________________
२वक्षस्कारे श्रीऋषभजन्मकल्याणकादिनक्षत्राणि सू.
३२
श्रीजम्बू
18 नन्दीसूत्रवृत्तिचूर्णिसिद्धदंडिकादिषु सर्वार्थसिद्धप्रस्तटगमनव्यवहितः सिद्धिगम उक्तः स कोशलापट्टपतीन् प्रतीत्याद्वीपशा- 18 वसातव्योऽयं पुण्डरीकगणधरादीन् प्रतीत्येति विशेषः, तथा पर्यायान्तकरभूमिरेषा अन्तर्मुहूर्त यावत्केवलज्ञानस्य न्तिचन्द्री- 18 पर्यायो यस्य स तथा, एवंविधे ऋषभे सति अन्तं-भवान्तमकार्षीद्-अकरोत् नार्वाक् कश्चिदपीति, यतो भगवदम्बा या वृत्तिः
मरुदेवा प्रथमः सिद्धः, सा तु भगवत्केवलोत्पत्त्यनन्तरमन्तमुहूर्तेनैव सिद्धेति । अथ जन्मकल्याणकादिनक्षत्राण्याह॥१५५॥
उसमे णं अरहा पंचउत्तरासाढे अभीइछडे होत्था, तंजहा-उत्तरासाढाहिं चुए चइत्ता गम्भं वकंते उत्तरासाढाहिं जाए उत्तरासाढाहिं रायाभिसे पत्ते उत्तरासाढाहिं मुंडे भवित्ता अगाराओ अणगारियं पवइए उत्तरासाढाहिं अणंते जाव समुप्पण्णे, अभीइणा परिणिव्वुए (सूत्रं ३२)
"उसभेण'मित्यादि, ऋषभोऽहन पञ्चसु-च्यवनजन्मराज्याभिषेकदीक्षाज्ञानलक्षणेषु वस्तुषु उत्तराषाढानक्षत्रं चन्द्रेण भुज्यमानं यस्य स तथा अभिजिन्नक्षत्रं षष्ठे-निर्वाणलक्षणे वस्तुनि यस्य यद्वा अभिजिन्नक्षत्रे षष्ठं निर्वाणलक्षणं वस्तु | यस्य स तथा, उक्तमेवार्थ भावयति, तद्यथा-उत्तराषाढाभिर्युते चन्द्रे इति शेषः, सूत्रे बहुवचनं प्राकृतशैल्या, एवमग्रेऽपि, च्युतः-सर्वार्थसिद्धनाम्नो महाविमानान्निर्गत इत्यर्थः, च्युत्वा गर्भ व्युत्क्रान्तः मरुदेवायाः कुक्षाववतीर्णवानित्यर्थः १, जातो-गर्भवासान्निष्क्रान्तः २, राज्याभिषेकं प्राप्तः ३, मुण्डो भूत्वा-अगारं मुक्त्वा अनगारितांसाधुतां प्रवजितः प्राप्त इत्यर्थः, पञ्चमी चात्र क्यन्लोपजन्या ४, अनन्तं यावत् केवलज्ञानं समुत्पन्नं ५, यावत्पद
॥१५५॥
For Private Persone Use Only
Nirjainelibrary.org