादयः सम्बन्धिनः-श्वशुरादयः परिजनो-दासादिः, एकवद्भावे कृते द्वितीया, प्रत्युपेक्षते-कुशलप्रश्नादि-1॥ भिरापृच्छय २ संभाषत इत्यर्थः, अथवा चिरमदृष्टत्वेन मित्रादीनुत्कण्ठुलतया पश्यति-स्नेहदृशा विलोकयति, प्रत्युपेक्ष्य |च यत्रैव मज्जनगृहं तत्रैवोपागच्छति उपागत्य च यावच्छब्दात् स्नानविधिः सर्वोऽपि वाच्यः, मज्जनगृहात् प्रति| निष्क्रामतीत्यादि प्राग्वत् । अत्र च बाहुबल्यादिनवनवतिभ्रातृराज्यानामात्मसात्करणपूर्वकं चक्ररत्नस्यायुधशालायां प्रवेशनमन्यत्र प्रसिद्धमपि सूत्रकारेण नोक्तमिति नोच्यते इति, एवं विहरतस्तस्य यदुदपद्यत तदाह-'तए ण'मित्यादि, ॥२७०॥ ततः तस्य भरतस्य राज्यधुरं चिन्तयतोऽन्यदा कदाचिदयमेतद्रूपः-उक्तविशेषणविशिष्टः सङ्कल्पः समुदपद्यत, स च कः सङ्कल्प इत्याह-'अभिजिए 'मित्यादि, अभिजितं मया निजकबलवीर्यपुरुषकारपराक्रमेण क्षुल्लहिमवगिरिसा Jain Education into For Private BPersonal use Only KUjainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy