________________
श्रीजम्बू- -कनकविच्छुरितं कनकपट्टिकासंचलितमित्यर्थः (सत्) तथाविधं दारु-काष्ठं यख स तथा तस्य, प्रथमो बहुव्रीही
वक्षस्कारे द्वीपशा- कः द्वितीयः स्वार्थिकः, पूर्वस्य च दीर्घत्वं प्राकृतत्वात् , तथा सुष्टु-अतिशयेन सम्यक् पिनद्धमरकमण्डलं घूश्च यस्य
पअवरवेन्तिचन्द्री
दिकावनस सुसपिनद्धारकमण्डलभूष्कस्तस्य, तथा कालायसेन-लोहेन सुष्टु-अतिशयेन कृतं नेमे:-बाह्यपरिधेर्यन्त्रस्य चारकोपरि या वृत्तिः
खण्डव. फलकचक्रवालस्य कर्म यस्मिन् स कालायससुकृतनेमियन्त्रकर्मा तस्य, आकीर्णा-गुणैाता ये वरा:-प्रधानास्तुरगास्ते ॥३७॥ | सुष्टु-अतिशयेन सम्यक् प्रयुक्ता-योत्रिता यस्मिन् स तथा तस्य, बहुव्रीहावपि निष्ठान्तस्य परनिपातःप्राकृतत्वात् , तथा
सारथिकर्मणि ये कुशलनरास्तेषां मध्ये अतिशयेन छेको-दक्षः सारथिस्तेन सुष्टु-सम्यक्परिगृहीतस्य, तथा शराणां शतं प्रत्येकं येषु तानि शरशतानि तानि च द्वात्रिंशत्तूणानि च-बाणाश्रयाः शरशतद्वात्रिंशत्तूणानि तैर्मण्डितः, किमुकं भवति ?-एवं नाम तानि द्वात्रिंशत् शरशतानि तूणानि रथस्य सर्वतः पर्यन्तेष्ववलम्बितानि तस्य रणायोपकल्पि| तस्यातीव मण्डनाय भवन्तीति, तथा कङ्कट:-कवचं अवतंसः-शिरस्त्राणं ताभ्यां सह वर्तते यः स तथा तस्य, सह । || चापेन ये शरा यानि च कुन्तादीनि प्रहरणानि यानि च खेटकादीन्यावरणानि तैर्भूतः-पूर्णस्तथा योधानां युद्धं तन्नि-||
मित्तं सजः-प्रगुणीभूतो यः स योधयुद्धसज्जस्ततः पूर्वपदेन कर्मधारयः, तस्य इत्थंभूतस्य राजाङ्गणे वा अन्तःपुरे वा|| | रम्ये वा मणिकुट्टिमतले-मणिबद्धभूमितले अभीक्ष्णं-मुहर्मुहुर्मणिकोट्टिमतलप्रदेशैः राजाङ्गणादिप्रदेशैर्वा 'अभिघट्टि1 जमाणस्से'ति अभिषयमानस्य-वेगेन गच्छतो ये उदारा-मनोज्ञाः कर्णमनोनिवृतिकराः सर्वतः समन्तात् शब्दाः
daeeeeeeeeeeee
Jain Education inter
For Private
Personal use only
inlibraryong