SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ जोअणसए दस य एगूणवीसइभाए जोअणस्स परिक्खेवेणं, हेमवयस्स णं भन्ते ! वासस्स केरिसए आयारभावपडोआरे पण्णत्ते?, गो०! बहुसमरमणिजे भूमिभागे पण्णत्ते, एवं तइअसमाणुभावो णेअव्वोत्ति (सूत्र ७६) 'कहिण'मित्यादि,व भदन्त ! जम्बूद्वीपे द्वीपे हैमवतं नाम वर्ष प्रज्ञतम् ?, गौतम ! महाहिमवतो वर्षधरपर्वतस्य 'दक्षिणेणे'त्यादि, व्यक्तं, अत्रान्तरे जम्बूद्वीपे द्वीपे हैमवतनाम वर्ष प्रज्ञप्तमित्यादि सर्व प्राग्वत्, नवरं पल्यङ्घसंस्थानसंस्थितं आयतचतुरस्रत्वात् , तथा द्वे योजनसहने एकं च पश्चोत्तरं योजनशतं पञ्च चैकोनविंशतिभागान् योजनस्य यावद्विष्कम्भेन, क्षुद्रहिमगिरिविष्कम्भादस्य द्विगुणविष्कम्भ इत्यर्थः, अथास्य बाहाद्याह-तस्स बाहा'इत्यादि, K व्यक्तं, 'तस्स जीवा उत्तरेण मित्यादि, प्राग्वत् , सप्तत्रिंशद् योजनसहस्राणि षट्र चतुःसप्ततानि योजनशतानि षोडश ] | कलाः किंचिदूना आयामेनेति, 'तस्स धणु'मित्यादि, तस्य धनुःपृष्ठमष्टत्रिंशयोजनसहस्राणि सप्त च चत्वारिंशानि|चत्वारिंशदधिकानि योजनशतानि दश च एकोनविंशतिभागान् योजनस्य परिक्षेपेणेति, अथ कीदृशमस्य स्वरूप-| मित्याह-'हेमवयस्स 'मित्यादि, व्याख्यातप्रायं, नवरं 'एव'मिति उक्तप्रकारेण तृतीयसमा-सुषमदुष्पमारकस्तस्थानुभावः-स्वभावः स्वरूपमितियावत् नेतव्यः-स्मृतिपथं प्रापणीय इत्यर्थः ॥ अथान क्षेत्रविभागकारिगिरिस्वरूपं निर्दिशति कहि णं भन्ते ! हेमवए वासे सद्दावई णामं वट्टवेअद्धपव्वए पण्णते?, गोअमा ! रोहिआए महाणईए पञ्चच्छिमेणं रोहिअंसाए Jain Education in For Private Personel Use Only Hinalibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy