________________
रहितः सुप्रशस्तो-उक्षणोपेतत्सत् विशिष्ठलहः-अतिमनोजः अथवा विशिष्ट अतिभारतया एकदण्डेन दुर्वहत्वाद प्रतिदण्डसहितः ईशश्च यो लष्टः काखनमयः सुपुष्टोऽतिभारसहत्वात् दण्डो यव तत्तथा, मूतु-सुकुमालं पृष्मृष्टत्वाद राजतरूप्यसम्बन्धि वृत्तं लटं यदरविन्दं तस्य कर्णिका-बीजकोशस्तेन समानं श्वेतत्वावृत्तत्वाच्च रूप-आकारों यस्य तत्तथा, बस्तिप्रदेशो नाम छत्रमध्यभागवत्ती दण्डप्रक्षेपस्थानरूपस्तत्र, चः समुचये, पञ्जरेण-पञ्जराकारेण विराजितं, विविधाभिकिमिः-विच्छित्तिभी रचनाप्रकारैश्चित्रं-चित्रकर्म यत्र तत्तथा, एतदेव विशिष्याह-मणयः-प्राग्व्यावर्णितख. रूपा मुक्काप्रकाले प्रतीते तप्तं-मूषोत्तीर्ण यत्तपनीयं-रकसुवर्ण पञ्चवर्णिकानि, सूत्रे मत्वीय इकप्रत्ययः, धौतानिग्राणोसारेण दीसिमन्ति कृतानि रत्नानि प्राग्व्यावर्णितस्वरूपाणि तैः रचितानि रूपाणि-पूर्णकलशादिमजल्यवस्तूनामाकारा यत्र तत्तथा, पदव्यत्ययः माकृतत्वात् , तथा रत्नानां मरीचिसमर्पणा-समारचना तस्यां कल्पकरा-विधिका|रिणः परिकर्मकारिण इत्यर्थः तैरतुसम्प्रदायक्रम रञ्जितं, यथोचित स्थान रङ्गदानात, मकारोऽलाक्षणिकः स्वार्थे 18 इल्लेको प्रत्यको प्राकृवशैलीभवी, राजलक्ष्मीचिन्हें अर्जुनाभिधानं यत्पाण्डुरस्वर्ण तेन प्रत्यवस्तृतः-आच्छादितः पृष्ठदेश|| भागो यस्य तत्तथा, पदव्यत्ययः प्राकृतत्वात, तथैवेति विशेषणान्तरपारम्भे मायमानं तत्कालध्मातमित्यर्थः यत्तप-18 1 नीयं तस्य पमुस्तेन परिगतं-परिवेष्टितं चतुर्ध्वपि प्रान्तेषु रक्तसुवर्णपट्टा योजिताः सन्तीति, पदव्यत्ययः | अत एषाधिकसश्रीकं चारदः-शरत्कालसत्को रजनिकर:-चन्द्रस्तछद्धिमलं-निर्मलं प्रतिपूर्णचन्द्रमण्डलसमानरूपं ततो
a
Jain Education inte
For Private Personale Only
viainelibrary.org