________________
Jain Education
तित्थगरवंसे चक्कवट्टिवंसे दसारवंसे, तीसे णं समाए तेवीसं तित्थगरा एक्कारस चक्कवट्टी णव बलदेवा णव वासुदेवा समुत्पज्जरसंति, तीसे णं समाए सागरोवम कोडाकोडीए बायालीसाए वाससहस्सेहिं ऊणिआए काले वीइकंते अनंतेहिं वण्णपज्जवेहिं जाव अनंतगुणपरिवुद्धीए परिवुद्धेमाणे २ एत्थ णं सुसमद्समाणामं समा काले पडिवज्जिस्सइ समणाउसो !, साणं समा तिहा विभाजि - स्सइ, पढमे तिभागे मज्झिमे तिभागे पच्छिमे तिभागे, तीसे णं भंते! समाए पढमे तिभाए भरहस्त वासस्स केरिसए आयारभाव पडोआरे भविस्सइ ?, गोअमा ! बहुसमरमणिज्जे जाव भविस्सइ, मणुआणं जा वेव ओसपिणीए पच्छिमे तिभागे वक्तव्वया सा भाणिअव्वा, कुलगरवज्जा उसभसामिवज्जा, अण्णे पठंति-तीसे णं समाए पढने तिभाए इमे पण्णरस कुलगरा समुप्पजिस्संति तंजहा सुमई जात्र उसमे सेसं तं चेव, दंडणीईओ पडिलोमाओ णेअव्वाओ, तीसे णं समाए पढमे तिभाए रायधम्मे जाव धम्मचरणे अ वोच्छिजिस्सर, तीसे णं समाए मज्झिमपच्छिमेसु तिभागेसु जाव पढममज्झिमेसु वत्तब्वया ओसप्पिणीए सा भाणिअव्वा, सुसमा तव सुसमासुसमावि तहेव जाव छव्विहा मणुस्सा अणुसज्जिस्संति जाव सण्णिचारी (सूत्रं ४० )
'तए ण' मित्यादि, ततस्ते मनुजा भरतवर्षं यावत्सुखोपभोग्यं चापि द्रक्ष्यन्ति दृष्ट्वा बिलेभ्यो निर्द्धाविष्यन्ति - निर्गमिष्यन्ति, निर्द्धाव्य हृष्टा - आनन्दितास्तुष्टाः - सन्तोषमुपगताः पश्चात् कर्मधारयः अन्योऽन्यं शब्दयिष्यन्ति, शब्दयित्वा च एवं वदिष्यन्तीति, अथ ते किं वदिष्यन्तीत्याह - ' जाते ण 'मित्यादि, जातं भो देवानुप्रिया ! भरतं वर्ष प्ररूढवृक्षं यावत् सुखोपभोग्यं तस्माद् ये देवानुप्रिया ! अस्माकं - अस्मज्जातीयानां कश्चिदद्यप्रभृति अशुभं कुणिमं- मांसमाहारमाहारयिष्यति स पुरुषोऽनेकाभिश्छायाभिः इत्थंभावे तृतीया, सह भोजनादिपङ्किनिषण्णानां
For Private & Personal Use Only
www.jainelibrary.org