________________
eceSCA
श्रीजम्बू- पूर्वशतसहस्राणि कुमारवासमध्ये-कुमारभावे उपित्वा भरतप्रसवानन्तरमेतावन्तं कालं ऋषभस्वामिनो राज्यपरिपा-|| ३वक्षस्कारे द्वीपशा- लनात, एक वर्षसहस्रं माण्डलिकराजा-एकदेशाधिपतिः भावप्रधानत्वान्निर्देशस्य माण्डलिकत्वं तन्मध्ये उपित्वा पट भरतस्य न्तिचन्द्रीपूर्वसहस्राणि वर्षसहस्रोनानि महाराजमध्ये-चक्रवर्तित्वे उषित्वा त्र्यशीतिं पूर्वशतसहस्राणि अगारवासमध्ये गृहित्वे
केवलं या वृत्तिः इत्यर्थः उषित्वा एक पूर्वशतसहस्र अन्तर्मुहूर्त्तानं केवलिपर्यायं प्राप्य-पूरयित्वा गृहित्वे एव भावचारित्रप्रतिपत्त्यनन्त
श्रामय
मोक्षश्च ॥२८०118 रमन्तर्मुहूर्तेन केवलोत्पत्तेः, तदेव पूर्वशतसहस्रं बहुप्रतिपूर्ण-सम्पूर्ण, तेनान्तर्मुहूर्तेनाधिकमित्यर्थः, भावचारित्रस्यात्र
मू. ७० | विवक्षा न तु द्रव्यचारित्रस्य तस्य केवलानन्तरं प्रतिपत्तेः, श्रामण्यपर्यायं-यतित्वं प्राप्य चतुरशीति पूर्वशतसहस्राणि सर्वायुः परिपूर्य मासिकेन भक्तेन-मासोपवासरित्यर्थः अपानकेन-पानकाहारवर्जितेन श्रवणेन नक्षत्रेण योगमुपागतेन चन्द्रेण सहेति गम्यं, क्षीणे वेदनीये आयुषि नाम्नि गोत्रे च भवोपग्राहिकर्मचतुष्टयक्षये इत्यर्थः, 'कालगए' इत्यादि पदानि प्राग्वत्, इतिशब्दोऽधिकारपरिसमाप्तिद्योतकः, स चायं-से केणठेणं भंते! एवं वुच्चइ भरहे वासे २' इति सूत्रेण नामान्वर्थ पृच्छतो गौतमस्य प्रतिवचनाय 'तत्थ णं विणीआए रायहाणीए भरहे णामं राया चाउरंतचक्कवट्ठी समुप्पन्जित्था' इत्यादिसूत्रैर्भरतचरित्रं प्रपञ्चितं, तच्च परिसमाप्तमित्यर्थः, तेन भरतः स्वामित्वेनास्यास्तीत्यभ्रा.
॥२८॥ दित्वादप्रत्यय इति निरुक्तवशाद् भरतं क्षेत्रमिति तात्पर्यार्थः । अथ प्रकारान्तरेण नामान्वर्थमाह
भरहे अ इत्थ देवे महिडीए महज्जुईए जाव पलिओवमहिईए परिवसइ, से एएणडेणं गोअमा! एवं वुषद भरहे वासे २ इति ।
For Private Personel Use Only
Jan Education
IGrainelibrary.org