________________
श्रीजम्बू
अथ चतुर्थवक्षस्कारः ॥ ४॥
द्वीपशान्तिचन्द्रीया वृतिः
४वक्षस्कारे क्षुल्लहिमवत्स्वरूपं सू. ७२
॥२८॥
अथ क्षुल्लहिमवद्गिरेरवसरःकहि णं भंते! जम्बुद्दीवे २ चुल्लहिमवंते णामं वासहरपब्वए पण्णत्ते?, गोअमा। हेमवयस्स वासस्स दाहिणेणं भरहस्स वासस्स उत्तरेणं पुरथिमलवणसमुदस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जम्बुद्दीवे दीवे चुल्लहिमवंते णामं वासहरपञ्चए पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसमुदं पुढे पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुई पुढे पञ्चत्थिमिल्लाए कोडीए पञ्चत्थिमिलं लवणसमुई पुढे, एगं जोअणसयं उद्धं उच्चत्तेणं पणवीसं जोअणाई उल्लेहेणं एगं जोअणसहस्सं बावण्णं च जोअणाई दुवालस य एगूणवीसइ भाए जोअणस्स विक्खंभेणंति, तस्स बाहा पुरथिमपञ्चत्थिमेणं पंच जोअणसहस्साई तिण्णि अ पण्णासे जोअणसए पण्णरस य एगूणवीसइभाए जोअणस्स अद्धभागं च आयामेणं, तस्स जीवा उत्तरेणं पाईणपडिणायया जाव पञ्चत्थिमिल्लाए कोडीए पञ्चत्थिमिल्लं लवणसमुदं पुट्ठा चउव्वीसं जोअणसहस्साई णव य बत्तीसे जोअणसए अद्धभागं च किंचिविसेसूणा आयामेणं पण्णत्ता, तीसे धणुपढे दाहिणेणं पणवीसं जोअणसहस्साई दोण्णि अ तीसे जोअणसए चत्तारि अ एगूणवीसइभाए जोअणस्स परिक्खेवेणं पण्णत्ते, रुअगसंठाणसंठिए सव्वकणगामए अच्छे सण्हे तहेव जाव पडिरूवे
॥२८॥
JainEducation IrA
nal
For Private Personal Use Only
Rww.jainelibrary.org
IA