________________
श्रीजम्यूद्वीपशाम्तिचन्द्रीया वृत्तिः
eee
॥११८॥
णिजे दिप्पणिजे दप्पणिज्जे मयणिजे विग्धणिज्जे] बिहणिजे सधिदिअगायपल्हायणिज्जे, भवे एआरूवे, णो इणमढे समढे, तेसिणं || श्ववस्कारे पुष्फफलाणं एत्तो इहतराए चेव जाव आसाए पण्णत्ते ( सूत्रं २२)
प्रथमारकतेषां भदन्त ! मनुजानां केवइकालस्स'त्ति सप्तम्यर्थे षष्ठी कियति काले गते भूय आहारार्थः समुत्पद्यते-आहार- |नराहारव० लक्षणं प्रयोजनमुपतिष्ठते १, भगवानाह-हे गौतम! अष्टमभक्तस्य, अत्रापि सप्तम्यर्थे षष्ठी, अष्टमभक्तेऽतिक्रान्ते आहा
सू. २२ रार्थः समुत्पद्यते इति, यद्यपि सरसाहारित्वेनैतावत्कालं तेषां क्षुद्वेदनीयोदयाभावात् स्वत एवाभक्तार्थता न निर्जरार्थ | तपः तथाप्यभक्तार्थत्वसाधादष्टमभक्त इति, अष्टमभक्तं चोपवासत्रयस्य संज्ञा इति, अथैते यदाहारयन्ति तदाह'पुढवीपुप्फे'त्यादि, पृथिवी-भूमिः फलानि च-कल्पतरूणामाहारो येषां ते तथा, एवंविधास्ते मनुजाःप्रज्ञप्ताः हे श्रमणेत्यादि पूर्ववत् । अथानयोराहारयोर्मध्ये पृथिवीस्वरूपं पृच्छन्नाह-'तीसेण'मित्यादि, तस्याः पृथिव्याः कीदृश आस्वादः प्रज्ञप्तो, यो युगलधर्मिणामनन्तरपूर्वसूत्रे आहारत्वेनोक्त इत्यध्याहार्य,भगवानाह-गौतम! तद्यथा नाम ए इत्यादि प्राग्वत्, गुड:-इक्षुरसक्वाथ इति, इतिवाशब्दौ प्राग्वत्, खण्ड-गुडविकारः शर्करा-काशादिप्रभवा मत्संडिका-खण्डशर्कराः पुष्पोत्तरापनोत्तरे शर्कराभेदावेव, अन्ये तु पर्पटमोदकादयः खाद्यविशेषा लोकतोऽवसेयाः, एषां मधुरद्रव्यविशेषाणां स्वामिना निर्दिष्टेषु नामसु एतादृशरसा पृथिवी भवेत् कदाचिदिति विकल्पारूढमतिर्गौतम आह-भवेदेतद्रूषः पृथिव्या आस्वादः, स्वाम्याह-गौतम | नायमर्थः समर्थः, सा पृथिवी इतो-गुडशर्करादेरिष्टतरिका एव, स्वार्थे कप्रत्ययः,
॥११
Jain Education in
For Private Personal Use Only