SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ स्थितायां जगत्वा याबदुपरितनं तलं चतुर्योजनविस्तारात्मकं तस्माल्लवणदिशि देशोनयोजनद्वये त्यक्ते अर्वाक् बाबान्द जगतीपरिरयस्तावानस्या अपीति, सर्वरत्नमयी - सामस्त्येन रलखचिता, 'अच्छा सण्हा' इत्यादिविशेषणकदम्बकं पाठसोऽर्थतश्च प्राग्वत् ॥ अथास्वा अतिदेशगर्भवर्णकसूत्रमाह तस्याः पद्मवरषेदिकाया 'अय' मिति वक्ष्यमाणतया प्रत्यक्षः स चोग्यमानो न्यूनाधिकोऽपि स्यादिति एतद्रूपः-- एतदेव रूपं स्वरूपं यस्य स तथा 'वर्णावासो' वर्णः श्लाघा यथावस्थितस्वरूपकीर्त्तनं तस्यावासो-निवासो प्रन्थपद्धतिरूपो वर्णकनिवेश इत्यर्थः, अथवा वर्णव्यासो - वर्णकप्रन्थविस्तरः प्रज्ञप्तः, तद्यथेत्युपदर्शने, 'वइरामयेत्यादि, 'बश्रामया नेमा' इत्यादिक 'एच' मिति अनेन प्रकारेण यथा जीवाभिगमे पद्मवरवेदिकावर्ण्यकविस्तर उक्तः (जीवा. ३ प्र. उ. १ सू.१२६) तथा बोध्य इति शेषः, स च कियत्पर्यन्त इत्याह- 'जाब अट्ठो' इति, यावदर्थः पद्मबरवेदिकाशब्दस्यार्थनिर्वचनं, ततोऽपि किमत्पर्यन्त इत्याह- 'जाब धुषा णिवया सासया' इति, पुनस्ततोऽपि कियत्पर्यम्त इत्याह- 'जाव णिश्चा' इति, स च समग्रपाठोऽयं - 'वइरामया णेमा रिट्ठामया पइडाणा वेरुलियामया खंभा सुवण्णमया फलगा लोहिपक्खमईओ सूईओ बहरामई संधी णाणामणिमया कलेवरा णाणामणिमया कलेवरसंघाडा पाणामणिमया स्वा णाणामणिमया रूवसंघाडा अंकामया पक्खा पक्खबाहाओ य जोइरसामया वंसा वंसकवेल्लया य रययामईओ पट्टिवाओ जावरूवमईओ ओहाडणीओ वइरामईओ उवरिं पुंछष्मीओ सबसेए रययामए छावणे, सा णं परमवरबेइया एगमेगेणं हेमजालेणं एगमेगेणं कणगव - Jain Education Inhal For Private & Personal Use Only ww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy