________________
द्वीपशा
न्तिचन्द्रीया वृत्तिः ॥२९॥
७४
भद्रगणिक्षमाश्रमणपादाः खोपज्ञक्षेत्रविचारसूत्रे-'आयामो विक्खंभो सदि कुंडस्स जोअणा हुंति । नउअसयं किंचूणं| ४वक्षस्कारे परिही दसजोअणोगाहो ॥१॥” इत्यूचुः, तत्तावपि श्रीमलयगिरिपादास्तथैव, करणरीत्याऽपि तथैवागच्छति, तेन पद्मइदनिप्रस्तुतसूत्रं गम्भीरार्थ बहुश्रुतैर्विचार्य नास्मादृशां मन्दमेधसां मतिप्रवेश इति, यद्वा प्रस्तुतसूत्रं पद्मवरवेदिकासहित
गता: गङ्गा
सिन्धुरोहिकुण्डपरिधिविवक्षया प्रवृत्तमिति सम्भाव्यते, तेन न दोषः, तत्त्वं तु केवलिगम्यमिति, दश योजनान्युद्वेधेन-उण्डत्वेन
तांशाः सू. अच्छं-स्फटिकवद्ध हिनिर्मलप्रदेशं श्लक्ष्णं-श्लक्ष्णपुद्गलनिष्पादितबहिःप्रदेशं रजतामयं-रूप्यमयं कूलं यस्य तत्तथा समं न गर्तासभावतो विषमं तीरवर्तिजलापूरितं स्थानं यस्मिन् तत्तथा, वज्रमयाः पाषाणाः भित्तिबन्धनाय यस्य तत् तथा, वज्रमयं तलं यस्य तत्तथा, सुवर्ण-पीत हेम सुन्भ-रूप्यविशेषः रजतं प्रतीतं तन्मय्यो वालुका यस्मिन् तत्तथा, वैडूर्यमणिमयानि स्फटिकरलसम्बन्धिपटलमयानि प्रत्यवतटानि-तटसमीपवर्त्यभ्युन्नतप्रदेशा यस्य तत्तथा, सुखेनावतारो-जलमध्ये प्रवेशनं यस्मिन् तत्तथा सुखेनोत्तारो-जलमध्याद् बहिर्विनिर्गमनं यस्मिन् तत्तथा, ततः पूर्वपदविशेषणसमासः, तथा नानामणिभिः सुबद्धं तीर्थ यत्र तत्तथा, अत्र बहुव्रीहावपि तान्तस्य परनिपातो भार्यादिदर्शनात् । प्राकृतशैलीवशाद्वा, तथा वृत्तं-वर्तुलं आनुपू]ण-क्रमेण नीचैर्नीचैस्तरभावरूपेण सुष्ठ-अतिशयेन यो जातो वप्रः-18॥२९॥ केदारो जलस्थानं तत्र गम्भीर-अलब्धस्ताघं जलं यस्मिन् तत्तथा संछन्नानि-जलेनान्तरितानि पत्रबिसमृणालानि यस्मिन् | तत्तथा, अत्र बिसमृणालसाहचर्यात् पत्राणि-पद्मिनीपत्राणि द्रष्टव्यानि बिसानि-कन्दाः मृणालानि-पद्मनालानि,
Jain Education Intel
For Private Personel Use Only
W
riainelibrarya