________________
द्वीपशान्तिचन्द्री
" इति
३वक्षस्कारे गङ्गाकूले निधिप्रा. प्तिः पश्चिमसाधनं वि
या निधय इति । नातागमय
श्रीजम्ब- नानि उत्सेधः-पुस्त्वं येषां ते तथा, नव च योजनामीति गम्यते विष्कम्भेन-विखारेण नक्योजन विस्तारा इत्पर्क
द्वादशयोजनदीर्घा मंजूषावत्संस्थिताः, जालव्या-गङ्गाका मुखे यत्र समुद्रं गङ्गां प्रविशति तत्र सम्सीत्व:, 'इल्लूपस
वयं मङ्गामुखमागधवासिनः । अागतास्त्वां महाभाग!, त्वद्भाग्येन वशीकृताः ॥१॥" इति त्रिषष्टीवचरित्रोक्त या वृत्तिः
चयुत्पत्तिकाले च भरतविजयानन्तरं चक्रिणा सह पातालमार्गेण भाग्यवत्पुरुषाणां हि पदाध:स्थितयो निधय इति ॥२५९॥ चकिपुस्मनुयान्ति, तथा वैडूर्यमणिमयानि कपाटानि येषां ते तथा, मक्ट्प्रत्ययस्य वृत्त्या उक्तार्थता, कनकमया:-सौन-1 ISः विविधस्त्वप्रतिपूर्णाः शशिसूरचक्राकाराणि लक्षणानि-चिह्नानि येषां ते तथा, प्रथमाबहुवचनलोषः प्राकृलत्वात् ,
अनुरूपा समा-अविषमा वदनोपपत्तिः-द्वारघटना येषां ते तथा, पल्योपमस्थितिका निधिसदृनामानः खलु, तन च निधिषु ते देवा येषां देवाना त एव निधयः आवासा:-आश्रयाः, किंभूता:-अक्रेया-अक्रयणीयाः, किमर्थमित्याहआधिपत्याय-आधिपत्य निमित्तं, कोऽर्थः-तेषामाधिपत्यार्थी कश्चित्क्रयेण-मूल्यदानादिरूपेण तान् न लभते इति, किन्तु पूर्वसुचरितमहिनैवेत्यर्थः, एते नव विधयः प्रभूतधनरलसंचयसमृद्धाः ये भरताधिपानां-पट्खण्डभरतक्षेत्राधिपानां चक्रवर्तिनां वशमुपगच्छन्ति-वश्यतां यान्ति, एतेन वासुदेवानां चक्रवर्तित्वेऽध्येतद्विशेषणव्युदासः, निधिप्रकरणे
चात्र स्थानाङ्गप्रवचनसारोद्धारादिवृत्तिगतानि बहूनि पाठान्तराणि ग्रन्थविस्तरभयादुपेक्ष्यैतत्सूत्रादर्शदृष्ट एव पाठो 1 व्याख्यातः। अथ सिद्धनिधानो भरतो यचके तदाह-'तए म'मित्यादि बक्तं, अथ षट्खण्डदत्तदृष्टिभरतो यथो
॥२५९॥
Jai Education Inte
For Private
Personal Use Only
H
w.jainelibrary.org