SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥१२८॥ गुरुलहुपज्जवेहिं अणतेहिं अगुरुलहुपज्जवेहिं अणंतेहिं उट्ठाणकम्मबलवीरिअपुरिसकारपरक्कमपजवेहिं अणंतगुणपरिहाणीए परिहायमाणे 18 वक्षस्कारे एत्य णं सुसमा णाम समाकाले पडिवजिंसु समणाउसो !, जंबूहीवे णं भंते! दीवे इमीसे ओसप्पिणीए सुसमाए समाए उत्तमकट्ठ- द्वितीयारपत्ताए भरहस्स वासस्स केरिसए आयारभावपडोयारे होत्था !, गोअमा! बहुसमरमणिजे भूमिभागे होत्था, से जहाणामए का सू.२६ आलिंगपुक्खरइ वा तं चेव जं सुसमसुसमाए पुत्ववण्णिअं, णवरं णाणत्तं चउधणुसहस्समूसिआ एगे अट्ठावीसे पिट्ठकरंडुकसए छट्ठभत्तस्स आहारट्टे, चउसढि राइंदिआई सारखंति, दो पलिओवमाई आऊ सेसं तं चेव, तीसे णं समाए चउबिहा मणुस्सा अणुसज्जित्था, तंजहा-एका १ पउरजंघा २ कुसुमा ३ सुसमणा ४ ( सूत्रं २६) तस्यां सुषमसुषमानाम्यां समायां चतसषु सागरोपमकोटाकोटीषु काले व्यतिक्रान्ते सति, सूत्रे च तृतीयानिर्देश आपत्वात् , अथवा चतसृभिः सागरोपमकोटाकोटीभिः काले मिते गणिते वा इति मितादिशब्दाध्याहारेण योजना कार्या, अत्र च पक्षे करणे तृतीया ज्ञेया, अत्रान्तरे सुषमा नाम्ना समा-कालः प्रतिपन्नवान्-लगति स्मेति वाक्यान्तरसूत्रयोजना, सुषमा चोत्सर्पिण्यामपि भवेदित्याह-'अणंतगुणपरिहाण्या परिहीयमाणा हानिमुपगच्छन् २' सूत्रे च द्विर्वचनमनुसमयं हानिरिति हानेः पौनःपुन्यज्ञापनार्थ, अथ कालस्य नित्यद्रव्यत्वेन न हानिरुपपद्यते, अन्यथाऽहोरात्रं सर्वदा त्रिंशन्मुहूर्तात्मकमेव तत् न स्यादित्यत आह-'अनन्तैर्वर्णपर्यवै रित्यादि, वर्णा:-श्वेतपीतरकनीलकृष्णभेदात् पश्च, ॥१२॥ कपिशादयस्तु तत्संयोगजास्ततः श्वेतादेरन्यतरस्य वर्णस्य पर्यवा-बुद्धिकृता निर्विभागा भागाः एकगुणश्वेतत्वादयः JainEducation Alinal For Private & Personal Use Only A w w.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy