SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ नमाश्रिता अनुशासनेऽपि न गुरुषु द्वेषमापद्यन्ते इत्याशयः अथवा आ-समन्तात् सर्वासु क्रियासु लीना-गुप्ता नोल्व बेष्टाकारिण इत्यर्थः, भद्रका:-कल्याणभागिनः, भद्रगा वा-भद्रहस्तिगतयः, विनीता-बृहत्पुरुषविनयकरणशीला अथवा विनीता इव-विजितेन्द्रिया इव, अल्पेच्छा-मणिकनकादिप्रतिबन्धरहिताः अत एव न विद्यते सन्निधिः-पर्युबतखाद्यादेः संचयो-धारणं येषां ते तथा, विटपान्तरेषु-शाखान्तरेषु प्रासादाद्याकृतिषु परिवसन-आकालमावासो येषां तथा, यथेप्सितान् कामान्-शब्दादीन् कामयन्ते-अर्थान् भुञ्जते इत्येवंशीला येते तथा इति, अत्र च जीवामिग-15 मादिषु युग्मिवर्णनाधिकारे आहारार्थप्रश्नोत्तरसूत्रं दृश्यते, अत्र च कालदोषेण त्रुटितं सम्भाव्यते, अत्रैवोत्तरत्र द्वितीयतीयारकवर्णकसूत्रे आहारार्थसूत्रस्य साक्षाद् दृश्यमानत्वादिति, तेनात्र स्थानाशून्यार्थ जीवाभिगमादिभ्यो लिख्यतेतेसि गंभंते ? मणुआणं केवइकालस्स आहारडे समुप्पज्जइ !, गोअमा! अट्ठमभत्तस्स आहारट्टे समुप्पज्जइ, पुढवीपुप्फफलाहारा णं ते. भणुआ पण्णत्ता समणाउसो!, तीसे णं भंते.! पुढवीए केरिसए आसाए पण्णत्ते, गो.! से जहाणामए गुलेइ वा खंडेह वा सकराइवा मच्छंडिआइ वा पप्पडमोअए इ वा मिसेइ वा पुप्फुत्तराइ वा पउमुत्तराइ वा विजयाइ वा महाविजयाइ वा आकासिआइ वा आदसिआइ वा आगासफलोवमाइ वा उग्गाइ वा अणोवमाइ वा इमेए अज्झोववणाए, भवे एआरूवे !, णो इणमहे समढे, साणं पुढवी इत्तो इद्वतरिआ वेव जाव मणामतरिआ चेव आसाएणं पण्णत्ता । तेसि णं भंते ! पुप्फफलाणं केरिसए आसाए पण्णत्ते !, गोअमा ! से जहा गामए रण्णो चाउरंतचक्कवट्टिस्स कल्लाणे भोअणजाए सयसहस्सनिप्फन्ने वण्णेणुववेए जाव फासेणं उववेए आसायणिजे विसाय दव Jain Education in For Private Porn Use Only IMMriainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy