________________
श्रीजम्बू- शेषान् परिक्षेपान् वक्तुं सूत्रचतुष्टयमाह-जंबूए 'मित्यादि, जम्ब्वाः सुदर्शनायाः उत्तरपूर्वस्या-ईशानकोणे ४वक्षस्कारे द्वीपशा- | उत्तरस्यामुत्तरपश्चिमायां-वायव्यकोणे अत्रान्तरे दिकत्रयेऽपीत्यर्थः अनाहतनाम्नो-जम्बूद्वीपाधिपतेर्देवस्य चतुर्णी जम्वृवृक्षन्तिचन्द्री
वर्णन सामानिकसहस्राणां चत्वारि जम्बूसहस्राणि प्रज्ञप्तानि, 'तीसे णमित्यादि, कण्ठ्यं, गाथाबन्धेन पार्षद्यदेवजम्बूराहया वृचिः
'दक्षिण'इत्यादि, दक्षिणपौरस्त्ये-आग्नेयकोणे दक्षिणस्यां अपरदक्षिणस्यां नैर्ऋतकोणे चः समुच्चये एतासु तिसृषु ॥३३४॥ || दिक्षु यथासंख्यं । अष्ट दश द्वादश जम्बूनां सहस्राणि भवन्ति, एवोऽवधारणे तेन नाधिकानि न न्यूनानीत्यर्थः, चः
प्राग्वत् , अनीकाधिपजम्बूस्तृतीयपरिक्षेपजम्बूश्च गाथाबन्धनाह–'अणिआहिवाण'इत्यादि, अनीकाधिपानां-जादिकटकाधीशानां सप्तानां सप्तव जम्बूः पश्चिमायां भवन्ति, द्वितीयः परिक्षेपः पूर्णः ॥ अथ तृतीयमाह-आत्मरक्षका|णामनाहतदेवसामानिकचतुर्गुणानां षोडशसहस्राणां जम्ब्वः एकैकदिक्षु चतुःसहस्ररसद्भावात् षोडश सहस्राणि भवन्ति, यद्यपि चानयोः परिक्षेपयोर्जम्बूनामुच्चत्वादिप्रमाणं न पूर्वाचायश्चिन्तितं तथापि पद्माइदपद्मपरिक्षेपन्यायेन पूर्वपूर्वपरिक्षेपजम्ब्वपेक्षयोत्तरोत्तरपरिक्षेपजम्ब्वोऽर्द्धमाना ज्ञातव्याः, अत्राप्येकैकस्मिन् परिक्षेपे एकैकस्यां पसी क्रियमाणायां क्षेत्रसाङ्कीर्येनानवकाशदोषस्तथैवोद्भावनीयस्तेन परिक्षेपजातयस्तिनस्तथैव वाच्याः, सम्प्रत्यस्या एव वनत्रय-18॥३३॥
परिक्षेपान् वक्तुमाह-'जंबूए ण'मित्यादि, सा चैवंपरिवारेति गम्य, त्रिभिः शतिकैः-योजनशतप्रमाणैर्वनखण्डः सर्वतः 18 सम्परिक्षिप्ताः, तद्यथा-अभ्यन्तरेण मध्यमेन बाह्येनेति, अथात्र यदस्ति तदाह-जंबूए 'मित्यादि, जम्ब्धाः सप
JainEducation Interial
For Private Personal use only
Kontainelibrary.org