SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ Receeeeeeeeeeer पुक्खरिणीणं च पासायवडिंसगा तह चेव सकेसाणाणं तेणं चेव पमाणेणं, गंदणवणे णं भन्ते ! कइ कूडा पं० १, गोमा ! णव कूडा पण्णत्ता, तंजहा-णन्दणवणकूडे १ मन्दरकूडे २ णिसहकूडे ३ हिमवयकूडे ४ रययकूडे ५ रुअगकूडे ६ सागरचित्तकूडे ७ वइरकूडे ८ बलकूडे ९ । कहि णं भन्ते ! णन्दणवणे णंदणवणकूडे णामं कूडे पं०?, गोअमा ! मन्दरस्स पव्वयस्स पुरत्थिमिल्लसिद्धाययणस्स उत्तरेणं उत्तरपुरथिमिल्लस्स पासायवर्डेसयस्स दक्खिणेणं, एत्थ णं णन्दणवणे णंदणवणे णामं कूडे पण्णत्ते पञ्चसइआ कूडा पुव्ववणिआ माणिअव्वा, देवी मेहंकरा रायहाणी विदिसाएत्ति १, एआहिं चेव पुव्वामिलावेणं अव्वा इमे कूडा इमाहिं दिसाहिं पुरथिमिल्लस्स भवणस्स दाहिणेणं दाहिणपुरथिमिल्लस्स पासायवडेंसगस्स उत्तरेणं मन्दरे कूडे मेहबई. रायहाणी पुवेण २ दक्खिणिल्लस्स भवणस्स पुरथिमेणं दाहिणपुरथिमिल्लस्स पासायवडेंसगस्स पश्चत्थिमेणं णिसहे कूडे सुमेहा देवी रायहाणी दक्खिणेणं ३ दक्खिणिल्लस्स भवणस्स पचत्थिमेणं दक्षिणपञ्चस्थिमिल्लस्स पासायवडेंसगस्स पुरत्थिमेणं हेमवए 'कूडे हेममालिनी देवी रायहाणी दक्षिणेगं ४ पञ्चस्विमिल्लास भवणस्स दक्खिणेणं दाहिणपञ्चथिमिलस्स पासायव.सगस्स उत्तरेणं रयए कूडे सुवच्छा देवी रायहाणी पचत्थिमेणं ५ पचस्थिमिल्लस भवणस्स उत्तरेणं उत्तरपञ्चत्थि मिल्लस्स पासायवडेंसगस्स दक्खिगणं रुअगे कूडे वच्छमित्ता देवी रायहाणी पञ्चत्थिमेणं ६ उत्तरिल्लस्स भवणस्स पञ्चस्थिमेणं उत्तरपञ्चत्थिमिल्लस्स पासायवडेंसगस्स पुरथिमेणं सागरचित्ते कूडे वइरसेणा देवी रायहाणी उत्तरेणं ७ उत्तरिल्लस्स भवणस्स पुरत्थिमेणं उत्तरपुरथिमिल्लस्स पासायवर्डसगस्स पञ्चस्थिमेणं वइरकूडे बलाहया देवी रायहाणी उत्तरेणंति ८. कहिणं भन्ते! गन्दणवणे बलकूडे णामं कूडे पण्णत्ते , cिececeaeeeeeeeeeeeea श्रीजम्बू. ६२ Jan Education 1 For Private Personal Use Only ww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy