SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ रुकत्यं भावनीयमिति ! पढरुक्खगुरुछगुम्मलयवाडाइसति गिद्धाइत्ता । तए णं ते मणुआ भाव पासिहिति पासित्ता विलासगुच्छगुम्मलयवलितणपञ्चमहाराजाणिजेत्तिकद्दु संठिई ठ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥१७॥ | २वक्षस्कारे मांसवर्जनव्यवस्था म. |३९ शेषो| त्सर्पिणीवणनं सू.४० न पौनरुक्त्यं भावनीयमिति । अथ तत्कालीना मनुजास्तादृशं भरतं दृष्ट्वा यत् करिष्यति तदाह तए णं ते मणुआ भरहं वासं परूढरुक्खगुच्छगुम्मलयवल्लितणपवयहरिअओसहीयं उवचिअतयपत्तपवालपल्लवंकुर पुप्फफलसमुइअं सुहोवभोगं जायं २ चावि पासिहिति पासित्ता बिलेहितो णिद्धाइस्संति णिद्धाइत्ता हट्टतुट्ठा अण्णमण्णं सहाविस्संति २ ता एवं वदिस्संति-जाते णं. देवाणुप्पिआ! भरहे वासे परूढरुक्खगुच्छगुम्मलयवल्लितणपश्चयहरिअजाव सुहोवभोगे, तं जे णं देवाणुप्पिआ! अम्हं केइ अजप्पभिइ असुभं कुणिमं आहारं आहारिस्सइ से णं अणेगाहिं छायाहिं वजणिज्जेत्तिकट्ट संठिई ठवेस्संति २ ता भरहे वासे सुहंसुहेणं अभिरममाणा २ विह रिस्संति (सूत्रं ३९) तीसे गं भंते ! समाए भरहस्स वासस्स केरिसए आयारभावपडोआरे भविस्सइ ?, गो०। बहुसमरमणिजे भूमिभागे भविस्सइ जाव कित्तिमेहिं चेव अकित्तिमेहि चेव, तीसे णं भंते ! समाए मणुआणं केरिसए आयारभावपडोआरे भविस्सइ ?, गोअमा! तेसि णं मणुआणं छबिहे संघयणे छबिहे संठाणे बहूईओ रयणीओ उड्डू उच्चत्तेणं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं साइरेगं वाससयं आउअं पालेहिंति २ त्ता - अप्पेगइआ णिरयगामी जाव अप्पेगइआ देवगामी, ण सिझंति । तीसे णं समाए एकवीसाए वाससहस्सेहिं काले वीइकते अणंतेहिं वण्णपजवेहिं जाव परिवडेमाणे २ एत्थ णं दुसमसूसमाणामं समा काले पडिवजिस्सइ समणाउसो !, तीसे णं भंते ! समाए भरहस्स वासस्स केरिसए आयारभावपडोआरे भविस्सइ?, गोअमा! बहुसमरमणिजे जाव अकित्तिमेहिं चेव, तेसि णं भंते ! मणुआणं केरिसए आयारभावपडोआरे भविस्सइ?, गो०! तेसि णं मणुआणं छब्बिहे संघयणे छब्बिहे संठाणे बहूई धणूई उद्धं उच्चत्तेणं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुठवकोडीआउअं पालिहिंति २त्ता अप्पेगइआ णिरयगामी जाव अंतं करेहिंति, तीसे गं समाए तओ वंसा समुप्प जिस्संति, तं-. ॥१७५॥ Jain Education in t he For Private Personel Use Only ( O ww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy