SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ सू.५६ श्रीजम्बू-16 भवन, सामान्यतो युद्धेषु च वलानादिरूपेषु केचन लब्धलक्षा भवेयुः परं तद्व्यवच्छेदाय समरेष्वित्युक्तं, अथ यत्तेषां |३वक्षस्कारे द्वीपशा-18 मंडले जातं तदाह-'तए ण'मित्यादि, तत इति-कथान्तरप्रबन्धे तेषामापातकिरातानां अन्यदा कदाचित्-चक्रव- आपातचिन्तिचन्द्री-18ागमनकालात्पूर्व, अत्र तेषामित्येतावतैवोकेन प्रकरणाद् विशेष्यप्राप्तौ यदापातकिरातानामित्युक्तं तद्विस्मरणशीलानां लातयुद्धं या वृत्तिः विनेयानां व्युत्पादनायेति, विषये-देशे बहूनि औत्पातिकशतानि-उत्पातसत्कशतानि, अरिष्ठसूचकनिमित्तशतानीत्यर्थः, २३२॥ प्रादुरभूवन्-प्रकटीबभूवुः, तद्यथा-अकाले प्रावृटू कालव्यतिरिक्तकाले गर्जितं अकाले विद्युतः अकाले-स्वस्वपुष्पकालव्य-18| तिरिक्तकाले पादपाः पुष्प्यन्ति अभीक्ष्णं २-पुनः २ आकाशे देवता-भूत विशेषा नृत्यन्ति, अथ ते किं चक्रुरित्याह| 'तए णमित्यादि, ततः-उत्पातभवनानन्तरं ते आपातकिराता विषये बहुनि औत्पातिकशतानि प्रादुर्भूतानि पश्यन्ति, दृष्टा चान्योऽन्यं शब्दयन्ति-आकारयन्ति, शब्दयित्वा चैवमवादिषुः किमवादिषुः कीदृशाश्च तेऽभूवन्नित्याह-एवं | खलु'इत्यादि, एवं-वक्ष्यमाणप्रकारेण खलुनिश्चये देवानुप्रिया-ऋजुस्वभावा अस्माकं विषये बहूनि औत्पातिकशतानि प्रादुर्भूतानि, तद्यथा-अकाले गर्जितं इत्यादि प्राग्वत् , तन्न ज्ञायते देवानुप्रिया! अस्माकं विषयस्य को मन्ये इति8 वितर्कार्थे निपातः, तेन मन्ये इति सम्भावयामः उपद्रवो भविष्यति इतिकृत्वा अपहतमनःसंकल्पा-विमनस्काः ॥२३२॥ चिन्तया-राज्यभ्रंशधनापहारादिचिन्तनेन यः शोक एव दुष्पारत्वात् सागरस्तत्र प्रविष्टाः करतले पर्यस्तं-निवेशितं मुखं यैस्ते तथा आर्तध्यानोपगताः भूमिगतदृष्टिका ध्यायन्ति, आपतिते सङ्कटे किं कर्त्तव्यमिति चिन्तयन्तीति, अथ Jain Education For Private Personal Use Only L e .jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy