________________
श्रीजम्यू-||श्चतुरशीत्या पूर्वलक्षैः शेपैश्चैकोननवत्या पक्षैः परिपूर्यते, तेन पूर्वेषां सुमत्यादिकुलकराणा महत्तमायुषां कावकाशः१, 18||२वक्षस्कारे द्वीपशा
उच्यते, आद्यस्य सुमतेस्तावत्पल्यदशमाश आयुः, ततो द्वादश वंश्यान यावत् पूर्वदर्शितन्यायेनैकस्मिंश्चत्वारिंशत्त- कुलकराः न्तिचन्द्री| मेऽवशिष्टभागेऽसख्येयानि पूर्वाणि तानि च यथोत्तरं हीनहीनानि नाभेस्तु सङ्ख्येयानि पूर्वाणीत्यादि, इत्थं चावि
सू.२८ या वृत्तिः
रुद्धमिव प्रतिभाति, यत्त हारिभद्यामावश्यकवृत्तौ "पलिओवमदसमंसो पढमस्साउं तओ असंखिज्जा । ते अणुपुबी ॥१३३॥ हीणा पुवा नाभिस्स संखिज्जा ॥१॥" इति गाथाव्याख्याने मतान्तरेण नाभेरसख्येयपूर्वायुष्कत्वमुक्तं, तत्त।
कुलकरसमानायुष्कत्वेन कुलकरपत्नीनां मरुदेव्या अप्यसंख्यपूर्वायुष्कतापत्तौ मुक्त्यनुपपत्तिरिति तत्रैव दूषितमस्तीति न कोऽपि परस्परं विरोधः, यच्चावश्यकादिषु विमलवाहनस्य पल्यदशमांशायुष्कत्वं तद्वाचनाभेदादवगन्तव्यं, यच्च ग्रन्थान्तरे नामपाठभेदः सोऽपि तथैवेत्यत्र सर्वविदः प्रमाणमित्यलं विस्तरेण, अथ प्रस्तुतमुपक्रम्यते-'तद्यथेति | तान् नामतो दर्शयति, सुमतिः १ प्रतिश्रुतिः २ सीमङ्करः ३ सीमन्धरः ४ क्षेमकरः ५ क्षेमन्धरः ६ विमलवाहनः ७ चक्षुष्मान् ८ यशस्वी ९ अभिचन्द्रः १० चन्द्राभः ११ प्रसेनजित् १२ मरुदेवः १३ नाभिः १४ ऋषभ १५ इति, | यत्पुनः पद्मचरित्रे चतुर्दशानां कुलकरत्वमभिहितमत्र तु पञ्चदशस्य ऋषभस्यापि तद्भरतक्षेत्रप्रकरणे भरतभर्तुर्भरत-18 प्रनाम्नोऽपि महाराजस्य प्ररूपणाप्रक्रमितव्याऽस्तीति ज्ञापनार्थमिति । अथैते कुलकरत्वं कथं कृतवन्त इत्याह
तत्थ णं सुमई १ पडिस्सुइ २ सीमंकर ३ सीमंधर ४ खेमंकरा ५ णं एतेसिं पंचण्डं कुलगराणं हकारे णाम दण्डणीई होत्था, ते णं
SEReseseaeeeeeeeeeeeeeeeeee
३॥
Jain Education
a
For Private Personal Use Only
1(OTw.jainelibrary.org