________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
॥२४॥
अ. पंजरविग्रह, विविहभत्तिचित्र मणिमुचपवालवत्ततवणिजपंचवरिपात्रोअरयणरूवरग्रं, रयणमरीईसमोप्पणाकप्पकारमपुरंजित
३वक्षस्कारे पल्लियं रायलच्छिचिंधं अक्षुणसुत्रपणपंडरपञ्चत्युअपदेसभामा तहेव तवणिजपट्टधम्मतपरिगयं अहिअसस्सिरीअं सारयरयणिअरविम छत्ररतवर्णलपडिपुष्णचंदमंडलसमाणरूवं परिंद्रवामप्पमाणपगइवित्थडं कुमुदसंइधवलं रणो- संचारिमं विमाणं सूरातववायबुद्धिदोसाणा य नं सू. ५९ खयकर तवाणेहि लद्वं-अयं बहुगुणदाणं उऊण विवीअमुहकयछाये । छत्तरयणं. पहाणं सुद्हं अप्पपुष्णाणं ॥१॥ पमाणराईण तवगुणाण फलेगदेसभागं विमाणवासेवि दुल्लहतरं वग्धारिअमलदामकलावं सारयधवलंब्भरययणिगरप्पगासं दिव्वं छत्तरयणं महिवइस धरजिअलपुण्णईदौ । तर ण से दिवे छत्तरयणे भरहेणं रण्णा परामुढे समाणे खिप्पामेव दुवालस जोअणाई पवित्थरइ साहिआई तिरि ( सूत्रं ५९) 'तए कमियादि, ततो-दिच्यवर्णानन्तरं स भरतो राजा स्वसैन्ये, उक्तप्रकारेपाः संप्तराविप्रमाणकालेन वर्ष वस्ति-11 मेषवृष्टिं जायमानां पश्यति दृष्ट्वा च चर्मरत्वं परामृशति, अनावसरागतं चर्मरसवर्णकसूत्रमतिदिशाह-तरफा मित्यादि।
सर्वपूर्ववत, सारण'मित्यादि कण्ठ्यं, अथेदं छत्ररत्नं कीदृशमिति जिज्ञासूनों तत्स्वरूपप्रकटनायाहतप. प'मिलादि, शतत इति प्रस्तावलावाक्योपम्यासे, छत्ररत्नं महीपते-भरतस्य धरणितलस्य पूर्णचन्द्र इव पूर्णचन्द्रो वचते इति योग ॥२४॥
| किंबिशिनवनवतिसहस्त्रप्रमाणाभिः काश्चनमयशालाकाभिः परिमण्डितं महाघ-बहुमूल्यं अथवा महान चक्रवर्ती वत्स || अह-योग्यं अयोध्यं-अयोधनीयं अस्मिन् दृष्टेन हि प्रतिभटान शस्त्रमुत्तिष्ठते इति भावः, निर्बण:-छिन्द्रन्थ्यादिदोष
Jain Education inte
For Private Personal Use Only
INUniainelibrary.org