________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥२००॥
Jain Education In
राजा तुरगान् निगृह्णाति, अत्र तुरगाविति द्विवचनेन हयद्विके व्याख्यायमाने सूत्रार्थसिद्धौ सत्यामपि बरदामसूत्रे हयचतुष्टयस्य वक्ष्यमाणत्वात् बहुवचनेन व्याख्या, निगृह्य च रथं स्थापयति, स्थापयित्वा च धनुः परामृशति - स्पृशति, अथ यादृशं पराममर्श तादृशं धनुर्वर्णयन्नाह - 'तए ण' मित्यादि, ततो - धनुः परामर्शानन्तरं स नरपतिरिमानि-वक्ष्यमाणानि वचनानि 'भाणीअ'त्ति अभाणीदिति सम्बन्धः, किं कृत्वेत्याह- धनुर्गृहीत्वा किंलक्षणमित्याह-तत्-प्रसिद्धं अचिरोद्गतो यो बालचन्द्रः - शुक्लपक्षद्वितीयाचन्द्रस्तेन यत्तु उत्तरसूत्रे पंचमिचंदोवममिति तदारोपितगुण| स्यातिवक्रताज्ञापनार्थमिति, इन्द्रधनुषा च वक्रतया सन्निकाशं सदृशं यत्तत्तथा, दृप्तः - दर्पितो द्वयोः समानार्थयोरतिशयवाचकत्वेन सञ्जातदर्पातिशयो यो चरमहिषः - प्रधानसेरिभो विशेषणपरनिपातः प्राकृतत्वात् तस्य दृढानि - निबिड - पुद्गलनिष्पन्नानि अत एव घनानि - निच्छिद्राणि यानि शृङ्गाप्राणि तै रचितं सारं च यत्तत्तथा, उरगवरो - भुजगवरः प्रवरगवलं वरमहिषश्टङ्गं प्रवरपरभृतों-वर कोकिलो भ्रमरकुलं-मधुकरनिकरो नीली-गुलिका एतानीव स्निग्धं-कालकान्तिमत् ध्मातमिष ध्मातं च-तेजसा ज्वलद्धीतमिव धौतं च-निर्मलं पृष्ठ - पृष्ठभागो यस्य तत्तथा, निपुणेन शिल्पि |ना ओपितानां - उज्वालितानां 'मिसिमिसिंत'त्ति देदीप्यमानानां मणिरत्नघण्टिकानां यज्जालं तेन परिक्षितं - वेष्टितं | यत्तत्तथा तडिदिव - विद्युदिव तरुणाः - प्रत्यग्राः किरणा यस्य तत्तथा, एवंविधस्य तपनीयस्य सम्बन्धीनि बद्धानि चिह्नानि - लान्छनानि यत्र तत्तथा, दर्दरमलयाभिधौ यौ गिरी तयोर्यानि शिखराणि तत्सम्बन्धिनो ये केसरा:- सिंहस्क
For Private & Personal Use Only
३वक्षस्कारे मागघती| कुमारसाधनं सू. ४५
॥२००॥
ww.jainelibrary.org