SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू ||| व्यन्तरविशेषास्तेषामावासभूते श्रेण्यौ-आभियोग्यश्रेण्यौ प्रज्ञप्ते, शेषं गतार्थ, नवरं 'वण्णओ दोण्हवि'त्ति द्वयोरपि द्वीपशा- जात्यपेक्षया पद्मवरवेदिकावनखण्डयोर्वर्णको वाच्य इति शेषः, तथा 'पवयसमियाओ आयामेणं'ति पर्वतसमिका-18| वैताब्यवन्तिचन्द्रीश्चतस्रोऽपि पद्मवरवेदिका आयामेन-दैर्येण, अत्र तत्सम्बन्धानि वनखण्डान्यपि पर्वतसमान्यायामेनेति बोध्यं, ४॥ णेनं सू.१२ या वृत्तिः | "आभिओगे'त्यादि, प्रागधस्तनसूत्रे जगती पद्मवरवेदिका समभूभागमणितृणवर्णादिकं व्यन्तरदेवदेवीक्रीडादिकं च 8 ॥७५॥ येनैव गमेन व्यावर्णितं स एवात्र गम इति न पुनर्व्याख्यायते, 'तासि ण'मित्यादि, तासु आभियोग्यश्रेणिषु शक्रस्य आसनविशेषस्याधिष्ठाता शक्रस्तस्य दक्षिणा लोकाधिपतेरित्यर्थः, देवेन्द्रस्य-देवानां मध्ये परमैश्वर्ययुक्तस्य देवराज्ञःदेवेषु कान्त्यादिगुणैरधिकं राजमानस्य सोमः-पूर्वदिक्पालो यमो-दक्षिणदिक्पालो वरुणः-पश्चिमदिक्पालो वैश्रमणः-उत्तरदिपालस्तेषां कायो-निकाय आश्रयणीयत्वेन येषां ते तथा तेषां, शक्रसम्बन्धिसोमादिदिक्पालपरिवारभूतानामित्यर्थः, आभियोग्यानां देवानां बहूनि भवनानि प्रज्ञप्तानि, तानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, णमिति प्राग्वत्, भर्वनानि बहिर्वृत्तानि-बहिर्वृत्ताकाराणि अन्तः चतुरस्राणि-समचतुरस्राणि 'वण्णओ'त्ति अत्र भवनानां | वर्णको वाच्यः, स च किंपर्यन्त इत्याह-'जाव अच्छरगणसंघविकिण्ण'त्ति, ततोऽपि कियत्पर्यन्त इत्याह-'जाव पडिरूवत्ति,स च प्रज्ञापनास्थानाख्य(सू.४६)द्वितीयपदोक्तः, यथा-'अहे पुक्खरकण्णिासंठाणसंठिया उक्किण्णंतरविउलग-1 भीरखायपरिहा पागारद्यालयकवाडतोरणपडिदुवारदेसभागा जंतसयग्घिमुसलमुसुंढिपरिवारिआ अउज्झा सयाजया ॥ ७५ Jan Education in Inal For Private & Personal use only w inelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy