SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू धा-प्रशस्ताप्रशस्तभावप्रज्ञप्तिभेदात् , तत्राप्रशस्तभावप्रज्ञप्तिर्यथा ब्राह्मण्याः स्वसुताः प्रति जामातृभावनिवेदनं, प्रशस्त-18॥ द्वीपशा- भावप्रज्ञप्तिरियमेव अर्थतोऽहतां गणधरान् सूत्रतो गणधराणां स्वशिष्यान् प्रति, उक्तावोधनामनिष्पन्नौ निक्षेपो, सम्पति 8 न्तिचन्द्री सूत्रालापकनिष्पन्नः, स चावसरप्राप्तोऽपि न निक्षिप्यते, तस्य सूत्रपदाविनाभावित्वात् , सूत्रं च सूत्रानुगमे समयप्राप्त या वृत्तिः भवति, ततो लाघवार्थ सूत्रानुगमसमय एव निक्षेप्स्यते, निक्षेपसाम्यमात्रत्वाच्चोपदर्शनं, अथानुगमो व्याख्यानरूपः, सच द्विधा-निर्युक्त्यनुगमः सूत्रानुगमश्च, तत्र आद्यस्त्रिधा-निक्षेपनियुक्तिउपोद्घातनियुक्तिसूत्रस्पर्शिकनियुक्त्यनुगमभेदात्, तत्र निक्षेपनियुक्त्यनुगमो जम्ब्वादिशब्दानां निक्षेपप्रतिपादनादनुगत एव) उपोद्घातनिर्युक्त्यनुगमस्तु 'उद्देसे निद्देसे अ' ॥ इत्यादिगाथाद्वयादवसेयः, सूत्रस्पर्शिकनियुक्त्यनुगमस्तु संहितादौ षड्विधे व्याख्यालक्षणे पदार्थपदविग्रहचालनाप्रत्यव| स्थानलक्षणव्याख्यानभेदचतुष्टयस्वरूपः, स च सूत्रानुगमे संहितापदलक्षणव्याख्यानभेदस्यलक्षणे सति भवतीत्य तः सूत्रानुगम एवोच्यते, तत्र चाल्पग्रन्थं महार्थ द्वात्रिंशदोषविरहितमष्टगुणोपेतं स्खलितादिदोषवर्जितं सूत्रमुच्चारकोणीयं, तञ्जेदम्, ॐनमः॥ णमो अरिहंताणं । ते णं कालेणं ते णं समए णं मिहिला णाम णयरी होत्था, रिद्धस्थिमियसमिद्धा वण्णओ, तीसे गं मिहिलाए णयरीए बहिया उत्तरपुरच्छिमे दिसीमाए एत्थ णं माणिभदे णामं चेइए होत्था, वण्णओ। जियसत्तु राया, धारिणी देवी, वण्णओ । ते णं काले णं ते णं समए णं सामी समोसढो, परिसा णिग्गया, धम्मो कहिओ, परिसा पडिगया (सू०१) ॥९ ॥ Jain Education Intel For Private Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy