SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ कवाचनाचारयतिसमुदायस्तं धरन्तीति गणधराः, वाचनादिभिर्ज्ञानादिसम्पदा सम्पादकत्वेन गणाधारभूता इति भावः, 'होत्या' इति अभवन् , 'उसमस्स ण' मित्यादि, ऋषभसेनप्रमुखानि चतुरशीतिः श्रमणसहस्राणि एषा उत्कर्षः-उत्कृष्टभागस्तत्र भवा उत्कर्षिकी 'प्रत्यये डीवा (श्रीसिद्ध०अ०९पासू०) इत्यनेन डीविकल्पे रूपसिद्धिः, ऋषभस्य श्रमणसम्पदभवत्, अत्र वाक्यान्तरत्वेन श्रमणशब्दस्य न पौनरुक्त्यं, एवं सर्वत्र योज्यं, 'उसहस्सण'मित्यादि, प्रायः कण्ठ्यानि, नवरं चतुर्दशपूर्विसूत्रे 'अजिनानां' छद्मस्थानां 'सवक्खरसन्निवाईणं'ति सर्वेषामक्षराणां-अकारादीनां सन्निपाता-व्यादि|संयोगा अनन्तत्वादनन्ता अपि ज्ञेयतया विद्यन्ते येषां ते तथा, जिनतुल्यत्वे हेतुमाह-'जिणो विव अवितह'मित्यादि, | जिन इवावितथं-यथार्थ व्यागृणतां-व्याकुर्वाणानां, केवलिश्रुतकेवलिनोः प्रज्ञापनायां तुल्यत्वात् , चत्वारि सहस्राणि अर्द्धाष्टमानि च शतानि एषा औत्कर्षिकी चतुर्दशपूर्विसम्पदभवत्, 'विउवित्ति वैक्रियलब्धिमन्तः, शेष स्पष्टं, | विपुलमतयो-मनःपर्यवज्ञानविशेषवन्तः द्वादश विपुलमतिःसहस्राणि अधिकारात्तेषामेव पटू शतानि पश्चाशच्चेत्येवं सर्वत्र योज्यं, वादिनो-वादिलब्धिमन्तः परप्रवादुकनिग्रहसमर्थाः, 'उसभस्स ण'मित्यादि, गतौ-देवगतिरूपायां कल्याणं येषां प्रायः सातोदयत्वात्तेषां, तथा स्थितौ-देवायूरूपायां कल्याणं येषां ते तथा, अप्रवीचारसुखस्वामि Cheeseseseeeeeeeee KI १ ये धमणसहस्रा आसन् ते श्रमणपर्षदुतष्ठाऽभवदिति खरूपा वाक्यान्तरता। २ परै ते (श्रुतकेवलिनो)ऽसंख्यभवनिर्णायकाः यदागमः-'संखाईएवि भवे.' (इति श्रीहीर० वृत्ती)। Jain Education inte For Private Persone Use Only Mainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy