________________
श्रीजम्बू
॥ परस्यामिति, अथास्य क्षुद्रहिमवत्त्वे कारणमाह-'से केणद्वेण मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-क्षुल्लहिम-18| वक्षस्कारे द्वीपशा- 18 वर्षधरपर्वतः २१, गौतम! महाहिमवद्वर्षधरपर्वतं प्रणिधाय प्रतीत्याश्रित्येत्यर्थः आयामोच्चत्वोधिविष्कम्भपरिक्षेपं, ईमवत न्तिचन्द्री-18 अत्र समाहारद्वन्द्वस्तेन सूत्रे एकवचनं, प्रतीत्य-अपेक्ष्य ईषत्क्षुद्रतरक एव-लघुतरक एव यथासम्भवं योजनाया विधे-131
वर्ष सू.७६ या वृत्तिः
18 यत्वेनायामाद्यपेक्षया इस्वतरक एवोद्वेधापेक्षया नीचतरक एवोच्चत्वापेक्षया, अन्यच्च क्षुद्रहिमवाश्चात्र देवो महर्द्धिको २९८॥ यावत्पल्योपमस्थितिकः परिवसति, शेषं प्राग्वत् ॥ अथानेन वर्षधरेण विभक्तस्य हैमवतक्षेत्रस्य वक्तव्यमाह
कहि णं भन्ते ! जम्बुद्दीवे दीवे हेमवए णामं वासे पं० १, गो० ! महाहिमवन्तस्स वासहरपव्वयस्स दक्खिणेणं चुल्लहिमवन्तस्स . वासहरपव्वयस्स उत्तरेणं पुरथिमलवणसमुहस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुहस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे हेमवए णामं वासे पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलिअंकसंठाणसंठिए दुहा लवणसमुहं पुढे पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुई पुढे, पच्चस्थिमिल्लाए कोडीए पञ्चत्थिमिल्लं लवणसमुदं पुढे, दोण्णि जोअणसहस्साई एगं च पंचुचरं जोअणसयं पंच य एगूणवीसइभाए जोअणस्स विक्खंभेणं, तस्स बाहा पुरथिमपञ्चत्थिमेणं छज्जोअणसहस्साई सत्त य पणवण्णे जोअणसए तिण्णि अ एगूणवीसइभाए जोअणस्स आयामेणं, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहओ लवणसमुई पुट्ठा पुरत्थि- 1& ॥२९॥ मिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुट्ठा पच्चथिमिल्लाए जाव पुट्ठा सत्ततीसं जोअणसहस्साई छच्च चउवत्तरे जोअणसए सोलस य एगूणवीसइभाए जोअणस्स किंचिविसेसूणे आयामेणं, तस्स धj दाहिणेणं अट्ठतीसं जोअणसहस्साई सच य चचाले
aeeeeeeeeeeeeeer
Jain Education
a
l
For Private & Personal use only
mardiainelibrary.org