________________
श्रीजम्बू४ाकीदृशामित्याह-कर्मरजसां विकिरणकरं-विक्षेपकरं, कीदृशस्य भरतस्य -अपूर्वकरणं-अनादौ संसारेऽप्राप्तपूर्व
३वक्षस्कारे दीपशा-18 ध्यानं शुक्लध्यानं प्रविष्टस्य प्राप्तस्येत्यर्थः, अत्र च ईहादिपदेषु समाहारद्वन्द्वः, तत्रावग्रहपूर्वकत्वादीहादीनां प्रथम ||| भरतस्य न्तिचन्द्री- तदलेखः, तथाहि-अये ! इह निरलंकारे वपुषि शोभा न दृश्यते इत्यवग्रहः, यथा दूरस्थपुरोवर्तिनि वस्तुनि
केवलं या वृत्तिः किमिदमिति भावः, अथ सा शोभा औपाधिकी वा नैसर्गिकी वा इत्यवगृहीतार्थाभिमुखा मतिचेष्टा पर्यालोचनरूपा ।
श्रामण्यं ईदा. यथा तत्रैव स्थाणा पुरुषो वा, नन्वियं संशयाकारतया संशय एव, स च कथमुत्तरकालभाविसम्यग्निश्चयापर
मोक्षश्च ॥२७९॥
सू. ७० पर्यायस्यापोहस्य हेतर्भवति, विरुद्धकोट्यवगाहित्वादिति, उच्यते, उत्कटकोटिकसंशयरूपत्वेनास्याः सम्भावनारूपाया निश्चयकारणत्वस्याविरुद्धत्वात्, इयमोपाधिक्येव न नैसर्गिकी बाह्यवस्तुसंसर्गजन्यत्वस्य प्रत्यक्षसिद्धत्वात इति हितविशेषनिर्णयरूपोऽपोहः, यथा तत्रैव स्थाणुरेवायं न पुरुष इति, अस्याः प्रकर्षापकर्षों बाह्यवस्तुप्रकर्षापकर्षानुविधायिनावित्यन्वयधर्मालोचनं मार्गणा यथा स्थाणौ निश्चेतव्य इह वल्ल्युत्सर्पणादयो धर्माः सम्भवन्ति, स्वाभाविकत्वे उत्तानदृशां भारभूतस्याभरणस्य वपुषि धारणबुद्धिर्न स्यादिति गवेषणं, यथा तत्रैव इह शिरःकण्डूयनादयः पुरुषधर्मान दृश्यन्ते इति, अत्र चेहादीनन्तरेण हानोपादानबुद्धिर्न स्यादिति तद्ग्रहणम् ॥ अथोत्पन्न केवलः किं करोतीत्याह'तए ण'मित्यादि,ततः केवलज्ञानानन्तरंस भरतः आसनप्रकम्पावधिना शक्रेण केवलिन् ! द्रव्यलिङ्गं प्रपद्यस्व यथाऽहं । वन्दे विदधे च निष्क्रमणोत्सवमित्युक्तः सन् स्वयमेवाभरणभूतमलङ्कारं वस्त्रमाल्यरूपमवमुञ्चति-त्यजति, अत्र भूषणा
Education
For Private Personal Use Only
XE
brary.org