________________
Jain Education
क्खेहिं ४ मसारगल्लेहिं ५ हंसग भेहिं ६ पुलएहिं ७ सोगंधिएहिं ८ जोइरसेहिं ९ अंकेहिं १० अंजणेहिं ११ रयएहि १२ | जायरूवेहिं १३ अंजणपुलएहिं १४ फलिहेहिं १५ रिट्ठेहिं १६” विजयस्य द्वारस्य उपरितन आकार - उत्तरङ्गादिरूपः, | षोडशविधैः रतैरुपशोभितः, तद्यथा - रत्नैः १ वत्रैः श्वैडूर्यैः ३ लोहिताक्षैः ४ मसारगलैः ५ हंसगर्भैः ६ पुलकैः ७ सौगन्धिकैः ८ ज्योतीरसैः ९ अङ्कैः १० अञ्जनैः ११ रजतैः १२ जातरूपैः १३ अञ्जनपुलकैः १४ स्फटिकैः १५ रिष्ठैः १६, तत्र रत्नानि सामान्यतः कर्केतनादीनि, वज्रादीनि तु रत्नविशेषाः प्रतीता एव, नवरं रजतं रूप्यं जातरूपं - सुवर्ण, एते अपि रत्ले एवेति, "विजयस्स णं दारस्स उवरिं अट्ठट्ठमंगलगा पण्णत्ता, तंजहा- सोत्थिय सिरिवच्छ जाव दप्पणा सब| रयणामया अच्छा जाव पडिरूवा" 'विजयस्स ण' मित्यादि, विजयस्य द्वारस्योपरि अष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि प्रज्ञप्तानि, 'तद्यथे' त्यादिना तान्येवोपदर्शयति, 'सबरयणामया' इत्यादि प्राग्वत्, "विजयस्स णं दारस्स उपिं बहवे | किण्हचामरज्झया जाव सबरयणामया अच्छा जाव पडिरूवा, विजयस्स णं दारस्स उपिं बहवे छत्ताइछत्ता तहेव" | विजयस्स णं दारस्स उपि बहवे किण्हचामरज्झया" इत्यादि सूत्रपाठः जीवाभिगमसूत्रबह्वादर्शेषु दृष्टत्वाल्लिखितोऽस्ति, स च पूर्ववद् व्याख्येयः, वृत्तौ तु केनापि हेतुना व्याख्यातो नास्तीति, 'से केणट्टेणं भंते । एवं वुच्चइ विजए दारे २१, गोयमा ! विजए णं दारे विजए णामं देवे महिड्डिए महज्जुईए महाबले महायसे महासोक्खे पलिओवमठिइए परिवसइ, से णं तत्थ चउन्हं सामाणियसाहस्सीणं चउन्हं अग्गमहिसीणं सपरिवाराणं तिन्हं परिमाणं सत्तण्हं अणीयाणं सत्तण्हं
For Private & Personal Use Only
jainelibrary.org