________________
मणिरयणघंटिआजालपरिक्खित्ते सबोडअसुरमिकुसुमआसत्तमलदामे अंतलिक्खपडिवण्णे जक्खसहस्ससंपरिवुडे दिवतुडिअसइसण्णिणादेणं पूरेंते चेव अंबरतलं णामेण य सुदंसणे णरवइस्स पढमे चक्करयणे मागतित्थकुमारस्त देवस्स अट्ठाहिआए महामहिमाए णिवत्ताए समाणीए आउहघरसालाओ पडिणिक्खमइ २ ता दाहिणपश्चत्थिमं दिसिं वरदामतित्थाभिमुद्दे पयाए यावि होत्था (सूत्रं ४५ )
'त ण' मित्यादि, ततः स भरतो राजा चतुर्घण्टमश्वरथमारूढः सन् हयगजरथप्रवरयोधकलितया, अर्थात् सेनया इति गम्यं, सार्द्ध संपरिवृतो 'महया' इति महाभटानां चडगरत्ति - विस्तारवन्तः 'पहगरत्ति' समूहास्तेषां यद्वृन्दंसमूहो विस्तारवत्समूह इत्यर्थः तेन परिक्षिप्तः - परिकरितः चक्ररत्लादेशितमार्गः, अनेकेषां राजवराणां - आबद्धमुकुटराज्ञां सहस्रैरनुयातः - अनुगतो मार्गः - पृष्ठं यस्य स तथा, महता- तारतरेण उत्कृष्टिः- आनन्दध्वनिः सिंहनादः - | प्रतीतः बोलो-वर्णव्यक्तिरहितो ध्वनिः कलकलश्च तदितरो ध्वनिस्तलक्षणो यो रवस्तेन प्रक्षुभितो - महावायुवशादु| स्कल्लोलो यो महासमुद्रस्तस्य रवं 'भूङ् प्राप्ता' विति सौत्रो धातुरिति वचनाद् भूतं प्राप्तमिव दिग्मण्डलमिति गम्यते कुर्वन्नपि चशब्दोऽत्र इवादेशो ज्ञातव्यः, पूर्वदिगभिमुखो मागधनान्ना तीर्थेन - घट्टेन लवणसमुद्रमवगाहते - प्रविशति, | कियदवगाहते इत्याह- यावत् 'से' तस्य रथवरस्य कूर्पराविव कूर्परौ कूर्पराकारत्वात् पिञ्जनके इति प्रसिद्धौ रथावयवी आर्द्रा स्यातां, अत एव सूत्रबलादन्यत्र एतदासन्नभूतो रथचक्रनाभिरूपोऽवयवो विवक्ष्यते, यदाह --- " रथाङ्गनाभिद्वयसं गत्वा जलनिधेर्जलम् । रथस्तस्थौ रथाप्रस्थसारथिस्खलितैर्हयैः ॥ १ ॥” इति, 'तए ण' मित्यादि, ततः स भरतो
Jain Education Internation
For Private & Personal Use Only
www.jainelibrary.org