________________
श्रीजम्बू
आरूढ इति । आरूढश्च कीदृशया ऋड्या चक्ररत्नोपदर्शितं स्थानं याति तदाह-'तए ण'मित्यादि, ततः स भरता-181 ३वक्षस्कारे
धिपो-भरतक्षेत्रपतिः स च भरताधिपदेवोऽप्यतो नरेन्द्रः प्रस्तावाद्वषभसूनुः चक्री इत्यर्थः, एतेनास्यैवालापकस्योत्तर-18 सचक्रस्य न्तिचन्द्री-18 सूत्रे नरिंदेत्तिपदेन न पौनरुक्त्यमिति, 'हारोत्थयेत्यादि विशेषणत्रयं प्राग्वत् , नरसिंहः सूरत्वात् , नरपतिः स्वामि-18
मागधतीया वृत्तिः त्वात् , नरेन्द्रः परमैश्वर्ययोगात् , नरवृषभः स्वीकृतकृत्यभरनिर्वाहकत्वात् , 'मरुद्राजवृषभकल्पो' मरुतो-देवा व्यन्त
थंगमनं. ॥१९६॥
रादयस्तेषां राजानः-सन्निहितादय इन्द्रास्तेषां मध्ये वृषभा-मुख्याः सौधर्मेन्द्रादयस्तत्कल्पः-तत्सदृश इत्यर्थः, अभ्यधिकराजतेजोलक्ष्म्या दीप्यमान इति स्पष्टं, प्रशस्तैर्मङ्गलशतैः मङ्गलसूचकवचनैः कृत्वा स्तूयमानो बन्दिभिरिति |शेषः, 'जयसद्दकयालोए' इति प्राग्वत् , हस्तिस्कन्धवरं गतः-प्राप्तः, केन सहेत्याह-'सकोरण्टमाल्यदाम्ना छत्रेण : ध्रियमाणेन सह, कोऽर्थः ?-यदा नृपो हस्तिस्कन्धगतो भवति तदा छत्रमपि हस्तिस्कन्धगतमेव ध्रियते, अन्यथा छत्रधरणस्यासङ्गतत्वात् , एवं श्वेतवरचामरैरुद्धयमानैः-वीज्यमानैः सह इति, तेन गयवई णरवई दुरूढे इति पूर्वसूत्रेण | सहास्य भेदः, अधिकार्थप्रस्तावनार्थकत्वादस्य यक्षाणां-देवविशेषाणां सहस्राभ्यां संपरिवृतः, चक्रवर्तिशरीरस्य व्यन्त-12 रदेवसहस्रद्वयाधिष्ठितत्वात् , 'वेसमणे चेव धणवई ति वैश्रमण इव धनपतिः अमरपतेः सन्निभया ऋख्या प्रथितकी- १९ त्तिर्गङ्गाया महानद्या दाक्षिणात्यकूले उभयत्र अंशब्दो प्राग्वत् अथवा सप्तम्यर्थे तृतीया ग्रामाकरादीनां-प्राक्प्रथमा-12 रकवर्णने युग्मिवर्णनाधिकारे उक्तस्वरूपाणां सहस्रमण्डितां तदानीं वासबहुलत्वादरतभूमेः स्तिमितमेदिनीकां प्रस्तु-12
-
Jain Education in
al
For Private & Personal use only
Jaw.jainelibrary.org