________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥२॥
Jain Education Inte
| साक्षादुपदेशकत्वाभावेऽपि तदुपकारितया शेषाणामपि त्रयाणामनुयोगानां मुक्त्यङ्गत्वाविरोधात्, तथा चोक्तम्- “चर| णपडिवत्तिहेऊ धम्मकहा कालि दिक्खमादीया । दविए दंसणसोही दंसणसुद्धस्स चरणं तु ॥ १ ॥” अत्र व्याख्याअत्र वृत्तावतिदेशोकसम्मत्युक्तग्रन्थयोर्दुर्ग पदव्याख्याने आपरिसमाप्ति अत्र व्याख्या इति संकेतो बोध्यः । चरणप्रति| पत्तिहेतुर्धर्मकथानुयोगः काले-गणितानुयोगे दीक्षादीनि व्रतानि, कोऽर्थः १ - शुद्धगणितसिद्धे प्रशस्ते काले गृहीतानि प्रशस्तफलानि स्युः, कालश्च ज्योतिश्चाराधीनः, स च जम्बूद्वीपादिक्षेत्राधीनव्यवस्थस्तेनायं कालापरपर्यायो गणितानुयोग इति, द्रव्ये - द्रव्यानुयोगे शुद्धे दर्शनशुद्धिर्भवति, कोऽर्थः ? - धर्मास्तिकायादिद्रव्याणां द्रव्यानुयोगतः सिद्धौ सत्यां तदास्तिक्ये प्रतिपन्ने दर्शनशुद्धिर्भवतीति, दर्शनशुद्धस्य चरणानुयोगो भवतीति । इह यद्यपि श्रीमलयगिरिपादानां क्व च | परकृताक्षेपपरिहारप्रभविष्णुवचनरचनाचातुर्यं क्व च तथाविधसम्प्रदायसाचिव्यं क्व च तत्तन्निबन्धबन्धुरतानैपुण्यं व कुशाग्रसमः प्रतिभाविभवश्च क्व च मे तत्तत्पूर्वपक्षोत्तरपक्षरचनास्वकुशलत्वं, क्व च तादृक्संप्रदायराहित्यं क्व च कठोरग्रन्थग्रथनकर्मठत्वं क्व च मुशलाप्रमतित्वमिति महति हेति (तु) संहतिविभेदेऽपि प्रवृत्तिरपि रामसिकी प्रवृत्तिर हो | महती धृष्टतावृत्तिः कटरिकठिनः कुण्ठजनहठग्रह इत्युपहासपात्रतामात्रफलतया चन्द्राकर्षकमृगेन्द्रानुयायिनः शृगालस्येव ममानौचितीमञ्चति, तथापि लोहशालाविकीर्णानां लोहसारकणानां चुम्बकाश्मप्रयोगेणैव महता प्रयलेन प्रायस्ततत्प्राचीनजीवाभिगमादिवृत्तिषु दृष्टानामेव व्याख्यालवानामेकत्र मीलनमनुविचिन्त्य अन्वाख्यानरूपमेवेदं व्याख्यानं
For Private & Personal Use Only
प्रस्तावना.
॥ २ ॥
jainelibrary.org