SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ eeeeee श्रीजम्बू द्वीपशा- न्तिचन्द्रीया वृत्तिः ॥३१ ॥ योजनानां ३३७६७ कला ७ कलीच, एषामः षोडश योजनसहस्राणि अष्टौ शतानि त्र्यशीत्यधिकानि योजनानां ४वक्षस्कारे त्रयोदश च कलाः सपादाः इत्येवरूपा बाहा घिदेहानां सम्भवति, अत्र तु प्रयविंशत्सहस्रादिरूपा उक्ता तत्किमिति, महाविदेह | उच्यते, सर्वत्र वैसाब्यादिषु पूर्ववाहा अपरचाहा च यावती दक्षिणसस्तावती उत्सरतोऽपि परं व्यवहितत्वेन सा सम्मी- वर्णनं ल्य नोक्का, इयं तु सम्मिलितत्वात् संमील्यैवोका सूत्रे दक्षिणबाहाप्रमाणैयोत्तरवाहेत्यैनमर्थ बोधयितुमिति । अथास्य सू.८५ जीवामाह-'तस्स जीवा'इत्यादि, तस्य विदेहस्य जीवा बहुमध्यदेशभागे विदेहमध्ये इत्यर्थः, अन्येषां तु वर्षवर्षधराणां चरमप्रदेशपतिजीवा अस्य तु मध्यप्रदेशपङ्क्तिरित्यर्थः, इयमेव च जम्बूद्वीपमध्यं अत एव चायामेन लक्षयो| जनमाना, मध्यमात्परतस्तु जम्बूद्वीपस्य सर्वत्र दक्षिणत उत्तरतो वा लक्षाच्यूनन्यूनमानत्वात् , अथास्य धनु:पृष्ठमाह-| 'तस्स ध''इत्यादि, तस्य विदेहस्योभयोः पार्श्वयोः एतदेव विवृणोति-'उत्तरदाहिणणं ति उत्तरपार्श्वे दक्षिणपार्थे | वा एकं योजनलक्ष अष्टपञ्चाशच्च योजनसहस्राणि एकं च योजनशतं त्रयोदशोत्तरं षोडश चैकोनविंशतिभागान् योजनस्य किंचिद्विशेषाधिकान् परिक्षेपेण, यच्चान्यत्र सार्द्धाः षोडश कला उक्तास्तदत्र किंचिद्विशेषाधिकपदेन संगहीतं, उद्धरितकलांशास्तु न विवक्षिता इति, अत्राधिकार्थसूचनार्थ करणान्तरं दय॑ते-जम्बूद्वीपपरिधिस्तिस्रो लक्षाः ॥३१॥ षोडश सहस्राणि द्वे शते सप्तविंशत्यधिक योजनानां क्रोशत्रयमष्टाविंशं धनुःशतं त्रयोदशांगुलान्येकमोगुलं योजन ३१६२२७ क्रोश ३ धषि १२८ अंगुल १३ अर्धांगुलं :, तत्र योजनराशिरीक्रियते, लब्धमेकं लक्षमष्टापञ्चाशत्स For Private Personal Use Only A Jain Education in w .iainelibrary.org 10/
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy