SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥३३८॥ Jain Education Inte म्भवं विधिप्राप्तिरिति न्यायात् सिद्धकूटवर्जेषु त्रिषु कूटेषु कूटनामका देवा इति बोध्यं, सिद्धायतनकूटे तु सिद्धायतनं, अन्यथा - "छसयरि कूडेसु तहा चूलाच वणतरुसु जिणभवणा । भणिआ जम्बुद्दीवे सदेवया सेस ठाणेसु ॥ १ ॥” | इति खोपज्ञक्षेत्रविचारे रत्नशेखरसूरिवचो विरोधमापद्येतेति, अथावशिष्टकूटस्वरूपमाह - 'कहि ण' मित्यादि, प्रश्नसूत्रं | सुगमम्, उत्तरसूत्रे कच्छकूटस्य चतुर्थस्योत्तरपूर्वस्यां रजतकूटस्य दक्षिणस्यामन्त्रान्तरे सागरकूटं नाम कूटं प्रज्ञप्तं, पञ्चयोजनशतान्यूवोंच्चत्वेन अवशिष्टं मूलविष्कम्भादिकं तदेव, अत्र सुभोगानाम्नी दिकुमारी देवी अस्था राजधानी | मेरोरुत्तरपूर्वस्यां, रजतकूटं षष्ठं पूर्वस्मादुत्तरस्यां अत्र भोगमालिनी दिक्कुमारी सुरी राजधानी उत्तरपूर्वस्यां, अवशिष्टानि शीताकूटादीनि उत्तरदक्षिणस्यां नेतव्यानि, कोऽर्थः १ - पूर्वस्मात् २ उत्तरोत्तरमुत्तरस्यां २ उत्तरस्मादुत्तरस्मात्पूर्व २ दक्षि णस्यां २ इत्यर्थः, एकेन तुल्येन प्रमाणेन सर्वेषामपि हिमवत्कूटप्रमाणत्वात् । अथ नवमं सहस्राङ्कमिति पृथग्निर्देष्टुमाह कहि णं भन्ते । मालवन्ते हरिस्सहकूडे णामं कूडे पण्णत्ते, गोअमा! पुण्णभद्दस्स उत्तरेणं णीलवन्तस्स दक्खिणेणं एत्थ णं हरिस्स• हकूडे णामं कूडे पण्णत्ते, एगं जोअणसहस्सं उद्धं उच्चत्तेणं जमगपमाणेणं णेअव्वं, रायहाणी उत्तरेणं असंखेजे दीवे अण्णंमि जम्बुद्दीवे दीवे उत्तरेणं बारस जोअणसहस्साइं ओगाहित्ता एत्थ णं हरिस्सहस्स देवस्स हरिस्सहाणामं रायहाणी पण्णत्ता, च रासी जोअणसहस्सा आयामविक्खम्भेणं बे जोअणसयसहस्साईं पण्णतिं च सहस्साई छथ छत्तीसे जोअणसए परिक्खेवेणं सेसं जहा चमरचच्याए रायहाणीए तहा पमाणं भाणिअव्वं, महिद्धीए महज्जुईए, से केणणं भन्ते ! एवं दुध मालवी प्रक्खार For Private & Personal Use Only ४ वक्षस्कारे सहस्राङ्ककूट माल्यवद थेव सू. ९२ ॥३३८ ॥ jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy