________________
श्रीजम्ब- पूर्णोऽत्र वाच्यः ततो भोजनमण्डपे पारणं वाच्यं, यावच्छब्दादत्र श्रेणिप्रश्रेणिशब्दनं अष्टाहिकाकरणाज्ञापनमिति, ३वक्षस्कारे द्वीपशा- ततस्ता नमिविनम्योर्विद्याधरराज्ञोरष्टाहिकां महामहिमां कुर्वन्तीति शेषः, आज्ञांच प्रत्यर्पयन्तीति प्रसङ्गाद् बोध्यमिति,
| नमिविनन्तिचन्द्री
मिसाधनं अथ दिग्विजयपरमाङ्गभूतस्य चक्ररत्नस्य को व्यतिकर इत्याह-तए णमित्यादि, ततो-नमिविनमिखचरेन्द्रसाधना-15 या वृत्तिः
स्त्रीरताप्तिः नन्तरं तद्दिव्यं चक्ररत्नमायुधगृहशालातः प्रतिनिष्क्रामतीत्यादिकं प्राग्वत्, नवरमुत्तरपौरस्त्यां दिशम्-ईशानदिशं, वैता-15 ॥२५४॥
व्यतो गङ्गादेवीभवनाभिमुखं गच्छतः ईशानकोणगमनस्य ऋजुमार्गत्वात् , अत्र निर्णेतुकामेन जम्बूद्वीपालेख्यं द्रष्टव्यं, | गङ्गादेवीभवनाभिमुखं प्रयातं चाप्यभवत्, सैव सर्वा सिन्धुदेवीवक्तव्यता गङ्गाभिलाषेन ज्ञेया यावत्प्रीतिदानमिति |
गम्यं, नवरं तत्रायं विशेषः-रत्नविचित्रं कुम्भाष्टाधिकसहस्रं, नानामणिकनकरत्नमयी, भक्तिः-विच्छित्तिस्तया विचित्रे ६ च द्वे कनकसिंहासने, शेषं प्राभृतग्रहणसन्मानदानादिकं तथैव, यावदष्टाहिका महिमेति, यच्च ऋषभकूटतः प्रत्यावृत्तो
न गङ्गां साधयामास तद्वैताब्यवर्तिविद्याधराणामनात्मसात्करणेन परिपूर्णोत्तरखण्डस्यासाधितत्वात् कथं गङ्गानिष्कुटसाधनायोपक्रमते इत्यवसेयं, यच्चास्य गङ्गादेवीभवने भोगेन वर्षसहस्रातिवाहनं श्रूयते तत्प्रस्तुतसूत्रे चूर्णी चानुकमपि ऋषभचरित्रादवसेयम् ॥ अथातो दिग्यात्रामाहतए णं से दिवे चक्करयणे गंगाए देवीए अट्ठाहियाए महामहिमाए निवत्ताए समाणीए आउघरसालाओ पडिणिक्खमइरत्ता जाव गंगाए महाणईए पञ्चस्थिमिल्लेणं कूलेणं दाहिणदिसि खंडप्पवायगुहामिमुहे पयाए आवि होत्था, तते णं से भरहे राया जाव
॥२५॥
Jain Education in
For Private Personal Use Only
www.jainelibrary.org