________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥३१६॥
Jain Education Inte
कियत्पर्यन्तमित्याह — यावत्पप्रकाराः पद्मगन्धादयो मनुष्यास्तावदिति ॥ उक्तोत्तरकुरुवक्तव्यताऽथ तद्वर्त्तिनौ यमकपर्वतौ प्ररूपयति
कहि
भन्ते ! उत्तरकुराए जमगाणामं दुवे पव्वया पण्णत्ता ?, गोअमा ! णीलवंतस्स वासहरपव्वयस्स दक्खिणिल्लाओ चरमन्ताओ अहजोअणसए चोत्तीसे चत्तारि अ सत्तभाए जोअणस्स अबाहाए 'सीआए महाणईए उभओ कूले एत्थ णं जमगाणामं दुवे पवया पण्णत्ता, जोअणसहस्सं उ उच्चत्तेणं अड्डाइज्जाई जोअणसयाई उबेद्देणं मूले एगं जोअणसहरसं आयामविक्खम्भेणं मज्झे अद्धट्टमाणि जोअणसयाई आयामविक्खम्भेणं उवरिं पंच जोअणसयाई आयाम विक्खम्भेणं मूले तिण्णि जोअणसहस्साइं एगं च बावट्ठ जोअणसयं किंचिविसेसाहिअं परिक्खेवेणं मज्झे दो जोअणसहस्साइं तिण्णि बावन्तरे जोअणसए किंचिविसेसाहिए परिक्खेवेणं उवरि एवं जोअणसहस्सं पञ्च य एकासीए जोअणसए किंचिविसेसाहिए परिक्खेवेणं मूले विच्छिण्णा मज्झे संखित्ता उपि तणुआ जमगसंठाणसंठिआ सबकणगामया अच्छा सण्हा पत्ते २ पडमवर वेइआपरिक्खित्ता पत्ते २ वणसंडपरिक्खित्ता, ताओ णं पउमवरवेइआओ दो गाऊआई उद्धं उच्चत्तेणं पञ्च धणुसयाई विक्खम्मेणं, बेइआवणसण्डवण्णओ भाणिअव्वो, तेसि णं जमगपब्वयाणं उपि बहुसमरमणिज्जे भूमिभागे पण्णत्ते, जाव तस्स बहुसमरमणिज्जरस भूमिभागस्स बहुमज्झदेसभाए एत्थ णं दुवे पासायवडेंसगा पं०, ते णं पासायवडेंसगा बाबट्ठि जोभणाई अद्धजोअणं च उद्धं उच्चत्तेणं इकतीसं जोअणाई कोसं च आयामविक्खंभेणं पासायवण्णओ भाणिअम्वो, सीहासणा सपरिवारा जाव एत्थ णं जमगाणं देवाणं सोलसण्हं आयरक्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सीओ पण्णत्ताओ से केणटुणं भन्ते !
For Private & Personal Use Only
४वक्षस्कारे यमकपर्वत
वर्णनं
सू. ८८
॥३१६॥.
jainelibrary.org