SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte वासे वासे विअडाव णामं वट्टवेअद्धपव्वए पण्णत्ते ?, गो० ! हरीए महाणईए पञ्चत्थिमेणं हरिकंताए महाणईए पुरत्थमेणं हरिवासस्स २ बहुमज्झदेसभाए एत्थ णं विअडावई णामं वट्टवेअद्धपव्वए पण्णत्ते, एवं जो चेव सद्दावइस्स विक्खभुचतुब्बेहपरिक्खेवठाण वण्णावासो अ सो चेव विअडावइस्सवि भाणिअव्वो, नवरं अरुणो देवो पउमाई जाव विअडावइवण्णाभाई अरु अ इत्थ देवे महिद्धीए एवं जाब दाहिणेणं रायहाणी णेअव्वा, से केणट्टेणं भन्ते ! एवं बुच्चइ - हरिवासे हरिवासे ?, गोअमा ! हरिवासे णं वासे मणुआ अरुणा अरुणो भासा सेआ णं संखदलसण्णिकासा हरिवासे अ इत्थ देवे महिद्धीए जाव पलिओ मट्ठिए. परिवस, से तेणटुणं गोअमा ! एवं बुच्चइ ( सूत्रं ८२ ) 'कहि णं भन्ते ! जम्बुद्दीवे २' इत्यादि, व्यक्तं, नवरं अष्टौ योजन सहस्राणि चत्वारि च योजनशतानि एकविंश| त्यधिकानि एकं चैकोनविंशतितमं भागं योजनस्य विष्कम्भेन, महाहिमवतो द्विगुणविष्कम्भकत्वादिति । अधुनाऽस्य बाहादित्रयमाह -- " तस्स बाहा' इत्यादि, 'तस्स जीवा' इत्यादि, 'तस्स धणु' मित्यादि, सूत्रत्रयमपि व्यक्तं ॥ अथास्य | स्वरूपं पिपृच्छिपुराह - ' हरिवास' इत्यादि, हरिवर्षस्य वर्षस्य भगवन् ! कीदृश आकारभावप्रत्यवतारः प्रज्ञप्तः १, गौतम ! बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, अत्रातिदेशवाक्यमाह - यावन्मणिभिस्तृणैश्चोपशोभितः, एवं मणीनां तृणानां च वर्णो गन्धः स्पर्शः शब्दश्च भणितव्यः पद्मवरवेदिकानुसारेणेत्यर्थः, अत्र जलाशयस्वरूपं निरूपयन्नाह - 'हरिवासे ण' मित्यादि, क्षेत्रस्य सरसत्वेन तत्र तत्र देशप्रदेशेषु क्षुद्रिकादयो जलाशया अखाता एव सन्तीत्यर्थः, अत्रैकदे For Private & Personal Use Only jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy