SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥३१८॥ ४वक्षस्कारे यमकूपर्वत वर्णनं सू. ८८ 16 रिवारा पञ्चस्थिमेणं सयणिज्जवण्णओ, सयणिज्जाणं उत्तरपुरस्थिमे दिसिभाए खुडुगमहिंदज्झया मणिपेढिआविहूणा महिंदज्झयप्पमाणा, तेसिं अवरेणं चोप्फाला पहरणकोसा, तत्थ णं बहवे फलिहरयणपामुक्खा जाव चिटुंति, सुहम्माणं उप्पिं अट्ठहम..लगा, तासि णं उत्तरपुरथिमेणं सिद्धाययणा एस चेव जिणघराणवि गमोत्ति, णवरं इमं णाणत्तं-एतेसि णं बहुमज्झदेसभाए पत्तेअं २ मणिपेढिआओ दो जोअणाई आयामविक्खम्भेणं जोअणं बाहल्लेणं, तासि उप्पिं पत्तेअं २ देवच्छंदया पण्णत्ता, दो ‘जोअणाई आयामविक्खम्भेणं साइरेगाई दो जोअणाई उद्धं उच्चत्तेणं सव्वरयणामया जिणपडिमा वण्णओ जाव धूवकडुच्छुगा, एवं अवसेसाणवि सभाणं जाव उववायसभाए सयणिजं हरओ अ, अभिसेअसभाए बहु आमिसेक्के भंडे, अलंकारिअसभाए बहु अलंकारिअभंडे चिट्ठइ, ववसायसभासु पुत्थयरयणा, गंदा पुक्खरिणीओ, बलिपेढा दो जोअणाई आयामविक्खम्भेणं जोअणं बाहल्लेणं जावत्ति,-उववाओ संकप्पो अभिसेअविहूसणा य ववसाओ । अञ्चणिअसुधम्मगमो जहा य परिवारणाइद्धी ॥१॥ जावइयंमि पमाणंमि हुंति जमगाओं णीलवंताओ । तावइअमन्तरं खलु जमगदहाणं दहाणं च ॥२॥ (सूत्रं ८८) 'कहिण'मित्यादि, क भदन्त ! उत्तरकुरुषु यमको नाम द्वौ पर्वतौ प्रज्ञप्तौ ?, गौतम! नीलवतो वर्षधरपर्वतस्य दाक्षिणात्याच्चरमान्तात् इत्यत्र दाक्षिणात्यं चरमान्तं आरभ्येति ज्ञेयं, क्यब्लोपे पञ्चमी, दाक्षिणात्याचरमान्तादारभ्यार्वाक् दक्षिणाभिमुखमित्यर्थः, अष्टौ योजनशतानि चतुर्विंशदधिकानि चतुरश्च सप्तभागान् योजनस्याबाधयाअपान्तराले कृत्वेति शेषः शीताया महानद्या उभयोः कूलयोः एकः पुर्वकूले एकः पश्चिमकूळे इत्यर्थः, अत्रान्तरे ॥३१८॥ For Private & Personal Use Only Naw.jainelibrary.org Jain Education ind A
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy