________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥ ८० ॥
Jain Education In
| प्रतिष्ठापनान्तर विचारण :, ततः शाश्वतप्रतिमासु सहजसिद्ध मेवाराध्यत्वमिति न किञ्चिदनुपपन्नमिति, अत्र प्रतिमानां उत्सेधाङ्गुलमानेन पञ्चधनुः शतप्रमाणानां प्रमाणाङ्गुलमानेन पश्चधनुः शतायामविष्कम्भे देवच्छन्दकेऽनवकाशचिन्ता न | विधेयेति, अत्र प्रतिमावर्णकसूत्रं एवं - 'जाव धूवकडुच्छुगा' इति सूत्रेण सूचितं जीवाभिगमाद्युक्तमवसेयं तच्चेदम्'तासि णं जिणपडिमाणं अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा-तवणिज्जमया हत्थतलपायतला अंकामयाई णक्खाई अंतोलो हियक्खपडिसेगाई कणगामया पाया कणगामया गुप्फा कणगामईओ जंघाओ कणगामया जाणू कणगामया ऊरू कणगामईओ गायलट्ठीओ रिट्ठामए मंसू तवणिज्जमईओ णाभीओ रिट्ठामईओ रोमराईओ तवणिज्जमया चुच्चुआ तवणिज्जमया सिरिवच्छा कणगमईओ बाहाओ कणगामईओ गीवाओ सिलप्पवालमया उट्ठा फलिहामया दंता तवणिज्जमईओ जीहाओ तवणिज्जमया तालुआ कणगमईओ णासिगाओ अंतोलोहिअक्खपडिसेगाओ | अंकामयाई अच्छीणि अंतोलोहिअक्खपडिसेगाई पुलगामईओ दिट्ठीओ रिट्ठामईओ तारगाओ रिट्ठामयाई अच्छि - पत्ताई रिट्ठामईओ भमुहाओ कणगामया कवोला कणगामया सवणा कणगामईओ णिडालपट्टियाओ बइरामईओ सीसघडीओ तवणिज्जमईओ केसंतकेसभूमिओ रिट्ठामया उवरिमुद्धया, तासि णं जिणपरिमाणं - पिट्ठओ पत्तेयं २ छत्तधारपडिमा पण्णत्ता, ताओ णं छत्तधारपडिमाओ हिमरयय कुंदिंदुष्पगासाई सकोरंटमलदामाई धवलाई आयवताई सलीलं ओहारेमाणीओ चिट्ठति, तासि णं जिणपडिमाणं उभओपासिं पचेअं २ दो दो चामरधारपडिमाओ
For Private & Personal Use Only
१ वक्षस्कारे सिद्धायतनकूटवर्णनं
सू. ३०
॥ ८० ॥
jainelibrary.org