SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥२२६॥ अत्र चाधिकारे "एतानि च मधुरतृणफलादीनि भरत चक्रवर्त्तिकालसम्भवीन्येव गृह्यन्ते, अन्यथा कालभेदेन तद्वैषम्य| सम्भवे काकणीरत्नं सर्वचक्रिणां तुल्यं न स्यात्, तुल्यं चेष्यते तदि" त्येतस्मादनुयोगद्वारवृत्तिवचनात् एतद्देशीयादेव स्थानाङ्गवृत्तिवचनात् " चउरंगुलो मणी पुण तस्सद्धं चेव होइ विच्छिण्णो । चउरंगुलप्पमाणा सुवण्णवरकागणी | नेया ॥ १ ॥ इहाङ्गुलं - प्रमाणाङ्गुलमवगन्तव्यं, सर्वचक्रवर्त्तिनामपि काकण्यादिरलानां तुल्यप्रमाणत्वादिति" मलयगिरिकृतबृहत् संग्रहणीबृहद्वृत्तिवचनाच्च केचनास्य प्रमाणाङ्गुल निष्पन्नत्वं, केचिच्च "एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिणो अट्ठसोवण्णिए कागणिरयणे छत्तले दुबालसंसिए अट्टकण्णिए अहिगरणिसंठाणसंठिए पण्णत्ते, एगमेगा कोडी | उस्सेहंगुलविक्खम्भा तं समणस्स भगवओ महावीरस्स अर्द्धगुलं" इत्यनुयोगद्वार सूत्रबलादुत्सेधाङ्गुल निष्पन्नत्वं, केsपि च एतानि सप्तै केन्द्रियरत्नानि सर्वचक्रवर्त्तिनामात्माङ्गलेन ज्ञेयानि शेषाणि तु सप्त पश्चेन्द्रियरलानि तत्कालीन पुरुषो| चितमानानीति प्रवचनसारोद्धारवृत्तिबलादात्माङ्गुलनिष्पन्नत्वमाहुः, अत्र च पक्षत्रये तत्त्वनिर्णयः सर्वविद्वेद्यः, अत्र तु बहु वक्तव्यं तत्तु ग्रन्थगौरवभिया नोच्यते इति । अस्य परामर्शानन्तरं यच्चक्रे तदाह - 'तए ण'मित्यादि, ततःपरामर्शानन्तरं तत्काकणीरलं राजवरो गृहीत्वा यावदेकोनपञ्चाशतं मण्डलान्यालिखन्नालिखन् अनुप्रविशतीत्युत्तरेण | सम्बन्धः, कथम्भूतमित्याह - चतुरङ्गुलप्रमाणमात्रं, अस्यैकैका अश्रिश्चतुरङ्गुलप्रमाणविष्कम्भा द्वादशाप्यश्रयः प्रत्येकं चतुरङ्गुलप्रमाणा भवन्तीत्यर्थः, अस्य समचतुरस्रत्वादायामो विष्कम्भश्च प्रत्येकं चतुरङ्गलप्रमाण इत्युक्तं भवति, यैवासिं Jain Education International For Private & Personal Use Only ३वक्षस्कारे मणिरत्नं काकिणीरलेन मण्डलालेखनं च सू. ५४ ॥२२६॥ wwww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy