________________
Jain Education Inter
| इत्यादि, न से-तस्य भरताधिपस्य राज्ञः क्षुद्-बुभुक्षा अपिशब्दः पद्यबन्धत्वेन पादपूरणार्थ एवकारार्थो वा न | व्यलीकं - वैलक्ष्यं दैन्यमित्यर्थः, नैव भयं नैव विद्यते दुःखं, इयमेव गाथा श्रीवर्द्धमानसूरिकृत ऋषभचरित्रे तु एवं - 'णवि से खुहा गवि तिसा णेव भयं' शेषं प्राग्वत्, 'खंधे' त्यादि, स्कन्धावारस्यापि तथैव, यथा भरतस्य न क्षुदादि | तथा सैन्यस्यापि नेत्यर्थः ॥ ततः किं जातमित्याह
तए णं तस्स भरहस्स रण्णो सत्तरत्तंसि परिणममाणंसि इमेआरूवे अन्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पजित्था - केस णं भो ! अपत्थिअपत्थए दुरंतपंतलक्खणे जाव परिवज्जिए जेणं ममं इमाए एआणुरूवाए जाव अभिसमण्णागयाए उप्पि विजयखंधावारस्स जुगमुसलमुट्ठि जाव वासं वासइ । तए णं तस्स भरहस्स रण्णो इमेआरूवं अन्भत्थिअं चिंतियं पत्थि मणोगयं संकप्पं समुप्पण्णं जाणित्ता सोलस देवसहस्सा सण्णज्झिउं पवत्ता याविहोत्था, तए णं ते देवा सण्णद्धबद्धवम्मिअकवया जाव गहिहप्पहरणा जेणेव ते मेहमुद्दा नागकुमारा देवा तेणेव उवागच्छति २ ता मेहमुद्दे णागकुमारे देवे एवं वयासी- भो ! मेहमुहा णागकुमारा ! देवा अप्पत्थिअपत्थगा जाव परिवज्जिआ किण्णं तुब्भि ण याणह भरहं रायं चाउरंतचकवहिं महिद्धिअं जाव उद्दवित्तए वा पडिसेहित्तए वा तहावि णं तुन्से भरहस्स रण्णो विजयखंधावारस्स उपि जुगमुसलमुट्ठिप्पमाणमिचाहिं धाराहिं ओघमेघं सत्तरत्तं वासं वासह, तं एवमवि गते इत्तो खिप्पामेव अवकमह अहव णं अज्ज पासह, चित्तं जीवलोगं, तए णं ते मेहमुद्दा नागकुमारा देवा तेहिं देवेहिं एवं वृत्ता समाणा भीआ तत्था वहिआ उद्विग्गा संजायभया मेघानीकं पडिसाहरंति २ त्ता जेणेव आवाड -
For Private & Personal Use Only
jainelibrary.org