SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू द्वीपशा न्तिचन्द्रीया वृत्तिः कहि णमित्याविरत्थिमेति (सूर्वक हरिस्सहन ॥३६७॥ गोअमा! मन्दरस्स पव्वयस्स उत्तरपुरस्थिमेणं एत्थ गं मन्दुणवणे बलबूडे शामं कूळे पक, एवं वेक हरिस्सहकास पमाण ४वक्षस्कारे रायहाणी अतं चेव बलकूडस्सवि, णवरं बलो देवो रापहाणी उत्तरपुरथिमेणंति (सूर्व १०४) मेरौ नन्द नादिवनाअथ द्वितीयवनं पृच्छन्नाह कहि णमित्यावि, प्रश्नः प्रतीता, उत्तरसूत्रे गौतम! भद्रशालवनस्य बहुसमस्मणी-81 निमू. याद्भूमिभागात् पञ्चयोजनशतान्यूईमुत्पत्त्य-गत्वाऽग्रतो वर्द्धिमाविति गम्यं मन्दरे पर्वते एतस्मिन् प्रदेशे नन्दन-181 १०४ वनं नाम वनं प्रज्ञप्तं, पञ्चयोजनशतानि 'चक्रवालविष्कम्भेन' चकवाल-विशेषस्य सामान्येऽनुप्रवेशात् समचक्रवालं 8 तस्य यो विष्कम्भः-स्वपरिक्षेपस्य सर्वतः समप्रमाणतया विष्कम्भस्तेन, अनेन विषमचक्रवालादिविष्कम्भनिरासः, अत एव वृत्तं, तच्च मोदकादिवत् धनमपि स्यादत आह-वलयाकार-मध्येशुषिरं यत् संस्थानं तेन संस्थितं, इदमेव धोतयति-यन्मन्दरं पर्वतं सर्वतः समन्तात् संपरिक्षिप्य-वेष्टयित्वा तिष्ठति । अथ मेरोर्बहिर्विष्कम्भादिमानमाह-णवजोअण'इत्यादि, मेखलाविभागे हि गिरीणां बाह्याभ्यन्तररूपं विष्कम्भद्वयं भवति, तत्र मेरौ बाह्यविष्कम्भोऽयं-नवयोजनसहस्राणि नव शतानि चतुष्पञ्चाशदधिकानि षट् चैकादशभामा योजनस्य, तथाहि मेरोलमेकस्मिन् योजने गते ॥३६७॥ विष्कम्भसम्बन्धी एक एकादशभागो योजनस्य मतो लभ्यते इति प्रामुकं ततोऽत्र त्रैराशिक-यद्येकयोजनारोहे मेरोरुपरि व्यासस्यापचयः सर्वत्रैकादशो भागो योजनस्यैको लभ्यते ततः पञ्चशतयोजनारोहे कोऽपचयो लभ्यते।, लब्धानि ४५ योजनानि: एतत् समभूतलगतव्यासात् दशयोजनसहस्ररूपात् त्यज्यते जातं यथोकं मानं, एतच्च नन्दनव For Private JainEducation in IYONainelibrary.org Personal use only O
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy