________________
श्रीजम्बू
द्वीपशान्तिचन्द्रीया वृत्तिः
॥२५७॥
'तए ण'मित्यादि, ततो-गुहानिर्गमानन्तरं स भरतो राजा गङ्गाया महानद्याः पश्चिमे कूले द्वादशयोजनायाम || |३वक्षस्कारे नवयोजन विस्तीर्ण यावत्पदात् 'वरणगरसरिच्छं' इति ग्राह्य, विजयस्कन्धावारनिवेशं करोति, अवशिष्ट-वर्द्धकि- गङ्गाकूले रत्नशब्दाज्ञापनादिकं तदेव-यन्मागधदेवंसाधनावसरे उक्तमिति, यावच्छब्दात्पौषधशालादर्भसंस्तारकसंस्तरणादि ज्ञेयं,
निधिप्रा
प्तिः पश्चिम निधिरत्नानामष्टमभक्तं प्रगृह्णाति, ततः स भरतो राजा पौषधशालायों यावत्पदात् 'पोसहि' इत्यादिकं 'एगे अबीए'
साधनं वि इत्यन्तं पदकदम्बकं ग्राह्यं, निधिरत्नानि मनसि कुर्वन् २ तिष्ठति, इत्थमनुतिष्ठतस्तस्य किं जातमित्याह-'तस्य या नीतागमश्च | इत्यादि, तस्य-भरतस्य चशब्दोऽर्थान्तरारम्भे नव निधयः उपागता-उपस्थिता इत्यन्वयः, किंभूताः-अपरिमितानि | रक्तानि उपलक्षणादनेकवर्णानि रत्नानि येषु ते तथा, इदं च विशेषणं तन्मतापेक्षया बोध्यं यन्मते निधिष्वनन्तरमेव | वक्ष्यमाणाः पदार्थाः साक्षादेवोत्पद्यन्ते इति, अयमर्थः-एकेषां मते नवसु निधिषु कल्पपुस्तकानि शाश्वतानि सन्ति, तेषु च विश्वस्थितिराख्यायते, केषांचित्तु मते कल्पपुस्तकप्रतिपाद्याः अर्थाः साक्षादेव तत्रोत्पद्यन्ते इति, एनयोरपर| मतापेक्षया अपरिमिए इत्यादि विशेषणमिति, तथा वेवास्तथाविधपुस्तकवैशिष्ट्यरूपस्वरूपस्यापरिहाणेः अक्षयाः अवयविद्रब्यस्यापरिहाणेः अव्ययास्तदारम्भकप्रदेशापरिहाणेः, अत्र प्रदेशापरिहाणियुक्तिः समयसंवादिनी पद्मवरवेदिका-1 व्याख्यासमये निरूपितेति ततोऽवसेया, अत्र पदद्वये मकारोऽलाक्षणिकः, ततः पदत्रयकर्मधारयः, सदेवा अधिछायकदेवकृतसान्निध्या इति भावः लोकोपचयङ्कराः, अत्र नवा खित्कृदन्ते 'रात्रे (श्रीसि० अ०६ पा०४ सू०११०)
JanEducation
For P
ate
Personal use only