SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू-18 कत्वात् , मागमिष्यद्भद्रं येषां ते आगामिभवे सेत्स्यमानत्वात् ते तथा तेषा, 'अनुत्तरोपपातिकानां' पञ्चानुत्तरलव-18|श्वक्षस्कारे द्वीपशा सप्तमदेव विशेषाणां द्वाविंशतिः सहस्राणि नव च शतानि, 'उसमस्स ण'मित्यादि, सुगम, नवरं श्रमणार्यिकासङ्ख्या- श्रीऋषमन्तिचन्द्रीद्वयमीलने अन्तेकासिसङ्ग्या सम्पद्यते, अथ भगवतः श्रमणवर्णकसूत्रमाह-अरहता 'मित्यादि, अर्हतः ऋषभस्य प्रभोः श्राया वृतिः बहवोऽन्तेवासिनः-शिष्यास्ते च गृहिणोऽपि स्युरित्यनगाराः भगवन्तः पूज्या अपिः समुच्चये एकका-एके अन्ये मण्यादि ॥१५॥ केचिदपीत्यर्थः मासं यावत् पर्यायः-चारित्रपालनं येषां ते तथा, यथौपपातिके सर्वोऽनगारवर्णकस्तथाऽत्रापि वाच्यः, कियद्यावदित्याह-उर्व जानुनी येषां ते ऊर्ध्वजानवः सुद्धपृथिव्यासनवर्जनादौपग्रहिकनिषद्याया अभावाञ्चोत्क/कासना इत्यर्थः, अधःशिरसो-अधोमुखाः नो तिर्यग्वा विक्षिप्तदृष्टयः ध्यानरूपो यः कोष्ठः-कुसूलस्तमुपागता:-तत्र | प्रविष्टाः, यथाहि-कोष्ठके धान्य प्रक्षिप्तं न विप्रसृतं भवति एवं तेऽनगारा विषयेष्वविप्रसृतेन्द्रियाः स्युरिति, संयमेनसंवररूपेण तपसा-अनशनादिना, चः समुच्चयार्थो गम्या, संयमतपोग्रहणं चानयोः प्रधानमोक्षाङ्कत्वख्यापनार्थ, प्रधानत्यं च संयमस्य नवकर्मानुपादानहेतुत्वेन तपसश्च पुराणकर्मनिर्जरणहेतुत्वेन, भवति चाभिनवकर्मानुपादा|| नात् पुराणकर्मक्षपणाच सकलकर्मक्षयलक्षणो मोक्ष इति, आत्मानं भावयन्तो-वासयन्तो विहरन्ति, तिष्ठन्तीत्यर्थः, ॥॥ ॥१५४॥ गविशब्देन मनुष्वगते वापगमः स्थितिशब्देन देवभवों जीवितं चाप्याचख्युः श्रीहीरसूरयः । २ विजयादिविमानोत्पत्तिमता (श्रीहीर वृत्ती) नहि सर्वेऽपि अनुरोपपतिका उपसामा एस, यद्यपि म्पससमा अनुत्तरोपपातिका एष तथापि वै तथाविधा इति नियमः, अप्रमत्तसंयतवैव तत्रोत्पत्ती नियमनात् । .. Jain Education t o For Private Personal Use Only Show.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy