SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ seasooSosasa शेषविजयादि मू. श्रीजम्बू | अगाधजलाशयाः सन्त्यस्यामिति द्रहावतीसाधनिकाराग्वत्,अथ यथेयं महानदी समुपैति तथाऽऽह-'तस्सण मित्यादि, द्वीपशा- उक्तप्रायम,अथ पश्चमो विजय:-'कहिण'मित्यादि,व्यक्कम्,अथ तृतीयो वक्षस्कार:-'कहिण'मित्यादि,सूत्रद्वयमपि व्यक्तं, न्तिचन्द्री नवरं द्वितीयसूत्रे कूटानि पञ्चशतिकानि-पंचशतप्रमाणानीति, अथ षष्ठो विजयः-'कहिण'मित्यादि, स्पष्ट, पङ्कावत्याया वृत्तिः स्तृतीयान्तरनद्या इति, अथ तृतीयान्तरनद्यवसरः-'कहि 'मित्यादि, प्रायः प्राग्वत् , नवरं पङ्कोऽतिशयेनास्त्यस्या॥३४९॥ मिति पङ्कावती प्राग्वद्रूपसिद्धिः, अथ सप्तमविजयावसरः-'कहि णमित्यादि व्यक्तं, अथ चतुर्थवक्षस्कार:-'कहि ण'IS मित्यादि, सर्व स्पष्ट, नवरं पुष्कलावतः सप्तमो विजयः स एव चक्रवर्तिविजेतव्यत्वेन चक्रवर्ति विजय इत्युच्यते, एवं पुष्कलावतीचक्रवर्तिविजयोऽपि बोध्यः, सम्प्रत्यष्टमो विजय:-'कहि णं भन्ते ! महाविदेहे'इत्यादि, प्रकटार्थ, नवरं औत्तराहस्य शीतामहानद्या मुखवनस्य-अनन्तरसूत्रे वक्ष्यमाणस्वरूपस्य शीतामहानदीनीलवर्षधरमध्यवर्तिमुखवनस्य पश्चिमायामित्यर्थः, दाक्षिणात्याच्छीतामुखवनादयं वायव्यां स्यादिति औत्तराहग्रहणमिति, अथानन्तरमेवोक्तं | शीतामुखवनं लक्षयन्नाह---'कहिण'मित्यादि, क भदन्त! महाविदेहे वर्षे शीताया महानद्या उत्तरदिग्वर्तिशीतायाः | मुखे-समुद्रप्रवेशे वनं शीतामुखवनं नाम वनं प्रज्ञप्तम् ?, अत्र शीतामुखेत्यनेन शीतोदावनमुखद्वयं उत्तरेत्यनेन च 18 दाक्षिणात्यं शीतामुखवनं निरस्तं, तथाहि-चत्वारि मुखवनानि-एक शीतानीलवतोर्मध्ये १ द्वितीयं शीतानिषधयोः २ तृतीयं शीतोदानिषधयोः ३ चतुर्थ शीतोदानीलवतोः ४ एषां मध्ये आद्यस्यैव शीतात उत्तरेण दर्शनात्, गौतम! ॥३४९॥ Jain Education Int ! For Private & Personal use only jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy