Page #1
--------------------------------------------------------------------------
________________ आचार्यप्रवर मलधारि श्री देवप्रभसूरिविरचितं g[/UCS/ भि । महाकाव्यम सपादकाः प्रसिध्दप्रवचनकारपूज्यपादाचार्यश्रीमद् । विजयश्रेयांसप्रभसूरीश्वराः सुकाहालु श्री स्मृतिमन्दिर प्रकाशनम्
Page #2
--------------------------------------------------------------------------
________________ 4%णापडशिमानना अकागजीजण : शरकशिडकार म मलधारीश्रीदेवप्रभसूरिविरचितम् मक्कार शालाराम पाण्डवचरित्रमहाकाव्यम् पणमाम seer मकामाला छाशकएकी आपकांमार शायणी कामकाजीमयी तरकारमनिपजकारलामाका SEOSE. BOOS. Eve पादकाः. * सम्पादकाः पयज्ञाननिय अमलामनगर HERITtaktaH * प्रसिद्धप्रवचनकारा सूरिमन्त्रसमाराधका . पूज्यपादाचार्यदेव श्रीमद्विजय श्रेयांसप्रभसूरीश्वराः शाजागीमाजागाजाकासासाइविसमा प्रमाण गंगाजशाग जाजकागज्याएकामागलाणाकारागाहामा गाणाणिकपणीमी इस्प्गाजायगएकाधामीमगीर काजवीकडीए A. प्रकाशकम् . श्रीस्मृतिमन्दिर प्रकाशनम् [ट्रस्ट] e/1. घनश्याम फ्लेट, 17, आनंदनगर सोसायटी, पालडी, अहमदाबाद-380007 / थिलाए शिशपांगा. SPORTS
Page #3
--------------------------------------------------------------------------
________________ 2 8 सूरिमन्त्रपञ्चप्रस्थानसमाराधनग्रन्थश्रेणी नं. 15 ग्रन्थनाम : पाण्डवचरित्रमहाकाव्यम् ग्रन्थकार मलधारीश्रीदेवप्रभसूरीश्वरमहाराजाः केदारनाथ-वासुदेवशर्माणौ सदेवशर्माणौ apnepress ग्रन्थनाम प्रथम सम्पादक प्रकाशकम् प्रथम प्रकाशन वर्ष काव्यमाला( पुस्तकम् ) न्गे वि.सं.1911 द्वितीय सम्पादन प्रकाशकम् द्वितीय प्रकाशन वर्ष । 15060 जेठालाल शास्त्री : मेसर्स ए एन्ड कम्पनि ( प्रतः) : वि.सं. 1992 नूतन संस्करण सम्पादनम् : प्रसिद्ध प्रवचनकार पूज्यपादाचार्य श्रीमद् विजय श्रेयांसप्रभसूरीश्वराः प्रकाशकम् : श्रीस्मृतिमन्दिर प्रकाशनम् नवीनसंस्करण : वीर सं. 2068, i.saM. 2012 : मूल्य लामा रु.500-00 पत्रम् 12+844+2 लाजरकमीर जाकीगीकोजाजतागजए ॥ सम्पादक परिचयः ॥ दीक्षादिव्यदुन्दुभिवादक,दीक्षामार्गोद्घाटक,व्याख्यानवाचस्पति पूज्यपादाचार्यदेव श्रीमद् विजय रामचन्द्रसूरीश्वराणाम्, पट्टप्रभावक-सिंहगर्जनास्वामि-पूज्यपादाचार्यदेव श्रीमद् विजय मुक्तिचन्द्रसूरीश्वराणाम् पट्टप्रद्योतक-प्रशमरसपयोनिधिपूज्यपादाचार्यवर्य श्रीमद् विजय जयकुंजर-सूरीश्वराणाम् पट्टालङ्कारपूर्वदेशकल्याणकभूमितीर्थोद्धारकपूज्यपादाचार्यवर्य श्रीमद्विजय मुक्तिप्रभसूरीश्वराणाम् पट्टविभूषकप्रसिद्धप्रवचनकार-सूरिमन्त्रसनिष्ठसाधकपूज्यपादाचार्यवर्य श्रीमद् विजय श्रेयांसप्रभसूरीश्वराः my wy w my my y y y y y y y y y y TOPI प्राप्तिस्थान माध्यान अहमदाबादःश्रीस्मृतिमन्दिर प्रकाशनम् ट्रस्ट e/1. घनश्याम फ्लेट, 17, आनंदनगर सोसायटी, पालडी, a.ahamadAbAda-380007 फोन : (o.) 26605864 Email : Muktikiran99@yahoo.com मद्कःश्रीस्मतिमन्दिर प्रकाशनम टस्ट-पालडी - अहमदाबाद
Page #4
--------------------------------------------------------------------------
________________ शाआआआ गीका मीढुनम्... गीकाजशाल लामाकयरात अनुमोदनम्. शाहीप्रीमोरयाहि किए जा प्रकाशमामाकोशकाएकाशीगार zASIFIPES IPEPFepe * ग्रंथस्य दुव्यसहायक मुनिच श्रीचिंतामणि पार्श्वनाथ-श्वेताम्बर-मूर्तिपूजक नाशिक जैन संघस्य ज्ञाननिधेः अयं ग्रंथः विधिला बम (CLA-0039) टाशकासकाकडीशछि गिफकाजबाट 074955 एक टिसि लगाई संस्कारित: कासाकार का तब्र भवतां भवतां ज्ञानभक्तेः कमजणार MAHARgAimAgaNaDAla puna: puna: अनुमोदना गाऊयाइएशाजताऊझाडा यथैतदगमत्सर्वविदोकावलामोशणाजाकडनिगरि श्री स्मृतिमंदिर प्रकाशन ट्रस्ट-पालडी प्रीत्यावलोकनेवा अहमदाबाद कीछि कर्तुमातिथ्यमहन्ति ग्रन्थस्यास्यवोत्रमशीला तिचा तिवारी SPESTEme निकाल्यामसरिणान्येऽपि मटणे प्रतीकत्रयम
Page #5
--------------------------------------------------------------------------
________________ 0.2.0 पूर्वसम्पादकस्य भूमिका जैनकविः श्रीदेवप्रभसूरिः कदा समुत्पन्न इति समुपस्थिते विचारे श्रीधरकृताया न्यायकन्दल्या वृत्ति रचितवता राजशेखरेण स्वग्रन्थे लिखिता एते श्लोका दृष्टिपथमागताः श्रीप्रश्नवाहनकुले कोटिकनामनि गणे ज्ग्द्व्न्द्ये। श्रीमध्यमशाखायां वंशे श्रीस्थूलिभद्रमुनेः ॥ 1 ॥ गच्छे हर्षपुरीये shriimjjysiNhsuurivrshissyH| / षष्ठाश्रमीव्रततपाः षड्विकृतित्यागसाहसिकः ॥ 2 ॥ सरा ................................................. तत्क्रमिको देवप्रभसूरिः kila paannddvaayncritrm| श्रीधर्मसारशास्त्रं च निर्ममे सुकविकुलतिलकः ॥ 13 / / राजशेखरोऽयं कदासीदिति तु डेक्कनकालेजपुस्तकालये विद्यमानान्यायकन्दलीपुस्तकादेवं ज्ञायते यदयं 1480 शकसंवत्सरात्पूर्वमेवासीदिति यतस्तत्पुस्तकशकाङ्कोऽयं (1480=A.D.) स्पष्टमेवोल्लिखितः । अतः शकादस्मात् पूर्वभवत्वं सिद्धमेवास्य पाण्डवचरितविधातुर्देवप्रभस्य । सोऽयं देवप्रभसूरिः कोटिगणमध्यमशाखायां श्रीप्रश्नवाहनवंश्ये हर्षपुरीयगच्छे समासीदिति पाण्डवचरित-स्यैवन्ते समासादितयानया प्रशस्त्या विद्मः श्रीकोटिकाख्यगणभूरिरुहस्य शाखा ज्यपादाचार्यदेव या मध्यमेति विदिता वित्त्पोप्मास्याः। श्रीप्रश्नवाहनकले समनोऽभिरामः ख्यातोऽस्ति स्वच्छ इव हर्षपुरीयगच्छः ॥ 1 ॥ नाम् तत्राजनि श्रुतसुधाम्बुधिरिन्दुरोचिः-तारकपूज्यपादाचार्यवर्य स्प्धिस्स्न्नुकीर्तिविभ्वोऽभ्य्देव्स्रिः। प्रणाम शान्तात्मनोऽप्यहह निस्पृहचेतसोऽपि यस्य क्रियाखिलजगज्जयिनी बभूव ॥ 2 ॥ बद्धक्रीड इवावतीर्य परमज्योतिविवर्तः क्षितौ तत्पट्टे वरचन्द्रमाः समजनि shriihemsuuriprbhuH| चित्रं यद्वचनामृतानि नृपतिः श्रीसिद्धराजः पपौ विश्वेषामपि लेभिरे तनुभृतामायूंषि वृद्धिं पुनः ॥ 3 ॥
Page #6
--------------------------------------------------------------------------
________________ आइतिलिप् तस्य पदे मदनादिद्वेषजयी विजयसिंहसूरिरभूत् । स्मृतिताः । यद्वपुषि स्पर्धा भूल्लावण्यामृतशमामृतयोः ॥ 3 श्रीचन्द्रसूरिरभवत्तदीयपदभूषणं गुणैकनिधिः । विद्यायाश्च मदस्य च येन वितेने चिरवियोगः ॥ 5 ॥ धर्मज्ञानविवेकसंयमतप:संकेतकेलीगृहं f Filer FR tri es dietos 13592 FUSE zi द्वारा स श्रीमान्मुनिचन्द्रसूरिरभवत्तत्पट्टभूषणामणिः । ब्रूमस्तस्करपुष्करस्य महिमा किं नाम यत्सौरभैर्गण्यन्ते बत मादृशा अपि जनैः संख्यासु संख्यावताम् ॥ 6 ॥ श्रीदेवप्रभसूरिर्बभूव tccrnnkmlrolmbH| yena कलैः कीर्तिरवैरभितो मुखरीकृतं भुवनम् ॥ 7 ॥ मुनिचन्द्रसूरिपट्टे श्रीदेवानन्दसूरयोऽभवन् । स्तोत्राय यद्गुणानां ध्रुवं न वेधा अपि सुमेधाः ॥ 8 ॥ तेषां कल्पतरुत्रिविष्टपगवी चिन्ताश्मवैहासिकादादेशात्कविमार्गवल्गनकलानैपुण्यशून्यैरपि । श्रीदेवप्रभसूरिभिस्तनुभुवां पाण्डोश्चरित्रं किमप्येतत्तद् vibudhaadishissyhRdyollaasaarthmgrnthyt||9|| श्रीयशोभद्रसूरिणां तथात्र व्यापृता दृशः । यथैतदगमत्सर्वं विद्व्ल्लोकाव्लोक्य्ताम्॥10॥ PA CPFFylk माझी हा AN 6111 ने दीक्षा धर्मनो अने वाली H SHAH का वृत्ति ALIST Bet SHR ज्ञानैकमयमूर्तीनामस्मिन्नवरसान्विते । श्रीनरचन्द्रसूरीणां प्रज्ञया कतकायितम् ॥ 11 ॥ अस् 1: प्रीत्यावलोकनेनैव कर्णक्रोडनवातिथेः । ङ्रुप् RET कर्तुमातिथ्यमर्हन्ति ग्रन्थस्यास्य मनीषिणः ॥ 12 ॥ मङ्गलं महाश्रीः ॥ श्रीमदभयदेवसूरिः प्रथमो गुरुस्ततस्तता परम्परा प्रशस्तितः स्पष्टैव । श्रीदेवप्रभसूरिणान्येऽपि रचिता ग्रन्था इति तत्कर्तृत्वेन प्रसिद्धान्मृगावतीचरितादवसीयते । पुस्तकस्यास्य मुद्रणे प्रतीकत्रयमस्माभिः समुपलब्धम् । एकमजयमेरुतोऽस्माद्यं सहृदयैः श्रीभवदत्तशास्त्रिभिः प्रेषितमन्यद्द्वयमपि पुण्यपत्तनस्थदक्षिणपाठशालापुस्तकालयतः श्रीके. बी. पाठकमहोदयैः सकृपं प्रेषितमासीदित ताभ्यामपर्यन्तौ धन्यवादान् विर्माव्ः|ich shapele धकारी मलधारि देवप्रेम सूरिया (बृ.टि)
Page #7
--------------------------------------------------------------------------
________________ saMpAdakanuM saMvedana | gps चरमतीर्थनायक श्रमणभगवान् त्रिलोकबन्धु देवाधिदेव श्रीमहावीरदेवना निर्वाण पछी त्रण वर्ष अने साडा आठ मासे पंचम-आरानो प्रारंभ थयो, श्रीगौतमभगवान अने श्रीसुधर्मास्वामीजीना निर्वाण पछी छेल्ला केवळज्ञानी श्रीजंबुस्वामीजी पण प्रभुना निर्वाणना 64 वर्षे सिद्धिगतिए पधारी गयां, पछीना श्रीश्रुतकेवळी महापुरुषोए एमां श्रीभद्रबाहुस्वामीजी महाराजाए निर्युक्तिग्रन्थो आदिनी रचना करीने करीने श्रीगणधरदेवोए आपेली द्वादशांगीना सूक्ष्म-गंभीरभावो जिज्ञासुभव्य जीवोने माटे सुलभ बनाव्यां, ने पछी समर्थ शास्त्रकार महर्षिओए द्रव्यानुयोग, गणितानुयोग, चरण-करणानुयोग अने धर्मकथानुयोगना विषयने विशदस्वरूपे रजू करतुं विपुलसाहित्य रच्युं छे, साहित्यजगतने समृद्ध बनावती ए महर्षिओनी अद्भुत-रचनाओ दिग्गज विद्वानोने पण मोंमां आंगळां नंखावी दे तेवी अद्भुत छे. FE जैनशासननां सर्वज्ञभाषितपदार्थो तो अद्भुत होय ज पण तेने आगवी भाषामां रजू करीने, सन्मार्गनी सिद्धि, उन्मार्गनुं उन्मूलन करनारी अकाट्य दलीलो द्वारा भव्यजीवोना हृदयमां मार्गनी स्थापना करनारां विधानो द्वारा अने चरित अने कल्पित-धर्मार्थीओ द्वारा संवेग-निर्वेदनारसने प्रगटावती अने उपमाओ वगेरे द्वारा साहित्यभाषाना शणगारोथी सुशोभित ए रचनाओए ते-ते विषयनुं जिज्ञासुओ, विद्वानो अने प्रेमीओने श्रेष्ठ आलंबन पूरुं पाड्युं, हजी तो विविध भाषाओमां हस्तलिखितरूपे ज सचवाई रहेल के अप्रकाशित रहेल अणमोल साहित्य जेम-जेममळशे ने प्रकाशित थशे, तेम-तेम ए खजानानो लाभ मेळवनारा पोताना बुद्धिधनने समृद्ध बनावता रहेशे. छेल्ली सदीमां आगमादि ग्रंथो माटे अने विपुलसाहित्यना संशोधन माटे लोही-पाणी एक ka2nA2A मार्गस्थमहानुभावोए जे विशिष्ट योगदान कर्युं छे तेनी नोंध तो इतिहासमां लेवाई छे, साहित्यप्रेमीज्ञानपिपासुओ ए लेता ज आव्या छे श्री स्मृतिमन्दिर प्रकाशन - पालडी अमदावाद, पण आ क्षेत्रे पापा पगली भरी रह्युं छे. ए अनुमोदना पात्र छे. एमां, भारतवर्षना भव्यजीवो उपर जेओश्रीनो अमाप उपकार छे अने विदाय लेती जेमनो इतिहास स्वर्णाक्षरे अंकित थयो महाराष्ट्रदेशोद्धारक दीक्षादिव्यदुंदुभिवादक जैनशासनजयोतिर्धर, तपागच्छाधिपति सदीना सन्धिकाळमां जे थयो छे, ते व्याख्यानवाचस्पति, पू.आचार्यदेवश श्रीमद्-विजयरामचन्द्रसूरीश्वरजी महाराजा, वि.सं. 1968ना पोषसुद13मी मंगलप्रभाते मंगलमूर्ति पू.मु.श्री मंगलविजयजी म.ना वरदहस्ते श्रीगंधारतीर्थमां 'मुनिश्री रामविजयजी' नव-अक्षरी मंत्राक्षर तुल्य नामे दीक्षित थया, ने ओगण्यांएशी वर्षनो चारित्रपर्याय पाळी समतासमाधि साधी गयां. तेना आ 21मा वर्षे तेओश्रीना दीक्षाग्रहण
Page #8
--------------------------------------------------------------------------
________________ स्मृतिना 100मां वर्षनो प्रारंभ थतो होवाथी दीक्षा-शताब्दी रूपे जन-जनने दीक्षा धर्मनो महिमा पामवानो अवसर मळ्यो छे, त्यारे तेओश्रीनी स्मृतिमां प्राचीन ग्रंथोना प्रकाशनो अने 8 तेओश्रीना प्रवचनादि साहित्यनुं नवा साज-सज्जा साथेनुं पुनः प्रकाशनमां वधारो करवानो निर्णय श्री स्मृतिमन्दिर प्रकाशन-पालडी अमदावाद पण कर्यो छे. नवी रीत - हा ते अन्वये प्रकाशित थई रहेलुं आ 'श्रीपांडवचरित्रम् " धर्मकथानुयोगना अनेक आगवी विशेषता धरावता ग्रन्थरत्नमां विशाळ कद, भाषासौष्ठव अने छन्द-अलंकारोनुं वैविध्य ध्यानाकर्षक छे. जैनग्रन्थावलीना उल्लेख मुजब सामाचारी, मृगावतीचरित्र अने सुदर्शनाचरित्रना रचिता मलधारगच्छीय आचार्यप्रवर श्रीदेवप्रभसूरीश्वरजी महाराजाए आठहजारश्लोक प्रमाणमां आनी रचना करी छे. श्रीनरचन्द्रसूरीश्वरजी अने श्री यशोभद्रसूरीश्वरजीए एनुं संशोधन कर्युं छे. ग्रन्थकारना खुदना उल्लेख मुजब श्रीत्रिषष्ठिशलाकापुरुषचरित्र, अने श्री ज्ञाताधर्मकथांगनुं अवलोकन करीने आनी रचना कराई छे. | वि.सं. 1911नी सालमां पं. केदारनाथ अने पं. शिवशर्म द्वारा संपादित प्रथमवृत्ति काव्यमालाना अन्वये अने पछी बीजी आवृत्ति जेठालाल शास्त्री द्वारा संपादित मेसर्स एन्डकंपनीना अन्वये प्रकारे संपादित थयेल हता जे क्रमश: पाटण केशरबाई ज्ञानमंदिरमांथी अने वल्लभीपुर जैनसंघना ज्ञानभंडारमांथी उपलब्ध थयेलो, जेना शुद्धीकरण माटे मुनिराज श्री धर्मरत्नविजयजीना प्रयत्नथी श्री हेमचन्द्राचार्यज्ञानमंदिर पाटणमांथी मळेल हस्तप्रत अतिउपयोगी बनेल छे. | मुनिराजश्री सम्यग्दर्शनविजयजीना मार्गदर्शन मुजब मुनिश्री दिव्यदर्शन विजयजीए परिशिष्ट चतुष्टद्य तैयार कर्या छे, जेमां प्रथममां आखा ग्रन्थना श्लोकोनां अकारादिक्रम छे ज्यारे बीजामां सुक्ति-सुभाषितोनो संग्रह छे. त्रीजामां विशिष्ट नामोनो अकारादिक्रम लेवायो छे जयारे चोथामां समानवाची-संग्रह कर्यो छे. मुनिश्रीनो पोताना चालुन्यायादिना अध्ययन साथे प्रूफसंशोधन आदिमां स्तुत्यप्रयास रह्यो छे. ज्यारे पं.श्री अमृतभाई पटेले पण प्रूफसंशोधन द्वारा खूब सहायता करी छे. श्री अखिलेश मिश्राजीए अक्षरांकननी महत्त्वपूर्ण जवाबदारी अदा करी छे, आम 'झाझा हाथ raLIyAmaNAM'nI उक्तिने चरितार्थ करतुं आ संपादन मारा फाळे तो मात्र नाममात्ररूपे ज रह्युं छे. नित्यप्रवचनो-वाचना आदिनी विविध जवाबदारीओना कारणे , अने आ विषयनो ऊंडो अने पहोळो अनुभव न होवाथी रहेली क्षतिओनुं विद्वानो संमार्जन करे ज अने सप्रेम जणावे तेवी अभ्यर्थना साथे क्षमायाचनापूर्वक विरमुं छुं.' वि.सं. 2068 पोष शुक्ल-1 इन् परमगुरु pU.A.zrIvijayamukticandrasaM.मातुश्री सुशीलाबेननी 13मी स्वर्गतिथि जयकुंजर -मुक्तिप्रभसूरि चरण सेवा हेवाकी आचार्य विजयश्रेयांसप्रभसूरि 1. सामाचारी 136 अधिकारा मलधारि देवप्रभ सूरिया (बृ.टि) विरमगाम
Page #9
--------------------------------------------------------------------------
________________ HPBB forze po ung Bonete Ne PosJUE SHOP HOOP JRALES PICHARRARIERREE पनः प्रकाशनावसरे...भा. THESE FIRST 95015HRIRGE SLEAhecles विशदमपि भवेद् विशदं विशदया मनीषया म्नीस्सिन्नाम्। WARA सहजमपिशुचिसद्रत्नं शाणेनोत्तेजितं महसा ॥1॥(अमृत्) For सद्वृन्दैनूतनसंस्कारसुधयाऽनवरतं संसिच्यमानाः समूलचूलं च विवर्धमानाः साहित्यशाखिनो विद्वद्वन्दस्यानन्दवल्लरीभ्योऽखण्डशाखिनो विटपिनो भ्व्न्ति। मलधारीदेवप्रभसूरिभिर्देवप्रभाववर्धिन्या देववाण्या विरचितमेतत् 'पाण्डवचरित्रमहाकाव्यम्, प्राज्ञानां प्रज्ञापादपाय पीयूस्साय्ते। 151साङ्यय्रजसलिस् PIPI तच्चेदानींतने समये नूतनविधया प्रकाश्यमानताया अवकाशमर्हति स्म, अतो भीमसीमाणेकनाम्ना श्राद्धमहोदयेनास्य गूर्जरगिरायामनुवादो द्विः प्रकाशितः, प्रथमं क्राईस्टे 1878 तमे, ततः 1915 तमे क्राइस्टे वर्षे च, तदनन्तरं 'काव्यमाला' नाम ग्रन्थप्रकाशनश्रेण्यां केदारनाथ-वासुदेवशर्माऽभिधाभ्यां विद्वद्भ्यां क्राइष्टे 1911 (विक्रमे 1967) तमे वर्षे, तथा जेठालालहरिलाल शास्त्री महाशयेन संपादितमेतत्, प्रकाशितं च 1936 (1992 विक्रमार्क) तमे वर्षे पादलिप्तपुर्यां संस्थितया 'ए एम एण्ड कम्पनी' इत्यभिधया संस्थया इति । अधुना च 'पुनः पुनः प्रथितं किञ्चिद् नवां नवां शुद्धि संस्कारमाप्याऽधिकं जाज्वल्यते' इति मनीषया, अस्मद्गुरुभिः श्रीश्रेयांसप्रभसूरिभिः पुनः संशोध्य, शुद्धमपि शुद्धतरं विहितम्, प्रकाशितं च राजनगर [ अमदावाद ] स्थितया 'स्मृतिमंदिर' नाम्न्या संस्थया । देवप्रभाचार्यः सुकविकुलतिलकः कवितासुधा-'ब्धीयमानः कां भूमिं निजजन्मना व्यभूषयत्, कं वा वंशं मातर-पितरं वेति ज्ञातुमलं साधनाभावबाधितानस्मान् केवलं तस्य गुरुपर्वक्रमज्ञप्त्यै पाण्डवचरित्रस्य प्रशस्तिरेवाधिकारिणी-यतो ज्ञायते यद् कोटिकाख्यगणस्य मध्यमाभिधानशाखायां प्रश्नवाहनकुले सुमनोभिरामो हर्षपुरीयगच्छोऽभवत्, तत्र श्रुतसुधाम्भोधिचन्द्रमाः तर्कपञ्चाननः प्रथमो 'मलधारी' अभयदेवसूरिरासीत्, ( डोणगाजागा )
Page #10
--------------------------------------------------------------------------
________________ तत्पट्टांबरचन्द्रमाः मलधारि श्रीहेमचन्द्रसूरिर्यो निजवचनज्योत्स्नां सिद्धराजमपीप्यत्, तत्पदे च मदनमदोच्छेदिविजयसिंहसूरिः, तस्य च पट्टे श्रीचन्द्रसूरिस्तस्य च पट्टे श्रीमुनिचन्द्रः सूरिचन्द्रोऽभवत्, तत्पट्टे देवानन्दसूरिरभवत् यस्यादेशाद् देवप्रभाचार्यः, पाण्डवचरित्रं 'नायाधम्मकहा'-नामषष्ठागम-कलिकाल - सर्वज्ञ श्रीहेमचन्द्रसूरिविरचितत्रिषष्टिशलाका पुरुषचरित्रोपजीवितम् विरचितवान् । अमुना च शैमुषीशेखरेण कतमे संवत्सरे विरचितमिति नोक्तम्, तथापि प्रायो विक्रमार्क 1270 तमाब्दसविधे विरचितं स्यादिति - कल्प्यते, यतोऽनेनैव 'मृगावतीचरित्रम्' विक्रमस्य 127 तमे विरचितम्-- क सहृदयानां सुधास्वादनिःस्यन्दिन्यस्मिन् काव्ये अष्टादशसर्गप्रमिते, विविधचित्रकृत संरचनाचमत्कृतिद्युतिद्योतितमनीषिमनोमुकुरेऽष्टाधिकसहस्राऽनवद्यपद्यमणयो भासन्ते, एक एक F महाकाव्यं चैतत् यशोभद्रसूरिणा, कवेश्चाऽस्य शिष्यनरचन्द्रसूरिणा संशोधितम् । गा अनुष्टुप्छन्दसा प्रतिसर्गमण्डितमिदं महाकाव्यं प्रतिसर्गमनेकैविविधछन्दोभिवसन्ततिलका-मालिनी-1 नी - शिखरिणी - शार्दूलविक्रीडित-श्लोक - स्रग्धरा-रथोद्धतादिभिरपि विराजते, मुरारिकविप्रणीतेऽनर्घराघवाभिधाने काव्ये ऽअनर्घराघवकाव्यादर्शं विवरणविधाताऽयं देवप्रभसूरिर्यद्यपि 'विद्वद्विरेफार्पितमहिम' -महाकाव्यं विहितवान्, तथापि 'कविमागकलानैपुण्यशून्योहमितिप्रतिपेदानो निजनिरहंकारत्वं प्रख्यापति, किंतु कविमार्गनैपुण्यं तु काव्येऽस्मिन् प्रतिसर्गं-रत्नकोटे रश्मिवीचय इव पौनःपुन्येन प्रादुर्भवत्येवातः कति च तानि पद्यरत्नानि निदर्शयेयम् ?, कथासङ्घटना चात्र प्रतिसर्गम् यथा - 1 सर्गे नाभिनंदन - शान्तिजिन- नेमिनाथ- पार्श्वप्रभु-वर्धमानजिनानां विशिष्टगुणवर्णनेन मङ्गलं कृतम्, यथा-नाभिसमुद्भवो जिनो विश्वत्रयत्राणनिष्णः, शान्तिश्च नखत्विषा दुरन्तदुरितारण्यं दाहयति, नेमिस्तु निजवाग्सुरभ्या मोक्षसुखक्षीरं प्रस्रावयति, पार्श्वनाथश्च मानवर इ पातुमलम्, वर्धमानश्चजिनो मोहान्धतमसध्वंसने हेलीयति, ततः कथाप्रारम्भे पाण्डवानां छि पूर्वभवा: व्यावर्णिता आ 18255
Page #11
--------------------------------------------------------------------------
________________ कारण सीरी शुक 12 सर्गे कृष्ण - नेमिजिन-युधिष्ठिराणां जन्मवर्णनम्, द्वारकायाश्च नगर्याः स्थापना । 3.स 3 सर्गे - भीम-दुर्योधनादीनां ज्ञ्म्व्र्न्न्न्म्। 4 सर्गे पाण्डव-कौरवाणां कलाभ्यासः कला परीक्षा च । प्र् सर्गे द्रौपद्याः स्वयंवरस्य वर्णनम् । राज्ञीतीस् विवर्धमाना sa6 सर्गे अर्जुनस्य तीर्थयात्रा युधिष्ठिरस्य च राज्याभिषेकः । 069 कामशशिर शिक की कैट -हित्यशा7i सर्गे नलवृत्तान्त: द्यूतेन विनाश: / 'माझी' 1195317 8 सर्गे लाक्षागृहे पाण्डवदहनकल्पना, हिडम्ब -बकराक्षसोर्भीमेन कृतः क्षयः । 9 सर्गे किरातेन अर्जुनस्य युद्धम्, तलातालस्य च वधः, कमलमानेतुं पाण्डवानां * सरसि गमनम्, तत्र तेषां देवताकृतमपहरणम् । 10 सर्गे अर्जुनेन कृता दुर्योधनस्य मुक्तिः, कृत्याऽऽख्य्राक्स्स्स्याकृतोप्द्र्व्स्य्निवार्न्न्म्। 11 सर्गे विराटनगरे पाण्डवानां वासः, कीचककृतगोहरणे कीचकस्य सशतबन्धो विनाशः । 12 सर्गे कृष्णेन हस्तिनापुरे दूतः प्रहित: कामु 13 सर्गे धृतराष्ट्रेन संजयेन च उपदेशे कृतेऽपि दुर्योधनस्यौद्धत्यम्, कृष्णस्यापि FIES SP55 ERZI दौत्य्कृत्य्म्। निगार 14 सर्गे कृष्ण-पाण्डवयोः सेनागमनम्, पाण्डवकौरवयोः सेनयोर्विग्रहसज्जनम् । 15 सर्गे पाण्डव- -कौर्व्योर्विग्र्ह्व्र्न्न्न्म्। की 16 सर्गे जरासन्धस्य व्ध्ः। 17 सर्गे भीष्मपितामहस्य देव्भूय्त्व्म्। निगरान 18 सर्गे-नेमिनाथस्य विवाहसज्जता, किंतु तस्य प्रव्रजनम्, द्रौपद्याश्च धातकीकाही खण्डद्वीपे देवतयाऽपहरणम्, कृष्णपाण्डवादीनां तत्र गमनम्, पद्मनाभस्य विग्रहे निग्रहः,
Page #12
--------------------------------------------------------------------------
________________ O सर्वेषां प्रत्यागमनम्, द्वारकानगर्याः दाहः, कृष्णस्यावसानम्, बलदेवमुनेः स्वर्गगमनम्, नेमिनाथस्य पाण्डवानां च प्रव्रजितानां निर्वाणगमनम्, कवेश्च पाण्डवचरित्राय मंगलकामना । प्रान्ते निजगुरुक्रमवर्णनगर्भिता प्रशस्तिः,विडामा सहकारनुमोदनम्-महाकाव्यस्य पुनःसंशोधनाय मुनिश्रीधर्मरत्नविजयेन । हस्तप्रतस्य प्रतिकृतिर्दत्ता, तया हि संशोधनं कृतम्, वलभीपुरसङ्घस्य ग्रंथागारात् मुद्रिता ) प्रतिः प्राप्ता, अपरं य केसरबाइज्ञानभण्डारपाटणतोपि पुस्तकं प्राप्तम् । अतोऽनृणीभवितुकामोऽभिनंदनेन, श्रीअखिलेश-मिश्राजीमहाभागेन निष्ठापूर्वकमक्षराङ्कनं कृतम्, 0 मुनिश्रीदिव्यदर्शनविजयेन अक्षराङ्कने क्षतिनिवारणं कृतम्, अन्तिमे चाक्षराङ्कने कांश्चित् । क्षति: पटेल अमृतलालेनापि निवारिता। माकमाणमाहथुग्स्: अफगाफामानण्णाशय पूज्यपादाचार्यदेवश्री विजय श्रेयांसप्रभसूरि चरणसरोजरेणुः का मुनिसम्यग्दर्शनविजयः मायणमानणारगोन माछाममाणकालान-का-मनमाजजोगीमार पाकर गाणिजमशाणायाकाण्डागर Re- 3 STITE सजदेव श्रीमद विजयवाच Ses
Page #13
--------------------------------------------------------------------------
________________ 30 - मात्रा क्रमनिर्देश जार मालगाकर पाण्डवपूर्वजवर्णनो नाम प्रथमः srgH॥ प्रणांकी चाचणाला"3-4 कृष्ण-नेमिजन्म-द्वारिकास्थापनयुधिष्ठिरजन्मवर्णनो नाम द्वितीयः srgH॥ kalama 49-86 भीम-दुर्योधनादिजन्मकुमारकलारोपणास्त्रदर्शनवर्णनो नाम तृतीयः srgH॥ 87-125 draupadIsvayaMvaravarNano nAma caturthaH srgH|| 126-162 पार्थतीर्थयात्रा-युधिष्ठिरराज्याभिषेकवर्णनो नाम पञ्चमः srgH॥ 163-204 नलोपाख्याने द्यूतवर्णनो नाम षष्ठः srgH॥ddaann 205-283 जतुगृह-हिडम्ब-बकवधनिरूपणो नाम सप्तमः srgH॥iimevaatrottaa 284-338 किरातार्जुनीय-तलतालवध-कमलाहरणवर्णनो नामाष्टमः srgH॥ mITara 339-382 duryodhanamocana-kRtyopadravanivartanavarNano nAma navamaH srgH|| 383-412 विराटावस्थाने गोग्रहवर्णनो नाम दशमः srgH॥ 413-449 drupadapurohitasaMjayaviSNudautyavarNano nAmaikAdazaH srgH|| 450-480 dUtasomakAgamanaprayANavarNano nAma dvAdazamaH srgH|| 481-520 पाण्डवकौरवयुद्धवर्णनो नाम त्रयोदशः सर्गः ॥ जकागोमरचएकीचक 521-606 जरासंधवधवर्णनो नाम चतुर्दशः srgH॥ 607-632 gAGgeyasvargamanavarNano nAma paJcadazaH srgH|| 633-642 श्रीनेमिविवाहोपक्रम-व्रत-केवलज्ञानवर्णनो नाम षोडशः srgH॥ 643-669 draupadIpratyAharaNadvArakAdAhakRSNAvasAnavarNano nAma saptadazaH srgH|| 670-697 baladevasvargagamanazrIneminAthapANDavanirvANavarNano nAmASTAdazaH srgH|| 698-719 प्रशस्तिः 720 परिशिष्टः [1] पान्न्द्द्व्च्रित्र्म्हाकाव्य्ग्त्गाथानाम्काराद्य्नुक्र्म्ः॥ 721-807 परिशिष्टः[2] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम् 27सोसुभाषितानांश्च क्र्म्ः॥ 808-828 परिशिष्टः [ 3 ]vishessnaamnaamkaaraadynukrmH|| 829-842 परिशिष्टः [ 4] पाण्डवचरित्रमहाकाव्यगतविशेषनाम्नाम्समानवाचीशब्दानाम् क्र्म्ः॥ 843-844
Page #14
--------------------------------------------------------------------------
________________ जैनशासन शिरताज तपागच्छाधिराज पूज्यपाद आचार्यदेव श्रीमद् विजय रामचन्द्रसूरीश्वरजी महाराजा के चरणो में भावभरी वंदना
Page #15
--------------------------------------------------------------------------
________________ आना, सूरिराम के चरणा म, आक: यहा~ बार बार आज Blokelhe करक झुक जाना
Page #16
--------------------------------------------------------------------------
________________ // पाण्डवचरित्रमहाकाव्यम् ॥
Page #17
--------------------------------------------------------------------------
Page #18
--------------------------------------------------------------------------
________________ प्रथमः सर्गः । ग्रन्थस्य मंगलाचरणम् ॥ ] श्रीमलधारिदेवप्रभसूरिविरचितं पाण्डवचरित्रम् । प्रथमः सर्गः ॥ श्रियं विश्वत्रयत्राणनिष्णः पुष्णातु वः प्रभुः । शङ्करः पुण्डरीकाक्षः श्रीमन्नाभिसमुद्भवः ॥ 1 ॥ पान्तु श्री शान्तिनाथस्य पदप्रेङ्खन्नखत्विषः । दुरन्तदुरितारण्य-प्रज्वलज्ज्वलनश्रियः ॥ 2 ॥ पुण्यप्रसूतिः श्रीनेमेः पातु वो देशना गवी । घासः स्मरादयो यस्याः क्षीरं मोक्षसुखं पुनः ॥3॥ पार्श्वनाथः स वः पायाद्यदङ्गद्युतिसागरे । प्रवालकन्दलायन्ते फणिरत्नप्रभाङ्कराः ॥4॥ जयन्ति वर्धमानस्यृ जितदम्भोलिवैभवाः मोहान्धतमसध्वंसे हेलयः सत्त्वकेलयः ॥ 5 ॥ चरित्रं पाण्डुपुत्राणां पवित्रमभिदध्महे । श्रुतं हितोपदेशाय यज्जने पर्यवस्यति ॥ 6 ॥ क्व वृत्तं पाण्डवेयानां क्व चाहं जडिमैकभूः । मेरुमारोढुकामोऽस्मि मूढात्मा पङ्गुरप्यतः ॥ 7 ॥ बहुस्तद्बहुमानस्तु मामत्यन्तमुदस्यति । समीरणेन किं रेणुरुद्धृतः खे न खेलति ? ॥ 8 ॥ आसीन्निःसीममाहात्म्यपदमाद्यो महीभृताम् । प्रथमस्तीर्थनाथानां नाभिभूरिह भारते ॥ 9 ॥ [ 3 शतमासन्सुतास्तस्य तेष्वेकः कुरुसंज्ञकः । ख्यातं यस्याख्यया क्षेत्रं कुरुक्षेत्रमिति क्षितौ ॥ 10 ॥ 1. शम् करोति । 2. तृणम, भक्ष्यम् । 3. कामादिकाः । 4. परवाळ इति भाषायाम् । 5. सूर्याः । 5 10 15 20
Page #19
--------------------------------------------------------------------------
________________ 4] [ पाण्डवचरित्रमहाकाव्यम् । कुरुवंशोत्पत्तिः ॥ सुतो बभूव हस्तीति 'दानोत्तरकर: कुरोः । तदुपज्ञं क्षितावस्ति पुरं श्रीहस्तिनापुरम् ॥ 11 ॥ sphuradambhaHsarodambhAtsa~hikeyabhayAdiva / राकामृगाङ्काः संभूय विभान्ति शरणागताः ॥ 12 ॥ यस्याऽऽदर्शोज्ज्वले वप्रः सङ्क्रान्तः परिखाऽम्भसि । आत्मनः कमनीयत्वं दिदृक्षुरिव लक्ष्यते ॥ 13 ॥ दारिद्रस्यैव दारिद्यमधर्मस्यैव पीडनम् । भयस्यैव भयं तस्मिन्नन्यायस्यैव निग्रहः ॥ 14 ॥ तत्र हस्त्यन्वयोदन्वत्कौस्तुभाः स्तुतिभाजनम् । संजज्ञिरे महौजस्काः परेलक्षाः क्षमाभुजः ॥ 15 ॥ सनत्कुमार इत्यत्र चक्रवर्ती क्रमादभूत् । चिकित्सति स्म यो भावरोगान्वैराग्यभेषजैः ॥ 16 / / शान्तिः कुन्थुररश्चैव तत्र वित्रासितद्विषः । बभूवुश्चक्रिणो धर्मचक्रिणोऽपि क्रमात्ततः ॥ 17 ॥ विक्रमाक्रान्तसामन्तचक्रश्चक्रिसमप्रभः । क्रमादनन्तवीर्योऽभूत्तत्र धात्रीपुरंदरः ॥ 18 / / ततो दुर्वारदोर्वीर्यः कृतवीर्योऽभवन्नृपः । यस्य दानेन नाभूवन्नथिनः पुनरर्थिनः ॥ 19 ॥ अथोग्रमहसां भूमिः सुभूमश्चक्रवर्त्यभूत् । अवैरायत वीरेण यमदग्नेः सुतेन यः ॥ 20 ॥ अतिक्रान्तेष्वसंख्येषु ततो राजस्वजायत । प्रशान्तः शान्तनुर्नाम तेजोधाम प्रजापतिः ॥ 21 ॥ अन्यायकन्दमुच्छिन्दन्सिञ्चन्न्यायमहीरुहम् । समस्तक्षितिपालानामुपमानं बभूव यः ॥ 22 ॥ कर्म मर्माविदन्योन्यं प्रजानामस्तु दूरतः । यस्य राज्ये त्रिवर्गोऽपि नाधाद्वाधां परस्परम् ॥ 23 ॥ 1. दानोदात्तकर: इति प्रतिपाठ । 2. राहुभयात् । 3. हस्तिराजकुलसागरे कौस्तुभमणयः । 15 20 25
Page #20
--------------------------------------------------------------------------
________________ प्रथमः सर्गः । मृगानुपदिकस्य शान्तनो र्गङ्गामेलापः ॥ ] निखिलव्यसनत्यागपवित्रस्यापि शान्तनोः । विवेकिनोऽप्यभूदेकं मृगव्ये व्यसनं परम् ॥24॥ सोऽन्यदाऽनन्यसामान्यवेगमारुह्य वाजिनम् । दूरवर्धिष्णुपापद्धिबुद्धिर्मृगवनं ययौ ॥ 25 ॥ तत्रैकं प्रेमरङ्गेण कुरङ्ग चाटुकारिणम् । दूरात्कुरङ्गमालोक्य सोऽधिज्यं विदधे धनुः ॥26॥ स प्रेयसीं पुरस्कृत्य संत्रासतरलेक्षणाम् । पलायामास सारङ्गः कांदिशीकमनाः पुरः ॥27। स वल्लभानुरोधेन मन्दं मन्दं प्लुतोऽपि सन् । मनोऽभिराममारामं विवेश विवशाशयः ॥ 28 ॥ बाणगोचरभूतेऽपि दृष्टिमार्गातिगे मृगे । विशति स्म तमारामं शरं संहृत्य शान्तनुः ॥ 29 ॥ तत्र प्रासादमालोक्य समारुह्य च विस्मयात् । एकामालोकयामास स बालां सप्तमे क्षणे ॥30॥ अभ्युत्थाय mahInAthamarthyamardhyAdipU~jayA / सा सत्कृत्य यथौचित्यं स्वपल्यङ्के न्यवीविशत् ॥ 31 ॥ विलोक्यानर्गलप्रेमरोमाङ्कुरकरम्बिताम् । [ 5 सुमुखीं संमुखासीनां भूपालस्तामभाषत ॥ 32 ॥ कल्याणि ! काऽसि कस्यासि तनया विनयान्विता ? | प्रभातेऽम्भोजिनीवासि किंवा ? कस्माद्विकस्वरा ? ॥33॥ इत्याकारेङ्गितज्ञेन राज्ञा हृष्टेन पृष्टया । ततो दृष्ट्या तयाऽऽदिष्टा वयस्यैवं व्यजिज्ञपत् ॥ 34 ॥ विद्याधरपतिर्जह्वरस्ति रत्नपुरे पुरे । तस्य पुत्री पवित्राङ्गी सेयं गङ्गेति गीयते ॥ 35 ॥ अन्यदाऽङ्कस्थितामेतां जह्वः स्नेहादवोचत । वत्से ! रूपानुरूपस्ते कीदृगालोक्यतां वरः ? ॥ 36 ॥ 1. विविशाशयः itya'pi पाठः । 2. उपरितनभूमौ । 3. पूज्यम् । 4. पाद - शौचादिविधिना । 5 10 115 20 25
Page #21
--------------------------------------------------------------------------
________________ 10 [ पाण्डवचरित्रमहाकाव्यम् । गङ्गावृत्तान्तः ॥ एषाऽप्युवाच यस्तात मदुक्तं नातिवर्तते । सुरूपेणापि किं भर्चा वचोऽतिक्रमकारिणा ? ॥ 37 ॥ व्यवस्थयाऽनयाऽनल्पे जहना नृपसूनवः । एतदर्थे वृताः किं च स्त्रीवशत्वं न मन्य[न्व]ते ॥ 38 ॥ दौर्मनस्यमथैतस्याः किमप्याविरभूत्तथा । धर्माय स्पृहयामास यथैकस्मै दिवानिशम् ॥ 39 ॥ चारणश्रमणात्प्राप्य दुरापं धर्ममार्हतम् । / ततःप्रभृति सौधेऽस्मिस्तस्थुषी जिनमर्चति ॥ 40 ॥ जिनार्चनकृतार्घा[A]नि लूनान्यपि लताग्रतः । अद्यैतस्याः फलन्ति स्म कुसुमानि मनीषितम् ॥ 41 ॥ यदुद्यानेऽत्र पूर्वेद्युस्तातेन सह जह्वना । एत्य नैमित्तिकः सत्यवाणिरेनामवोचत ॥ 42 ॥ भद्रे ! भद्रंकरादस्मात्सिद्धं धर्मात् तवेप्सितम् । मृगानुपदिक: प्रातः पुमानेकः समेष्यति ॥ 43 ॥ मनोऽभिरुचितः पुत्रि ! स ते भर्ता भविष्यति । हस्तिनापुरभूपालं तं तु जानीहि शान्तनुम् ॥ 44 ॥ तदुक्तिश्रवणादद्य प्रासादशिखरस्थयोः । आवयोर्भवतो मार्ग पश्यन्त्योः सिद्धमीप्सितम् ॥ 45 ॥ अथोचे नृपतिर्गङ्गां मृगो मे मुगलोचने ! / महोपकारी येनासि दर्शिता नेत्रकौमुदी ॥ 46 ॥ नानोपायैर्जनो लक्ष्मीमखिलोऽप्यभिलष्यति । किं ब्रूमस्तस्य यमियं स्वयमेवाभिलाषुका ॥ 47 ॥ त्वद्वचोऽतिक्रमत्यागः प्रियस्य हितहेतवे । वैद्योपदेशनिर्माणं रोगशान्त्यै हि रोगिणः ॥ 48 ॥ दण्डोऽयं पुण्डरीकाक्षि ! त्वद्वचोऽतिक्रमेऽस्तु मे । यत्तदैव परित्यागं कुर्वीथाः सर्वथा मम ॥ 49 ॥ 15 25 1. वांछितम् । 2. यं जनम्, इयं लक्ष्मीः । 3. प्रियहेतवे इतिप्रत्यन्तरपाठः ।
Page #22
--------------------------------------------------------------------------
________________ [7 प्रथमः सर्गः । गाङ्गेयेति नामकरणम् ॥ ] हर्षादिति वदत्येवं नृपसैन्यमुपागमत् । जह्वरप्याययौ तत्र तनयादर्शनोत्सुकः ॥ 50 ॥ सखीमुखेन निःशेषं तं वृत्तान्तं त्रपानता । गङ्गा रङ्गादथोत्थाय जनकाय व्यजिज्ञपत् ॥ 51 ॥ सोऽपि पल्लवितप्रीतिः स्फीतान्योऽन्यानुरागयोः । तयोनिवर्त्तयामास पाणिग्रहमहोत्सवम् ॥ 52 ॥ पाणिमोक्षोत्सवे लब्धहास्तिको हस्तिनापुरम् । सदारोऽथ सरोमाञ्चतनुः शान्तनुराययौ ॥ 53 ॥ तत्र प्रेमानुरूपाणि स्फीतराज्योचितानि च । तौ दम्पती यथौचित्यं सुखान्यनुबभूवतुः ॥ 54 ॥ अन्यदा निबिडस्थेमप्रेमबन्धस्य शान्तनोः । अन्तर्वत्नी बभौ पत्नी निधिगर्भेव काश्यपी ॥ 55 ॥ धामैकधाम गङ्गाया गङ्गाया इव भास्करम् । गर्भमन्तर्दधानाया दुरालोकमभूद्वपुः ॥ 56 ॥ महामहिम्नस्तस्याथ सा गर्भस्यानुभावतः । सुमेरुं कन्दुकं मेने पाथोनाथं च गोष्पदम् ॥ 57 / / सा मुहूर्ते शुभे सौम्यं सुखेन सुषुवे सुतम् । यत्प्रभान्यक्कृतैर्जातं दीपैश्चित्रगतैरिव ॥ 58 ॥ तदा तन्नगरं सर्वं सोत्साहजनसङ्कलम् । बभूव केवलं शून्यप्रचारं चारकान्तरम् ॥ 59 ॥ गङ्गाऽपत्यस्य गाङ्गेय इति सार्थकमर्थवित् । तस्यात्मजन्मनो नाम निर्ममे नृपसत्तमः ॥ 60 ॥ भूपालं मृगयाऽऽरम्भगाढसंरम्भमन्यदा । मूर्द्धबद्धाञ्जलिर्गङ्गा सानुरागं व्यजिज्ञपत् ॥ 61 ॥ प्रजाप्रियः प्रियन्यायः प्राणेश ! स्थामधामवान् । परोपकारी प्रज्ञावानस्ति कस्त्वादृशः क्षितौ ? ॥ 62 ॥ 1. प्राप्तहस्तिसमूहः । 2. स्थेम(n)स्थिरता । 3. गर्भिणी । 4. पृथ्वी । 5. तेजसामेकस्थानम् । 6. तेजस्वि । 7. कारागारमध्यम् । 15 20
Page #23
--------------------------------------------------------------------------
________________ 5 10 15 20 25 8] [ पाण्डवचरित्रमहाकाव्यम् । सगाङ्गेयगङ्गायाः पितृगृहे गमनम् ॥ परं परमसौन्दर्यशालिनस्ते कलावतः । मृगव्यव्यसनं दोषो लक्ष्मेव मृगलक्ष्मणः ॥ 63 ॥ अरण्यबद्धरङ्गाणां कुरङ्गाणां निरागसाम् । व्यापादनेन मृगया सत्यं पापद्धिरुच्यते ॥ 64 ॥ वधः कृतापराधानां निर्मन्तूनां च पालनम् । उर्वीपतीनां सर्वेषामेष धर्मः सनातनः ॥ 65 ॥ आपदं श्वापदान्ये(ने)वं मा स्म नैषीर्नयोज्ज्वल ! / हिंसकानां हि नेदीयान्नरकोत्सङ्गसंगमः ॥ 66 ॥ तत्त्यज व्याधसाधर्म्यं धर्म्यं कर्म समाचर । मम विज्ञापनामेनां नातिक्रमितुमर्हसि ॥ 67 ॥ अथाऽऽह पृथिवीपालः प्रिये ! साधु त्वमभ्यधाः । इमं चावैमि निःशेषं पापव्यापारमात्मनः ॥ 68 ॥ किं तु कान्ते ! दुरुच्छेदः सैष मे व्यसनग्रहः । यो लङ्घयति ते वाचं समयस्मरणोपमाम् ॥ 69 ॥ इत्युक्त्वा तामवज्ञाय मृगयामगमन्नृपः । सा च तं बालमादाय पितुर्मन्दिरमभ्यगात् ॥ 70 ॥ पुरे रत्नपुरे तस्मिन्नाढ्ये वैताढ्यमण्डने । तं शिशुं वर्धयामास सा सती बन्धुवत्सला ॥ 71 ॥ पत्नीवृत्तं यथावृत्तं व्यावृत्तो मृगयावनात् |अथ् पर्यश्रुरश्रौषीन्मेदिनीशः परिच्छदात् ॥ 72 ॥ तत्सकर्णः समाकर्ण्य सोऽन्वशेत निजाशये । पश्चात्तापकृते कस्य न स्याद्व्यसनमादृतम् ॥ 73 ॥ नृपः स्मृत्वा स्मितस्मेरमात्मजास्यमखिद्यत । विरहः सुसहः केन तादृशस्याङ्गजन्मनः ॥ 74 ॥ अथ पुत्रकलत्राभ्यां विप्रयुक्तोऽवनीपतिः । अग्निमग्न इवानैषीच्चतुर्विंशतिवत्सरीम् ॥ 75 ॥ 1. चन्द्रस्य । 2. सिद्धान्तस्मरणसदृशीम् ।
Page #24
--------------------------------------------------------------------------
________________ [2 प्रथमः सर्गः । नृपस्य वने गमनम् ॥ ] हायनैः सोऽथ तावद्भिविस्मृत्य विरहव्यथाम् । अभूद्भूयोऽपि पापद्धिव्यसनस्य वशंवदः ॥ 76 / / मृगव्यव्यसनी दूरं विहरन्नन्यदा नृपः । एत्य विज्ञपयाञ्चक्रे व्याधेनैकेन हर्षतः ॥ 77 ॥ देव ! देव ! सरित्तीरे नातिदूरेऽस्ति काननम् । यदेकं ते विनोदाय पर्याप्तमिति मे मतिः ॥ 78 ॥ यत्रातिविस्मृतत्रासाः सन्ति संख्यातिगा मृगाः । घोरैघुरघुरारावैः शूकराश्च भयङ्कराः ॥ 79 ॥ सन्ति यत्र महाकायाचित्रकायाः सहस्रशः । सरिद्गमितमध्याह्नवासराश्चापि कासराः ॥ 80 ॥ ततस्तं लुब्धक श्रेष्ठं पृष्ठमाधाय तत्क्षणात् । तदुपद्रोतुमारेभे काननं मेदिनीपतिः ॥ 81 ॥ वागरापाशवीतंसविहस्तोभयपाणयः । प्रसस्रुः परितः स्वैरवादिनस्तत्र सादिनः ॥ 82 ॥ अमुच्यन्त नवाकल्पसरमाः सरमासुताः । दधाव विविधारब्धकूट: कूटमृगीगणः ॥ 83 ॥ दुःसाधव्याधहक्काभिर्भीमैर्व्याघातनिस्वनैः । क्षणादलभत क्षोभं भयात्तत्काननं तदा ॥ 84 ॥ आशशंस शशस्त्राणं कुरङ्गोऽभूत्कुरङ्गकः । समीपी नाभवद्द्वीपी किरति स्म किरिः स्मयम् ॥ 85 ॥ शरभः शरभङ्गाय पूर्वकायमुदास्थित । भीतः ससार काशारनीरं सपदि कासरः ॥ 86 ॥ गोमायुरायुरन्तेऽभूत्तरक्षुर्दिक्षु पुप्लुवे । दूरमुद्धशितान्दधे केसरी केसरान्पुनः ॥ 87 / / वनमालोडयन्नेवं मन्दरादिरिवार्णवम् । केनाप्येत्य नृपो यूना मास्म मास्मेत्यवार्यत ॥ 88 / / 1. वीतंसः-पक्षिग्रहणाय जालः । 2. विहस्तः सहितः । 3. लघुव्याघ्रः ।
Page #25
--------------------------------------------------------------------------
________________ 5 10] [ पाण्डवचरित्रमहाकाव्यम् । शान्तनु-गाङ्गेययो युद्धम् ॥ तद्धवनेरध्वनिक्षिप्तचक्षुः क्षितिपतिः पुरः । मण्डलीकृतकोदण्डं तूणीरद्वयधारिणम् ॥ 89 ॥ साक्षादिव धनुर्वेदं वने रक्षितुमागतम् । युवानमेकं पीनाङ्गमनङ्गोपममैक्षत ॥ 90 ॥ युग्मम् । तमभ्यधाच्च भो भद्र ! कान्तारान्तरवासिषु । मृगेषु मृगयाशीलान्कथमस्मान्निषेधसि ? ॥ 91 ॥ सोऽप्युवाच महाभाग ! वन्यानेतान्निरागसः । भयार्तान्भव्यनीतिज्ञ ! न जन्तून्हन्तुमर्हसि ॥ 92 ॥ भवन्ति हि भवादृक्षाः सर्वप्राणिप्रियङ्कराः । प्राणिनां च प्रियाः प्राणास्त्रायस्व तदिमानहो ! ॥ 93 / / ऊचे नृपश्चलेष्वेषा शिक्षा लक्ष्येषु दोभृताम् । मृगयेति विदुः पूर्वे तदलं विचिकित्सया ॥ 94 ॥ तदितोऽपेहि मुग्धोऽसि विदग्धैर्विप्रतारितः । विलोकय विनोदं मे सर्वक्षत्रमनोहरम् ॥ 95 ॥ स युवोवाच साक्षेपं हुं ज्ञातोऽसि धनुर्धरः । शिक्षाक्रमश्चले लक्ष्ये गत्वाऽन्यत्र विधीयताम् ॥ 96 / / इत्थं यदा निषिद्धोऽपि मृगान्हन्ति स्म भूपतिः । रूक्षाक्षरमदाक्षिण्यं तदा तेन व्यभाष्यत ॥ 97॥ धिङ्निस्त्रिंश ! वृथा वृद्ध ! गर्भव्याध ! न बाधसे । जन्तूनरंतुदैर्बाणैः किन्तु मामेव बाधसे ॥ 98 ॥ ततो धर्मविरुद्धेऽत्र प्रथयन् पथि पान्थताम् । इदानीं दुर्नयस्यास्य सदृशं फलमाप्नुहि ॥ 99 ॥ इत्याक्षिप्य क्षुरप्रेण लघुहस्ततया तया । स चिच्छेद बिसच्छेदं भूपालरथकेतनम् ॥ 100 / हन्तुमोजायमानोऽपि कल्लोलिकरुणारसः । स्वापं प्रस्वापनास्त्रेण सोऽनैषीन्नृपसारथिम् ॥ 101 ॥ 1. कामदेवम् । 2. भयानभिज्ञान्नीतिज्ञ । 3. धूर्तेः । 4. ध्वजाः । 15 25
Page #26
--------------------------------------------------------------------------
________________ प्रथमः सर्गः । गङ्गायाः आगमनम् ॥ ] [11 नवाभिनवसम्भारप्रबुद्धक्रोधभीषणः । क्षितिपोऽपि निचिक्षेप क्षिप्रं तं प्रति पत्रिणः ॥ 102 ॥ महाबलेन ते तेन सपत्राः पादपा इव । वायुनेव व्यधीयन्त द्विधामार्गेऽपि मार्गणाः ॥ 103 / / वीक्ष्य द्वेधाऽपि वैलक्ष्यं प्रपेदानमथ प्रभुम् । मृगैरिव मृगारातिः स रुद्धो नृपसैनिकैः ॥ 104 ॥ स भटः सुभटालोकरोमाञ्चिततनुस्तदा । तान्प्रत्येकं शरैरेको निर्ममें दक्षिणेर्मणः ॥ 105 ॥ काश्यपीशो दशकोपाद्दशनैर्दशनच्छदम् । यावद्धनुषि संधत्ते सायकं शत्रुशायकम् ॥ 106 / / जितकाशी भृशं तावन्निजबाणेन भूपतेः । धनुःस्थं च भुजस्थं च गुणं द्वेधापि सोऽच्छिदत् ॥ 107 / / तेन विक्रमिणाऽऽक्रान्तः सिंहसब्रह्मचारिणा । अभूद्विहस्तो हस्तीव हस्तिनापुरनायकः ॥ 108 / / आससाद विषादस्य निषादस्येव पाप्मनः । स्पर्शदोषाद्विशामीशः सर्वाङ्गमलिनात्मताम् ॥ 109 ॥ अथ क्ष्मापालमालिन्यमपनेतुमिवोत्सुका । विज्ञाय गङ्गा संग्राममागमत्तं धनुर्धरम् ॥ 110 ॥ अभ्यधत्त च तं वत्स ! तव केयमहंयुता । समं यन्निजतातेन ग्रहिलः कलहायसे ॥ 111 / / ततोऽसौ विस्मयस्मेरः पृच्छति स्मेति मातरम् । कथमेष महीनाथस्तातो मे वनवासिनः ॥ 112 / / अथाह जननी वत्स ! पिताऽसौ तव शान्तनुः । मृगव्यव्यसनादस्मान्न व्यरंसीत्कथञ्चन ॥ 113 ॥ जातमात्रं तदादाय त्वामुपागां गृहं पितुः । 25 पितैव शरणं स्त्रीणामविधेये हि भर्तरि ॥ 114 ॥ 1. दक्षिणे ईर्म-व्रणं येषां तान् दक्षिणपार्श्वविद्ध । 2. ओष्ठम् । 3. शत्रुनिद्राकरम् [shii+अक्]| 4. व्याकुलः । 5. गर्वः [अहंयुः=गर्विष्ठः तस्य भावः अहंयुता] / 15 20
Page #27
--------------------------------------------------------------------------
________________ 12] [पाण्डवचरित्रमहाकाव्यम् । गङ्गायाकथितो गाङ्गेयवृत्तान्तः ॥ प्रत्युवाच स तां मातर्यद्यप्येवं तथापि मे । ततोऽपि नाधुना तातः कर्मठो यः कुकर्मसु ॥ 115 / / असौ प्रत्युत मे शत्रुः पालितेभ्यो मयाऽनिशम् । बाल्यात्कान्तारजन्तुभ्यो यदमीभ्योऽपि द्रुह्यति ॥ 116 / / पिता वाऽस्तु परो वाऽस्तु नामुं मुञ्चे कथञ्चन । प्राणिनो मे प्रियानेतान्निघृणश्चेज्जिघांसति ॥ 117 / / ततो गङ्गा समागत्य वसुधाऽधिपमभ्यधात् । आर्यपुत्र ! स्वपुत्रेण कोऽयं ते भीषणो रणः ? ॥ 118 ॥ एतत्तस्या वचः श्रुत्वा स्फारिताक्षः क्षमापतिः । इयं गङ्गा कथमयं गाङ्गेयश्चेत्यतर्कयत् ॥ 119 ॥ समुद्धषितरोमाञ्चो रथादुत्तीर्य पार्थिवः । प्रौढं प्रमोदमारूढस्त्वरितं सुतमभ्यगात् ॥ 120 ॥ अपरोऽप्य परोप्याशु चापं पर्यश्रुलोचनः । आगत्य भूमिलुठनैः पादयोरपतत्पितुः ॥ 121 ॥ पिताऽप्युत्थाप्य सर्वाङ्गमालिङ्गन्नङ्गजं निजम् । तत्सुखं प्राप पीयूषसेकतोऽप्यतिरेकि यत् ॥ 122 ॥ परं परस्परस्नेहं वीक्ष्य प्रत्यक्षतस्तयोः । / यामुवाह मुदं तां तु सैव जानाति जाह्नवी ॥ 123 / / अथ पुण्यपरीपाकसम्पन्नाङ्गजसङ्गमः । . आलिङ्गन्नयनैः प्रीत्या प्रियां प्रोवाच पार्थिवः ॥ 124 ॥ कस्तुरीस्तबकश्यामनवश्मश्रुरसौ मया । प्रिये ! सुतोऽपि शौण्डीर्यविस्मयान्नोपलक्षितः ॥ 125 ॥ कथं कान्तारवास्तव्यः सुतो मे समजायत ? / कथं वा यौवनावस्थामिमामानायितस्त्वया ? ॥ 126 ॥ गङ्गा जगाद राजेन्द्र ! कथयामि निशम्यताम् । पुरे मातामहस्यायं तदोपेतः समं मया ॥ 127 ॥ 1. 'बलात्' इति प्रत्यन्तरत्रयपाठः । 2. 'वाऽस्त्वपरो' इति प्रत्यन्तरत्रयपाठः । 3. रोमाऽथ इति प्रत्यन्तरत्रयपाठ । 4. संहृत्य । 5. गङ्गा । 15 20
Page #28
--------------------------------------------------------------------------
________________ प्रथमः सर्गः । गङ्गाकथितो वृत्तान्तः ॥ ] 'अतुलैर्मातुलानीनामङ्कपर्यङ्कखेलनैः । पञ्चातिक्रामयन्वर्षाण्ययमेकाहलीलया ॥ 128 ॥ विद्याधरकुमाराणां मध्ये सवयसां स्थितः । तिरश्चकार रूपाणि तेजांसीव तवात्मजः ॥ 129 ॥ युग्मम् । ततः पवनवेगेन मातुलेनायमादरात् । अध्यापयितुमारेभे विद्यां विद्यान्तदृश्वना ॥ 130 ॥ पपाठाल्पेन कालेन विनयात्तनयस्तव । वर्धिष्णुप्रतिभो वार्धिमगस्तिरिव वाङ्मयम् ॥ 131 ॥ अध्यगीष्ट धनुर्वेदमनिर्वेदमसौ तथा । गुरुः पवनवेगोऽपि यथाऽत्यन्तं विसिष्मिये ॥ 132 ॥ नीतस्तेन ततः सर्वविद्यापारीणतामयम् । तृणवद्गणयामास विद्याधरपतीनपि ॥ 133 ॥ मत्पितुः सदने हास्यात्सुलभं वोऽवहेलनम् । ततः समस्तैस्तैः सार्धं पुत्रस्ते कलहायते ॥ 134 ॥ ज्ञात्युपालम्भतो भीता त्वत्पाणिग्रहसाक्षिणि । प्रासादे निवसाम्यस्मिन्नाचरन्ती जिनार्चनम् ॥ 135 ॥ चारणश्रमण श्रेणिमुखाद्धर्मं निशाम्यतः । बभूवास्य दयाधर्मः सुतरां हृदयङ्गमः ॥ 136 ॥ ततः कल्लोलितश्रद्धानिष्पतद्वाष्पशीकरः । व्यधान्निरपराधानां निषेधं प्राणिनां वधे ॥ 137 ॥ ततः कारुण्यनिष्णेन योजनानि चतुर्दश । वनेऽस्मिन्परितोऽनेन सत्त्वरक्षा प्रवर्तिता ॥ 138 ॥ नामुनाऽप्यध्वना व्याधः कोऽपि सञ्चरते भिया । अस्मिन्हिनस्ति हिंस्रोऽपि न विरोधी विरोधिनम् ॥ 139 ॥ कान्तारेऽत्र कृतान्तोऽपि श्वापदानामनापदाम् । त्वत्पुत्रभीतो नैतेषां प्रभवत्यपमृत्यवे ॥ 140 ॥ 1. मातुलपत्नीनाम् । 2. 'वाङ्मयीम् ' प्रत्यन्तरपाठः । 3. निर्गच्छदश्रुबिन्दुः । [ 13 5 10 15 20 25
Page #29
--------------------------------------------------------------------------
________________ 14] [पाण्डवचरित्रमहाकाव्यम् । गङ्गागाङ्गेययोः संवादः ॥ प्राणसत्रं स्वपुत्रस्य सर्वसत्त्रशिरोमणिम् । आर्यपुत्र ! परित्रातुं सर्वथा तत्त्वमर्हसि ॥ 14 ॥ पत्नीमुवाच रोमाञ्चमतर्नु शान्तनुर्वहन् । सर्वाऽप्यतः परं त्यक्ता त्वगिरा मृगया मया ॥ 142 / / तदेहि सह पुत्रेण सच्चरित्रेण सम्प्रति । उदग्रा जाग्रतु व्यग्रं पुनर्मे भाग्यसम्पदः ॥ 143 ॥ साऽभ्यधादधुना लीनं मनो मे धर्मकर्मणि । व्यथन्ते तद्दिनान्यन्तः प्राच्यान्यप्य फलानि माम् ॥ 144 ॥ तन्मेऽधुना जिनस्यैव वासना पर्युपासने । पुत्रं त्वादाय राजेन्द्र ! व्रज शाधि वसुन्धराम् ॥ 145 ॥ इत्युदीर्य प्रजानाथं सा तनूजमवोचत । वत्स ! गच्छ पितुः स्वस्य समर्थय मनोरथान् ॥ 146 ॥ ईदृक्कस्यास्ति जनकः ? कस्यास्ति त्वादृशः सुतः ? / तदस्तु युवयोर्योगो बुधचन्द्रमसोरिव ॥ 147 / / ततो जगाद गाङ्गेयस्त्यक्तुं त्वामम्ब ! नोत्सहे । त्वं मे पिता च माता च दृष्टपूर्व्यस्मि नापरम् ॥ 148 ॥ तवोपचर्याशून्यं मे मा स्म भूदेकमप्यहः । इत्युक्त्वा व्यक्तमुक्ताश्रुः सोऽपतन्मातृपादयोः ॥ 149 ॥ अथोत्थाप्य प्रमृज्याश्रु जनन्या सोऽन्वनीयत । / बलिः क्रियेऽहं वत्सस्य कातर्यमिदमुत्सृज ॥ 150 ॥ पुत्र ! त्वमसहायस्य सहायः स्वपितुर्भव । सूनुर्जनयितुश्चिन्ताभारहारी हि वार्धके ॥ 151 ॥ वात्सल्यं वत्सलस्तातस्तथा ते प्रथयिष्यति । यथा न त्वमिहस्थाया मम वत्स ! स्मरिष्यसि ॥ 152 ॥ इत्यादियुक्तिभिर्व्यक्तं बोधितो बुद्धिमानपि । अम्बायाः स विलम्बेन वचनं प्रत्यपद्यत ॥ 153 ॥ 1. 'रोमाञ्चकवचं' इति प्रत्य. / 2. ते वत्स ! इति प्रत्यन्तर त्रय पाठः । 15 25
Page #30
--------------------------------------------------------------------------
________________ [15 प्रथमः सर्गः । शान्तनुकृताः सत्यवतीयाचना ॥ ] गङ्गामापृच्छ्य गाङ्गेयमादाय दयितः क्षितेः । उत्तोरणं पताकाङ्कगोपुरं पुरमाययौ ॥ 154 ॥ नृपोऽथ सूनवे तस्मै यौवराज्यपदं ददौ । योग्यं सुतं वा शिष्यं वा नयन्ति गुरवः श्रियम् ॥ 155 ॥ एकातपत्रां सोऽप्युर्वी कुर्वन्नहितनिग्रहात् । विनीतात्मा तनोति स्म प्रसादं सदृशं पितुः ॥ 156 ॥ विनीततनयोत्खातचिन्ताशल्यश्चिरं नृपः । ' स्वच्छन्दोल्लसदानन्दं विजहार महीतले ॥ 157 ॥ अन्यदा यमुनातीरे विहरन्स मनोहराम् । कन्यामालोकयामास कांचिन्नावि निषेदुषीम् ॥ 158 / / स तस्याः स्पृहणीयेन रूपेण हृतमानसः । काऽसि त्वमिति तामेत्य पप्रच्छ मदनोत्सुकः ॥ 159 ॥ जगाद साऽपि भूपालं कालिन्दीकच्छवासिनः । नौतन्त्राधिपतेः पुत्री कन्या सत्यवतीत्यहम् ॥ 160 ॥ ताताज्ञां प्राप्य धर्मेण वाहयामि तरीमहम् । भवेत्कन्या कुलीना हि पित्रादेशवशंवदा ॥ 161 ॥ श्रुत्वेति नीतितत्त्वज्ञः क्षणेन क्षितिपोत्तमः । तदर्थमर्थी भवितुं ययौ तत्पितुरन्तिके ॥ 162 ॥ स्वागतक्रिययाऽऽनन्द्य सोऽपि शान्तनुभूपतिम् । देवा ! 'ऽज्ञया प्रसीदेति विनयेन व्यजिज्ञपत् ॥ 163 / / अभाषिष्ट निविष्टं तं पतिर्धात्र्यास्तरीपतिम् । सधर्मचारिणी मेऽस्तु सुता सत्यवती तव ॥ 164 ॥ अथाभ्यधत्त नौतन्त्रस्वामी विनयवामनः । गृहमभ्यागतो देव ! त्वमर्थी केन लभ्यसे ? ॥ 165 ॥ परं पतिवरामेनां न तुभ्यं दातुमुत्सहे । गाङ्गेयः खेचरीगेयबाहुर्यत्तेऽस्ति नन्दनः ॥ 166 ॥ 1. क्रियाविशेषणमेतत् ।
Page #31
--------------------------------------------------------------------------
________________ 16] [ पाण्डवचरित्रमहाकाव्यम् । शान्तनुकृता सत्यवतीयाचना ॥ सति राज्यधरे तस्मिन्दोष्मदूष्मनिषूदने । अस्या यस्तनयो भावी तस्य राज्यं कदापि न ॥ 167 / / वधूनामवरोधत्वं कारागारं विदुर्बुधाः । यासामभाग्यभाजां हि राजा भवति नात्मजः ॥ 168 ॥ तत्प्रसीद कलत्रार्थमन्यत्र व्यवसीयताम् । उदारास्त्वादृशां दाराः संपत्स्यन्ते पदे पदे ॥ 169 / / अप्रार्थ्यप्रार्थनः सोऽथ बभार म्लानमाननम् । सकृदप्यपराद्वेषु नुष्कः किं न दूयते ? ॥ 170 / / दध्यौ नृपोऽभ्यधादेष नौपतिः सोपपत्तिकम् । नृपश्चेन्नास्य दौहित्रः किं जामात्रा मया फलम् ? ॥ 171 ॥ न चान्तरेण गाङ्गेयं धुर्यो राज्यस्य सम्भवी । न ह्याकाशप्रकाशाय प्रभुरन्यो विना रविम् ॥ 172 ॥ दत्तेऽवश्यं न चान्यस्मै राज्यमूर्जस्वि शान्तनुः । sudhAsarvasvamambhodhiya'dhAtputre कलानिधौ ॥ 173 ॥ इतः कर्षति चेतो मे नौतन्त्राधिपतेः सुता । सङ्कटे पतितोऽमुष्मिन्मूढधी: करवाणि किम् ? ॥ 174 / / इत्थं विकल्पैर्भूपालः काममाक्रान्तमानसः । मोघफाल इव द्वीपी निजं पुरमुपाययौ ॥ 175 / / तदानीमागतो राजसेवावसरलालसः । निर्वर्ण्य तातवैवयं चिन्तां शान्तनवोऽव्यधात् ॥ 176 ॥ विनयातिक्रमः किं मे ? किमाज्ञाऽलङ्गि केनचित् ? | किंवा सस्मार मे मातुर्यन्मे श्यामाननः पिता ॥ 177 ॥ तातस्तावन्न पृष्टोऽपि यथावत्कथयिष्यति । अमात्यात्तातसध्रीचः सर्वं जानाम्यदः पुनः ॥ 178 / / ततः सर्वात्मना यत्नात्करिष्ये पितुरीप्सितम् । इत्थं विमृश्य सोऽमात्यं पप्रच्छ विजने सुधीः ॥ 179 ॥ 1. [दोष्मद्=वीर, ऊष्मन्=बलं, निषूदने विनाशके] वीरगर्वनाशके । 2. संभवन्ति इति प्रत्य0 / 3. अपार्थप्रार्थनाः prtyntr। 4. mahat / 5. pitRtulyaat| 15 25
Page #32
--------------------------------------------------------------------------
________________ प्रथमः सर्गः । गाङ्गेयस्य नौकापतिसमीपगमनम् ॥ ] तस्मान्निःशेषमागम्य सोऽगमन्नौपतेर्गृहम् । विहितस्वागतश्चैनमवदन्नृपनन्दनः ॥ 180 ॥ महाभाग ! महाभाग्यैरर्थी शान्तनुराप्यते । इत्थं निराकृथा यत्तत्सुष्ठु नानुष्ठितं त्वया ॥ 189 ॥ अवदन्नौपतिः प्रीतः कुमार ! शृणु कारणम् । शान्तनोरपि येनास्मि प्रार्थनाभङ्गहेतवे ॥ 182 ॥ सोऽन्धकूपे क्षिपेत्पुत्रीं ससापत्न्ये ददीत यः । वसन्त्याः शान्तनोर्गेहे सपत्नोऽस्यास्त्वमेव हि ॥ 183 ॥ सपत्नीतोऽपि तज्जातं नितान्तमतिरिच्यते । कोशातक्याः फलेष्वेव रसः परिसमाप्यते ॥ 184 ॥ नररत्न ! सपत्नोऽसि येषां तेषां कुतः सुखम् । जाग्रत्यसहने सिंहे सुखायन्ते कियन्मृगाः ? ॥ 185 ॥ अप्रसन्नः प्रसन्नो वा भवान्येषां द्वयेऽपि ते । आपदां पदमाद्याः स्युः सम्पदामपरे पुनः ॥ 186 ॥ कुमार ! मम दौहित्रो यस्तु भावी कथञ्चन । दूरे महोदयस्तस्य समीपे विपदः पुनः ॥ 187 ॥ त्वां समुत्सृज्य राज्यश्रीः श्रीमन्कि वृणुते परम् ? / हित्वा वार्धिं महासिन्धुः किं तल्लमुपसर्पति ॥ 188 ॥ यः सर्वकमनीयायाः श्रूयते जनकः श्रियः । प्रजानुरागजलधिः सोऽपि त्वय्येव जृम्भते ॥ 189 ॥ स्नेहतो दुहितुः पश्यन्नायतौ दुःखमायतम् । प्रणयातिक्रमं तेन कृतवानस्मि ते पितुः ॥ 190 ॥ जगाद शान्तनोः सूनुर्मातामह ! महान्भ्रमः । तवैष यदिदं वाक्यं तुच्छोचितमुदाहरः ॥ 191 ॥ भिदेलिमा हि प्रकृतिः कुरुवंशान्यवंशयोः । भवेत्स्वभावो नह्येकः कलहंसबकोटयोः ॥ 192 ॥ सापत्न्यमिति सम्बन्धो विवेकिनि कुरो: कुले । अभूतपूर्व एवायं नैव विज्ञायते क्वचित् ॥ 193 ॥ 1. कासारम् । [ 17 5 100 111 15 20 25
Page #33
--------------------------------------------------------------------------
________________ 18] 5 10 [पाण्डवचरित्रमहाकाव्यम् । गाङ्गेय-नौपतिसंवादः ॥ मम सत्यवती माता गङ्गातोऽपि विशिष्यते । सम्बन्धो जन्मसम्बन्धात्प्रतिपन्नो महान्ननु ॥ 194 ॥ यस्त्वस्या भविता सूनुः स ममैवोपयाचितैः । / शुभः स देशः कालो वा यत्र भ्रात्रा समागमः ॥ 195 ॥ स्वादयिष्यति ते पुत्री पुत्रेण विहितं मया । सुखं विनयतः पूर्वं पश्चात्तु तनुजैः कृतम् ॥ 196 / / दूयते किं च तातोऽपि मया भृशमबन्धुना । रथस्यैकरथाङ्गस्य प्रत्यूहो हि पदे पदे ॥ 197 ॥ एकां शृणु प्रतिज्ञां मे बाहुमुत्क्षिप्य जल्पतः । सत्यवत्यास्तनूजस्य राज्यं नान्यस्य कस्यचित् ॥ 198 / / अहं तु हन्तुमेतस्य प्रत्यूहव्यूहमन्वहम् । चापभृत्तां करिष्यामि सुतोऽस्मि यदि शान्तनोः ॥ 199 / / अद्यैवाप्तं मया राज्यं तुष्टाश्च मम देवताः । सत्यवत्या सधर्मिण्या यत्तातः सुमना भवेत् ॥ 200 ॥ उदात्तामिति गाङ्गेयगिरमाकर्ण्य विस्मितैः । स्थिराणि खेच्रइयोम्नि विमानानि वितेनिरे ॥ 201 ॥ विस्मयोत्फुल्लनयनस्ततः सत्यवतीपिता । अत्यन्तलुब्धो विश्रब्धं कुमारं पुनरभ्यधात् ॥ 202 ॥ साधु साधु कुमारेन्द्र ! त्वमेव पितृवत्सलः । / स्फीतं गुणगणक्रीतं यदेवं राज्यमुज्झसि । / 203 ॥ राजपुत्रा हि राज्यार्थमकृत्यान्यपि कुर्वते । उदात्तं तत्क्रमायातं को नाम त्वमिव त्यजेत् ? ॥ 204 ॥ परं कुमार ! ये केचिद्भवितारस्तवात्मजाः । न तेऽन्यस्य सहिष्यन्ते राज्यमूर्जितबाहवः ॥ 205 / / त्वत्तो ये जन्म लप्स्यन्ते पवित्रक्षात्रतेजसः । कस्तानीशिष्यते सोढुमन्यः सिंहानिवाहवे ॥ 206 / / 15 25 1. चापभृज्जागरिष्यामि इति प्रत्यन्तरद्धयपाठः । 2. 'उदात्तः' इति प्रत्यन्तरद्वयपाठः ।
Page #34
--------------------------------------------------------------------------
________________ प्रथमः सर्गः गाङ्गेयस्य भिष्मप्रतिज्ञा ॥ ] राज्यमाच्छेतुमुत्सिक्तैः शक्तैस्ते तनुजन्मभिः । आत्तश्रीः पुनरश्रीको भविता मत्सुतासुतः ॥ 207 ॥ इत्थं नानाऽऽधिवैधुर्यं भावि सम्भाव्य भूरिशः । सुतायामायतौ तात ! पुनः स्खलति मे मनः ॥ 208 ॥ इत्युक्तवन्तं तं हृष्यन्नन्तः शान्तनवोऽभ्यधात् । एतामपि तवेदानीं चिन्तां व्यपनयाम्यहम् ॥ 209 ॥ शृणु त्वं व्योम्नि शृण्वन्तु सिद्धगन्धर्वखेचराः । ममैकं मुषिताशेषपापग्रहमनिग्रहम् ॥ 210 ॥ स्वर्गश्च सोऽपवर्गश्च यस्य ख्याता फलद्वयी । आजन्म तन्मयोपात्तं ब्रह्मचर्यमतः परम् ॥ 211 ॥ माता मातामहस्तातो भाविनो बान्धवाश्च ये । एषामानन्दधुर्यस्य व्रतस्यास्य किमुच्यते ? ॥ 212 ॥ चारणश्रमणैः पूर्वमिति मे प्रतिपादितम् । प्रथमं च चतुर्थं च व्रतेष्वनुपमे व्रते ॥ 213 ॥ प्रतिपेदे मया पूर्वं प्राणिनामभयव्रतम् । ब्रह्मव्रतमिदानीं तु मम भाग्यमहो ! महत् ॥ 214 ॥ अस्तु त्रैस्तविपद्वार्तं तार्तीयीकमपि व्रतम् । पितृशुश्रूषणं नाम ममाजन्म निरत्ययम् ॥ 215 ॥ इति प्रस्तुवतस्तस्य श्रद्धालोर्मूनि बन्धुरम् । भृङ्गबद्धस्वनोत्कर्षं पुष्पवर्षं दिवोऽपतत् ॥ 216 ॥ उच्चेरुरिति वाचश्च देवा धन्याऽसि जाह्नवि । त्वं चासि शान्तनो ! श्लाघ्यः सोऽयमीदृग्ययोः सुतः ॥ 217 ॥ सर्वेऽपि ज्ञानिनो ब्रूत पृच्छामः खेचरा वयम् । यद्येतद्व्रतमारब्धं केनापि गृहमेधिना ? ॥ 218 ॥ तत्त्वसत्त्वैकनिःस्यन्दमयो यदयमाददे । ईदृग्ब्रह्मव्रतं भीष्मं भीष्मस्तेनैष गीयताम् ॥ 219 ॥ [ 19 1. आत्ता - गृहीता श्री यस्य सः । 2. 'धुर्येन' इति प्रत्यन्तरत्रयपाठः । 3. त्रस्ता विपदां वार्त्ता यस्मात्तत् । 4. देवि ! इति प्रतिद्वयपाठः । 5 10 15 20 25
Page #35
--------------------------------------------------------------------------
________________ 20] [पाण्डवचरित्रमहाकाव्यम् । नौपतिना कथितम् सत्यवती पितृकुलं ॥ सत्त्वं चेदेकमप्यस्ति किमन्यैर्बहुभिर्गुणैः । तदेव हन्त ! चेन्नास्ति किमन्यैर्बहुभिर्गुणैः ॥ 220 ॥ अहिंसा ब्रह्मचर्यं च पितृभक्तिश्च निश्चला । त्रयस्त्रिभुवने श्लाघ्याः शान्तनोस्तनुजे गुणाः ॥ 221 ॥ सर्वव्रतानां पारीणो मा स्म रोणः क्वचिद्भवेः । इत्यभिष्टुत्य निश्छद्म सद्म स्वं खेचरा ययुः ॥ 222 ॥ ततो दुहितरं तूर्णमाहूयोत्सङ्गसङ्गिनीम् । कुर्वन्नुदीरयामास कुमारं नाविकेश्वरः ॥ 223 ॥ गुणग्रामैकवास्तव्यो नास्त्येव त्वत्समः पुमान् । पितुरर्थे कृतं सद्यो यद्ब्रह्मव्रतमद्भुतम् ॥ 224 ॥ तवानेन चरित्रेण चित्रीयितमनाश्चिरम् । / वृत्तान्तमेकमाख्यामि कुमार ! शृणु साम्प्रतम् ॥ 225 ॥ कालिन्दीकूलपालीषु विहरन्नहमेकदा । अशोकानोकहतले विश्रामाय समागमम् ॥ 226 / / तदात्वजातां केनापि तत्र निस्त्रिंशचेतसा । सश्रीकामुज्झितामेकामद्राक्षं मङ्घ बालिकाम् ॥ 227 ॥ अपत्यमनपत्योऽहं स्पृहयालुरहर्निशम् । सुरूपां तामुपादातुं प्रवृत्तोऽस्मि सविस्मयः ॥ 228 ॥ विजातिर्वा सुजातिर्वा काऽप्यसाविति वेत्ति कः ? / एवं विकल्प्य व्यावृत्य चलितोऽस्मि स्ववेश्मनि ॥ 229 ॥ अत्रान्तरेऽन्तरिक्षान्तरुल्ललास सरस्वती । अस्ति रत्नपुरे स्वस्तिधाम्नि रत्नाङ्गदो नृपः ॥ 230 ॥ तस्य रत्नवती कुक्षिशुक्तिमुक्तेयमात्मजा । खेचरेणापहृत्यात्र विमुक्ता पितृवैरिणा ॥ 231 / / तामेतामतनुप्रेमा शान्तनुः परिणेष्यति । इति व्योमगिरा बालां ग्राहितस्तामहं तदा ॥ 232 ॥ 1. भवेव्रतानां इति प्रतौ । 2. स्खलितः । 3. अनोकह:-वृक्षः । 4. तत्कालोत्पन्नाम् । 5. 'चलितश्चास्मि वेश्मनि' प्रत्यन्तरपाठः । 6. आकाशवाणी । 15 20 25
Page #36
--------------------------------------------------------------------------
________________ [21 प्रथमः सर्गः । भीष्मस्य कृत्ज्ञ्य्ता॥] तनयामनपत्यायाः प्रियायास्तामुपानयम् । नामधेयं व्यधां चास्याः सत्यं सत्यवतीत्यहम् ॥ 233 ॥ मम पत्न्या च यत्नेन वात्सल्यजलकुल्यया । केलिकाननवल्लीवदियं वृद्धिमनीयत ॥ 234 ॥ त्रिलोकीतिलकीभूता प्रभूतगुणमन्दिरम् । सेयं सत्यवती पुत्री कृत्रिमा मम नौरसी ॥ 235 ॥ पिता भवत्यपत्यानामीदृशां मादृशा कुतः ? / आस्पदं कल्पवल्ल्या हि सुमेरुन पुनर्मरुः ॥ 236 / / तदस्या दिव्यवाचैव निर्णीतः शान्तनुः पतिः । वीक्षितुं पितृभक्ति तु त्वदीयामित्यजल्पिषम् ॥ 237 ॥ तदिदानीमुपादत्स्व मत्सुतां तातहेतवे । अतःपरं त्वमेवास्या विश्रामः सुखदुःखयोः ॥ 238 ॥ इत्यालप्य कुमारस्य प्रसरत्पुलकाङ्करः । सुतां सत्यवतीं प्रीतामर्पयामास नौपतिः ॥ 239 ॥ अलमम्ब ! विलम्बेन रथोऽयमधिरुह्यताम् । इति तां रथमारोप्य पुरं शान्तनवो ययौ ॥ 240 ॥ नभश्चरेभ्यो निःशेषं वृत्तान्तं ज्ञातपूर्विणः । / प्रसन्नस्य पितुर्नीत्वा स चक्रे तामुपायनम् ॥ 241 ॥ पिताऽपि भीष्ममाश्लिष्य निर्भरस्नेहपूर्वकम् । आत्मैकवेद्यमानन्दममन्दभरमन्वभूत् ॥ 242 ॥ दृशा पीयूषवर्षिण्या श्रीविश्राममहीरुहम् । सिञ्चन्नुवाच गाङ्गेयमुत्सङ्गस्थापितं पिता ॥ 243 / / शृण्वन्ति पितुरादेशं ये तेऽपि विरलाः सुताः । आदिष्टं ये तु कुर्वन्ति सन्ति ते यदि पञ्चषाः ॥ 244 ॥ आत्मना यस्तु विज्ञाय करोति पितुरीप्सितम् । एक एव स मे सूनुर्जाह्नवीशुक्तिमौक्तिकम् ॥ 245 ॥ 15 20 25 1. न औरसी = न स्वशरीरजा इत्यर्थः ।
Page #37
--------------------------------------------------------------------------
________________ 22] 10 [पाण्डवचरित्रमहाकाव्यम् । सत्यवती-शान्तनो विवाहः ॥ ततः परसहस्राणि वत्सराण्यायुरस्तु ते । एतस्य कुरुवंशस्य पताकाश्रियमाप्नुहि ॥ 246 / / प्रमोदादेवमाशीभिरभिनन्द्य निजात्मजम् । नृपः सत्यवती सौम्ये मुहूर्ते परिणीतवान् ॥ 247 / / ततः सत्यवती पत्नी नवप्रेमां समीयुषः । भूपालस्य पुमर्थेषु कामः कामं प्रियोऽभवत् ॥ 248 ॥ रेतिपुत्रफला दारा इति नीतिवचस्तया । सत्यापयन्त्या सुषुवे पुत्रश्चित्राङ्गदाभिधः ॥ 249 ॥ तेजस्वितिलकः पादैराक्रमन्भूभृतां शिरः । / योऽभवज्जातमात्रोऽपि बालार्क इव दुःसहः ॥ 250 ॥ विचित्रवीर्य इत्यासीत्सत्यवत्याः सुतोऽपरः । बभूव भूभृतो यस्माद्वंशः प्रांशुप्रसृत्वरः ॥ 251 ॥ तदा तयोः समग्रेषु हितकर्मसु जाग्रतः । प्रादुर्बभूव सौभ्रात्रं गङ्गासूनोरकृत्रिमम् ॥ 252 ॥ सोऽग्रजन्माऽनुजन्मानौ कृत्वाऽङ्कतलतल्पगौ । उल्लापैः श्रोत्रपीयूषैः खेलयामास भूरिशः ॥ 253 ॥ क्षत्रगोत्रोचितैस्तैस्तैरन्यबालविलक्षणैः । एतयोर्खाल्यचापल्यैः स तुतोष क्षणे क्षणे ॥ 254 ॥ अथाल्पीयो विदित्वायुरग्रिमस्तत्त्वदृश्वनाम् । शुभध्यानेन तत्याज शान्तनुर्मानुषीं तनुम् ॥ 255 ॥ विधिवद्विदधे भीष्मः पितुः स्वस्यौर्ध्वदेहिकम् । इह च प्रेत्य च प्रीत्यै तादृशा हि सुताः पितुः ॥ 256 ॥ सोऽथ चित्राङ्गदं राज्ये शिशुमेव न्यवीविशत् । न हि विस्मृतिमभ्येति प्रतिपन्नं महात्मनाम् ॥ 257 ॥ से ग्रीष्मेणेव भीष्मेण तथोग्रं धाम लम्भितः । उदयन्नपि दुष्प्रेक्ष्यो यथाऽभूद्भानुमानिव ॥ 258 ॥ 15 25 1. भृशम् । 2. 'रति-पुत्रौ फलं यासां ताः । 3. स हि ग्रीष्मेण bhI0 इतिप्रत्य ।
Page #38
--------------------------------------------------------------------------
________________ प्रथमः सर्गः । विचित्रवीर्यस्य राज्याभिषेकः ॥ ] ... [23 अभूत्कश्चित्स भूपानां हृदि चित्राङ्गदो गदः । नागदो नागदङ्कारः कोऽप्यासीद्य चिकित्सने ॥ 259 ॥ तेन नैष्यत भीष्मोऽपि संविभागी जयेऽपरः । अतः स युद्धमेकाकी चक्रे सार्धं विरोधिभिः ॥ 260 ॥ स निर्मलकलासद्मच्छद्मनाऽभ्येत्य जग्रसे । नीलाङ्गदेन संग्रामे शीतांशुरिव राहुणा ॥ 261 / / शिरःशेषोऽपि चेद्वैरी तदा बाधेत राहवत् । उपानीयत भीष्मेण सोऽप्यतो नामशेषताम् ॥ 262 / / अथ राज्यं कनिष्ठाय गरिष्ठो जाह्नवीसुतः । ददौ विचित्रवीर्याय बन्धवे बन्धुवत्सलः ॥ 263 ॥ तं भीष्मचापमाहात्म्यादपचक्रे न कश्चन । यूथनाथान्तिके केन कलभः परिभूयते ॥ 264 ॥ चतसृष्वपि विद्यासु गतावद्यासु कौशलम् । चक्रे कनीयसो भ्रातुर्भीष्मः सज्ये च धन्वनि ॥ 265 / / अनहंयुतयाऽत्यन्तं भूम्ना वैनयिकेन च । बबन्ध बान्धवस्नेहं भीष्मस्तस्मिन्विशेषतः ॥ 266 ॥ दाराणामनुरूपाणां भ्रातुरुद्वाहहेतवे । / गवेषणाय स प्रैषीन्निजान्प्रतिदिशं नरान् ॥ 267 / / मार्गदत्तदृशे तस्मै कदाचिद्धूलिधूसरः । तेषामेकतमोऽभ्येत्य कथयामासिवानिति ॥ 268 ॥ देव ! श्रीकाशिराजोऽस्ति प्रकाशः काश्यपीतले । यस्य मन्दाकिनी नित्यमना गृहदीर्घिका ॥ 269 ॥ अम्बिकाऽम्बालिकाऽम्बा च तिस्रस्तस्यासते सुताः । विभान्ति पुरतो यासां तृणवत्रिदिवस्त्रियः ॥ 270 ॥ तासां तातेन विश्रब्धं प्रारब्धोऽस्ति स्वयंवरः । रचयाञ्चक्रिरे मञ्चास्तत्र वैचित्र्यशालिनः ॥ 271 ॥ 1. ग्रासं चक्रे =विनाशितः । 2. ज्यासहिते धनुषि च । 3. न अहंयु-तस्य भावेन= अग्र्विस्स्त्थ्त्या। 4. पृथिवीतले इतिप्र0 /
Page #39
--------------------------------------------------------------------------
________________ 10 24] [पाण्डवचरित्रमहाकाव्यम् । भीष्मेण कृतमम्बिकादिकन्यात्रयहरणम् ॥ राजानो राजपुत्राश्च शतशः सन्त्युपस्थिताः । आपतन्त्यधुना केचिदापतिष्यन्ति केचन ॥ 272 ॥ ततः कालकलापेन रूपेण वयसाऽपि च । योग्या विचित्रवीर्यस्य सुतास्ताः काशिभूपतेः ॥ 273 ॥ गाङ्गेयस्तद्वचः श्रुत्वा तत्त्वदृष्टिर्व्यतर्कयत् । किमहो काशिराजेन नानुजो मे निमन्त्रितः ? ॥ 274 ॥ न गन्तव्यमनाहूतैर्महीपालैः स्वयंवरे । अतो गत्वाऽहमेवैकः करिष्ये सर्वमीप्सितम् ॥ 275 / / एवं विमृश्य गाङ्गेयो रथेन प्रस्थितो द्रुतम् । जवनैर्वाजिभिर्वेगादगमच्च स्वयंवरे ॥ 276 / / तत्र सिंहासनासीनानुच्चैर्मञ्चेषु भूपतीन् । सोऽपश्यद्भासुराकल्पान्विमानेष्वमरानिव ॥ 277 / / उरोलोलन्मनोहारिहारास्तिस्रोऽपि बालिकाः । दृष्ट्वा विचित्रवीर्यार्थे स हर्तुमकरोन्मनः ॥ 278 / / प्रत्येकमात्मनः कन्यालाभं सम्भाव्य भूपतीन् । तांस्तान्विवृण्वन्तो भावान्हसति स्म स मानसे ॥ 279 ॥ अथ तासां पुरो धात्र्या कीर्त्यमानेषु राजसु । रथात्तार्क्ष्य इवोत्फालः स रङ्गाङ्गणमाविशत् ॥ 280 ॥ स तं स्वयंवरं राजनक्रचक्रसमाकुलम् । . बाढं विलोडयामास पयोधिमिव लीलया ॥ 281 ॥ आच्छिद्य कन्यारत्नानि सर्वेषामेव पश्यताम् । रथमारोपयामास भीष्मो भीष्मपराक्रमः ॥ 282 ॥ स्यन्दने भयनिस्पन्दा वेपमानवपुलताः । सुताः स काशिराजस्य स्निग्धमुग्धमभाषत ॥ 283 ॥ वत्साः ! किमपि मा भैष्ठ नानिष्टं वः करिष्यते । भीष्मोऽस्मि शान्तनोः सूनुर्भवतीनां प्रियङ्करः ॥ 284 / 15 25 1. प्रास्थित इति pra0द्वय । 2. दीप्तभूषणान् ।
Page #40
--------------------------------------------------------------------------
________________ प्रथमः सर्गः । काशिराजस्य क्रोधः ॥ ] राजा विचित्रवीर्योऽस्ति जैत्रदोर्वीर्यदुर्जयः । एते सर्वेऽपि यस्याग्रे गुणैर्बहुतृणं नृपाः ॥285 ॥ अनुभूय प्रियाभूय तस्य स्मरसमाकृतेः । हस्तिनापुरसाम्राज्यं चिरं निर्विशताद्भुतम् ॥ 286 ॥ विनयावर्जितोऽत्यन्तं तस्याहं बन्धुरग्रजः । तदर्थं रथमारुह्य युष्मानानेतुमागतः ॥ 287 ॥ तस्मिंस्ता निस्तरङ्गेण रागेणाक्रान्तचेतसः । इदं गाङ्गेयवचनं तथेति प्रतिपेदिरे ॥ 288 ॥ प्रतिपत्तिचलन्मौलिनृत्यत्ताटङ्करश्मिभिः । ताः स्फीतप्रीतयश्चक्रुस्तस्य नीराजनामिव ॥ 289 ॥ राज्ञां मनोरथैः सार्धं रथं भीष्मो न्यवर्तयत् । कुर्वन्कुण्डलितं चापमुच्चैः स्वरमुवाच च ॥ 290 ॥ भो ! भूपाः प्रौढदोःस्थामशालिनः । सर्वे शृणुत युष्माकं पश्यतां सैष भीष्मः कन्या हरत्यमूः ॥ 291 ॥ ततो वः कोऽपि जागर्ति यदि दोर्दण्डचण्डिमा । तदा कोऽप्यायुधं धत्तामयमूर्ध्वदमोऽस्म्यहम् ॥ 292 ॥ तदा क्षुब्धार्णवनिभो रङ्गक्षोभभवो ध्वनिः । स कश्चिदासीन्मन्येऽसौ बिभिदे येन रोदसी ॥ 293 ॥ रभसोत्थास्नुभूपानां कृष्टाभिः सिचयाञ्चलैः । भूगताभिर्भयं भूरि प्रसूतमसिधेनुभिः ॥294 ॥ पलायनकृतेऽवश्यं व्यवस्यन्तोऽपि कातराः । संबाधकृतसंरोधात्प्रचेलुर्न पदात्पदम् ॥ 295 ॥ मुक्ताकलापमुक्तानां चूर्णैः कीर्णाऽवनिर्बभौ । अमेयगाङ्गेययशश्चन्दनेनेव चर्चिता ॥ 296 ॥ रत्नाङ्गदानामन्योन्यकोटिघट्टनसम्भवः । 4 [ 25 क्षोमाणि क्षोणिपालानामधाक्षीदाशुशुक्षणिः ॥ 297 ॥ 1. नित्यरङ्गेण इति pra0 द्वय । 2. पूर्लोकाः इति प्रत्य0 / 3. संबाधः - सङ्कीर्णता, तया संरोधो येषां ते । 4. अग्निः । 5 10 15 20 25
Page #41
--------------------------------------------------------------------------
________________ 26] [पाण्डवचरित्रमहाकाव्यम् । भीष्मेण सह स्वयंवरागतराजानां युद्धम् ॥ तदानीं तत्र केषाञ्चिदभ्यस्तस्तेयकर्मणाम् । मूलोन्मूलितदौर्गत्यः स्तुत्यः शान्तनवोऽभवत् ॥ 298 / / वीक्ष्य भीष्मं भयक्षोभाच्छिरस्तः स्रस्तबन्धनः । केनापि राजपुत्रेण किरीटो नोपलक्षितः ॥ 299 / / नृपपञ्चाननाः केचिल्लीलालालसचेतसः । असिमुष्टिमवष्टभ्य यथास्थितमवस्थिताः ॥ 300 ॥ अथ शौण्डीरदोर्दण्डाः केऽपि सम्भूय भूमिपाः । सद्यः संवर्मयामासुरस्तिवीरा हि काश्यपी ॥ 301 ॥ पुलकोद्रेदमेदस्विवपुषां पौरुषस्पृशाम् । तेषां वर्मत्रुटत्संधियुद्धसन्धां व्यधाद् दृढम् ॥ 302 ॥ काशिराजपुरोगैस्तै शं सर्वाङ्गवर्मितैः । विपक्षक्षितिपैरेत्य भीष्मो भीष्ममभाष्यत ॥ 303 ॥ हंहो ! क्षत्रकुलोत्तंस ! किमक्षत्रं वितन्यते ? / अयं स्वयंवरध्वंसो महांस्ते हेतुरंहसाम् ॥ 304 / / श्रियः स्त्रियो वा मा भूवन्नाहूता दुर्नयेन याः । विपदावर्तगर्ते यत्पातयन्त्येव ताः पतिम् ॥ 305 ॥ तत्प्रतीच्छ शरैस्तीक्ष्णैः पापस्यास्य व्यपोहकम् । गुरुस्तवास्मदिष्वासः प्रायश्चित्तं प्रदास्यति ॥ 306 ॥ अथाभाषत गम्भीरं धीरः शान्तनुनन्दनः । भो ! भूमिपालाः ! सुष्ठूक्तं युष्माभिआयनिष्ठुरैः ॥ 307 ॥ परमुर्वी च कन्या च सर्वसाधारणी भवेत् । गृह्णातु स हि यस्यास्ति विक्रमो निपुणः पुनः ॥ 308 / / नैवास्ति विक्रमो यस्य स हास्यः स्पृहयन्निमाम् । दरिद्र इव रत्नानि विविधानि धनं विना ॥ 309 ॥ विक्रमेण धनेनैव विना यत्तस्करा इव । __ कन्यारत्नानि गृह्णीथ तयूयमपराधिनः ॥ 310 ॥ 15 20 25 1. स्रस्तवानधः इति pra0 द्वय0 / 2. धनुः । 3. पणः इति pra0 द्वय0 /
Page #42
--------------------------------------------------------------------------
________________ प्रथमः सर्गः । भीष्मेण सह स्वयवरागत राजानां युद्धम् ॥ ] 1 आगस्विनां च दण्डाय कोदण्डो मम पण्डितः । इत्युक्त्वा स क्षुरप्रेण तेषां केतूनपातयत् ॥ 311 ॥ अथ तेऽपि रथश्रेणिप्रारब्धपरिमण्डलाः । मध्येकृत्य शितैर्भीष्मं पत्रिभिः पर्यताडयन् ॥ 312 ॥ अभ्यापतन्तो युगपन्निपीततपनात्पाः । तस्य ते विशिखारैछायां तेनिरे नापनिन्यिरे ॥ 313 ॥ वीरंमन्यतया दृप्तानन्यनिन्दापटीयसः । स tAnavajJayA'pazyanmRgArAti'irmRgAniva // 314 // प्रतिक्षिपन्तः स्वच्छन्दमायुधान्युद्धतानि ते । जैत्रस्थामानमात्मानं मेनिरे जितकाशिनम् ॥ 315 ॥ इत्थं प्रगल्भमानेषु ससंरम्भेषु तेष्वथ । खिन्ना नरेन्द्रनन्दिन्यः स्वं निनिन्दुर्मुहुर्मुहुः ॥316 ॥ धिगस्मान्मन्दभाग्यानां धुरि वर्तामहे वयम् । इतो भ्रष्टास्ततो भ्रष्टा भविता स्मोऽधुना ध्रुवम् ॥ 317 ॥ क्वैते नृपाः परोलक्षाः क्व चायं दोर्द्वितीयकः । तदिदानीं विपन्नेऽस्मिन्विपन्नं नो मनोरथैः ॥ 318 ॥ इत्थं ताः कुमुखीर्वीक्ष्य भीष्मस्तत्कर्म निर्ममे । मूर्धानं धूनयद्भिर्यत्त्रिदशैर्ददृशे दिवि ॥ 319 ॥ निशितैः सर्वतो मुष्ट्या तान्प्रत्येकं व्रणाङ्कितान् । शरैश्चकार सुश्लोकां स्वप्रशस्ति लिखन्निव ॥ 320॥ यावद्विपक्षमक्षेपं लघुहस्तः क्षिपन्निषून् । वीक्षाञ्चक्रे स तैरेकोऽप्यसंख्यैरात्मसंख्यया ॥ 321 ॥ भीष्म ग्रीष्मरवेः क्षिप्तामार्गणैः किरणैरिव । क्वाप्यल्पा अपि नैक्ष्यन्त क्षत्रनक्षत्रजातयः ॥ 322॥ राजैकः काशिराजस्तु विच्छायवपुरञ्जसा । रणव्योमैकदेशस्थः स्तोकस्तोकं विलोकितः ॥ 323 ॥ 1. नितरां पीतः सूर्यातपो यैस्ते । 2. बाणाः । 3. न स्खलयाञ्चक्रिरे । [ 27 5 10 1553 20 25
Page #43
--------------------------------------------------------------------------
________________ 28] 101 [पाण्डवचरित्रमहाकाव्यम् विचित्रवीर्यस्य विवाहः ॥ हृष्यन्मनोभिः कन्याभिर्मुक्तामिव विलक्षताम् । जाह्नवीसूनुरनाय तदानीं प्रत्यपद्यत ॥ 324 ॥ उपेत्य प्रीणयामास स तथा काशिभूपतिम् । यथा विचित्रवीर्याय स्वयं प्रादादसौ सुताः ॥ 325 / / स प्रीतिस्फारनेत्राभिस्ताभिर्बालाभिरन्वितः । हस्तिनापुरमारब्धमहोत्सवमुपाययौ ॥ 326 ॥ स वैवाहिकमाङ्गल्यास्तिस्रस्ताः काशिनन्दिनीः । भ्रात्रा विचित्रवीर्येण प्रमोदादुदवाहयत् ॥ 327 ॥ ताः प्राप्य नृपतिः प्रेमरसैककनकालुकाः । सिञ्चन्पञ्चापि विषयान्सिषेवे सोऽतिशाड्वलान् ॥ 328 ॥ इषून्पञ्चापि पञ्चेषुः प्रक्षिपन्नपि लक्षशः । प्रेयसीनामसौ मान्य इति तस्य प्रियोऽभवत् ॥ 329 / / कामोऽनासक्तिसेव्योऽपि तेनादृश्यत गौरवात् । प्रायेण यौवनान्धानां सुलभो हि विपर्ययः ॥ 330 ॥ ततो विचित्रवीर्यस्य संप्राप्तावसरः स्मरः । धर्मार्थो जग्रसे राहुः सूर्याचन्द्रमसाविव ॥ 331 ॥ स प्रेयसीनां तिसृणां यश्चतुर्थः सदाऽभवत् । तल्लोके लोकपालानां भवति स्म न पञ्चमः ॥ 332 ॥ कामासक्तस्य तस्येत्थं प्रावर्तत बलक्षयः । अनङ्गेऽतिप्रसङ्गो हि विरङ्गायैव केवलम् ॥ 333 ॥ क्षीयमाणबलं ज्ञात्वा गाङ्गेयस्तमवोचत । असौ दोषस्त्वयि स्वच्छे वत्स ! त्रासो मणाविव ॥ 334 ॥ पीनवर्मितसर्वाङ्गान्कथं शत्रून्विजेष्यसे ? / अनङ्गेनापि कल्याणिन् ! यस्त्वमेवमजीयथाः ॥ 335 ॥ 15 1. आलुः पात्रविशेष 'झारी' इति भाषायाम् ।
Page #44
--------------------------------------------------------------------------
________________ [29 प्रथमः सर्गः । भीष्म सत्यवतीभ्यां दत्ता विचित्रवीर्याय शिक्षा ॥ ] धर्मार्थावेव न परं कामासक्तस्य नश्यतः । मूलं सर्वपुमर्थानां वपुरप्यपचीयते ॥ 336 ॥ दुःसहाः पुष्पबाणस्य बाणाः पुष्पमया अपि । यत्तेऽभूवंस्ततः प्रौढान्सोढासि कथमायसान् ? ॥ 337॥ व्यधीयत तवैताभिरबलाभिर्बलक्षयः । बलवद्भिस्तु रुद्धस्य न जाने किं भविष्यति ? ॥ 338 ॥ कुरङ्गाक्षीषु नात्यन्तः प्रसङ्गः सङ्गतः सताम् । अत्यासन्नाभिरेताभिदूर स्यु वो गुणाः ॥ 339 / / भीष्मो विचित्रवीर्याय शिक्षामेवं प्रयच्छति । तत्र पुत्रानुशिष्ट्यर्थमाययौ सत्यवत्यपि ॥ 340 ॥ साऽप्यभाषिष्ट तनयं बाष्पाविलविलोचना । अकस्मादेव मे वत्स ! किं छिनत्सि मनोरथान् ॥ 341 ॥ मुखं स्नुषाणामुवीक्ष्य मुदमासादयं पराम् । इदानीमस्मि सोत्कण्ठा तवापत्यविलोकने ॥ 342 ॥ सा नु साम्प्रतमेतेन त्वद्दौर्बल्येन दुर्बला । सहोदयव्ययाः पुत्रैः सवित्रीणां मनोरथाः ॥ 343 / / सर्वासां क्षत्रियस्त्रीणां परं वीरप्रसूरहम् । इमं वत्स ! ममोत्सेकं लीलयैव त्वमच्छिदः ॥ 344 ॥ कुरुवंशकुलस्त्रीणां पुत्रिणीनामहं त्वया । धुरि संस्थापिता वत्स ! त्वयैवोत्थापिताऽधुना ॥ 345 / / तत्स्वगोत्रोचिताचारव्यभिचारं समाचरन् । अस्मिंस्त्वत्पूर्वजो ब्रूहि पथि कः पथिकोऽभवत् ? ॥ 346 ॥ तदाऽऽयुष्मंस्तव ज्यायान्बन्धुर्धत्ते मुदं यथा । यथा सिध्येन्ममेच्छा च प्रवर्तेथास्तथाऽनिशम् ॥ 347 ॥ अनुशिष्टिमिति श्रुत्वा भ्रातुर्मातुश्च सादरम् । विचित्रवीर्यः स्वं कर्म स्मृत्वा दूरमलज्जत ॥ 348 / / 1. स्वस्वगोत्रो0 pra0 द्वय0 / 2. दूरात्0 pra0 /
Page #45
--------------------------------------------------------------------------
________________ 30] [पाण्डवचरित्रमहाकाव्यम् । धृतराष्ट्र-पाण्डु-विदूरानाम् जन्म ॥ अदीपिष्ट तदादिष्टं निर्मले तस्य चेतसि । अर्पितं दर्पणे भानोभृशमुज्जृम्भते महः ॥ 349 ॥ शिक्षामादाय तां मूर्जा प्राञ्जलिस्तौ विसृज्य च । राजा धर्मार्थकामेषु समवृत्तिरजायत ॥ 350 ॥ आबभाराम्बिका गर्भमन्यदोद्दामदोहदम् । सुलग्ने सुतमुद्दीप्तप्रभापूतमसूत च ॥ 351 ॥ भीष्मेण सत्यवत्या च महोत्सवपुरःसरम् । धृतराष्ट्र इति श्लाघ्यं तस्य नाम विनिर्ममे ॥ 52 ॥ स दधौ जनुषाऽन्धत्वं केनापि प्राच्यकर्मणा । स नास्ति प्राङ्निबद्धे हि यो रुणद्धि शुभाशुभे ॥ 353 ॥ अम्बालिकाऽपि तनयं तस्यानुजमजीजनत् । आजन्म पाण्डुरोगित्वाद्यः पाण्डुरिति पप्रथे ॥ 354 ॥ गुणाम्बुनिधिरम्बायास्तनूजः समजायत । यं चक्रुर्गुरवः सर्वविदुरं विदुराभिधम् ॥ 355 / / अथ तेषु कुरोर्वंशं जन्मनाऽलङ्करिष्णुषु । शुभैरुज्जृम्भितं भावैः प्रलीनमशुभैः पुनः ॥ 356 / / सूचकश्चरटश्चौरः कृपणः पारदारिकः । एते शब्दास्तदा प्रापुरभिधेयेन वन्ध्यताम् ॥ 357 ॥ लेभे सर्वत्र साम्राज्यमेकच्छवं नयस्तदा । निरन्वयविनाशेन व्यनश्यगुर्नयः पुनः ॥ 358 ॥ तदा नाधिर्न च व्याधिर्बाधते स्म जनं क्वचित् । न दुर्बलो बलिष्ठेन कश्चनाप्यभ्यभूयत ॥ 359 ॥ नावृष्टि तिवृष्टिश्च तदा प्रादुरभूद्भुवि । / ईतिः प्रीतिविघाताय नान्याऽप्यासीत्कुटुम्बिनाम् ॥ 360 ॥ पुष्यन्ति स्म फलन्ति स्म कालेऽवश्यं महीरुहः । पुष्यन्ति स्म रसोत्कर्षं पुष्पेषु च फलेषु च ॥ 361 ॥ 1. अर्थेन । 2. समूलनाशेनेत्यर्थः । 15 20 25
Page #46
--------------------------------------------------------------------------
________________ [31 [31 प्रथमः सर्गः । विचित्रवीर्यस्य अवसानः ॥ ] . अनुभावात्कुमाराणामित्यभूदुदयो भुवः । भवेद्वाड्मनसातीतः प्रभावो हि महात्मनाम् ॥ 362 ॥ किन्तु स्त्रीव्यसनेनातिमनोऽभीष्टेन सर्वदा । चिराय मिलितेनेव भूयोऽप्यालिङ्गितो नृपः ॥ 363 ॥ ततः क्षीणतनुः सोऽभूत्प्रियास्वासक्तमानसः । रामासु भृशमासक्तिः कारणं राजयक्ष्मणः ॥ 364 ॥ राजयक्ष्मपरीवार: कासश्वासोऽपनिद्रता । रुजोऽन्या अपि राजानमरुजन्ननुवासरम् ॥ 365 ॥ चित्रविचित्रवीर्यस्तैरातङ्कराकुलीकृतः । सञ्चक्राम परं लोकं कामस्याहो ! दुरन्तता ॥ 366 ॥ तस्मिन्नस्तमिते सूनुभानौ सत्यवती तदा । शोकान्धकारवैधुर्यमधत्त द्यौरिवाधिकम् ॥ 367 / / विललाप च हा वत्स हा ! परिच्छदवत्सल । हा ! कौरवकुलोत्तंस हाऽगमः कामिमां दशाम् ॥ 368 ॥ इत्थं सा विलपन्त्येव मूच्छिता भूतलेऽपतत् । अस्तोकं शोकसंतापं तदा च न विवेद तम् ॥ 369 ॥ मूर्छाव्यपगमं प्राप्ता कथञ्चिच्चन्दनादिभिः । स्मृत्वा पुत्रगुणान्भूयो मुक्तकण्ठं रुरोद सा ॥ 370 ॥ अभ्युपेत्य तदाभ्यर्णमुरस्ताडनपूर्वकम् । रुदन्ति स्म गलद्वाष्पमम्बिकाप्रमुखाः स्नुषाः ॥ 371 / / वयमेकपदे स्वामिंस्त्वयास्तं समुपेयुषा । / दुस्थामवस्थामानीता नलिन्य इव भानुना ॥ 372 / / क्रीडादिष्वपि न क्रीडामेकाकी कृतवानसि । इदानीं तु विमुच्यास्मान्किमेको गतवानसि ? ॥ 373 / / विप्रयोगासहिष्णूनां त्वदुपास्तिसुखस्पृशाम् । कस्मादकस्मादस्माकमिदं वैमुख्यमागमः ? ॥ 374 / / 1. नापि इति pra0 द्वय0 / 2. अपीडयन् ।
Page #47
--------------------------------------------------------------------------
________________ 32] 5 [पाण्डवचरित्रमहाकाव्यम् । धृतराष्ट्रादीनाम् क्रीडा ॥ निजमेनं प्रियावर्ग जानासि विरहासहम् । तदेहि देहि प्राणेश ! द्रुतं प्रतिवचोऽधुना ॥ 375 ॥ एवं विलापवैकल्यं प्राप्ताः संस्थाप्य तास्तदा । चकार तस्य गाङ्गेयो निवापप्रमुखाः क्रियाः ॥ 376 / / बाल्ये(ल्य) चापल्यललितैः कुमाराणां मनोरमैः । स शोकं स्तोकतां निन्ये सत्यवत्याः कथञ्चन ॥ 377 / / तथाऽजनि कुमाराणां बन्धुस्नेह: परस्परम् । यथैषां क्षणमप्यस्थादेको नैकतमं विना ॥ 378 / / बालेष्वपि कुमारेषु स्वर्गतेऽपि नराधिपे । भयाद्भीष्मस्य राजानो सीमानं न ललविरे ॥ 379 ॥ तेषां शस्त्रे च शास्त्रे च भीष्म एवाभवद् गुरुः । अम्भोधराणामम्भोधिरेव कुक्षिभरिभवेत् ॥ 380 ॥ नृलोक इव लोकेषु तेषु त्रिष्वपि बन्धुषु । गोत्राधारतया पाण्डुर्मध्यमोऽपि व्यशिष्यत ॥ 381 ॥ कनिष्ठं धृतराष्ट्रस्तं गुणज्येष्ठममन्यत । लघीयानपि जायेत गुणैर्लोकंपृणैर्गुरुः ॥ 382 ॥ धृतराष्ट्रमभाषिष्ट भीष्मो मधुरया गिरा । वत्स ! राज्यमिदानीं त्वां ज्यायांसमुपतिष्ठताम् ॥ 383 ॥ स जगाद न योग्योऽस्मि राज्यस्याहं ध्रुवं ततः । पाण्डुमभ्येति राज्य श्रीदिनश्रीरिव भास्करम् ॥ 384 ॥ असौ त्रयाणामस्माकं योग्यो राज्यधुरंधरः । उक्तो मुक्ताकलापेऽपि मध्यस्थो नायकः परम् ॥ 385 ॥ गुणश्रेणिसुधासिन्धुबन्धोरुज्जागरौजसः । अहं तु नित्यमेतस्य दास्यायैव कृतस्पृहः ॥ 386 ॥ इति निर्बन्धतस्तस्य सुमुहूर्ते महोत्सवात् । राज्याभिषेकमाधत्त पाण्डोर्भीष्मः प्रमोदतः ॥ 387 ॥ 15 25 1. तर्पणादिकाः ।
Page #48
--------------------------------------------------------------------------
________________ प्रथमः सर्गः । धृतराष्ट्रस्य गान्धारी प्रभृती कन्यापरिणयनम् ॥ ] कीर्तिज्योत्स्नाभरव्याप्तरोदसीकन्दरोदरे । तत्रोदिते नवे राज्ञि भृशं मुमुदिरे प्रजाः ॥ 388 ॥ भीष्मे च धृतराष्ट्रे च धृतराज्यधुरे सति । न विदामास साम्राज्यचिन्ताभारक्लमं नृपः ॥ 389 ॥ दुष्टनिग्रहनि: शूर्कजागरूकभुजद्वयः । पाण्डुः प्रचण्डदोर्दण्डान्वशीचक्रे विशांपतीन् ॥ 390 ॥ कन्दर्पकामिनीरूपदर्पसर्पस्य जाङ्गुलीः । गान्धारीप्रभृतिरष्टावुपादायामसोदरा (रीः) ॥ 391 ॥ सुबलक्ष्मापतेः सूनुर्गान्धारपतिरन्यदा । शकुनिर्भीष्ममभ्येत्य बद्धाञ्जलिरभाषत ॥ 392 ॥ युग्मम् । कुलदेव्योपदिष्टाय विशिष्टक्रमशालिने । तिष्ठन्ते धृतराष्ट्राय स्वसारो मे पतिंवराः ॥ 393 ॥ अम्बिकासूनुना नूनमन्यूनगुणधारिणा । एतास्तदार्य ! सोत्साहं विवाहयितुमर्हसि ॥ 394 ॥ इत्थमभ्यर्थितस्तेन स्वह्नि जह्नुसुतासुतः । एतासां पतिमष्टानां धृतराष्ट्रमतिष्ठिपत् ॥ 395 ॥ अनुरूपगुणग्रामा पाण्डोरुड्डामरौजसः । का कलत्रं भवित्रीति चिन्ता भूद्भीष्मचेतसि ॥ 396 ॥ भीष्मः पाण्डुयुतो जातु पान्थं राजपथे क्वचित् । चित्रचित्रपटव्यग्र कराग्रं कञ्चिदैक्षत ॥397 ॥ नारीरूपं पटे तत्र दृष्ट्वा पाण्डुरचिन्तयत् । एतस्यामेव पर्याप्तं सौन्दर्यकथया ध्रुवम् ॥ 398 ॥ नह्येषा रूपरेखा स्यान्मानुषीषु पुरंधिषु । तदियं किं रतिः किं वा कमला ? किमु रोहिणी ? ॥ 399 ॥ एतस्याः कोमलाकारावङ्घ्री पङ्केरुहे ध्रुवम् । अङ्गुल्यो यत्र पत्रन्ति सौन्दर्यं मकरन्दति ॥ 400॥ 1. निर्दयः । 2. सुदिने । 3. उत्कटबलवतः । [ 33 5 10 15 20 25
Page #49
--------------------------------------------------------------------------
________________ 34] [पाण्डवचरित्रमहाकाव्यम् । गाङ्गेय कथितो कुन्तीवृत्तान्तः ॥ जङ्घाकाण्डे किलैतस्या नाले पादसरोजयोः । रम्भास्तम्भायितं चाभ्यामूरुभ्यां यौवनोत्सवे ॥ 401 ॥ नितम्बस्थलमेतस्या जैत्रभूमिमनोभुवः । यः सदैवात्र वास्तव्यः शास्ति विश्वत्रयीमसौ ॥ 402 / / बलिष्ठ एव मध्योऽस्याः कृशोदर्याः कृशोऽपि हि । यो वलित्रितयाक्रान्तोऽप्यधिकं पुष्यति श्रियम् ॥ 403 / / अपूर्वं निर्वृतिस्थानमेतस्याः स्तनमण्डलम् । मुक्ता व्यक्तं विलोक्यन्ते यत्र हारिणि भासुराः ॥ 404 ॥ एतस्याः सरलाकाराः रोमराजिविराजते । कन्दर्पदन्तिनो बिभ्रत्यालानस्तम्भविभ्रमम् ॥ 405 ॥ यदस्या वदनौपम्ये पार्वणेन्दोविलोकनम् । गुञ्जापुञ्जेन सार्धं तत्तपनीयस्य तोलनम् ॥ 406 ॥ अस्याः सुकेश्याः कबरीभारः केनोपमीयते ? / समालम्बितरोलम्बैः सुस्रिग्धो यस्य कालिमा ॥ 407 / / इत्येवं चिन्तयत्येव स्मेरवक्ताम्बुजे नृपे । सौधमानीय गाङ्गेयः पृच्छति स्म तमध्वगम् ॥ 408 ॥ भद्र ! प्रबुद्धराजीवमुखी केयमलिख्यत । इह चित्रपटे नारी दिव्यनारीविजित्वरी ? ॥ 409 / / पान्थः पुरस्तादस्तोकविस्मयस्मेरचेतसे । . अथासौ मूलतस्तस्मै तं वृत्तान्तमचीकथत् ॥ 410 / / मथुरेत्यस्ति वास्तव्यैः श्रीमद्भिर्भूषिता पुरी । आलिङ्गतीव कालिन्दी या मुदा वीचिबाहुभिः ॥ 411 ॥ तेजोधाम यदुर्नाम तस्यामासीन्नरेश्वरः । यतोऽभूद्भुवनोत्तंसो वंशो यादवभूभुजाम् ॥ 412 ॥ प्रतापी तनुजस्तस्य शूरः शूरसमोऽभवत् । लीनं यत्रोदिते शत्रुकौशिकैगिरिकन्दरे ॥ 413 ॥ 15 25 1. विकसितकमलमुखी । 2. यमुना ।
Page #50
--------------------------------------------------------------------------
________________ प्रथमः सर्गः । समुद्रविजयादीनाम् जन्म ॥ ] [ 35 तस्य शौरिः सुवीरश्च द्वावभूतां तनूद्भवौ । कविबद्धैरपि भ्रान्तं भुवि स्वैरं ययोर्गुणैः ॥ 414॥ राज्यं च यौवराज्यं च तयोर्दत्त्वा यथाक्रमम् । ययौ तपस्यामध्यास्य दिवं शूरनराधिपः ॥ 415 ॥ रामलक्ष्मणयोः साम्यं तैस्तैस्तौ भेजतुर्गुणैः । ताभ्यां परमरातिभ्यो वनक्लेशः समर्पितः ॥ 416 ॥ दत्त्वा शौरिः सुवीराय राज्यमुज्जृम्भवैभवम् । स्वयं कुशार्तदेशेषु विजहार यदृच्छया ॥ 417 ॥ स तेषु वासवस्पर्धिशौर्यः शौर्यपुरं व्यधात् । श्रीपतीन्बिभ्रता भूरीञ्जिग्ये येनामरावती ॥418॥ अन्धकवृष्णिप्रमुखास्तत्र शौरेस्तनूरुह (हा : ) / बभूवुर्बहवो बाहुस्थामसंस्थापितश्रियः ॥ 419 ॥ शौरिर्वितीर्य साम्राज्यं सुतायान्धकवृष्णये । प्रतिगृह्य परिव्रज्यां शिवश्रियमशिश्रियत् ॥ 420॥ संजज्ञिरे सुवीरस्य भोजवृष्ण्यादयः सुताः । अम्लायन्यत्प्रतापेन शत्रुस्त्रीपत्रवल्लयः ॥ 421 ॥ सुवीरो माथुरं दत्त्वा साम्राज्यं भोजवृष्णये । सौवीराख्यं पुरं कीर्तिसिन्धु सिन्धुषु निर्ममे ॥422 ॥ विहरन्नन्वहं तत्र वाप्यां वाप्यां वने वने । पुण्यप्रागल्भ्यलभ्यानि स सुखानि न्यसेवत ॥ 423 ॥ भुञ्जतो मथुराराज्यं भोजवृष्णेर्महौजसः । उग्रसेनोऽरिसेनानामन्तकृत्तनयोऽभवत् ॥ 424 ॥ आसीदन्धकवृष्णेश्च सुभद्रेति सधर्मिणी निष्ठा(ष्ठां) यत्र सदाचारतारतम्यमुपाययइअउ ॥ 425 ॥ दिशां नाथा इव प्रौढा दशाभूवन्सुतास्तयोः । येषु नीतिनिवासेषु नाभवत्कोऽपि गोत्रहा ॥ 426 ॥ I 1. कविभिः रचितैः गीतैरिति विरोधपरिहारः । 2. धनिकान्, पक्षे विष्णून् । 3. येन शौर्यपुरेण । 5 10 15 20 25
Page #51
--------------------------------------------------------------------------
________________ 5 10 15 20 25 36 ] [ पाण्डवचरित्रमहाकाव्यम् । कुन्ती जन्म ॥ समुद्रविजयः पूर्वमक्षोभ्यस्तदनन्तरम् । स्तिमितः सागरश्चैव हिमवानचलस्ततः ॥ 427 ॥ धरणः पूरणस्तस्मादभिचन्द्राभिधोऽपि च । वसुदेवश्च दाशार्हो दशाप्येते प्रकीर्तिताः ॥428 ॥ युग्मम् । तेषामुपरि पुत्राणां सुभद्रा सुषुवे सुताम् । परमां मुदमध्यास्त यज्जन्मनि जगन्मनः ॥ 429 ॥ यज्जन्मलग्नमालोक्य ज्ञानिनोऽकथयन्निदम् । यद्भवित्री सवित्रीयं सम्राजामङ्गजन्मनाम् ॥ 430 ॥ जनानां प्रोषितं दुःखैः सुखैरुन्मुषितं पुनः । किं न जन्मोत्सवे तस्याः शुभोदर्कमभूद्भुवि ॥ 431 ॥ पुत्रजन्ममहेभ्योऽपि विशिष्टोऽन्धकवृष्णिना । तस्या जन्मोत्सवश्चक्रे प्रीतिरत्र प्रयोजिका ॥ 432 ॥ कल्याणपुषि पौषेऽह्नि दीनोद्धरणपूर्वकम् । प्रीत्या पितृभ्यामेतस्या नाम कुन्तीति निर्ममे ॥ 433 ॥ सा बभूव शिशुत्वेऽपि कामपृथुमनोरथा । पृथेति प्रथितामाख्यामपरामभजत्ततः ॥ 434 ॥ प्रापत्प्रसर्पत्कन्दर्पं सा क्रमान्नवयौवनम् । यत्र पित्रोर्वरस्यार्थे चिन्ता जागर्ति चेतसि ॥ 435 ॥ अस्याः स्वच्छन्दमुत्सङ्गखेलिन्यामन्यदा नृपः । ज्येष्ठं समुद्रविजयं व्याजहार तनूरुहम् ॥ 436 ॥ एतस्या मम वत्सायाः को नाम भविता वरः ? | इति मे वत्स ! महतीं चिन्तामुच्छेत्तुमर्हसि ॥ 437 ॥ सोऽप्यभाषिष्ट यद्येवं प्रेष्यतां कोऽपि पूरुषः । देव ! देशेष्वशेषेषु वरवीक्षाविचक्षणः ॥ 438 ॥ यथा स प्रतिभाप्रौढोऽभिरूपं रूपशालिनम् । स्वसुर्मे सदृशं शुद्धान्वयमन्वेषते वरम् ॥ 439 ॥ स्वयंवरे तु दोषोऽयं यदेकस्मिन्वरे वृते । ईर्ष्याया कलहायन्ते नितान्तमपरे नृपाः ॥ 440 ॥
Page #52
--------------------------------------------------------------------------
________________ [37 प्रथमः सर्गः । वरार्थे दूतस्य प्रेषणम् ॥ ] इति ज्येष्ठात्मजगिरा मामाहूय महीपतिः । आदिशत्सर्वदेशेषु यथा कोरक ! गम्यताम् ॥ 441 ॥ वरः कश्चिद्वरेण्यश्रीर्यस्तुभ्यमवभासते । उपागत्य तमस्माकं वेगेनैव निवेदय ॥ 442 ॥ भूपाल ! दुहितुस्तस्या रूपं चित्रपटे ततः । लेशेनालिख्य देशेषु क्रमाद्भ्राम्यन्निहागमम् ॥ 443 ॥ असौ रूपेण कन्दर्पदर्पहा पाण्डुभूपतिः । . मया दृष्टश्च हृष्टश्च जातोऽस्मीप्सितलाभतः ॥ 444 ॥ आर्य ! शौर्यपुरेशस्य सुता तत्पाण्डुभूभुजा । युज्यतामनुरूपेण द्विरेफेणेव मालती ॥ 445 ॥ किं च काञ्चनवर्णाऽस्याः कनिष्ठाऽस्ति सहोदरा । नाम्ना माद्रीति रूपेण यस्याः श्रीरेव सोदरा ॥ 446 ॥ विख्यातो दमघोषाख्यस्तां वृणीते स्म चेदिपः । ज्यायस्यां किंत्वनूढायामियं नोद्वाहमर्हति ॥ 447 / / तदार्य ! सर्वकार्येषु तिष्ठते त्वयि निर्णयः । एते सुखिन्यौ कन्ये स्तामास्तामन्यद्विकल्पनम् ॥ 448 ॥ इत्थं तेनाथितो भीष्मस्तत्सर्वं प्रत्यपद्यत । / स्वयं वाञ्छितमागच्छत्को निराकुरुते कृती ॥ 449 ॥ अथोत्पाद्य नवं रागं सा मृगाक्षी मनोभुवा । आलिख्यत पटात्तस्मात्पाण्डोश्चित्रपटे तदा ॥ 450 ॥ स मध्येमानसं कुन्तीमश्रान्तं धारयन्नपि । बहिरालोकयामास स्थाने स्थाने पुरःस्थिताम् ॥ 451 ॥ कदा कुन्तीमुखाम्भोजे मन्नेत्रभ्रमरद्वयी । पाता लावण्यकिञ्जल्कमित्यासीदुत्सुको नृपः ॥ 452 ॥ पृष्ट्वा सत्यवती शौर्यपुरे कोरकसंयुतम् । / कार्यस्थैर्याय भीष्मः स्वं प्रेषयामास पूरुषम् ॥ 453 ॥ अथ शौर्यपुरे गत्वा समेतस्तेन कोरकः । कुन्तीविभूषितोत्सङ्गमपश्यद्यादवेश्वरम् ॥ 54 ॥
Page #53
--------------------------------------------------------------------------
________________ 10 38] [पाण्डवचरित्रमहाकाव्यम् । कुन्ती-याचना ॥ व्यजिज्ञपच्च राजेन्द्र ! तवादेशाद्गतोऽस्म्यहम् । अध्वक्रमात्सदामत्तहास्तिके हस्तिनापुरे ॥ 455 / / उत्फुल्लपुण्डरीकाक्षस्तत्र पाण्डुक्षितीश्वरः । अदृश्यत दृशामेकः पार्वणश्चन्द्रिकोदयः ॥ 456 / / नेत्रयोस्तत्र पुंरत्ने गते विषयतां मया । अद्यापि रत्नगर्भेति भूरियं पर्यभाव्यत ॥ 457 ॥ तस्य पीनोन्नतावंसौ लीलाशैलौ नृपश्रियः । विशालं वीरलक्ष्म्याश्च तल्पकल्पमुर:स्थलम् ॥ 458 ॥ प्रीणितार्थिजनस्तस्य पाणिः कल्पद्रुपल्लवः । विश्वत्राणकृतो र्बाह्वोः कः पुरीपरिघः पुरः ? ॥ 459 ॥ चक्रवर्त्यतिवर्तीनि तदङ्गे लक्षणान्यपि । / शक्रोऽपि स्पृहयत्येव यस्मै सौभाग्य-विक्रमैः ॥ 460 ॥ पात्रं कलाकलापस्य विश्वस्य नयनोत्सवः । असौ योग्यो वर: कुन्त्या रोहिण्या इव चन्द्रमाः ॥ 461 ॥ पितृतुल्यः पितृव्योऽस्ति पाण्डोर्भीष्म इति श्रुतः । स चित्रपटवृत्तान्तं सर्वं वेत्ति स्म मन्मुखात् ॥ 462 ॥ कन्तीं वरीतुं तेनायं प्रहितो निजपूरुषः । देवः सम्प्रति कर्तव्यमेतस्या दिशतु स्वयम् ॥ 463 ॥ सम्भाव्य भूमिपालस्तमौदासीन्यस्पृशा दृमा । प्रातरावेदयिष्याम इत्युक्त्वा व्यसृजत्तदा ॥ 464 ॥ उत्थितायां सभायां च कोरकः स्वं गृहं ययौ । प्रीता पाण्डुगुणैः कुन्ती कन्यान्तःपुरमाययौ ॥ 465 ॥ पाण्डोरवनिमार्तण्डस्यावदातान्गुणान्रहः । धात्र्या निवेदयाञ्चक्रे कुन्तीसाकूतमानसा ॥ 466 ॥ पराक्रमेण रूपेण विनयेन नयेन च । असमः सैष मातस्ते जामाता प्रतिभाति मे ॥ 467 ॥ 15 25 1. चन्द्र । 2. सो शास्ति विक्रमः इति प्रत्यन्तर ।
Page #54
--------------------------------------------------------------------------
________________ [39 प्रथमः सर्गः । पाण्डोः कामार्तता ॥ ]. भाग्यान्याविर्भविष्यन्ति न जाने कीदृशानि मे । विघटन्ते हि कार्याणि प्रतिकूले विधातरि ॥ 468 ॥ अथादिष्टो विशां पत्या प्रातराकार्य कोरकः । पाण्डवे पाण्डुरोगित्वान्न दातास्मि निजां सुताम् ॥ 469 / / कोरकेण नरेन्द्रोक्तं पुरुषाय न्यवेद्यत । तेनापि भीष्मपाण्डुभ्यां हस्तिनापुरमीयुषा ॥ 470 ॥ एकान्ते तं नरं नीत्वा पाण्डुः पप्रच्छ सादरम् । / ब्रूहि राजसुता भद्र किं तु मय्यनुरज्यते ? ॥ 471 / / सोऽशंसदेव ! तां वेद्मि रागिणीमिङ्गितैस्त्वयि । यदा त्वां वर्णयामास कोरकः क्षितिपाग्रतः ॥ 472 / / भृशं रोमाञ्चितौ तस्याः कपोलफलकौ तदा । निमेषविमुखे जाते नेत्रे स्फारितपक्ष्मणी ॥ 473 ॥ सा श्रोत्रपुटमाधत्त निषिद्धविषयान्तरम् । सवेपथु वपुर्यष्टिमुवाह च मुहुर्मुहुः ॥ 474 ॥ मन्मथेनाथ पृथ्वीशः पञ्चभिर्युगपच्छरैः । प्रहतः प्राप तं तापं येन नाप रतिः क्वचित् ॥ 475 / / क्षणं तस्थौ नपः सौधे धारायन्त्रगृहे क्षणम् । क्षणं पल्लवपल्ल्यङ्के कौसुमस्रस्तरे क्षणम् ॥ 476 / / जलाआचन्दनं चन्द्रकर्पूराण्यपि भूपतेः । विलुम्पन्ति स्म संतापं न स्मरज्वरसम्भवम् ॥ 477 / / अविन्दन्नरविन्दानामपि तल्पे रतिं क्वचित् । ययावुपवने पाण्डुः पुष्पाडम्बरबन्धुरे ॥ 478 ॥ कुन्तीविरहदाहार्तिप्रतीकारचिकीर्षया । तत्र प्रतिद्रु विश्राम्यन्सोऽद्राक्षीत्खदिद्रुमम् ॥ 479 ॥ तस्य स्तम्बे निरालम्बं कीलैः कीलितमायसैः । एकं नरं निरुच्छासं दुःखितं स समैक्षत ॥ 480 ॥ 1. 'फुवारो' इति भाषायाम् । 2. कुसुमैःकृतायां शय्याम् । 3. आर्द्रव्यजनम् ।
Page #55
--------------------------------------------------------------------------
________________ 5 10 15 20 25 40 ] [ पाण्डवचरित्रमहाकाव्यम् । पाण्डु - विशालाक्षयो मैत्री ॥ स्मरसोदरमाकारं तस्यालोक्य क्षितीश्वरः । आचकर्ष बलोत्कर्षाल्लीलया लोहकीलकान् ॥ 481 ॥ छिन्नद्रुपातमपतत्सोऽतिमूर्छाविसंस्थूलः । भूपतिर्लम्भयामास चेतनां चन्दनैश्च तम् ॥ 482 ॥ स पुमान्मुद्रिकान्यस्तमणिस्नपनवारिभिः । सेचं सेचं व्रणश्रेणीं प्रगुणीकृतवान्स्वयम् ॥ 483 ॥ अथोचे पृथिवीनाथः पृथुना प्रश्रयेण तम् । ब्रूहि कोऽसि महाभाग ! कथं चेयं दशा तव ? ॥ 484 ॥ स जगाद जगद्बन्धो ! वैताढ्यगिरिमण्डनम् । अस्त्यनेकास्तिमत्पौरं पुर हेमपुराभिधम् ॥ 485 ॥ तस्य स्वामी विशालाक्षनामा विद्याधरोऽस्म्यहम् । भ्रमन्स्वैरविहारेण महीमिह समागमम् ॥ 486 ॥ वनस्यास्य श्रियं पश्यन्नुपेत्य रिपुभिश्छलात् । बद्धोऽस्मि करिणीव्यग्रः करीव करिबन्धकैः ॥ 487 ॥ यच्छन्प्राणानतुच्छैवं किं तन्मे यस्य नेशिषे ? / तद्ब्रह्ययं जनः किं ते प्रियं कर्तुं प्रवर्तताम् ? ॥ 488॥ अवदन्नृपतिर्भ्रातः ! किं ममातः परं प्रियम् ? | यस्त्वं विद्याधरेन्द्रत्वं कुशली पालयिष्यसि ॥ 489 ॥ पुनरूचे विशालाक्षः सशल्य इव लक्ष्यसे । भद्र ! त्वमपि तद्ब्रूहि पुरो मम मनीषितम् ॥ 490 ॥ अथाकथयदुर्वीशः सर्वमाकूतमात्मनः । आवेदिता हि सुहृदां फलन्त्येव मनोरथाः ॥ 491 ॥ ततः प्राह विशालाक्षो नृत्यत्प्रीतिमना नृपम् । मम वंशक्रमायाता मुद्रिका गृह्यतामयम् ॥ 492 ॥ असौ तव विनाक्लेशं दाता सपदि कामितम् । देवतोपहितानां हि वस्तूनां महिमाद्भुतः ॥ 493 ॥ 1. अनेके अस्तिमन्तः - धनिकाः पौराः यस्मिन् तत् । 2. प्रीत्या नृत्यन्मना इति प्रत्य ।
Page #56
--------------------------------------------------------------------------
________________ [41 प्रथमः सर्गः । पाण्डोः कुन्ती समीपे गमनम् ॥ ] अदृश्यीकरणं वश्यीकरणं व्रणरोहणम् । विषनिग्रहणं चास्याः प्रथमः कुसुमोद्गमः ॥ 494 ॥ शतकृत्वश्च निर्णीतप्रभावेयमिति ब्रुवन् । पाण्डोस्तामर्पयामास बलाद्विद्याधरेश्वरः ॥ 495 ॥ इयं संक्रामतु प्रीतिरावयोः पुत्रसंततौ । स किं स्नेहो न यः पुंसां संतानमनुधावति ? ॥ 496 ॥ इत्याख्याय विशालाक्षे स्वपुरीं समुपेयुषि । मुद्रिकां तां धरित्रीशः पर्यधत्त निजाङ्गलौ ॥ 497 ॥ दृष्टप्रतिकृति कुन्ती पाण्डुश्चित्ते चकार च । तदात्मानमपश्यच्च तत्र यत्रास्ति सा वने ॥ 498 / / तत्र तां निभृतं धात्र्या समं विश्रम्भभाषिणीम् । अदृश्य एवं शुश्राव प्रजानामधिभूरिति ॥ 499 ॥ दूरन्तयाऽनया मातर्दुस्थयाऽवस्थया मम । कथञ्चिद्दिवसो यातः कथं यास्यति यामिनी ? ॥ 500 ॥ जलायाऽनया शुष्कं शुष्कमेभिश्च पङ्कजैः । मम निर्वर्ण्यतामेषा वपुःसंतापवर्णिका ॥ 501 ॥ मुक्ता मुक्ताकलापस्य मुक्ताः संतापशान्तये । ध्यानास्फोटं स्फुटन्ति स्म पश्य मातर्ममोरसि ॥ 502 / / मृणालवलयैरेभिरेभिश्चन्दनचर्चनैः । / अलं मातरलं मातः ! किमु स्वं क्लेशयिष्यसि ? ॥ 503 ॥ कोरकेण समाख्यातः स शीतद्युतिशीतलः । मातर्मयि कथङ्कारमग्नेरपि विशिष्यते ? ॥ 504 ॥ निर्मन्तुमपि मां बाणैर्बाधते कुसुमायुधः । तिरस्कृतोऽपि रूपेण न तं हन्ति मनागपि ॥ 505 / / स्मरस्तस्मिन्नपि शरैर्निशितैः प्रहरेद्यदि । सुभगः सुस्थितंमन्यः स मां किं न स्मरेत्ततः ? ॥ 506 / / गण्डोपर्यपरो ह्येष विकट: पिटकोदयः । उन्निदचन्द्रिकावीचिरिन्दुर्यदयमुद्गतः ॥ 507 / / 20
Page #57
--------------------------------------------------------------------------
________________ 5 10 151 20 25 42 ] [ पाण्डवचरित्रमहाकाव्यम् । कुन्त्यवस्थादर्शनं ॥ विपर्येति विपर्यस्तैर्भाग्यैर्भुवनमप्यदः । मम येनोल्मुकायन्ते चन्द्रस्यापि मरीचयः ॥ 508 ॥ हेतोः कुतोऽपि तातो मां न तस्मै दातुमीहते । हा ! हा ! मातर्निराशाऽस्मि शरणं मृत्युरेव मे ॥ 509 ॥ ततस्तामभ्यधाद्धात्री वत्से ! मा स्मोत्सुका भव । दुष्प्रापः प्राप्यते प्रेयान्कृशोदरि ! किमुत्सुकैः ॥ 510 ॥ उपायं चिन्तयिष्यामि कञ्चिदव्यभिचारिणम् । झटित्येव यदाकृष्टं द्रष्टासि पुरतः प्रियम् ॥ 511 ॥ इत्थमाश्वास्यमानाऽपि यादवेन्द्रसुता यदा । भृशं लब्धात्मलाभेन सन्तापेनाभ्यभूयत ॥ 512 ॥ तदा धात्री ययौ दूरं नवपल्लवहेतवे । त्वरन्ते भृशमाप्ता हि स्वजनव्यसनोदये ॥ 513 ॥ अथान्तश्चिन्तयामास यादवेश्वरनन्दिनी । दिष्ट्या निरन्तरायोऽयं समयो मम मृत्यवे ॥ 514 ॥ विचिन्त्येति दृढाबद्धनीविः संयमितांशुका । अशोकपादपस्याधः सन्नद्धोद्बन्धनाय सा ॥ 515 ॥ इह सन्निहिताः सर्वाः शृण्वन्तु वनदेवताः । जन्मान्तरेऽपि भूपालः पाण्डुरेवास्तु मे पतिः ॥ 516 ॥ अभिधायेति शाखायाः कण्ठे पाशं व्यधात्पृथा । अयं प्रायः प्रतीकारः स्त्रीणां हि व्यसनोदये ॥ 517 ॥ युग्मम् । पाशालम्बितमात्मानं सा स्म यावद्विमुञ्चति । असिधेनुकरस्तावद्धात्रीपतिरधावत ॥ 518 ॥ एतेनालमलं बाले ! साहसेन तवाधुना । इति जल्पन्नृपः कण्ठात्तस्याः पाशमपाच्छिदत् ॥ 519 ॥ अध:पतन्तीमुद्गच्छन्मूर्छामुत्सङ्गशायिनीम् । कृत्वा पृथ्वीपतिः क्षौमपल्लवैस्तामवीजयत् ॥ 520 ॥ संज्ञामासेदुषी साऽथ चिन्तयामास शङ्किता । पुमानहह ! को नाम मामेवं वीजयत्ययम् ? ॥ 521 ॥
Page #58
--------------------------------------------------------------------------
________________ [43 प्रथमः सर्गः । पाण्डु-कुन्त्यो र्गान्धर्वविवाहः ॥ ] पाण्डोरन्यस्य हा ! क्रोडे शेते कुन्त्यपि धिग्विधिम् । जीवितादपि सत्यो हि धनायन्ति सतीव्रतम् ॥ 522 ॥ एषोऽपि कोरकाख्यातरूपसारुप्यमश्नुते । नृणामन्योन्यमाकारसंवादो वा पदे पदे ॥ 523 / / कथमस्य वपुःस्पर्शो मां सिञ्चत्यमृतद्रवैः ? / ममानुकम्पया तत्कि स एवायमुपागमत् ? ॥ 524 ॥ कुतोऽथ वा ममैतानि भागधेयानि जाग्रति ? / इति चिन्तापरा यावदृशा स्पृशति तद्वपुः ॥ 525 ॥ कारुण्यादिव शीतांशुरस्यास्तावददर्शयत् । नृपकङ्कणयोः पाण्डुराजस्यैवाक्षरावलीम् ॥ 526 ॥ ततः स्निग्धैश्च मुग्धैश्च सविकल्पैश्च लोचनैः । पश्यन्ती तामभाषिष्ट सप्रेमा पृथिवीपतिः ॥ 527 / / अलं विकल्पैस्तन्वङ्गि ! स एवास्मि तव प्रियः । गुणैः कुन्दावदातैस्तेः समाकृष्टः समागमः(मम्) ॥ 528 ॥ पटचित्रेऽपि दृष्टा मे मनःपूर्वमपाहरः । कृशाङ्गि ! वपुरप्यागान्मनोऽनुपदि मेऽधुना ॥ 529 / / मण्डलीकृतकोदण्ड: स्वयं साहायके स्थितः । ममात्तमार्गणो मार्गे स्मर एवाभवत्पुरः ॥ 530 ॥ इति वादिनि भूपाले तत्र धात्री समेयुषी । तैस्तैर्निश्चित्य तं पाण्डं चिरैः कुन्तीमवोचत ॥ 531 ॥ वत्से ! पाण्डुमहाराजस्त्वामुपागात्प्रियोऽतिथिः । प्रथयातिथ्यमुत्थाय तन्मनः प्रणयोचितम् ॥ 532 / / इत्युक्ता सा समुत्तस्थौ सलज्जमवदच्च ताम् । जानामि किमहं मातरुचितं सर्वमाचर ॥ 533 ॥ तयोविधाय गान्धर्वं विवाहमथ भूपतिम् । उवाच धात्री धात्रीश ! यत्ते कस्यास्ति तत्कुलम् ॥ 534 ॥ 15 25 1. धिग्विधिः, धिग्विधेः इति प्रत्य । 2. राजस्येत्यक्ष0 pra0 द्वय0 / 3. यत् कुलं ते तवास्ति, तत्कुलं कस्यान्यस्य अस्ति ? नास्तीत्यर्थः ।
Page #59
--------------------------------------------------------------------------
________________ 44] [पाण्डवचरित्रमहाकाव्यम् । कुन्तीगर्भधारणम् ॥ यत्राभूत्रिजगद्दत्तशान्तिः शान्तिजिनेश्वरः । द्वेधा क्षमाभृतां चक्रे चक्रवर्ती बभूव यः ॥ 535 ॥ रञ्जितं भवता विश्वं स्वगुणैर्धवलैरपि । रागं गुणानुरागेण तदेषाऽपि त्वयि व्यधात् ॥ 536 / / यादवेन्द्रमतिक्रम्य मया वां सङ्गमः कृतः । / त्वमप्युर्वीश ! कुर्वीथास्तद्यत्तव कुलोचितम् ॥ 537 / / इत्युदीर्य प्रयातायां तस्यां क्वापि लतान्तरे । तस्य प्रेम्णोऽनुरूपेण यथा तावप्यदीव्यताम् ॥ 538 ॥ मन्मथो मिथने तत्र भशमादेशकारिणि । धर्मार्थाभ्यां पुमर्थाभ्यां बहुमन्यस्तदाऽभवत् ॥ 539 / / स्मरः प्राप परां कोटिमनयोरेकचित्तयोः । मूलं समरसापत्तिनिकामं काममोक्षयोः ॥ 540 ॥ तयोः क्रीडाजुषोः स्वैरं क्षीणा क्षणमिव क्षपा । गच्छन्कालः सुखोत्कर्षी भूयानपि न लक्ष्यते ॥ 541 ॥ निशि जातप्रभातायां नृपो धात्र्या व्यसृज्यत । यूनोः प्रच्छन्नसङ्गेः स्यात्तादृशां हि प्रमाणता ॥ 542 / / अङ्गुलीयकमाहात्म्यान्नृपः स्वं स्थानमाययौ । अधिपश्च गभस्तीनां पूर्वशैलेन्द्रचूलिकाम् ॥ 543 ॥ सम्प्राप्तसङ्गमाप्रावृट्पयोदेनेव पाण्डुना । अन्तर्वत्नी विभाति स्म कुन्ती गूढाङ्कुरेव भूः ॥ 544 ॥ क्रमाद्धात्री तथाभूतां तां विज्ञाय विचक्षणा । किमप्यपाटवव्याजं कृत्वा छन्नमधारयत् ॥ 545 ॥ आविर्बभूव शौर्यं तत्तस्या गर्भप्रभावतः । बिडौजसोऽपि येनौज मन्यते स्म तृणाय सा ॥ 546 / / तदा तस्याः कृताश्चर्यमौदार्यं तदजृम्भत । येन सर्वस्वदानेऽपि किं दत्तमिति खिद्यते ॥ 547 ॥ 15. 20 25 1. -त्कर्षे pra0 द्वय0 / 2. नातिप्रभा प्रतिद्वय । 3. रात्रिसदृशानाम् ।
Page #60
--------------------------------------------------------------------------
________________ [45 प्रथमः सर्गः । कुन्ती सुतस्य त्यागः ॥ ] प्रत्याशंप्रसरद्दीप्तिमण्डले मणिकुण्डले । शस्त्राणि च प्रियाण्यासंस्तस्याः प्रसृमरौजसः ॥ 548 ॥ मार्तण्डमण्डलभ्रान्तिजनकं निजतेजसा । अथ सा नवमासान्ते सूते स्म सुदिने सुतम् ॥ 549 / / पुत्रजन्मेति सानन्दा प्रच्छन्नमिति शङ्किता । त्याज्योऽयमिति च म्लास्नुः सा दधौ भावसङ्करम् ॥ 550 ॥ shaunnddiiyodaarysaamraajybiijN वीक्ष्याङ्गलक्षणम् । कुन्तीधात्र्यावदूयेतां तत्त्यागोपक्रमे तदा ॥ 551 ॥ असौ लोकविरुद्धेन वर्मना जात इत्यमुम् । उज्झितुं रत्नमञ्जूषा ताभ्यामानीयत क्षणात् ॥ 552 ॥ क्षिप्त्वा तत्र स्वयं धात्र्या मणिकुण्डलमण्डितः । रह: प्रवाहयाञ्चक्रे सोऽन्तर्गङ्गं सबाष्पया ॥ 553 / / त्यक्ते कुन्ती सुते तस्मिन्नुवाह महतीं शुचम् । तादृशा पुत्ररत्नेन वियुक्तः को न खिद्यते ॥ 554 ॥ अथापृच्छि रहो जातु धात्री राज्या सुभद्रया । कथमन्यमिवाकारं धत्ते कुन्ती सुता मम ॥ 555 ॥ कथं चान्तःसशल्येव वहति म्लानमाननम् ? / अथ तं कथयामास धात्री वृत्तान्तमादितः ॥ 556 / / राज्यप्याख्यत् क्षितीशाय तस्याः सोऽप्येवमादिशत् । वरान्तरेण पर्याप्तमधुना दुहितुः प्रिये ! ॥ 557 ॥ इत्यालोच्य निजः सूनुर्धरणोऽन्धकवृष्णिना । दत्त्वा शिक्षां पृथायुक्तः प्रहितो हस्तिनापुरे ॥ 558 ॥ अश्वैरुत्थापितं रेणुं करेणुमदवारिभिः । स्थापयन्नाप धरणः पुरं पाण्डुमहीपतेः ॥ 559 ॥ भागीरथीतनूजेन प्रत्युद्योतो यदूद्भवः । पुरीपरिसरे रम्ये निवासान्स्वैरमाददौ ॥ 560 ॥ 1. म्लायमाना ।
Page #61
--------------------------------------------------------------------------
________________ 46] [पाण्डवचरित्रमहाकाव्यम् । पाण्डोः कुन्ती-माद्रीभ्यां सह विवाहः ॥ रागिणी सानुरागेण स मुदा मुदिताननाम् । कुमारः पाण्डुराजेन स्वसारं पर्यणाययत् ॥ 561 ॥ दत्तं दन्तावलशतं शतानि दश वाजिनाम् । वराय पाण्डवे तेन पाणिमोचनपर्वणि ॥ 562 ॥ कृत्वा विवाहकार्याणि कुमारो धरणस्ततः । पाण्डोरवाप्तसत्कारः सम्प्राप्तः स्वपुरं क्रमात् ॥ 563 / / अथो कमद्वती नाम देवकक्षितिपात्मजा । विदुषा विदुरेणापि प्रेमतः पर्यणीयत ॥ 564 ॥ माद्रीति मद्रराजस्य सुतां सर्वगुणान्विताम् । राज्यवृद्धोपदेशेन पुनः पाण्डुरुपायत ॥ 565 ॥ भीष्मे च धृतराष्ट्रे च भक्तिः पाण्डोरनुत्तरा । नित्यमभ्युदयाशंसि मनस्तस्मिंस्तयोरपि ॥ 566 / / अथ पालयतः पाण्डो राज्यं निर्जितशात्रवम् । अभ्याजगाम सुरभिः पुष्पैस्तमिव सेवितुम् ॥ 567 / / रसालस्निग्धकण्ठीभिः पिकाभिः पञ्चमच्छलात् । प्रावेशिकी वसन्तस्य ध्रुवा ध्रुवमगीयत ॥ 568 ॥ पान्थनिर्मन्थनियूंढगाढप्रौढिर्वने वने । मल्ली भल्लीव भाति स्म स्मरभिल्लस्य भासुरा ॥ 569 ॥ ववौ विचित्रवीर्यस्य सुतानामधिमानसम् । कुसुमायुधजागर्यादक्षिणो दक्षिणानिलः । / 570 / / कदाचिन्मदनादेशात्ते त्रयोऽपि प्रियासखाः । दिनानि निन्युः स्वच्छन्दं दोलान्दोलनकेलिभिः ॥ 571 ॥ प्रेवाप्रेडोलनप्रेडद्भयोर्मिभ्यो मुहुर्मुहुः । प्रियाभ्यस्ते लभन्ते स्म गाढालिङ्गनकौतुकम् ॥ 52 ॥ प्रेवासुखप्रकर्षस्य न तृप्यन्ति स्म तत्प्रियाः । समं प्रियतमैस्तादृक्सङ्गमो हि कुतोऽन्यथा ॥ 573 / / 1. प्रौढिः-महत्ता । 2. कामजागरणेन । 3. प्रेढाया आन्दोलनेन स्पृशन्तः भयोर्मयः यासां ताभ्यः । 15 20 25
Page #62
--------------------------------------------------------------------------
________________ [47 प्रथमः सर्गः । पाण्डोः क्रीडा ॥ ] प्रेयसीभिः समं ताभिः काननेषु कदाचन । स्वैरं ते विहरन्ते स्म स्मरादेशवशंवदाः ॥ 574 ॥ चम्पकोत्तंसविधिना मल्लीधम्मिल्लबन्धनैः । ते स्वयं रचयाञ्चक्रुः प्रेयसीनां प्रसाधनम् ॥ 575 / / मालाकारोपनीतेषु पुष्पाकल्पेष्वनेकशः । तासां दूरमनास्थाऽभूत् न हि ते प्रियकर्तृकाः ॥ 576 ॥ उत्फुल्लमल्लीनिष्पन्नपुष्पाऽऽभरणशालिनः । ते भृशं बिभरामासुर्मधोमूर्तिमतः श्रियम् ॥ 577 ॥ श्रान्ता वनविहारेण जलकेलिचिकीर्षया । क्रीडावापीषु रम्यासु तेऽवतेरुः प्रियान्विताः ॥ 578 ॥ हतास्तोयेन कान्तैस्ताः प्रमोदेन प्रपेदिरे । अहतास्तु विषादेन विपरीतो हि मन्मथः ॥ 579 / / सार्धं प्रियाभिरभ्यस्तविलासायुधशासनैः । चन्द्रिका चन्द्रशालासु वासन्ती तैरसेव्यत ॥ 580 ॥ मधोरतिक्रमे कामं जलार्द्रा चन्द्रचन्दनैः । / अलभ्यन्त तदभ्यर्णसेवावसरवासराः ॥ 581 ॥ सेकातिरेकसान्द्राणि मध्ये कदलिकाननम् । निकामं कायमानानि कामिभिस्तैः सिषेविरे ॥ 582 ॥ प्रावृषि प्रेयसीवर्ग संसर्गप्रीतचेतसाम् । बभूवुः केकिनां केकास्तेषां हर्षेकहेतवः ॥ 583 ॥ उज्जृम्भितैर्धमद्धृङ्गनिकरैर्मकरन्दिभिः । प्रेयसीभूषयामासुस्ते कदम्बकदम्बकैः ॥ 584 ॥ मिलत्परिमलश्रीषु मालतीषु प्रियासु च । भृङ्गयूनां च तेषां च पर्याप्तं भोगसम्पदा ॥ 585 ॥ हित्वा मनोहरान्हारान्दूरतस्ता मृगीदृशः । पर्यधुर्ग्रथिता नाथैः शारदेन्दीवरस्रजः ॥ 586 / / 1. तृणगृहाणि । 2. ध्वनिः । 3. कदम्बपुष्पसमूहै । 4. शारदकमलमालाः ।
Page #63
--------------------------------------------------------------------------
________________ 5 10 48 ] [ पाण्डवचरित्रमहाकाव्यम् । ऋतु वर्णनम् ॥ मृगनेत्राः प्रियाः प्राप्य हैमनीर्यामिनीश्च ताः । स्मरपारायणं साङ्गमध्यगीषत तेऽखिलम् ॥ 587 / / ते प्रियाणां तदा कण्ठे गण्डयोः स्तनमण्डले । मसृणैर्घुसृणक्षोदैर्लिलिखुः पत्रवल्लरीः ॥ 588 ॥ प्रियावक्षोजघर्मोर्मिनिरस्ततुहिनापदाम् । शिशिरोऽप्यकरोत्तेषां मधुवच्चन्दने स्पृहाम् ॥589 ॥ दयितादशनौपम्य सुभगं भावुकं तदा । आसीद्विशेषतस्तेषां कुन्दमानन्दहेतवे ॥ 590 ॥ सौधे कदाचन कदाचन काननेषु, वाप्यां कदाचन कदाचन केलिशैले । पञ्चेषुसायकसहाः सह वल्लभाभिः, सर्वर्तुचक्रमतिचक्रमुरेवमेते ॥ 591 ॥ [ वसन्ततिलका] इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये पाण्डवपूर्वजवर्णनो नाम प्रथमः सर्गः ॥ 1 ॥ 1. कुङ्कुमचूर्णैः ।
Page #64
--------------------------------------------------------------------------
________________ द्वितीयः सर्गः । गान्धारी गर्भः ॥ ] [49 __ द्वितीयः सर्गः ॥ अथाऽन्येधुरतिस्फीता पत्यौ प्रीतिमुपेयुषी । बभार गर्भं गान्धारी शमीवानिलसारथिम् ॥ 1 ॥ उन्मीलितमहौद्धत्यो जज्ञेऽन्तर्मनसं मदः । बहिरापीनभावश्च तस्या वक्षोजकुम्भयोः ॥ 2 ॥ अवसादः शरीरस्य तस्या गर्भभवोऽभवत् । जगदाक्रमणोत्साहश्चेतसस्तु व्यजृम्भत ॥ 3 ॥ गर्भेणाभ्यधिकं तस्याः कृतमुज्ज्वलमाननम् । अजायेतां तु वक्षोजौ कामं श्याममुखौ तदा ॥ 4 ॥ ससत्वा धृतराष्ट्रस्य सा बभूवातिवल्लभा । / कृषिः कृषीवलस्येव सम्पन्नान्तःफलोदया ॥ 5 ॥ तस्या गर्भानुभावेन दोहदैर्जातमुद्धतैः । अन्तर्द्रव्यानुरूपा हि पयस्यामोदसम्पदः ॥ 6 ॥ उग्रेण विग्रहेणैव विपदामुदयेन च । जनानां जायमानेन तस्याः सम्पेदिरे मुदः । / 7 / / तस्याः सनीडसम्पन्ना निगडध्वानबन्धुराः । बबन्धुर्बन्धनागारे हाकारध्वनयो धृतिम् ॥ 8 ॥ तया निष्कारणक्रोधविकटभ्रकुटीजुषा । पूज्येष्वपि विसृज्यन्ते न्यक्कारविरसा गिरः ॥ 9 ॥ मत्तमातङ्गमारुह्य पुरे पुरुषवेषभृत् । सा स्वच्छन्दविहारेण पूरयामास दोहदम् ॥ 10 ॥ 15 20 1. अग्निम् । 2. विकसितं महत् औद्धत्यं यस्मिन् सः । 3. समीपे प्राप्ताः ।
Page #65
--------------------------------------------------------------------------
________________ 50] [पाण्डवचरित्रमहाकाव्यम् । कुन्त्याः स्वप्नदर्शनम् ॥ प्रौढभावं बभारान्तस्तस्या गर्भो यथा यथा । क्रूरकर्मसु हेवाकः पाकमागात्तथा तथा ॥ 11 ॥ पृथातः प्रथमं गर्भो ममाभूदिति गर्विता । / विनयस्य विपर्यासं सा चकार गुरुष्वपि ॥ 12 ॥ पृथाऽपि तत्तिरस्कारजागरूकमनःक्लमा । स्पृहयालुरपत्याय धर्ममेव विनिर्ममे ॥ 13 ॥ फलैः फलार्थिनी तैस्तैः परिणाममनोरमैः । वीतरागं तदेकाग्रस्थिरभक्तिरुपास्थिता ॥ 14 ॥ प्रावर्तयद्भयार्तानां प्राणिनामभयोत्सवम् । साधमिकाणां वात्सल्यं विधिवत्सा व्यधत्त च ॥ 15 ॥ सा दीननिवहोद्धारधुरीणा पाणिभूषणम् । कङ्कणादि गुणीकृत्य दानं मुख्यतया व्यधात् ॥ 16 ॥ अन्येद्युः सागरं मेहं सूर्यं चन्द्रमसं श्रियम् । दृष्ट्वा स्वप्नानिमान्पञ्च साऽथ राज्ञे व्यजिज्ञपत् ॥ 17 ॥ गाम्भीर्यादिगुणस्तोमसंदानितजगत्त्रयः । सुतस्ते भविता देवि तस्यै सोऽप्येवमभ्यधात् ॥ 18 ॥ आरभ्य तद्दिनाद्देवी गर्भमाणिक्यमासदत् । सुरोपितः फलत्येव सद्यः सुकृतपादपः ॥ 19 ॥ स्तनयोरपि पीनत्वं पाण्डुभावश्च गण्डयोः । लावण्यं च दृशोस्तस्या गर्भं व्यानञ्ज रंहसा ॥ 20 ॥ अन्तर्वत्नी विशांपत्युः पत्नी भृशमधारयत् । अन्तःसंक्रान्तशीतांशुपीयूषसरसीश्रियम् ॥ 21 ॥ नानाविपदवस्कन्ददीनवृत्तिषु जन्तुषु । कारुण्यलहरीसान्द्रास्तस्याः पेतुर्दशस्तदा ॥ 22 ॥ आसक्तिर्जिनधर्मेषु या तस्याः समजायत । / सा नार्थेऽथैषिणो दृष्टा न कामे कामुकस्य च ॥ 23 ॥ 1. मनोऽभिप्रायः । 2. अप्रधानीकृत्य । 3. संदानितं-बद्धम्-वशीकृतमित्यर्थः । 4. व्यान - रञ्जसा0 pra0 / 5. धनेच्छोः । 20 25
Page #66
--------------------------------------------------------------------------
________________ [51 द्वितीयः सर्गः । युधिष्ठिर जन्म ॥ ] परोपकार: कारान्तःक्लान्तप्राणिविमोचनम् । मारिवारणमश्रान्तमयं तद्दोहदोदयः ॥ 24 ॥ पत्युः प्रसादादेतस्याः सर्वोऽपूरिष्ट दोहदः । पाण्डौ भर्तरि लोकेषु तस्याः किं नाम दुर्लभम् ॥ 25 ॥ अथ ज्येष्ठायुते चन्द्रे वारे मङ्गलनामनि । वृश्चिकाख्ये शुभे राशावुच्चस्थेषु ग्रहेष्वपि ॥ 26 ॥ अजायत सुतस्तस्या मुहूर्ते तत्र कुत्रचित् । आक्रान्तचतुराशान्ता जायन्ते यत्र चक्रिणः ॥ 27 ॥ युग्मम परां तज्जन्मनि प्रीति स्थावराणि चराणि च । / भूतान्यनुभवन्ति स्म सर्वमत्यद्भुतं सताम् ॥ 28 ॥ - भीष्मं च धृतराष्ट्रं च पाण्डं च विदुरं तथा । दिष्ट्याऽमून्वर्धयामासुर्जनाः शुद्धान्तवासिनः ॥ 29 ॥ अम्बालिकाम्बिकाम्बानां सत्यवत्याश्च सत्वरम् । गत्वा दास्यः प्रसन्नास्याः पुत्रजन्म न्यवेदयन् ॥ 3 ॥ जातमात्रे सुते तस्मिन्बालार्कसमतेजसि । उच्चचार वियत्युच्चैरशरीरा सरस्वती ॥ 31 ॥ असौ सत्यवतां मुख्यः सतामय्यः समग्रधीः । शौण्डीर्यस्थैर्यगाम्भीर्यवसतिर्विनयी नयी ॥ 32 ॥ धर्मबद्धरतिभूपः सार्वभौमो भविष्यति । वार्द्धके व्रतमादाय निर्वाणं च गमिष्यति ॥ 33 ॥ युग्मम् । तत्समाकर्णनान्न स्युर्भीष्मादीनां मुदः कथम् ? / अपरेषामपि तदा हर्षं नाख्यातुमीश्महे ॥ 34 ॥ स्वयमेव पुरे पौरैरुत्सवो निर्मितस्तदा । आदेशस्तु विशांपत्युरभवत्सिद्धसाधनम् ॥ 35 ॥ निःशेषदिविषद्वर्गप्रमोदपिशुनास्तदा । समाकर्ण्यत सानन्दं दुन्दुभिध्वनयो दिवि ॥ 36 ॥ सुतस्य तस्य भीष्माद्यैः किञ्चिद्वीक्ष्याङ्गलक्षणम् । युधिष्ठिर इति श्लाघ्यमन्वर्थं नाम निर्ममे ॥ 37 ॥ 20 25
Page #67
--------------------------------------------------------------------------
________________ 10 52] [ पाण्डवचरित्रमहाकाव्यम् । कोरककथितो वृत्तान्तः ॥ तपोधमैकनिष्ठायाः पृथाया जात इत्यसौ । लेभे नाम्नी तपःसूनुर्धर्मसूनुरिति क्षितौ ॥ 38 ॥ तस्य पश्चादजातारिरिति त्रैलोक्यविश्रुतम् । तेन तेनावदातेन नामधेयमजायत ॥ 39 ॥ समाजग्मुर्महीपालैः प्रहितानि सहस्रशः । प्राभृतोनि सहस्राणि पाण्डोरात्मजजन्मनि ॥ 40 ॥ उप्लायनमुपादाय कुन्त्याः पितृगृहादपि । आययौ विकसद्रोमकोरकः कोरकस्तदा ॥ 41 ॥ गौरवाहविशेषेण तं पाण्डुपृथिवीपतिः । / सत्कृत्य कृत्यनिष्णातः स्नेहसारमवार्तयत् ॥ 42 ॥ महीतलमिलन्मौलिमाश्वास्य विहितानतिम् । कुन्ती नितान्तवात्सल्यात्पृच्छति स्मेति कोरकम् ॥ 43 ॥ श्वश्रूभिः सकृदप्यस्मि न विसृष्टा पितुर्गृहे । तब्रूहि कुशलं कच्चिद्वन्धुवर्गस्य मेऽधुना ॥ 44 ॥ बन्धुसन्तानवृद्ध्या च मामानन्दय सम्प्रति । इति पृष्टोऽभवद्धृष्टो व्याकरोति स्म कोरकः ॥ 45 ॥ श्रूयतां देवि साम्राज्यं देवेनान्धकवृष्णिना । समुद्रविजये न्यस्य प्रव्रज्या स्वयमाददे ॥ 46 ॥ भोजवृष्णेश्च तनयो मथुराराज्यमूर्जितम् । उग्रसेनः करोतीति प्रागपि ज्ञातवत्यसि ॥ 47 ॥ ततःप्रभृति मे स्वामी समुद्रविजयोऽनुजान् । आत्मनोऽप्यधिकं पश्यन्नपाच्छौर्यपुरप्रजाः ॥ 48 ॥ पूर्वोपार्जितसौभाग्यः स्वच्छन्दं व्यचरत्पुरे । वसुदेवकुमारस्तु रेमे बन्धुप्रसादतः ॥ 49 ॥ अन्यदा वसुदेवस्य तत्रत्यः पुत्रमात्मनः । वणिक् सुभद्रं कंसाख्यमर्पयामास सेवकम् ॥ 50 ॥ 1. तानायाः प्रतिद्वय0 / 2. 'माश्वास्य' प्रतिद्वय । 3. पृष्टः सहृष्टोऽथ प्रतिद्वय । 4. विचरन्विहरन् इ प्रतौ । 15 25
Page #68
--------------------------------------------------------------------------
________________ द्वितीयः सर्गः । जरासंध-सिंहरथयो वृत्तान्त्ः॥] तथा कलाभिस्तेनापि कुमारः पर्यचर्यत । समानमात्मनो मेने स यथा तमहर्निशम् ॥ 51 ॥ अस्ति चात्र जरासंधो राजा राजगृहे पुरे । स्वैरं क्रीडति यस्याज्ञा त्रिखण्डक्षितिमण्डले ॥ 52 ॥ विसृज्य दूतमेतेन भूमण्डलबिडौजसा । / अकस्मात्स्वामिनोऽस्माकमादिष्टमिदमन्यदा ॥ 53 ॥ अस्ति निर्व्याजशौण्डीर्यसिंह: सिंहपुरे पुरे । नृपः सिंहस्थो नाम स चाज्ञा नो न मन्यते ॥ 54 ॥ जीवग्राहं गृहीत्वाऽमुं बद्ध्वा पाप्मानमानय । आनीते तत्र दास्यामि स्वां जीवयशसं सुताम् ॥ 55 ॥ रुचिरं पुरमेकं च काञ्चनाञ्चितमन्दिरम् । ततो विसृज्य तं दूतं प्रतस्थेऽस्मत्प्रभुः स्वयम् ॥ 56 ॥ युग्मम् । प्रणम्य वसुदेवोऽथ ज्येष्ठबन्धुं व्यजिज्ञपत् । किमिदं देव ! सिंहस्य चपेटोत्पाटनं मृगे ॥ 57॥ सति मय्यपि भृत्ये च स्वयं कोऽयमुपक्रमः । अरुणे प्रगुणे ध्वान्तं न ह्यपाकुरुते रविः ॥ 58 ॥ एवमाबद्धनिर्बन्धं बान्धवं लघुमात्मवत् । वरूथिन्यामवस्थाप्य जयाय व्यसृजन्नृपः ॥ 59 ॥ सोऽपि शौर्यावतंसेन कंसेन सह जग्मिवान् । बद्ध्वा सिंहरथं बन्धोदिनैरल्पैरुपानयत् ॥ 60 ॥ कृत्वा जयोत्सवं यान्तं मुदा राजगृहं नृपम् । क्रोष्टकिः समभाषिष्ट ज्ञानी रहसि सानुजम् ॥ 61 ॥ येयं जरासंधसुता कर्मण्यत्र पणीकृता । क्षयकृल्लक्षणैरेषा पितृश्वशुरपक्षयोः ॥ 62 ॥ इत्यूचिवांसं विद्वांसं तं विसृज्य प्रजेश्वरः । ऊचे कुमारमारम्भः शुभोदर्कोऽस्ति नैष नः ॥ 63 ॥ 1. तव इति pra0 /
Page #69
--------------------------------------------------------------------------
________________ 54] ____ 10 [ पाण्डवचरित्रमहाकाव्यम् । कंसवृत्तान्तः ॥ ततो व्यज्ञपयद्राज्ञे वसुदेवः कृताञ्जलिः । / सा स्यात्कन्या यथाऽन्यस्य तथोपायोऽस्ति मे स्मृतः ॥ 64 ॥ सावधानोऽधुना देवः श्रोतुमेतं प्रसीदतु । इतो युष्माकमादेशादस्मि सिंहपुरे गतः ॥ 65 ॥ कन्दरादिव निर्गत्य सिंहः सिंहरथः पुरात् । भटान्नस्त्रासयामास बल्लाद्दन्तावलानिव ॥ 66 ॥ ममाप्यत्यद्भुतैस्तैस्तैर्भुजविक्रमवैभवैः । तेन प्रादुरभाव्यन्त भाले धर्मजलोर्मयः ॥ 67 ॥ प्रसादपात्रं पीनांसः कंसाख्यो मम सारथिः । भङ्गुरं बलमालोक्य रथात्तूर्णमवातरत् ॥ 68 ॥ रथं सिंहस्थस्यासौ जितशक्रपराक्रमः । भुजदम्भोलिना भूभृद्गर्वचौरमचूरयत् ॥ 69 ॥ मयूरबन्धं बद्ध्वा च ततः सिंहरथो रथी । मन्मानसैकहंसेन कंसेनाक्षेपि मे पुरः ॥ 70 ॥ ततो विषस्वसुस्तस्या दुहितुर्मगधेशितुः । असौ सिंहस्थाऽऽनेता परिणेताऽस्तु सम्प्रति ॥ 71 ॥ . उवाच श्रीसमुद्रोऽथ समुद्रविजयो वचः । गतापायमुपायं मे मनोहरमुदाहरः ॥ 72 ॥ परं पुरा वणिक्पुत्रस्त्वयाऽसौ प्रतिपादितः । तदस्मै वणिजे पुत्रीं जरासंधो न दास्यति ॥ 73 ॥ इति जल्पत एवास्य कंसः सेवार्थमागमत् । / वसुदेवश्च तं राज्ञे कंसोऽसावित्यचीकथत् ॥ 74 / / तेजः साक्षादिव क्षात्रं तमूर्जस्विभुजार्गलम् । प्रांशुमांसलमालोक्य नृपतिः पुनरभ्यधात् ॥ 75 ॥ अत्यद्भुतोऽयमाकार: सुलभो न वणिक्कुले । ततोऽस्य पितरं पृष्ट्वा क्रियते कुलनिर्णयः ॥ 76 ॥ 15 1. भुजवज्रेण । 2. भूभृतां-राज्ञां गिरीणां च गर्वं चूरयित्वा ।
Page #70
--------------------------------------------------------------------------
________________ द्वितीयः सर्गः । कंस जन्मादि वर्णनम् ॥ ] अथाहूय महीभर्त्रा पृष्टः शपथपूर्वकम् । सुभद्रः सत्यमाचख्यौ सर्वं कंसस्य पश्यतः ॥ 77 ॥ यमुनायामनुस्रोतो वहन्तीमहमेकदा । अपश्यं कांस्यमञ्जूषां प्रातः शौचार्थमीयिवान् ॥ 78 ॥ आदाय तामथोद्घाट्य पार्वणेन्दुसमाननम् । उच्छृङ्खलप्रभाजलमिममालोकयं सुतम् ॥ 79 ॥ उग्रसेनस्य नामाङ्कामेतां च मणिमुद्रिकाम् । एतच्च पत्रमत्रेदं लिखितं वाध्यते यथा ॥ 80 ॥ युग्मम् । उग्रसेनसधर्मिण्या धारिण्या गर्भकर्तृकः । अभवद्दोहदो भर्तृमांसभक्षणलक्षणः ॥ 81 ॥ कथञ्चित्पूरिते तस्मिन्नमात्यैर्मतिशालिभिः । पौषे कृष्णचतुर्दश्यां विष्टौ सूनुरजायत ॥ 82 ॥ तं दोहदानुभावेन निर्णीय जनकद्विषम् । विन्यस्य कांस्यपेटायामुद्भटाकारधारिणम् ॥ 83 ॥ माताऽपि तदहर्जातं मथुरातोऽथ धारिणि । पत्युः क्षेमाय चिक्षेप गम्भीरे यमुनाम्भसि ॥ 84 ॥ युग्मम् । इति पत्रार्थतो देव ज्ञातोऽसावुग्रसेनजः । पुत्रस्नेहस्तथाऽप्यत्र तदा प्रादुरभून्मम ॥ 85 ॥ अथानीय निजं गेहमस्योत्सवपुरःसरम् । कांस्यपेटोपलब्धत्वान्नाम कंस इति व्यधाम् ॥ 86 ॥ असावपुष्णाद्वर्धिष्णुस्तेजः क्षत्रकुलोचितम् । ततः क्रीडन्बलादेष बालकैः कलहायते ॥ 87 ॥ जनेभ्योऽहमुपालम्भं लेभे च प्रतिवासरम् । कुमारवसुदेवस्य ततोऽमुं सेवकं व्यधाम् ॥ 88 ॥ ततो जगाद सानन्दं समुद्रविजयो नृपः । अस्मद्गोत्रादृते कस्य दृश्यते बलमीदृशम् ? ॥ 89 ॥ इत्युक्त्वा सह कंसेन गत्वा राजगृहे च सः । चक्रे सिंहापुराधीशमुपदां मगधेशितुः ॥ 90 ॥ [ 55 5 10 15 20 25
Page #71
--------------------------------------------------------------------------
________________ 5 10 15 20 25 56 ] [ पाण्डवचरित्रमहाकाव्यम् । कंसस्य धृष्टता ॥ अस्यायमवदातस्य कंसः कर्तेति सादरम् । नृपो निवेदयामास मगधानां महीभुजे ॥ 91 ॥ ततः प्रीत्या ददौ पुत्रीं कंसाय मगधेश्वरः । प्रतिपन्नं युगान्तेऽपि नान्यथा हि महात्मनाम् ॥ 92 ॥ उग्रसेननृपद्वेषान्मथुरामेव सादरम् । कंसाय याचमानाय स दत्ते स्म प्रसादतः ॥ 93 ॥ अथ सिंहरथोऽप्युच्चैरुत्खातः प्रतिरोपितः । नत्वा प्रसादयामास तं फलैः कलभो [भं? ] यथा ॥ 94 ॥ जरासंधेन सत्कृत्य विसृष्टाः स्वपुरं प्रति । जग्मुस्तिग्मेन वेगेन समुद्रविजयादयः ॥ 95 ॥ सत्यसंधजरासंधसमर्पितबलो बली । कंसस्तु मथुरां गत्वा तातं निष्करुणोऽरुधत् ॥ 96 ॥ सेनाभिरुग्रसेनोऽपि तेन सार्धमयुध्यत । अखिद्यत जयश्रीस्तु तयोर्युद्धे गतागतैः ॥ 97॥ कथञ्चनापि निर्जित्य कंसः क्रूरशिरोमणिः । साक्षेपचेताश्चिक्षेप पितरं काष्ठपञ्जरे ॥ 98 ॥ दृढं निगडबद्धोऽपि ज्ञाते तस्मिन्निजात्मजे । सुतेन विजितोऽस्मीति पिता तु मुदमावहत् ॥ 99 ॥ सुभद्रवणिजं शौर्यपुरादानाय्य सोऽञ्जसा । कृतज्ञमानी सम्पूज्य पर्युपास्ते स्म तातवत् ॥ 100 ॥ इतश्च केलिशैलेषु प्रासादेषु वनेष्वपि । शौरिः शौर्यपुरेऽत्यन्तं विजहार यदृच्छया ॥ 101 ॥ वसुदेवः सुनेत्राणां नेत्राणाममृताञ्जनम् । मनसस्तु सदा ध्येयो मन्त्रोऽभूच्चतुरक्षरः ॥ 102 ॥ समुद्रविजयः पौरैरेत्य विज्ञापितोऽन्यदा । देव त्वयापि नाथेन वयमत्यन्तदुःखिताः ॥ 103 ॥
Page #72
--------------------------------------------------------------------------
________________ द्वितीयः सर्गः । वसुदेव वृत्तान्तः ॥ ] कन्दर्पस्य सरूपेण रूपेणाक्षिप्तचेतसः । शौरिमेवानुधावन्ति त्यक्त्वा वेश्मानि नः स्त्रियः ॥ 104 ॥ अनुगामुकतां शौरेस्तासु प्राप्तासु सर्वतः । कलत्रकर्तृका काऽपि शुश्रूषा नास्ति नः प्रभो ! ॥ 105 ॥ अथ पृथ्वीपतिः प्रीत्या सान्त्वयित्वा विसृज्य तान् । वसुदेवं समाहूय रहस्येवं समादिशत् ॥ 106 ॥ वत्स ! स्वच्छन्दचर्याभिरभूरत्यन्तदुर्बलः । कुरु सर्वकलाभ्यासं सौधमध्यस्थ एव तत् ॥ 107 ॥ कुर्वन्नुर्वीपतेराज्ञामेवं राजानुजोऽन्यदा । एकामपश्यदायान्तीं दासीमन्तःपुरोदरात् ॥ 108 ॥ विलेपनं करात्तस्याः सोऽलुम्पन्नर्मलीलया । ततः सकोपं साक्षेपं वसुदेवं जगाद सा ॥ 109 ॥ कुमार ! मेदुर्रामोदमङ्गरागं किमाच्छिदः ? / देवाय शिवया देव्या प्रेमतः प्रहितो ह्यसौ ॥ 110 ॥ सौधमध्ये निरुद्धोऽसि स्थाने देवेन धीमता । विशत्यविनयादेव पञ्जरे सिंहशावकः ॥ 111 ॥ साऽथ पृष्टा कुमारेण निजसंरोधकारणम् । तत्पुरे पौरवृत्तान्तं सर्वं मूलादचीकथत् ॥ 112 ॥ ततो म्लानमुखाब्ज श्रीर्व्यतीत्य कथमप्यहः । वसुदेवो विभावर्यामेकाक्येव क्वचिद्ययौ ॥ 113 ॥ प्रातरन्वेषणे पूर्वप्रतोलीद्वारि दूरतः । दग्धमानुषसंस्थानो भस्मराशिरदृश्यत ॥ 114 ॥ प्रतोल्यां लम्बमानं च पत्रमेकमुदैक्ष्यत । शुचोच्चैर्वाचयामास समुद्रविजयः स्वयम् ॥ 115 ॥ पुंसो यस्य गुरून्यावदुपालम्भः प्रवर्तते । तस्य श्रेयस्करो मृत्युर्जीवितं तु पाकरम् ॥ 116 ॥ [ 57 1. अतिसुगन्धम् । 2. स्थाने इति सम्यगर्थेऽव्ययम् । 3. तच्चो । 4. गुरुन् यावत्- गुरुसमीपे इति भावः । 5 10 15 20 25
Page #73
--------------------------------------------------------------------------
________________ 5 10 15 20 25 58 ] [ पाण्डवचरित्रमहाकाव्यम् । समुद्रविजयादीनाम् शोकः ॥ ततः शौरिः कृतोद्वेगो गुरूणामगुणैकभूः । विरचय्य चितामत्र कृशानुमविशत्स्वयम् ॥ 117 ॥ तदेवं वाचयन्नेव देवो मूर्छामुपागमत् । ज्ञात्वा विपन्नं सोदर्यं को हि धैर्यं न मुञ्चति ? ॥ 118 ॥ व्यलपच्चाप्तचैतन्यो हा ! वत्स ! गुरुवत्सल ! / दत्त्वा नः शोकमस्तोकमगमः कामिमा दशाम् ॥ 119 ॥ भाग्यैकलभ्यं सौभाग्यं वसुदेवस्य संस्मरन् । राजानमनुचक्रन्द सर्वोऽपि विधुरो जनः ॥ 120 ॥ जनन्यास्तु सुभद्रायाः सुतशोकाशुशुक्षणिः । तथा नितान्तं जज्वाल प्राणानप्यहरद्यथा ॥ 121 ॥ न गीतं गीतशालासु न लास्यं लास्यवेश्मनि । बभूव शौरिशोकेन न च तूर्यध्वनिः क्वचित् ॥ 122 ॥ वसुदेवशुचा देवो न दिदेव शरद्यपि । वसन्ते च वसन् वेश्मन्यरोदीद्दीनलोचनः ॥ 123 ॥ एवं वर्षाणि भूयांसि भूशक्रस्यातिचक्रमुः । एत्यान्यदा निमित्तज्ञो बभाषे क्रोष्टुकिर्नृपम् ॥ 124 ॥ दिष्टादृष्टं निमित्तेन भृशं निश्चिन्वता मया । यज्जीवति प्रफुल्लश्रीर्वसुदेवो निरामयः ॥ 125 ॥ एवं तद्गिरमाकर्ण्य कर्णपीयूषसारणिम् । भूयोऽपि राजकार्येषु किञ्चित्प्रावर्तत प्रभुः ॥ 126 ॥ स्वयंवरेऽथ रोहिण्याः सुताया रुधिराह्वयः । अरिष्टनगर स्वामी स्वामिनं नः समाह्वयत् ॥ 127 ॥ देवोऽपि बन्धुभिः सार्धं महर्धिकपरिच्छदः । शौरिशोकविनोदार्थं न कन्यार्थं पुनर्ययौ ॥ 128 ॥ जरासंधमहाराजप्रमुखे राजमण्डले । आसीने मञ्चमत्युच्चमध्युवास नृवासवः ॥ 129 ॥ 1. पुत्रशोकाग्निः । 2. चिक्रीड ।
Page #74
--------------------------------------------------------------------------
________________ द्वितीयः सर्गः । वसुदेवस्य मिलनम् ॥ ] मन्मथाङ्कररोहिण्या रोहिण्याऽथ कटाक्षिताः । भूपाः स्वं रोचयाञ्चक्रुः स्फुटिताननचेष्टिताः ॥ 130 ॥ परं धात्रीपतेर्धात्र्या संकीर्तितगुणश्रियाम् । तेषामेकोऽपि रोहिण्या रोचते स्म न कश्चन ॥ 131 ॥ राज्ञोऽवज्ञाय सर्वांस्तानेकं पाटहिकं दृशा । ईक्षांबभूव साकाङ्क्ष सा मृगाक्षी मुहुर्मुहुः ॥ 132 ॥ सोऽप्येवं वादयामास पटहं प्रकटाक्षरम् । अकालक्षेपमेणाक्षि ! स्रजा क्रीणीहि मामिति ॥ 133 ॥ गुणैः कुमुदकुन्देन्दुसुन्दरैः सा वंशवदा । तस्य कण्ठे निचिक्षेप स्रजं कुब्जकृतेरपि ॥ 134 ॥ कृतकोलाहलाः सर्वे वृते पाणविके तया । जरासंधाज्ञया योद्धुमुपचक्रमिरे नृपाः ॥ 135 ॥ तं पाटहिकमप्यूरीकुर्वाणं रुधिरं प्रति । तं पराक्रमिणश्चक्रुः कुन्ताकुन्ति शरारि ॥ 136 ॥ उद्बुद्धप्रबलक्रोधो रुधिरस्तानयोधयत् । न हि क्षुभ्यन्ति शौण्डीराः प्रत्यर्थिषु बहुष्वपि ॥ 137 ॥ अथ प्रत्यर्थिभूपाले रुधिरे विधुरीकृते । तैः समं तौर्यिकस्तूर्णं समरायोदतिष्ठत ॥ 138 ॥ नभश्चरोपनीतेन सायुधेन रथेन सः । तानेकोऽपि पिनष्टि स्म स वैरितिमिरार्यमा ॥ 139 ॥ अबलं स्वबलं वीक्ष्य जरासंधो धराधवः । देवं समुद्रमादिक्षत्तस्याक्रमणहेतवे ॥ 140 ॥ तौर्यिकोऽयमिति ज्ञात्वा सावज्ञमभिषेणयत् । तेन निर्लुम्पता सैन्यं निन्ये देवोऽपि विस्मयम् ॥ 141 ॥ रूपाद्विसदृशं तेजस्तस्य पश्यन्स्वयं ततः । देव: शौर्यपुराधीशः शरं धनुषि संदधे ॥ 142 ॥ [ 59 1. स्पष्टितानेकचेष्टिताः इति प्रत्यन्तरत्रयपाठः । 2. धात्र्यां । 3. रोहिण्यै इति प्रत्यन्तरपाठः साधुः । 4. हे मृगाक्ष ! | 5 10 15 20 25
Page #75
--------------------------------------------------------------------------
________________ 60] 5 10 [पाण्डवचरित्रमहाकाव्यम् । समुद्रविजयादीनाम् हर्षः ॥ तेनापि प्रहितं देवो विनीतमिव सेवकम् । एवं साक्षरमद्राक्षीत्पादाग्रे पतितं शरम् ॥ 143 ॥ कौतुकेन तमादाय व्यक्तां मुक्ताफलोपमाम् । तत्रोच्चैर्वाचयामास देवस्तामक्षरावलीम् ॥ 144 ॥ शवदाहमयं छद्म कृत्वाऽगाद्यः पुरा पुरात् । स ते पादाम्बुजं देव ! वसुदेवो नमस्यति ॥ 145 ॥ मुक्त्वा स्यन्दनमानन्द-स्यन्दमानाथुलोचनः । आगच्छ वत्स ! वत्सेति देवो जल्पंस्तमभ्यगात् ॥ 146 ॥ सोऽपि स्वरूपमास्थाय रथादुत्तीर्य वेगतः । ववन्दे देवपादाब्जं स्नपयन्नयनाम्बुभिः ॥ 147 ॥ गाढमालिङ्ग्य वेगेन स पुरो विनयान्वितः । कुत्र वर्षशतं वत्स ! स्थितवानित्यपृच्छ्यत ॥ 148 ॥ सोऽपि व्यज्ञापयद्देव ! त्वत्प्रभावादगञ्जितः । कृतरूपपरावर्तः स्वैरं भ्रान्तोऽस्मि भूतले ॥ 149 ॥ इत्थं तदा विदित्वा तं समुद्रविजयानुजम् । प्रमोदमेदुरं चेतो दधिरे रुधिरादयः ॥ 150 ॥ ततः स रोहिणी रोहद्विशेषप्रेमविक्लवाम् । उपायंस्त सदानन्दश्चन्द्रमा इव रोहिणीम् ॥ 151 ॥ शौरिं जगाद देवोऽथ वत्सा गच्छ निजां पुरीम् । ग्रहा अपि परक्षेत्राच्छ्लाध्याः स्वं क्षेत्रमागताः ॥ 152 ॥ ततः शौरिरभाषिष्ट त्वदादिष्टं तथेति मे । परं स्वपुरमेष्यामि कालेन कियताऽप्यहम् ॥ 153 ॥ स्नुषा वः शतशः सन्ति नरखेचरकन्यकाः । ततस्ताः शीघ्रमादाय प्रणन्तास्मि भवत्क्रमौ ॥ 154 ॥ एवमापृच्छ्य निर्बन्धात्स जगामोत्तरां दिशम् । देवोऽपि सपरिवार: पुरमात्मीयमाययौ ॥ 155 ॥ 15 25 1. तौयिकेण । 2. एकं प्रतिद्वय0 / 3. देवेन itya'pi पाठः । 4. अतिरस्कृतः । 5. लघुभ्रातृपत्न्यः-मम भार्याः इत्यर्थ ।
Page #76
--------------------------------------------------------------------------
________________ द्वितीयः सर्गः । जीवयशायाः कृत्यम् ॥ ] शौरि शौर्यकथाबन्धैः समयं गमयन्मुदा । अश्रौषीदेकदा देवः कौबेर्यां तूर्यनि:स्वनम् ॥ 156 / / दृशौ व्यापारयंस्तस्यामपश्यन्मणिनिर्मितम् । स्वामी श्रेणी विमानानामभ्यायान्तीं विहायसा ॥ 157 / / नभोनिभालनोत्फुल्लनयनस्य नरेशितुः । एत्यः शौरिः समेतीति कश्चिदूचे नभश्चरः ॥ 158 / / प्रत्युद्गम्य ततो देवः प्रवर्तितमहोत्सवे । उत्तुङ्गतोरणश्रेणौ शौरिं प्रावीविशत्पुरे ॥ 159 ॥ मथुरातः समागम्य कंसः संस्मृतसौहृदः । शौरेश्चकार माङ्गल्यमन्यराजन्यजित्वरम् ॥ 160 ॥ अथ देवमनुज्ञाप्य चिरं शुश्रूषणेच्छया । विनयादनयच्छौरि मथुरां मथुरापतिः ॥ 161 / / पुत्रीं निजपितृव्यस्य देवकस्य स देवकीम् । सुरूपामनुरूपेण शौरिणा पर्यणाययत् ॥ 162 ॥ कंसबन्धुर्विविक्तात्मा मुक्तिकामोऽतिमुक्तकः । उत्सवे तत्र भिक्षार्थी शमवान्मुनिराययौ ॥ 163 ॥ कंसपत्नी जीवयशा यौवनोन्मादमेदुरा । तदानीं सम्मुखीनाऽऽसीन्निःसीमतपसो मुनेः ॥ 164 ॥ असौ शिथिलधम्मिल्ला मुनि स्रस्तस्तनांशुका । क्षीबा श्लथ(थी) भवन्नीवी दृश्यनाभिस्तमभ्यधात् ॥ 165 ॥ एहि देवर ! नृत्यावः स्वसुस्तव महोत्सवे । तमित्यालप्य सा दोर्ध्या कण्ठे साग्रहमग्रहीत् ॥ 166 ॥ AH ! तारुण्यमहारण्यभल्लूकि ! निरपत्रपे ! / / अपेहीति स तां रूक्षमधिक्षिप्योक्तवानिति ॥ 167 / / यद्विवाहोत्सवे मत्ता नृत्यस्यत्यन्तगर्विता । तस्याः सप्तमगर्भेण तव घातिष्यते पतिः ॥ 168 ॥ 1. उत्तरायांदिशि । 2. मदिरा मदोन्मत्ता ।
Page #77
--------------------------------------------------------------------------
________________ 10 62] [पाण्डवचरित्रमहाकाव्यम् । देवकी-पुत्रजन्म ॥ एवं वाङ्मयमन्त्रेण वित्रासितमदोदया । साऽमुञ्चच्च मुनेः कण्ठं सोऽगमच्च यथागतम् ॥ 169 / / सा कंसस्य तदाचख्यौ सोऽपि क्षोभमगादृशम् । मृत्युदौर्गत्ययोर्वार्ता न स्यात्कस्यार्तिहेतवे ॥ 170 ॥ मृत्युतो बिभ्यदन्येद्युः कंसः कूटैककोविदः । दाक्षिण्यस्य निधि नीत्वा रहः शौरिमभाषयत् ॥ 171 / / कृतार्थितार्थिनं मित्र ! किञ्चित्त्वामहमर्थये । ये गर्भाः सप्त देवक्या भवेयुस्ते भवन्तु मे ॥ 172 / / बलभद्रादयः सन्ति भूयांसोऽपि ममात्मजाः । एभिः सप्तभिरेषोऽस्तु ममापत्यैरपत्यवान् ॥ 173 ॥ एषोऽप्यमून्यपत्यानि स्नेहतो लालयिष्यति । इत्यालोच्य प्रियां शौरिस्तथेति प्रतिपन्नवान् ॥ 174 ॥ युग्मम् । जातमात्रानपि क्रूरः संरक्ष्यारिष्टमन्दिरे । ततः कंसोऽग्रहीद्गर्भान्देवक्याः षडपि क्रमात् ॥ 175 ॥ मथुरायामियं वार्ता प्रावर्तत समन्ततः । सुताः षडप्यहन्यन्त ते कंसेन दुरात्मना ॥ 176 / / खेदोऽभूच्छौरिदेवक्योरिमां श्रुत्वा जनश्रुतिम् । पुत्रव्यापादनोदन्तः पीडायाः परमोऽवधिः ॥ 177 ॥ दधौ सप्तमहास्वप्नसूचितं निश्चितोदयम् । उदारमन्यदा देवी देवकी गर्भमद्भुतम् ॥ 178 ॥ पत्युः शशंस सा स्वप्नान्प्रातस्तामरसानना । भरतार्धपतिः पुत्रो भावीत्याख्यत्स तत्फलम् ॥ 179 ॥ अवादीद्देवकी देवी स्वामिन्नात्मजलाभतः । / कंसदौष्ट्याच्च मे चेतः प्रसीदति विषीदति ॥ 180 ॥ त्वयि नाथेऽप्यनाथाऽस्मि प्रभो ! धिङ्मामपुण्यकाम् । पुत्रं यज्जातमात्रं मे कंसो विध्वंसते मुहुः ॥ 181 ॥ 15 25 1. सूतिकागृहे ।
Page #78
--------------------------------------------------------------------------
________________ द्वितीयः सर्गः । कृष्ण जन्म ॥ ] यद्येनमप्यसौ पुत्रं पापो व्यापादयिष्यति । देवक्यपि तदा स्वामिन् ! विपन्नैव न संशयः ॥ 182 ॥ अथाभाषत शौरिस्तां प्रिये ! जीवन्मृतोऽस्म्यहम् । यस्य मे पश्यतः कंसो जघान पशुवत्सुतान् ॥ 183 ॥ तन्मया तनयः सोऽयं संरक्ष्यः कंसराक्षसात् । स्वगर्भं दोहदैर्हृद्यैः पालयेर्मा स्म खिद्यथाः ॥ 184॥ रक्षोपायस्त्वसावस्ति नन्दो मे गोकुलाधिपः । तनूजमेनं यत्नेन स गुप्तं वर्धयिष्यति ॥ 185 ॥ इति पत्या कृताश्वासा जातविश्वासमानसा । देवकी पालयामास गर्भं सुखसुखेन तम् ॥ 186 ॥ अयं मे हन्त ! हन्तेति भीतः कंसोऽपि पत्तिभिः । रक्षां सप्तमगर्भस्य करोति स्म विशेषतः ॥ 187 ॥ अथोर्जस्विप्रभाजालं श्रीवत्साङ्कितवक्षसम् । श्रावणस्यासिताष्टम्यां लग्ने लोकोत्तरे निशि ॥ 188 ॥ लक्षणाख्यातसम्भाव्यभरतार्धमहर्द्धिकम् । देवताधिष्ठितं देवी देवकी सुषुवे सुतम् ॥ 189 ॥ युग्गम् । ये यत्र गर्भरक्षार्थमासन्कंसपदातयः । ते भरतार्धदेवीभिर्निद्रामानिन्यिरे तदा ॥ 190 ॥ ज्ञात्वा निद्रावतस्तांस्तु देवी शौरिमजूहवत् । सोऽपि तं बालमादाय प्रतस्थे गोकुलं प्रति ॥ 191 ॥ देवमुक्तपतत्पुष्पदन्तुरीभूतभूतलम् । प्रज्वलद्दीपिकाश्रेणिविश्राणितनवश्रियम् ॥ 192 ॥ शौरिः सुरैर्धृतच्छत्रमुद्भूताद्भुतचामरम् । तनयं तं नयन्नुग्रसेनेनाजल्पि गोपुरे ॥ 193 ॥ ( युग्मम्) किमेतद्दश्यते नेत्रप्रियं भावुकमद्भुतम् । कथय प्रथय श्रोत्रपुटे पीयूषसारणिम् ॥ 194 ॥ [ 63 64 1. 'श्रावणस्य" इति पण्डितदेवविजयगणिविरचिते गद्यमये पाण्डवचरिते स्थितः पाठः । अत्र "श्रावणस्यासिताष्टम्याम्" इति भवेत् । आश्विनस्य इति क्वचित्पाठो दृश्यते तत्रेदमाधेयं यत् अत्र कृष्णपक्षादिर्मासो गृहीतः [ मारवाडीमास] | 5 10 15 20 25
Page #79
--------------------------------------------------------------------------
________________ 64] [पाण्डवचरित्रमहाकाव्यम् । कृष्णस्य-यशोदागृहे स्थापनम् ॥ ततः स्मेरमुखः शौरिरेतस्मात्काष्ठपञ्चरात् । यस्त्वां मोचयिता सोऽयमिति मन्दमचीकथत् ॥ 195 / / सोऽप्यूचे कंसतः प्राप्तो बन्धोऽप्येष धिनोति माम् । येन जागरितोऽद्राक्षमपूर्वमिदमद्भुतम् ॥ 196 / / शिशोस्तस्यानुभावेन सुखोत्तारमिति द्रुतम् । उत्तीर्य यमुनां शौरिरगमन्नन्दगोकुलम् ॥ 197 / / तदैव दैवयोगेन यशोदा नन्दगेहिनी । तनयां जनयाञ्चक्रे मनोरमतमाकृतिम् ॥ 198 ॥ तामादाय यशोदायाः समर्प्य च तनूरुहम् । कृतकृत्यमनाः शौरिः स्वस्थानं पुनरायथौ ॥ 199 ॥ तां नन्दपुत्री देवक्याः स च वेगादुपानयत् । दूरीकृतप्रमादास्ते पत्तयश्च जजागरुः ॥ 200 / / बालिकां तामुपानिन्युस्ते कंसाय निरादराः । सावजं वीक्ष्य सोऽप्येनामकरोल्लूननासिकाम् ॥ 201 ॥ प्रीत्या भीत्या च योऽश्रान्तं स्मर्यते मित्रशत्रुभिः । वध्यः सोऽप्यनया कंसः कूट सत्यं मुनेर्वचः ॥ 202 ॥ इत्थं हसित्वा सोल्लुण्ठमतिमुक्तमहामुनिम् । स मृत्युञ्जयमात्मानं मन्वानो राज्यमादधे ॥ 203 ॥ युग्मकम् । कन्यामवज्ञया कंसो देवक्याः पुनरार्पयत् । उड्डामरभुजस्थाम्नामनास्था क्षामधामसु ॥ 204 ॥ अथाभूद्गोकुलं सर्वं शिशुना तेन कान्तिमत् । पूर्वाद्रेरिव बालेन प्रालेयधुतिना शिरः ॥ 205 ॥ तदाऽऽसीदुद्यदानन्दं मनो नन्दयशोदयोः । तादृशस्य सुतस्याप्तौ को हि नाम न हृष्यति ? ॥ 206 / / नन्दोऽथ तस्य कृष्णत्वान्नाम कृष्ण इति व्यधात् । अङ्कमारोप्य गोप्यस्तं लालयन्ति स्म विस्मिताः ॥ 207 ॥ 25 1. 'अथ' इतिप्रतिद्वय । 2. अधिक बाहुबलानाम् । 3. हीनतेजस्सु । 4. चन्द्रेण ।
Page #80
--------------------------------------------------------------------------
________________ [65 द्वितीयः सर्गः । कृष्णस्यबाल्यावस्था ॥ ] ववृधे गोकुले बालः पाल्यमानो यशोदया । सिच्यमानः शचीदेव्या कल्पद्रुरिव नन्दने ॥ 208 ॥ गच्छन्नुत्सङ्गमुत्सङ्गात्पाणि पाणेश्च सञ्चरन् । स गोकुलमृगाक्षीणामभूदत्यन्तवल्लभः ॥ 209 ॥ तं तमुत्सवमुद्दिश्य तनयालोकनोत्सुका । अगमद् गोकुले देवी वात्सल्येनान्तरान्तरा ॥ 210 ॥ साऽपीप्यत्सूनवे स्तन्यं स्नेहतः प्रस्तुतस्तनी । मुहुरुल्लापयाञ्चक्रे विविधोल्लापपण्डिता ॥ 211 ॥ ध्रुवं भाग्यैरहं त्यक्ता त्यक्ताऽनेन सुतेन यत् । इति स्वमन्तर्निन्दन्ती नन्दपत्नीमुवाच सा ॥ 212 ॥ त्वं यशोदे ! त्रिभुवनस्त्रीणामुपरि वर्तसे । तनयेनामुना नित्यमङ्कस्ते यदलङ्कृतः ॥ 213 ॥ कुलं वा गोकुलं वाऽपि रम्यं यत्रैष खेलति । प्रशस्यैवं यशोदां सा मन्थरं मथुरां ययौ ॥ 214 ॥ वैरं पूर्वमथ स्मृत्वा पूतना शकुनिस्तथा । विद्याधर्यावुपागत्य विष्णोनिधनमीषतुः ॥ 215 / / ते च देवतया मृत्यु लम्भिते कृष्णगृह्यया । स एव निधनं गच्छेदिच्छेदत्यहितं सताम् ॥ 216 / / रिङ्खन्नस्खलितं कृष्णः कण्ठीरवकिशोरवत् । गोकुले दधिदुग्धानां हठाद्भाण्डान्यलूलुठत् ॥ 217 ॥ सोऽभूत्तथापि गोपालप्रेयसीनामतिप्रियः । पश्य कस्यापि न द्वेष्यस्तपनोऽतितपन्नपि ॥ 218 ॥ सप्ताष्टहायनः सोऽथ यशोभिर्व्यानशे दिशः । चम्पकप्रसवो नव्यः स्फुटन्परिमलैरिव ॥ 219 ॥ गुणैर्लोकोत्तरैस्तैस्तैरिदानी नन्दनन्दनः । / विजयी गोकुलेऽस्तीति पप्रथे मथुरान्तरे ॥ 220 ॥ 1. मरणम् ।
Page #81
--------------------------------------------------------------------------
________________ 5 10 111 15 20 25 66 ] [ पाण्डवचरित्रमहाकाव्यम् । कृष्णस्य बाल्यक्रीडा ॥ कीर्तिकोलाहलं श्रुत्वा तं सूनोः कंसशङ्कितः । हिताय प्राहिणोच्छौरिर्बलदेवं तदन्तिके ॥ 221 ॥ कृष्णः प्रीत्या तमद्राक्षीदविदन्नपि बान्धवम् । जन्मान्तरकृतः स्नेहः प्रह्वयत्येव मानसम् ॥ 222 ॥ बलदेवान्तिकेऽध्यैष्ट स कलाः सकला अपि । उपाध्यायश्च बन्धुश्च स तस्य द्वयमप्यभूत् ॥ 223 ॥ अगस्तेः पिबतो वार्धीन्कालो यावानभूत्पुरा । तावानेव चतुर्विद्याबोधे कृष्णस्य बुध्यताम् ॥ 224 ॥ रम्ये वपुषि कृष्णस्य बाल्ययौवनयोः समम् । त्रुट्यच्च वर्धमानं च प्रभुत्वमभवत्तदा ॥ 225 ॥ अभिरूपेण रूपेण जितः कृष्णेन मन्मथः । जघान स तु गोपस्त्रीः कोपात्तत्रानुरागिणीः ॥ 226 ॥ ताडिताः पञ्चभिर्बाणैः पञ्चबाणेन तास्तदा । कृष्णमेव न्यषेवन्त तेज्जेतारमहर्निशम्' ॥ 227 ॥ काश्चिदत्युच्चरोमाञ्चाः सानन्दाश्चन्दनद्रवैः । mAMsaleM'sasthale तस्य लिलिखुः पत्रवल्लरीः ॥ 228 ॥ उच्चित्य शिखिपिच्छानि प्रोच्छलत्पुलकाङ्कुराः । चक्रुः काश्चन कृष्णस्य मौलिमण्डनमद्भुतम् ॥ 229 ॥ वेपमानकराः काश्चिन्नवैः कुसुमदामभिः । वक्ष:स्थलमलञ्चक्रुस्तस्य श्रीवत्सलाञ्छितम् ॥ 230 ॥ गोप्यस्ताः परितः कृष्णं मण्डलीबन्धबन्धुरम् । प्रदत्ततालमुन्मीलल्लीलं हल्लीसकं जगुः ॥ 231 ॥ रतिस्तावत्सुखं तावत्तावदानंदथुः पृथु । गोपालसुदृशां तासां यावत्कृष्णस्य दर्शनम् ॥ 232 ॥ ताभिरध्यापितः सोऽथ ललितं मान्मथं तदा । यथा कामकथावादे पराजीयन्त तेन ताः ॥ 233 ॥ 1. आनन्दयति । 2. कामजेतारम् । 3. आनन्दः ।
Page #82
--------------------------------------------------------------------------
________________ [67 द्वितीयः सर्गः । नेमिनाथ जन्मोत्सवः ॥ ] बन्धुना बलदेवेन रक्ष्यमाणः प्रतिक्षणम् । इति कृष्णः सुखं क्रीडन्गोकुले कालमत्यगात् ॥ 234 ॥ इतश्च श्रीशिवादेवी स्थिता शौर्यपुरे पुरे । एकदा कार्तिके कृष्णद्वादश्यां क्षणदाऽत्यये ॥ 235 ॥ गर्भावतारपिशुनान्महास्वप्नांश्चतुर्दश । दृष्ट्वा चित्रागते चन्द्रे निद्रामुद्रां व्यमुञ्चत ॥ 236 ॥ युग्मकम् । प्रहृष्टा यावदाचष्टे देवी देवाय तान्प्रगे । क्रोष्टुकिस्तावदागच्छच्चारणश्रमयोऽपि च ॥ 237 ॥ तान्निशम्य वरस्वप्नांस्तत्फलं तावशंसताम् । तीर्थंकराणां जननी राजन्नेतान्समीक्षते ॥ 238 ॥ ततो जगत्रयत्राणव्यवसायविशारदः । लोकोत्तरप्रभावोऽयं भावी तीर्थंकरः सुतः ॥ 239 / / श्रुत्वेति राजा राज्ञी च पीवरां प्रीतिमीयतुः । ज्ञानिनो(नौ) बहुमानेन नत्वा व्यसृजतां च तौ ॥ 240 ॥ देवी विशेषलावण्यं देवश्चाभ्युदयं परम् । देशश्च दुरितध्वंसं लेभे गर्भानुभावतः ॥ 241 ॥ श्रावणे श्वेतपञ्चम्यां चन्द्रे चित्रागते निशि । लग्ने सौम्यग्रहैदृष्टे शिवया सुषुवे सुतः ॥ 242 ॥ तदानीं दिक्कुमारीभिः सूतिकर्म विनिर्ममे । स्नात्रं च चक्रे शक्रेण तस्येत्यश्रोषमाप्ततः ॥ 243 ॥ कुन्ति ! देवि ! मयापीदमीक्षितं चक्षुषा पुनः । यद्देवैर्यादवेन्द्रस्य रत्नैः सौधमपूर्यत ॥ 244 ॥ आजन्मानाप्तसौख्यानामपि प्राणभृतां तदा । जातमात्रेऽप्यहो ! तत्र सुखाद्वैतमजायत ॥ 245 / / तस्य जन्मोत्सवे देवः कारागारमशोधयत् । अमारिं घोषयामास दीनांश्चोपचकार च ॥ 246 ॥
Page #83
--------------------------------------------------------------------------
________________ 68] [पाण्डवचरित्रमहाकाव्यम् । कंसविचारणा ॥ सोऽरिष्टानि पिनष्टि स्म तदा नेमिलता इव । अरिष्टनेमिरित्यस्य ततो नाम विनिर्ममे ॥ 247 ॥ उपास्यमानः स सुरैर्नन्द्यमानश्च यादवैः । पाल्यमानश्च धात्रीभिः सुखं सुखमवर्धत ॥ 248 ॥ निर्ममे शौरिणा पूर्वं कृष्णे जातेऽपि नोत्सवः । मथुरायां ततश्चक्रे तज्जन्मनि विशेषतः ॥ 249 ॥ आगतो देवकी द्रष्टुं कंसः शौरिगृहेऽन्यदा । छिन्नैकनासिकां कन्यां क्रीडन्ती तामुदैवत ॥ 250 ॥ तामालोक्य मुनेर्वाक्यं स्मृत्वा सोऽभूद्भयातुरः । न मृत्युसदृशं दुःखं न सन्तोषसक्सुखम् ॥ 251 ॥ स सौथमेत्य पप्रच्छ कञ्चिन्नैमित्तिकं रह: / मुनिना यन्मयि प्रोक्तं, तत्सत्यं किमुतान्यथा ? ॥ 252 ॥ सोऽवोचन्नृप ! तत्सत्यं नान्यथा मुनिभाषितम् । जीवत्येव तवारातिर्देवक्याः सप्तमः सुतः ॥ 253 ॥ न वेद्मि क्वचिदस्तीति ज्ञानोपायं तु ते ब्रुवे । प्रदीपेनेव ते वैरी येनावश्यं प्रकाश्यते ॥ 254 ॥ वपुष्मानिव दर्पोष्मा श्यामलो विन्ध्यबान्धवः । ऊर्जस्विगजितो यस्ते दुष्टोऽरिष्टाभिधो वृषः ॥ 255 / / यश्चास्ति भृशमभ्यस्तदौःशील्य: केशिसंज्ञकः । लोकोपद्रवनिःशूक:2 शूकलस्ते तुरङ्गमः ॥ 256 / / एतावानीय पीनत्वमुद्दाममदमेदुरौ । मुच्येतां मथुरापुर्यां बहि:स्वच्छन्दचारिणौ ॥ 257 ॥ तावुभाविभवन्मत्तौ हेलया यो हनिष्यति । केसरीवान्तकृत्तेऽसौ राजकुञ्जर ! नान्यथा ॥ 258 ॥ शाहूं यदस्ति ते धाम्नि दुःस्पर्शमितरैर्जनैः । तस्याधिज्यस्य यः कर्ता प्राणहर्ता तवापि सः ॥ 259 ॥ 25 1. रथचक्रधारा । 2. निर्दयः । 3. दुविनीताश्वः ।
Page #84
--------------------------------------------------------------------------
________________ [69 द्वितीयः सर्गः । कंसकृतोपसर्गः ॥ ] शाङ्गं तु शाङ्गपाणेस्तद्भविष्यति भविष्यतः । एतत्त्वादिष्टमुत्कृष्टज्ञानैर्मुनिवरैः पुरा ॥ 260 ॥ युग्मम् । मल्लस्तेऽप्रतिमल्लो यः शूरश्चाणूरसंज्ञकः । यस्तं हन्ता स ते हन्ता मा कृथाः कंस ! संशयम् ॥ 261 ॥ गजौ स्तस्ते श्रियः पद्मौ च पद्मोत्तर-चम्पको । एतयोर्जीवितान्तस्य यो विधाता तवापि सः ॥ 262 ॥ वास्तव्यो योऽस्ति कालिन्द्यां कालियो नाम पन्नगः । यस्तस्य दमकः स्वैरं प्राणानां शमकः स ते ॥ 263 ॥ श्रुत्वेति प्रोल्लसत्कम्पः कंसः कातरलोचनः । / तं विसृज्य समादिक्षत्तूर्णमामन्त्र्य मन्त्रिणम् ॥ 264 ॥ स्वादुभिमुंदुभिर्घासैरेतावानीय पीनताम् । वृषाश्वौ स्वेच्छया मुञ्च यमुनावनराजिषु ॥ 265 / / चाणूरमुष्टिको पुष्टिमुपानय रसायनैः । यथा नियुद्धे जीयेते तौ च मल्लौ न केनचित् ॥ 266 ॥ मन्त्रिणा प्रौढमन्त्रेण यथादिष्टमनुष्ठितम् । निस्तन्द्रचन्द्रशालिन्या शरदा च विजृम्भितम् ॥ 267 / / जगुर्जगच्चमत्कारि कलं कलमगोपिकाः । मदः सप्तच्छदामोदैः सहैव करिणामभूत् ॥ 268 ॥ सरोजानां रजःपुर्जरयुज्यन्त जलाशयाः । दिगन्तास्तु व्ययुज्यन्त पयोदानां कदम्बकैः ॥ 269 / / गोष्ठोपकण्ठे सोत्कण्ठगोपीयुक्तोऽथ रासकैः । चन्द्रिकोन्निद्रचन्द्रासु कृष्णश्चिक्रीड रात्रिषु ॥ 270 ॥ दिवसे तु स धेनूनां वन्दं वृन्दावने वने । पालयामास गोपालबालकैः परिवारितः ॥ 271 ॥ अथ कूलेषु कालिन्द्यास्तदा स्वच्छन्दचारिणौ । अरिष्टकेशिनौ दुष्टौ क्रमाद्गोष्ठमुपेयतुः ॥ 272 ॥ 1. मल्लोऽस्त्यप्रति0 इति प्रत्य0 / 2. नैव मल्लेन केनचित्, इति pra0 / 3. कलम: शालिधान्यविशेषः ।
Page #85
--------------------------------------------------------------------------
________________ 70] [पाण्डवचरित्रमहाकाव्यम् । कंसकृत कृष्णमारणोपायः ॥ तत्र तौ च्क्र्तुलोक्ण् सशोकमुपमर्दनात् । / पयांसि पेपतुस्तक्रमन्थनीश्च ममन्थतुः ॥ 273 ॥ आभ्यां वृषतुरङ्गाभ्यां चक्रे गोकुलमाकुलम् । वत्सः कृष्णोऽत्र नास्तीति नन्दः खेदमुपासदत् ॥ 274 / / गोपेभ्यस्तदुपश्रुत्य वनाद् गोष्ठमुपागतः । दुर्नयप्रह्वमाह्वास्त कृष्णस्तं दुर्मदं वृषम् ॥ 275 ॥ सोऽपि शृङ्गे महाभीष्मे रोषादाधाय सम्मुखे । अधावत्कृष्णमाहन्तुं यमसैरिभसन्निभः ॥ 276 ॥ मृणालकन्दलीमोटं मोटयित्वा शिरोधराम् । निष्ठुरं मुष्टिना हत्वा सोऽन्तं कृष्णेन लम्भितः ॥ 277 ॥ यः कृष्णे मुष्णति प्राणांस्तस्याभूद्विधुरो ध्वनिः । स एवासीत्तदा नान्दी कंसविध्वंसनाटके ॥ 278 ॥ कृष्णे जयिनि गोपीनां योऽभूज्जयजयारवः । स तद्यशः प्रबन्धस्य प्रथमः पणवोऽभवत् ॥ 279 / / तदैवाथ जनोन्माथप्रवृत्तं वीक्ष्य केशिनम् । कृष्णस्तमक्षरै रूक्षैः साक्षेपमिदमभ्यधात् ॥ 280 ॥ दुर्विनीत ! विनेतारं किं रे ! मां न निरीक्षसे । अनाथमिव मनासि यदेवं मम गोकुलम् ॥ 281 ॥ इत्याक्षिप्तः स कृष्णेन खुरैः कुद्दालयन्महीम् । दशनैर्दशनान्पिषन्नाभिमुख्यमुपागमत् ॥ 282 ॥ प्रक्षिप्य कूर्परं तस्य यमदण्डोपमं मुखे । . कृष्णस्तंजीर्णपटवत्पाटयामास लीलया ॥ 283 ॥ अञ्चलोत्तारणैर्वृद्धास्तरुण्यस्त्ववगृहनैः । तस्य प्रचक्रिरे घोषयोषितः पारितोषिकम् ॥ 284 / / नन्दनन्दनचापल्यकर्तृकोऽरिष्टकेशिनोः । वधः शशंसे कंसाय घोषान्तश्चारिभिश्चरैः ॥ 285 ॥ 15 20 25 1. पिबतः स्म । 2. महिष ।
Page #86
--------------------------------------------------------------------------
________________ [71 द्वितीयः सर्गः । सत्यभामा वृत्तान्तः ॥ ] तं निशम्य मुनेर्वाचं सत्यां निश्चित्य सोऽन्यदा । आहूयाभिदधेऽमात्यं मृत्युभीतो बृहस्पतिम् ॥ 286 / / अस्त्यमात्य ! ममारातिः सानन्दं नन्दगोकुले । तत स्तद्ग्रहणोपायं निरपायं विचिन्तय ॥ 287 ॥ बृहस्पतिरथोवाच देव ! देवसभोपमम् । रङ्ग शार्णाधिरोपाय निर्मापय मनोरमम् ॥ 288 ॥ आहूयन्तां च भूपालाश्चापारोपमहोत्सवे । / विहायाहवशौण्डीरान्दशार्हान्सुतवत्सलान् ॥ 289 ॥ . इदं चाघोष्यतां चापं यः समारोपयिष्यति । तस्मै कंसः स्वसारं स्वां सत्यभामां प्रदास्यति ॥ 290 ॥ निजैरनुत्सुकैः छेकैः शौण्डीरैरुद्भटै टैः । धृतासिदण्डै: कोदण्डमण्डपः परिवेष्ट्यताम् ॥ 291 ॥ आयातश्च ततश्चापसमारोपणकर्मणि । स तैर्गोपस्तवारातिर्जीवग्राहं ग्रहिष्यते ॥ 292 ॥ इत्यासूत्रितमन्त्रं तं मन्त्रिणं मथुरापतिः । त्वमेवेदं विधेहीति सप्रसादं समादिशत् ॥ 293 ॥ मन्त्रिणाऽनुष्ठिते तस्मिन्मिलत्सु क्षोणिभर्तृषु । इमं वृत्तान्तमज्ञासीदनाधृष्टिर्बलाग्रजः ॥ 294 ॥ छन्नं शौर्यपुरात्सोऽथ प्रस्थितो मथुरां प्रति । अवात्सीद्वन्धुवात्सल्याद् गोकुलेऽनाकुलो निशि ॥ 295 ॥ बलं बलादनुज्ञाप्य कृष्णमादाय गच्छतः । प्रातर्द्वमाकुले मार्गे वटेऽस्य स्यन्दनोऽस्खलत् ॥ 296 / / रथं महारथो नेतुं नालं ज्येष्ठो यदाग्रतः । तदा दूर्वामिवोन्मूल्य कृष्णो दूरेऽक्षिपद्वटम् ॥ 297 / / वीक्ष्य विष्णोर्भुजस्थामहृष्टोऽनाधृष्टिरञ्जसा । तमालिलिङ्ग सर्वाङ्गं भूयो भूयश्चुचुम्ब च ॥ 298 / /
Page #87
--------------------------------------------------------------------------
________________ 72] 10 [पाण्डवचरित्रमहाकाव्यम् । सत्यभामा स्वयंवरम् ॥ उपेत्य मथुरां सोऽथ पुष्पप्रकरदन्तुरम् । मुक्तमुक्ताफलोच्चूलं संप्रापच्चापमण्डपम् ॥ 299 / / उच्चमञ्चस्थितान्पश्यन्स्व:पतीनिव भूपतीन् । रथं मुक्त्वा बहिस्तत्र स विवेश सकेशवः ॥ 300 / मण्डपान्तकृतार्चस्य धन्वनोऽन्तेनिषेदुषीम् । निर्जितामर्त्यरामां स सत्यभामां न्यभालयत् ॥ 301 ॥ निपेतुः सत्यभामायाः पीवरांसस्थले हरौ । मुग्धाः स्निग्धा विदग्धाश्च पञ्चेषुविवशा दृशः ॥ 302 / / कलिङ्गवङ्गकाश्मीरकीरप्रभृतिभूमिपाः । आगम्य धनुरानम्य स्वं स्वं मञ्चं पुनर्ययुः ॥ 303 ॥ हसित्वा tAnanAdhuSTi'STo धन्वजिघृक्षया । व्यापारितकरो दूरात्पतति स्म विसंस्थुलः ॥ 304 ॥ भग्नमाणिक्यमुकुट: त्रुटन्मुक्तालतश्च सः । सतालं सत्यभामाया वयस्याभिरहस्यत ॥ 305 ॥ कोदण्डं चण्डदोर्दण्ड: कोपादारोप्य तं तदा । विष्णुरुत्थापयत्तासां हास्यस्थानेऽद्भुतं रसम् ॥ 306 / / कोऽयं दुर्वारदोर्वीर्य ? इति चिन्ताकुले जने । पत्याऽमुना च भामायां कृतार्थमन्यचेतसि ॥ 307 ॥ प्रसह्य गृह्यतामेष चापारोपणलम्पटः । मा स्म यासीदसौ येन रुष्टोऽस्मै मथुरापतिः ॥ 308 ॥ इति कंसभटोत्तंसहक्कां केशिनिसूदनः । धीरं शुश्राव गोमायुनिनादमिव केसरी ॥ 309 ॥ त्रिभिर्विशेषकम् । अनाधृष्टिं पुरस्कृत्य तदानीमकुतोभयः । निरगात् तान्भटान्भित्त्वा कृष्णो भानुर्घनानिव ॥ 310 ॥ याति यात्येष गृह्णीत गृह्णीताह्वायसादराः । इति ब्रुवाणाः सुभटा यावद्धावन्ति पृष्ठतः ॥ 311 ॥ 15 20 25 1. वितानम् । 2. रस्थापयत् इति प्रत्य0 /
Page #88
--------------------------------------------------------------------------
________________ द्वितीयः सर्गः । कंसस्य कपटता ॥ ] रथाश्ववेगतस्तावदनाधृष्टिर्जनार्दनम् । गोष्ठे बलान्तिके मुक्त्वा ययौ शौर्यपुरे स्वयम् ॥ 312 ॥ नायमस्मादृशां साध्य इत्युपागत्य ते भटाः । कंसायावेदयामासुस्तस्योर्जितमनुत्तरम् ॥ 313 ॥ तदाकर्ण्य भृशं कीर्णज्वलिताङ्गारदुःसहम् । मनोदुःखं वहन्कंसः प्रकृतिव्यत्ययं ययौ ॥ 314 ॥ आराध्यमप्यनाराध्यं गुरुमप्यगुरुं तदा । मथुराधिपतिर्मेने प्रत्यासन्नविपत्तिकः ॥ 315 ॥ [ 73 कोपप्रसादावस्थाने व्यवस्थाया व्यतिक्रमम् । न्यायस्यापि विपर्यासं स चक्रे मरणातुरः ॥316॥ नियुद्धच्छद्मना पेष्टुमरिष्टारं स दुष्टधीः । चापस्योत्सवमारोप्य पुनर्भूपानजूहवत् ॥ 317 ॥ वसुदेवोऽथ दुर्भावं तस्य ज्ञात्वाऽऽप्तमानुषात् । रामाय दापयामास सर्वं शिक्षां मनोगताम् ॥ 318 ॥ समुद्रविजयादीनां सर्वेषामग्रजन्मनाम् । शौरिर्विज्ञापयामास कंसाचरणमादितः ॥ 319 ॥ अजूहवच्च शौरिस्तान्कृष्णावष्टम्भहेतवे । अन्यैव हि मनः स्फूर्तिगुरुष्वभ्यर्णवर्तिषु ॥ 320 ॥ अथ कंसाज्ञया राज्ञः प्रतीहारो यथोचितम् । तदोपदेशयामास पृथग्मञ्चेषु गौरवात् ॥ 321 ॥ ततः क्षौमकृतोल्लोचं मञ्चमेकं मनोरमम् । कंसोऽपि स्वयमध्यास्त विमानमिव वासवः ॥ 322॥ दशार्हा दशदिक्पालसमाः शौरिनिमन्त्रिताः । न्यवेश्यन्त कृतोच्चूले मचे कंसेन सादरम् ॥ 323 ॥ अथालोक्य नृपान्कांश्चिद्गच्छतो गोकुलाध्वना । अवोचत बलं विष्णुर्मल्लालोकनकौतुकी ॥ 324 ॥ 1. शौरपुरे इति प्रत्य0 / 2. कीर्णाः - विस्तृता: / 3. मारभ्य - प्रतिद्वय । 4 'pi0 प्रति0 / 5 100 15 20 25
Page #89
--------------------------------------------------------------------------
________________ 74] [पाण्डवचरित्रमहाकाव्यम् । बलकृतकृष्णावबोधः ॥ मथुरामार्य ! गच्छावः पश्यावो मल्लसंयुगम् । प्रसीद माऽन्यथा कार्षीः पूर्यतां मे मनोरथः ॥ 325 / / एतस्य पितुरादेशमाख्यातुं समयोऽधुना । इति रामोविनिश्चित्य यशोदामभ्यधात्तदा ॥ 326 / / मथुरां गन्तुमिच्छावस्ततो नौ स्नपय द्रुतम् । सा प्रत्यूचे न युवयोः स्नपनावसरो मम ॥ 327 ॥ क्रोधारुणाक्षः साक्षेपं बलस्तां प्रत्यभाषत । अरे ! दासि ! न जानासि स्वात्मानमतिगविता ? ॥ 328 ॥ तामित्युक्त्वा करे धृत्वा कृष्णं कृष्णमुखं रुषा । स्नानायाह्नाय कालिन्दी कालिन्दीकर्षणो ययौ ॥ 329 ॥ उपनीरं स वानीरतले विष्णुमभाषत । वत्स ! विच्छायवदनः किमिदानीं विलोक्यसे ? ॥ 330 ॥ हरिः प्रत्याह दासीति किमात्थ मम मातरम् ? / मातुर्यक्कारमाकर्ण्य सकर्णो हि क्षमेत कः ॥ 331 ॥ रोहिणीतनयः कृष्णं मूधि चुम्बन्नवोचत । यशोदा नैव ते माता न च नन्दः पिता तव ॥ 332 ॥ देवकाङ्गभवा देवी देवकी जननी तव । स्तन्यं या तुभ्यमभ्येत्य ददाति स्मान्तरान्तरा ॥ 333 / / पिता च वसुदेवो नौ सुभगः खेचरर्चतः । कुशाआधिपतिर्यस्य समुद्रविजयोऽग्रजः ॥ 334 ॥ ममार्य ! किमु सोदर्य ? इत्युक्तो विष्णुना बलः । अवदद्वत्स बन्धुस्ते वैमात्रेयोऽस्मि केवलम् ॥ 335 ॥ उद्दामबहुधामानो यादवा ज्ञातयस्तव । भरतार्धपतिस्त्वं च ज्ञानिभिः कथितोऽसि नः ॥ 336 / / ईदृशि त्वादृशां जन्म न गोपालकुले भवेत् । / मरुस्थले हि कल्पद्रुरात्मलाभं लभेत किम् ॥ 337 ॥ 15 20 25 1. मल्लयुद्धम् । 2. बलः ।
Page #90
--------------------------------------------------------------------------
________________ [75 द्वितीयः सर्गः । कृष्णकृतकालियनागदमनम् ॥ ] देवकीवसुदेवाभ्यां वत्सवात्सल्यतः परात् । पितृभ्यां गोत्रसर्वस्वं गोपितोऽसि भयादिह ॥ 338 ॥ कृष्णः पप्रच्छ सम्भ्रान्तः कुतो भयममूदृशाम् ? / येनक्षिप्तोऽस्मि पित्राऽस्मिन्गोकुले गोपसंकुले ॥ 339 ॥ तत स्तं कंसवृत्तान्तं व्याजहार हरेर्बलः । कर्षकेणेव सद्बीजमुप्तं काले फलेद्वचः ॥ 340 ॥ अथ बन्धुवधोबुद्धरोषोऽरिष्टारिरभ्यधात् । सर्वे मे सिद्धगन्धर्वाः प्रतिज्ञां शृणुत क्षणम् ॥ 341 ॥ सर्वेषां पश्यतां राज्ञां पापं कंसं न हन्मि चेत् । ध्रुवं तदाऽहं गृह्येयं तदीयभ्रूणहत्यया ॥ 342 / / रोहिण्यङ्गरुहो रोहत्पुलकाङ्करदन्तुरः । ततो भ्रातरमालिङ्ग्य निजगाद प्रमोदतः ॥ 343 / / साधु वत्स ! त्वयाऽऽत्मीयकुलस्य तिलकायितम् । भूभृदाक्रमणोर्जस्वि तेजो यस्य वेरिव ॥ 344 ॥ तदिदानीमिह स्नात्वा व्रजावो मथुरां प्रति । इत्युदीर्य बलः कृष्णं निनाय यमुनाजले ॥ 345 ॥ तत्र दृष्टिविषः कालः कालियो नाम पन्नगः । तीरवासी जले क्रीडन्कृष्णं दष्टुमधावत ॥ 346 ॥ निःशूकं दन्दशूकं तं लोकः स्फारस्फटोत्कटम् । हरिं च बालमालोक्य हाहारवपरोऽभवत् ॥ 347 / / सोऽतिभीष्मो विषोल्काभिर्यावद्दशति केशवम् । असौ तमग्रहीतावल्लीलया गलकन्दले ॥ 348 ॥ लीलाकमलनालेन नस्तयित्वा जनार्दनः । आरुह्य वाहयामास तमहि जात्यवाजिवत् ॥ 349 / / दुर्दमं दम्यमानं तं पन्नगं वीक्ष्य विस्मिताः । तस्थुधृत्वा विमानानि नभोभागे नभश्चराः ॥ 350 ॥ 15 25 1. ततः कंसस्य वृत्तान्तं इति प्रत्यन्तर । 2. निर्दयम् । 3. 'नासिकाबन्धं विधाय नस्त=[नाकर्विधीने दोरी बांधवी]नुं नामधातु, सं.भू. कृदन्त che.
Page #91
--------------------------------------------------------------------------
________________ 5 10 15 20 25 76 ] [ पाण्डवचरित्रमहाकाव्यम् । कृष्ण-बलाभ्यां हतौ गजौ ॥ कृष्णेन दृढमूरुभ्यामाक्रम्य दमितस्तथा । स यथा सर्वथा जज्ञे निर्विषो मरणावधि ॥ 351 ॥ प्रेमीतप्रायमालोक्य लोकोत्तरकृपापरः । दूरादुत्सृज्य तं विष्णुः स्नात्वा तीरमुपागमत् ॥ 352 ॥ यमुनातीरवास्तव्यैर्वीतविघ्नैस्तपस्विभिः । स यथार्थाभिराशीर्भिरभ्यनन्द्यत भूरिशः ॥ 353 ॥ तेन नव्यावदातेन सानन्दैर्नन्दनन्दनः । घोषादागत्य वेगेन गोपालैः पर्यवार्यत ॥ 354 ॥ गायद्भिः कृष्णगीतानि वादयद्भिश्च शृङ्गिकाः । तैः समं रामगोविन्दौ चेलतुर्मथुरां प्रति ॥ 355 ॥ विस्मयोत्फुल्लनयनैर्वीक्ष्यमाणः पुरीजनैः । मथुरागोपुरं गोपैरुपेतः प्राप केशवः ॥356 ॥ अतुल्ययोः प्रतोल्यन्तर्विशतो रामकृष्णयोः । कंसादिष्टमहामात्रप्रयुक्तौ मदविला ॥ 357 ॥ पद्मोत्तरो हरिं हन्तुं चम्पकश्च हलायुधम् । उद्धरौ सिन्धुरौ प्रेतपतिप्रायावधावताम् ॥ 358 ॥ (युग्मम्) लीलायितशतैस्तैस्तैः पद्मोत्तरमनुत्तरैः । कुशलो गजशिक्षासु खेलयामास केशवः ॥ 359 / / उत्खाय दन्तमुशले सलीलं तस्य दन्तिनः । निष्ठुरैर्मुष्टिभिर्विष्णुर्ददौ कीनाशदासताम् ॥ 360 ॥ कैण्ठीरव इवोत्प्लुत्य भित्त्वा कुम्भस्थलं बलात् । हन्ति स्म रौहिणेयोऽपि निष्कम्पश्चम्पकद्विपम् ॥ 361 ॥ विपुलं वालुकाकीर्णं विकीर्णकुसुमोत्करम् । सश्रीकमुत्पताकं तौ जग्मतुर्मल्लमण्डपम् ॥ 362 ॥ रङ्गं विशति गोविन्दे निवृत्तविषयान्तराः । लोकस्य विस्मयस्मेरा निपेतुर्युगपदृशः ॥ 363 ॥ 1. मृतप्रायम् । 2. यमस्य किङ्करत्वं । 3. सिंहः ।
Page #92
--------------------------------------------------------------------------
________________ [77 द्वितीयः सर्गः । कृष्णस्य प्रशंसा ॥ ] स एष केशिकीनाशः स एष वृषमर्दनः । नन्दस्य नन्दनः सोऽयं सोऽयं सर्पस्य दर्पहा ॥ 364 ॥ गोपालतिलकः सोऽयं सोऽयं सिन्धुरघातकः । श्लाघ्यमानो जनैरेवमदीत परस्परम् ॥ 365 / / अपरं जनमुत्सार्य सोत्साहः सपरिच्छदः । आरुरोह दुरारोहं मञ्चमेकं जनार्दनः ॥ 366 ॥ अथाभ्यधत्त तं रामो वत्स ! सोदर ! वत्सल ! / व्यापार्यतामितो दृष्टिविषवृष्टिद्विषज्जने ॥ 367 / / इमं किरीटकेयूरहारकुण्डलमण्डितम् । उच्चैः सिंहासनासीनं पश्य कंसं स्ववैरिणम् ॥ 368 ॥ असौ ते बन्धुविध्वंसनवनाटकसूत्रभृत् । तदस्य दर्श्यतामङ्को मृत्युनामाद्य नूतनः ॥ 369 / / इतोऽपि ज्ञातिवर्गं स्वं दृशा स्वीकुरु सान्द्रया । असौ तव पिता ज्येष्ठः समुद्रविजयो नृपः ॥ 370 ॥ अयं च वसुदेवाख्यः ख्यातो जनयिता तव । अक्रूराद्यास्तवैतेऽत्र बन्धवः शौर्यसिन्धवः ॥ 371 ॥ इतश्चान्येऽपि राजानो जानन्तस्त्वामुदित्वरम् । विस्मयेन निरीक्षन्ते निरीक्ष्यन्तां त्वयाऽप्यमी ॥ 372 / / कंसे च ज्ञातिवर्गे च द्विष्टे प्रीतिपरेऽप्यथ । क्रोधरूक्षा बहुस्नेहमुग्धाश्चासन्दृशो हरेः ॥ 373 ॥ समुद्रविजयो राजा कृष्णं नेत्रपुटैः पिबन् । वसुदेवं प्रति स्निग्धां मुदा गिरमुदाहरत् ॥ 374 ॥ वत्स ! प्रसेदुरस्माकमद्यैव कुलदेवताः । सुतस्त्रैलोक्यमाणिक्यं यदसौ ददृशे दृशा ॥ 375 / / इयन्तं समयं यावद्वञ्चिते मम लोचने । वत्सः कृष्णः सतृष्णाभ्यां यन्नैताभ्यामपीयत ॥ 376 / / अथाभाष्यत कंसेन हरिं वीक्ष्य बृहस्पतिः । शत्रावमुत्र जैत्रे स्युर्वाचः kathamRSema'SA ? // 377 / / 15 20 25
Page #93
--------------------------------------------------------------------------
________________ 5 10 15 20 25 78 ] [ पाण्डवचरित्रमहाकाव्यम् । कृष्ण-बलयोर्मल्लाभ्यां सह युद्धम् ॥ अरक्ष्यत कथं चासौ मयि वैरिणि शौरिणा । अथवा सति चाणूरे रक्षितोऽपि न रक्षितः ॥ 378 ॥ इति कंसे वदत्येवं तुङ्गजूटोद्भयकृती । चन्दनद्रवलिप्ताङ्गौ न्यस्तांसस्थासकौ तदा ॥ 379 ॥ दृढं चण्डातकौ चण्डभुजौ पुष्टपुष्ट । अध्यूषतुः सभामध्ये हृष्टौ चाणूरमुष्टिकौ ॥ 380 ॥ युग्मम् । ततोऽभ्यर्णीभवन्मृत्युः कातरो मथुरापतिः । नियुद्धायादिशद्दूराच्चाणूरं दृष्टिसंज्ञया ॥ 381 ॥ कृष्णं कटाक्षयन्दृष्ट्या चाणूरः क्रूरमानसः । वाचमुच्चारयाञ्चक्रे राजचक्रस्य पश्यतः ॥ 382 ॥ योऽत्रास्ति क्षत्रियोत्तंसः शूरंमन्यश्च यः किल । अधुना मल्लयुद्धेन स मया सह युध्यताम् ॥ 383 ॥ इत्याक्षिप्तो हरिः क्षिप्रं फालयोत्तीर्य मञ्चतः । चाणूरस्याग्रतो भूत्वा प्रगल्भमिदमभ्यधात् ॥ 384 ॥ एषोऽस्मि क्षत्रियोत्तंसः, शूरमानी तथास्म्यहम् । तवास्मि रे कृतान्तश्च विपक्षक्षोददीक्षितः ॥ 385 ॥ अथावोचत चाणूरः सिन्दूरारुणलोचनः । are re ! बालगोपाल ! किमलीकं प्रगल्भसे ? ॥ 386 ॥ नाद्यापि ते मुखस्यास्य स्तन्यगन्धो निवर्तते । ततस्त्रपन्ते गात्रेऽस्मिन्पतन्तो मम मुष्टयः 11387 ॥ पयःपानेन पीनत्वमानीतो गोष्ठतर्णकः । रे ! कक्षाकोटरे क्षिप्तो मया क्षिप्रं विनङ्क्ष्यसि ॥ 388 ॥ अरिष्टारिरभाषिष्ट ततो धीरोचितं वचः । विकत्थनं तवापीत्थं मल्लराज ! न राजते ॥ 389 ॥ आजन्मविहिताभ्यासः क्व त्वं मल्लमतल्लिका । गोपालकुलविद्यानां पारदृश्वा क्व चास्म्यहम् ॥ 390 ॥ 1. स्थासकः सुगन्धितैलेन मर्दनम् । 2. पुष्टशरीरौ । 3. शत्रुचूर्णने दीक्षितः । 4. श्रेष्ठमल्लः ।
Page #94
--------------------------------------------------------------------------
________________ [79 द्वितीयः सर्गः । चाणूरेन सह युद्धम् ॥ ] किंत्वनेन नियुद्धेन द्रक्ष्यतेऽन्तरमावयोः । चण्डेन पवनेनैव तूलपूल-नगेन्द्रयोः ॥ 391 ॥ इत्युक्त्वा स भुजास्फोटं केशवे वल्गु वल्गति । . हाहाकारपरो लोकः परस्परमभाषत ॥ 392 ॥ तरुणः क्व नु चाणूरः ? क्व चासौ गोकुलार्भकः ? / न युक्तमनयोर्युद्धं वृष-तर्णकयोरिव ॥ 393 ॥ एवमाकर्ण्य लोकोक्ति कंसः कोपादवोचत । असौ यदृच्छालापेषु दक्षो दुःशिक्षितो जनः ॥ 394 / / इह केन समाहूतावायातौ गोपदारकौ । दुग्धमत्तौ स्वयं ह्येतौ युध्येते को निषेधति ? ॥ 395 ॥ इत्याक्षेपवचः श्रुत्वा शूरसेनमहीपतेः । लोकस्तदा तदाकूतं मत्वा मौनमशिश्रियत् ॥ 396 / / गर्वात्कुर्वन्भुजास्फोटं स्फोटयन्निव रोदसी । ततश्चाणूरमल्लोऽपि नियोद्धमुपचक्रमे ॥ 397 ॥ तयोर्नवनवोन्मीलन्मल्लविज्ञानदर्शिनः । तदेकताना राजानो जाताश्चित्रार्पिता इव ॥ 398 ॥ बाल्यचापल्यललितैर्हरेर्मल्लातिशायिभिः । समुद्रविजयादीनां तदा कन्दलिता मुदः ॥ 399 / / विष्णुर्विज्ञाननिष्णातस्तदानीं पादददरैः । कंसस्य मनसा सार्धं कम्पयामास मेदिनीम् ॥ 400 ॥ भीतस्ततो हरिं हन्तुमपरं मथुरापतिः । दुष्टं मौष्टिकमादिक्षन्नास्त्यकृत्यं दुरात्मनाम् ॥ 401 ॥ श्रीपतिं प्रतिधावन्तं दृष्ट्वा मौष्टिकमादरात् । सीरपाणिरभाषिष्ट रोषपाटललोचनः ॥ 402 / / रे ! रे ! दुष्ट ! दुराचार योद्धमुत्तिष्ठसे कथम् ? / चण्डदोर्दण्डकण्डूतिमेष व्यपनयामि ते ॥ 403 ॥ 1. पूग0 प्रति0 / 2. पादघातैः ।
Page #95
--------------------------------------------------------------------------
________________ 80] [पाण्डवचरित्रमहाकाव्यम् । चाणूरस्य-वधः ॥ इत्यदीर्य समुत्तीर्य मञ्चाद्रोमाञ्चितो हली । द्राग्योधयितुमारेभे स मुष्टामुष्टि मौष्टिकम् ॥ 404 ॥ आहतो हृदये विष्णुश्चाणूरेणाथ मुष्टिना । यादवानां समं बाष्पैः पतति स्म भुवस्तले ॥ 405 ॥ हरिं मूर्छालमालोक्य चक्रे हाहारवं जनः । उच्छलन्नासनात्कंसः पुनः किलकिलारवम् ॥ 406 ॥ हरेः पुनः प्रहाराय स स्वं मल्लं समादिशत् । भवेदासन्नपातानां मर्यादाया व्यतिक्रमः ॥ 407 ॥ समुद्यते हरिं हन्तुं तस्मिन्नुत्सृज्य मौष्टिकम् । तं दृद्वैः कूर्पराघातैर्बलाव्यावर्तयद्बलः ॥ 408 ॥ अथोन्मीलितचैतन्यः स्फारोज्जागरपौरुषः । उत्तस्थौ केशवः साकं यादवानां मनोरथैः ॥ 409 ॥ मूर्छामेघावलीमुक्तस्तेजस्तीव्र वहन्हरिः । कंसस्य कौशिकस्येव भानुवदुःसहोऽभवत् ॥ 410 ॥ कृष्णेन विकसद्वक्त्राम्भोजमोजायितं तथा । चाणूरेण यथा वेगात्कृतान्तस्यातिथीयताम् ॥ 411 ॥ कंसस्य वदनाम्भोजे समुद्रविजयस्य च । हिमांशुश्चाहिमांशुश्च विष्णुरेकोऽप्यभूत्तदा ॥ 412 ॥ मृत्युमेभिरभिज्ञानैर्ज्ञात्वाऽरिष्टादिदारिभिः । कंसः कक्षीकृतक्षोभः स्वान्भटानिदमब्रवीत् ॥ 413 ॥ रे ! रे ! गृह्णीत गृह्णीत चाणूरपरिपन्थिनम् । स्वयंभूमल्लमुन्मत्तमेनं गोपालबालकम् ॥ 414 ॥ एतद्गुह्यश्च संगृह्य निग्राह्यो निर्भयैः परः । चौरस्वीकारकर्ताऽपि शीर्षच्छेद्यो हि चौरवत् ॥ 415 ॥ व्याजहार हरिः कंसं विकटभ्रुकुटिस्ततः । किं दुरात्मन्ननात्मज्ञ ! जिह्वामालोच्य नोच्यते ? ॥ 416 / / 15 25 1. मल्ले । 2. एतस्य पक्षपाती ।
Page #96
--------------------------------------------------------------------------
________________ द्वितीयः सर्गः । कंसेन सहयुद्धम् ॥ ] अस्मिन् रङ्गगृहान्तर्मे भुंजसूर्योष्मणा कृतः । त्वया दुष्कर्मकिंपाकपरीपाकोऽनुभूयताम् ॥ 417 ॥ इति व्याहृत्य संहर्तुं कंसं संतमसोपमम् । हरिस्तन्मञ्चमारोहदुदयाचलसोदरम् ॥418 ॥ बालबान्धवविध्वंसस्मरणारुणलोचनः । तत्रारूढः पुनः प्रौढमभ्यधत्त स निर्भयः ॥ 419 ॥ सन्ति ये तव मित्राणि सन्ति ये ते च बान्धवाः । राजानस्ते महोजस्काः सन्तु त्राणाय तेऽधुना ॥ 420॥ अरे ! स्मरसि निस्त्रिंश ! जातमात्रान्ममाग्रजान् । निःशूकहृदय ! स्फारशिलास्वास्फालयिष्यसि ॥ 421 ॥ आसीद्दोर्दण्डशौण्डीर्यगर्वः खर्वेतरस्तव 1 तत्त्वया त्रातुमात्मानमायुधे दीयतां मनः ॥ 422 ॥ इत्युक्त्वाऽङ्घ्रिप्रहारेण भङ्क्त्वा मुकुटमुद्भटम् । क्षितौ चिक्षेप तं मञ्चाद्धृत्वा केशेषु केशिजित् ॥ 423 ॥ रामोऽपि युद्धमाधत्ते मौष्टिकेन समं दृढैः । बन्धैस्तथा यथा मञ्चाः सर्वेऽप्युच्चैः प्रचुक्रुशुः ॥ 424 ॥ प्रस्विद्यद्वेपमानाङ्गः साश्रुणी भयकातरे । दिक्षु रक्षणसाकाङ्क्षः कंसश्चिक्षेप चक्षुषी ॥ 425 ॥ अत्रान्तरे कृतान्ताभाः सुभटा मथुरापतेः । अरे ! पापमिमं गोपं हिंस्त हिंस्तेति वादिनः ॥ 426 ॥ केचित्कुन्तकराः केचित्तीक्ष्णनिस्त्रिंशपाणयः । युगपत्ते हरिं हन्तुं स्वामिभक्त्या डुढौकिरे ॥427 ॥ युग्मम् । रुद्धं कंसभटैः कृष्णं वीक्ष्य दो:पाशपीडनात् । रामेण मौष्टिकश्चक्रे चाणूरपरिचारिकः ॥ 428 ॥ ततः स मञ्चादेकस्मादुत्पाट्य स्तम्भमुत्कटम् । भटान्निर्द्धायाञ्चक्रेतांस्तार्क्ष्यः पन्नगानिव ॥ 429 ॥ 1. भुजशोर्यो0 प्रति । 2. बहुतरः प्रति । 3. 'निर्घाटयाञ्चक्रे' इति स्यात् । [ 81 5 10 15 20 25
Page #97
--------------------------------------------------------------------------
________________ 5 10 15 20 25 82] [ पाण्डवचरित्रमहाकाव्यम् । कृष्णस्यपितृगृहे गमनम् ॥ मध्येरङ्गं विडम्ब्योच्चैर्हृदि पादप्रहारतः । कीनाशग्रासतां निन्ये कंसः केशिविनाशिना ॥ 430॥ कंसेन कृष्णभीतेन स्वात्मरक्षणकाङ्क्षिणा । जरासंधस्य यत्पूर्वमानिन्ये सैन्यमुद्भटम् ॥ 431 ॥ हन्तुं कंसस्य हन्तारमहङ्कारवशाद्भृशम् । सर्वं संवर्मयामास तद्धुर्योधमुदायुधम् ॥ 432 ॥ समुद्रविजयानीकैस्तद्बलं मगधेशितुः । प्रभञ्जनैरिव रजस्तूर्णं निन्ये विशीर्णताम् ॥ 433 ॥ बन्धुविध्वंससामर्षः कंसं स्वकुलपांसनम् । रङ्गाद्बहिर्निचिक्षेप धृत्वा केशेषु केशवः ॥ 434 ॥ इतः किलकिलारावमुखराः शौरिवेश्मनि । दत्त्वा श्रीस्थानमास्थानं तस्थुः सर्वेऽपि यादवाः ॥ 435 ॥ हृष्टो रथमनाधृष्टिर्बलेन सह केशवम् । आरोप्य प्रापयामास शौरिमन्दिरमादरात् ॥ 436 ॥ कृष्णमायान्तमालोक्य लोकोत्तरवपुः श्रियम् । पिबन्तो नेत्रपुटकैर्यादवाः प्रययुर्मुदम् ॥ 437 ॥ शौरिस्तु निस्तुषापत्यस्नेहसोल्लासमानसः । प्रत्युद्याय हृषीकेशमाशिश्लेष मुहुर्मुहुः ॥ 438 ॥ पादारविन्दं गोविन्दो ववन्दे ज्यायसः पितुः । तं सोऽप्युद्धररोमालिरालिङ्ग्याङ्के न्यवेशयत् ॥ 439॥ समुद्रविजयः पश्यन्नास्यतामरसं हरेः । सम्पन्नसुमनोभावः स्वं चक्रे निर्निमेषताम् ॥ 440 ॥ अभ्येत्य देवकी तत्र प्रस्रवत्क्लिन्नकञ्चुका । चिरेण पुत्रगात्रस्य स्पर्शसौख्यमशिश्रयत् ॥ 441 ॥ चकार मथुरानाथमुग्रसेनं नरेश्वरः । सत्यभामां सुतां सोऽपि जिष्णवे विष्णवे ददौ ॥ 442 ॥ दिव्यस्य धनुषः पूर्वमारोपणपणीकृताम् । गुरुभिस्तामनुज्ञातः परिणिन्ये जनार्दनः ॥ 443॥
Page #98
--------------------------------------------------------------------------
________________ [83 द्वितीयः सर्गः । जीवयशसा कृतः विलापः ॥ ] इतः परीतः शोकेन कंससीमन्तिनीजनः । विललाप विलिप्ताङ्गः सर्वतः क्षोणिरेणुभिः ॥ 444 ॥ समस्ताभिः सपत्नीभिः समेताऽत्यन्तदुःखिता । ययौ जीवयशास्तत्र यत्र कंसोऽस्ति संस्थितः ॥ 445 / / व्यात्तदीनाननं दूराद्रजोभिरवगुण्डितम् । तमुद्वीक्ष्य मृगाक्ष्यस्ताः समस्ता मुमुहुर्मुहुः ॥ 446 / / अवसाने च मूर्छायाः प्रोच्छलच्छोकविह्वलाः । सोरस्ताडं सपूत्कारमरुदन्मेदिनीगताः ॥ 447 ॥ अथ कंसस्य संस्कारे जातेऽपि मगधात्मजा । यादवेष्वतिसाक्षेपा न निवापाञ्जलिं ददौ ॥ 448 ॥ उच्चैरवोचदेतच्च सरामैः सजनार्दनैः । यादवैः सह दास्यामि प्राणेशाय जलाञ्जलिम् ॥ 449 ॥ सप्रतापाज्जरासंधात्क्व दवादिव यादवाः । कान्दिशीकाः प्रयास्यन्ति शरणाय मृगा इव ? ॥ 450 ॥ इति प्रतिज्ञामेतस्या निशशाम विशांपतिः । उद्बुद्धक्रोधकल्लोललोलमेतज्जजल्प च ॥ 451 ॥ प्रगल्भते किमत्रैवं मुधा मगधनन्दिनी । यच्छिक्षितं तदाख्यातु पितुर्गत्वाऽधुनैव सा ॥ 452 ॥ इत्यवज्ञागिरं राज्ञः श्रुत्वा साऽथ समुत्सुका । जगाम ग्रामनगराण्युल्लङ्घ्य पितुरालयम् ॥ 453 ॥ राजा राजगृहे यातामेतां विज्ञाय सादरम् । / अभीत इव भीतोऽपि सर्वानाह्वास्त यादवान् ॥ 454 ॥ अथ क्रोष्टकिमाहूय नृपः पप्रच्छ तैः सह । विरोधिनि जरासंधे यत्कर्तव्यमतः परम् ॥ 455 ॥ स व्याजहार राजंस्ते भवितारौ सुताविमौ । भरतार्धमहर्डीनां विश्रामौ रामकेशवौ ॥ 456 ॥ 1. व्याप्तम् । 2. राज्ञी इति प्रत्य0 /
Page #99
--------------------------------------------------------------------------
________________ 84] [पाण्डवचरित्रमहाकाव्यम् । कृष्णकृताऽष्टमतपः ॥ किन्तु क्षेत्रं च कालं च समाश्रित्य शरीरिणाम् । भवन्ति भागधेयानि विविधानि न संशयः ॥ 457 ॥ ततः क्षेत्रमिदं मुक्त्वा पश्चिमाम्भोधिरोधसि । युष्माभिः सपरीवारैर्गम्यतामधुना द्रुतम् ॥ 458 ॥ तस्मिन्यत्र स्थितः कृष्णो(ष्ण) भाग्यजागरडिण्डिमौ । सत्यभामा सुतौ सूते तत्र स्थाप्या पुरी वरा ॥ 459 ॥ इत्युपश्रुत्य सत्कृत्य तं विसृज्य प्रजेश्वरः । कुशामिथुरालोकैः सह प्रस्थानमादधे ॥ 460 ॥ बिभ्राणो भाविकल्याणपिशुनैः शकुनैर्मुदम् । सरिद्भूधरकान्ताराण्यतिचक्राम स क्रमात् ॥ 461 ॥ स क्रोष्ठकिसमादिष्टे पश्चिमाम्भोधिरोधसि । / सैन्यं निवेशयामास वितीर्णनगरभ्रमम् ॥ 462 ॥ सुतावसूत सत्याऽपि तत्र सौस्थ्येन तस्थुषी । कल्पद्रुमावनिद्राणसुवर्णा मेरुभूरिव ॥ 463 ॥ ततो नैमित्तिकादेशात्केशवो लवणाधिपम् । . सुस्थितं सम्मुखीकर्तुमकार्षीदष्टमं तपः ॥ 464 ॥ आहूतस्तपसा तेन रत्नप्राभृतसम्भृतः । उपेन्द्रमुल्लसत्प्रीतिरुपतस्थेऽथ सुस्थितः ॥ 465 ॥ व्याहरच्च हृषीकेशं निदेशस्थितमात्मनः । जनमेनं विजानीहि ततः कार्ये नियोजय ॥ 466 ॥ प्रीत्या प्रत्याह गोविन्दस्तोयधेः संविधेहि मे । प्रवरं नगरीस्थानं पूर्वकेशवरूढितः ॥ 467 ॥ इत्युक्तो नगरीभूमिं पाञ्चजन्यं च मञ्जुलम् । कौस्तुभं च मुकुन्दाय प्रदायान्तर्दधेऽम्बुधिः ॥ 468 / / अहोरात्रेण तत्रेन्द्रनिदेशाद्धनदः स्वयम् । चक्रे द्वारवती नाम विजितस्व:पुरीं पुरीम् ॥ 469 ॥ 25
Page #100
--------------------------------------------------------------------------
________________ द्वितीयः सर्गः । द्वारकास्थापनम् ॥ ] वप्रो वज्रमयस्तस्यां नभःस्पृक्कपिशीर्षकः । अभ्रंलिहानि वेश्मानि नानामणिमयानि च ॥ 470 ॥ 'दिनानर्धचतुर्थांश्च यक्षा वैश्रवणाज्ञया । रत्नैरन धैर्ववृषुर्जलैर्वर्षाघना इव ॥ 471 ॥ तत्राभिरामानारामान्नन्दनोद्यानबान्धवान् । किङ्करैः कारयामास कुबेरो वासवाज्ञया ॥ 472॥ ततो द्वारवतीराज्ये समुद्रविजयादिभिः । मुकुन्दः प्रोद्यदानन्दसौरभ्यैरभ्यषिञ्चत ॥473 ॥ पुरन्दरपुरीसख्यां राजन्वत्यां सुरा इव । तस्यां पुरि सदानन्दाः स्वैरं नन्दन्ति यादवाः ॥ 474 ॥ लीलावनेषु वापीषु क्रीडाद्रिषु यदृच्छया । समं नेमिकुमारेण रेमाते रामकेशव ॥ 475 ॥ आश्चर्यं ! पश्चिमा येयं ज्योतिषामस्तकारिणी । यादवानां पुनः साऽपि महाभ्युदयहेतवे ॥ 476 ॥ इति प्रीतस्य देवस्य जनार्दनमहोदये । साम्प्रतं त्वेतदायातमुत्सवादुत्सवान्तरम् ॥ 477 ॥ यद्देवि ! कुन्ति ! ते पुत्रजन्मना यादवेश्वरः । दिष्ट्येति वर्धितश्चारैरायातैर्हस्तिनापुरात् ॥ 478 ॥ पुत्रोत्पत्तिं तवाकर्ण्य मुदमुद्वहताऽधिकम् । त्वन्माङ्गल्याय देवेन तदद्य प्रहितोऽस्म्यहम् ॥ 479 ॥ इति वृद्धिं स्वबन्धूनां श्रुत्वा सर्वातिशायिनीम् । कुन्ती वहन्ती रोमाञ्चं प्रत्यवोचत कोरकम् ॥ 480 ॥ साधु कोरक साधु त्वं कथामिष्टामचीकथः । महोत्सवानुबन्धी मे जातोऽयं तनयोत्सवः ॥ 481 ॥ 1. अत्र पुंस्त्वं चिन्त्यम् । दिवसान् । 2. धर्मिष्ठनृपाधिष्ठितायाम् । [ 85 5 10 15 20
Page #101
--------------------------------------------------------------------------
________________ 5 86 ] [ पाण्डवचरित्रमहाकाव्यम् । कुन्ती - प्रमोदकारणम् ॥ बान्धवा मम जीयासुर्जीयासुर्बन्धुसूनवः । ममाशिषमिमां तेषां प्रियंवद ! निवेदयेः ॥ 482 ॥ इत्थमाभाष्य सत्कृत्य कुन्त्या कृत्येषु दक्षया । कोरकः प्रोद्गतप्रीतिर्गमनाय व्यसृज्यत ॥ 483 ॥ युधिष्ठिरकुमारोऽपि बालकल्पाङ्घ्रिपोपमः । मातृवात्सल्यपीयूषैः पोषितो ववृधे क्रमात् ॥ 484 ॥ अव्यक्तवर्णरमणीयवच:प्रचारो रिङ्खन्कदाचन कदाचन पादचारी । नव्योल्लसद्दशनहास्यमनोहरास्यः कस्य प्रतिक्षणमभून्न मुदे कुमारः ? ॥ 485 ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये 10 कृष्णनेमिजन्मद्वारिकास्थापनयुधिष्ठिरजन्मवर्णनो नाम द्वितीयः सर्गः ॥ 2 ॥ 1. 'मालप्य' इति प्रति0 /
Page #102
--------------------------------------------------------------------------
________________ तृतीयः सर्गः । कुन्ती द्वितीयगर्भः ॥ ] [ 87 तृतीयः सर्गः ॥ धर्मकल्पद्रुमस्याथ पुनरेव फलार्थिनी । नासिक्येऽकारयत्कुन्ती श्रीचन्द्रप्रभमन्दिरम् ॥ 1 ॥ प्रदीपा यत्र निस्त्रासनानामणिविनिर्मिते । प्रभाध्वस्ततमः स्तोमे मङ्गलायैव केवलम् ॥ 2 ॥ प्रसादभुक्तिरात्मीया नासिक्यमिति तत्र सा । गत्वा गत्वा पुनश्चक्रे जिनधर्मप्रभावनाम् ॥ 3 ॥ धर्मकर्मैकनिर्माणव्यसनव्यवसायिनी । पुनरापन्नसत्त्वाऽभूत्पाण्डुराजसधर्मिणी ॥ 4 ॥ तस्याः स्वप्नेऽक्षिपद् वृक्षभञ्जनोऽथ प्रभञ्जनः । आनीय नन्दनोद्यानादङ्के कल्पमहीरुहम् ॥ 5 ॥ पत्ये शशंस सा स्वप्नमेनमेनोविनाकृता । तदर्थमर्थिकल्पद्रुस्तत्पुरः सोऽप्यचीकथत् ॥ 6 ॥ पवमानोपमानास्ते बलिष्ठैकशिरोमणिः । प्रदत्तजगदाश्वासो भविता तनयोऽद्भुतः ॥ 7 ॥ इत्याकर्ण्य दधौ साऽन्यं हर्षरोमाञ्चकञ्चुकम् । उत्कल्लोलं भवेच्चेतः श्रुतेऽपि तनुजन्मनि ॥ 8 ॥ उत्पाटयामि शैलेन्द्रमपि निर्दलयामि वा । तस्याः प्रादुरभूदेवं स्फूर्तिर्गर्भानुभावतः ॥ 9 ॥ दूरमुज्जागरौजस्का वज्रमप्यङ्गुलीमुखैः । सा तदा पक्वकर्पूरकणचूरमचूरयत् ॥ 10 ॥ 1. त्रासो मणेर्दोषविशेषः । 2. एनः पापं तद्रहिता । 3. स्वप्नभावम् । 4. अङ्गुल्यग्रैः । 5 10 15 20
Page #103
--------------------------------------------------------------------------
________________ 88] 10 [पाण्डवचरित्रमहाकाव्यम् । गान्धारी दुष्ट चिंतनम् ॥ गर्भाविर्भावितस्थामजनितोत्साहसाहसा । अमन्दोन्माद्यदानन्दा सा दिनान्यत्यवाहयत् ॥ 11 ॥ इतश्च गर्भदौरात्म्यात्कृतैरौपयिकैरपि । गान्धारी प्रसवं प्राप न मासैस्त्रिंशताऽपि हि ॥ 12 ॥ उदरं बिभ्रती दूरमलिञ्जरसहोदरम् । क्लेशावेशवशाच्चित्ते गान्धारीदमचिन्तयत् ॥ 13 ॥ अहो ! मे दत्ततापस्य पापस्य परमो विधिः । यदेतन्नारकं दुःखमिहैवानुभवाम्यहम् ॥ 14 ॥ यत्त्वीदृशं पुरस्तान्मे कुन्ती सुतमजीजनत् । पश्य सर्वंकषस्याऽऽपि सा दुःखस्यापि चूलिका ॥ 15 ॥ अधुनाऽपि निराधिर्यन्निकटप्रसवा पुनः । तन्मामन्तःशितैः कुन्तैः कुन्ती हन्ती प्रतिक्षणम् ॥ 16 ॥ इति चिन्तापरस्वान्ता नितान्तं दुःखविह्वला । उदरं ताडयामास सा शीघ्रप्रसवाथिनी ॥ 17 ॥ पीडोत्पीडकृताबाढमाधिना ताडनेन च । अभूदपरिपूर्णोऽपि गर्भस्तस्यास्तदा बहिः ॥ 18 ॥ मांसपिण्डोपमं सा तं पश्यन्ती साश्रुलोचना । विषादमासदद्दूरं दत्ते क्रुद्धो विधिर्न किम् ॥ 19 ॥ त्वं मे मनोरथानित्थं किं निकृन्तसि निष्कृप ! / इति दैवमुपालभ्य लब्धातिः सा मुहुर्मुहुः ॥ 20 ॥ विस्रेण मांसपिण्डेन किमनेन ममाधुना ? / इत्युत्स्स्रष्टुं समारेभे सा बहिस्तमवज्ञया ॥ 21 ॥ अथ ज्ञातप्रबन्धाभिरेत्य वृद्धाभिरादरात् । प्रत्यषिध्यत सा बाढं मा मा मेत्युक्तिपूर्वकम् ॥ 22 ॥ अजल्पंश्च पपातेदं पुत्ररत्नं तवोदरात् । अभाग्येनार्धनिष्पन्नं वायुनेव तरोः फलम् ॥ 23 ॥ 15 20 25 1. महत् । 2. 'वधि इति साधुः । आपि-आप्ता, मयेति शेषः ।
Page #104
--------------------------------------------------------------------------
________________ [89 तृतीयः सर्गः । वृद्धानाम् हितशिक्षा ॥ ] . एतत्तु तव कल्याणि ! न मौग्ध्यं ज्ञातुमीश्महे । यदुपक्रमसे त्यक्तुमवस्करमिवात्मजम् ॥ 24 ॥ अथ साऽकथयत्तथ्यं मातरः ! शृणुत क्षणम् । गर्भादाने ममामुष्मिन्प्रवृत्तमिति चेतसा ॥ 25 ॥ अहं महीपतेः पत्नी न तावदभवं पुरा । भविष्यामि महीपालमाता त्वेतत्प्रसादतः ॥ 26 ॥ इत्थं मयि कृताशायां कुन्त्यसूत युधिष्ठिरम् । तां सम्प्रत्यहमश्रौषमासन्नप्रसव पुनः ॥ 27 ॥ ततो मेदस्विनिर्वेदात्स्वं निन्दन्ती मुहुर्मुहुः । तूर्णप्रसवसाकाङ्क्षा कुक्षिं निजमकुट्टयम् ॥ 28 ॥ शन्ति सत्यमेवैतद्बुद्धिः कर्मानुसारिणी । तदिदं जातमीक्षध्वं ब्रूत यत्तत्करोम्यहम् ॥ 29 ॥ ततस्तामभ्यधुर्वृद्धा आधिं वत्से ! मुधा व्यधाः । कर्माणि हि प्रतिप्राणि पृथक्प्रसवते फलम् ॥ 30 ॥ वत्से मात्सर्यमुत्सार्य परमार्थे मनः कुरु । पश्यैकाग्रमनाः कुन्ती धर्ममाराधयत्यलम् ॥ 31 ॥ धर्मप्रभावसम्पन्ननि:शेषाभीष्टसम्पदि । ततश्च मत्सरं वत्से ! धत्से कुन्त्यां कथं वृथा ॥ 32 ॥ स्वल्पैः कल्पद्रुमप्रायैर्धर्मं नोपमिमीमहे । संकल्पतुलया ते हि यल्लोकमुपकुर्वते ॥ 33 ॥ यदीच्छावीरुधं वत्से ! विधातासि फलेग्रहिम् । धर्मालवालमेतस्याः सिञ्च श्रद्धामृतस्ततः ॥ 34 ॥ लक्ष्यते लक्षणैरेभिर्भावी बहु युधिष्ठिरः । तवात्मजोऽपि तन्मा स्म खिद्यथाः सर्वथा शुभे ॥ 35 ॥ असौ ते त्रिंशतं मासान्गर्भे तस्थाविदं कियत् । द्वादशापि समाः कश्चित्तिष्ठत्युदरकन्दरे ॥ 36 ॥ 1. अतिखेदात् । 2. कल्पवृक्षसदृशैः कामघटादिभिरित्यर्थ । 3. अत्यन्तं युधिष्ठिरसदृशः इत्यर्थः ।
Page #105
--------------------------------------------------------------------------
________________ 90] [पाण्डवचरित्रमहाकाव्यम् । दुर्योधन-भीमयोः नाम स्थापनम् ॥ इदानीं तु सुतस्यास्य जीविताय यतामहे । इत्युक्त्वा ताभिरभ्यक्तः सर्पिषा तूलसञ्चयः ॥ 37 ॥ तेन प्रावृत्य तां बालं स्वर्णकुंड्यां निधाय च । एकान्ते तं व्यवस्थाप्य निधानमिव दधिरे ॥ 38 ॥ अथ सम्पूर्णसर्वाङ्गो मातुः स्तन्येन सोऽर्भकः । दधौ वृद्धि परां बालविटपीव घनाम्भसा ॥ 39 ॥ असूत दिवसे यस्मिन्गान्धारी तं तनूरुहम् । तस्मिन्यामैस्त्रिभिः पश्चात्सुतं कुन्त्यप्यजीजनत् ॥ 40 ॥ तयोर्भाग्यमहो भिन्नमप्येकदिनजातयोः । यदाद्योऽजनि दुर्लग्ने सुलग्ने कुन्तिसूः पुनः ॥ 41 ॥ उद्दिश्य पाण्डुजन्मानमभून्नभसि भारती । विजयी वज्रकायोऽयमुद्दामबलमन्दिरम् ॥ 42 ॥ भक्तः सहोदरे ज्येष्ठे जगद्विधुरबान्धवः । / भावी मोहच्छिदाच्छेकः क्रमात्सिद्धिवधूवरः ॥ 43 ॥ युग्मम् । प्रीता कुन्तीसुतेनैव दिवि देवा महोत्सवम् । चक्रुश्चकार पाण्डुस्तु युगपत्सुतयोर्द्वयोः ॥ 44 ॥ दुर्योधन इत्याद्यस्य भीम इत्यपरस्य च । / धृतराष्ट्रश्च पाण्डुश्च पुत्रयो म चक्रतुः ॥ 45 ॥ भीमस्यातोऽभवन्नाम मरुत्तनय इत्यपि । स्वप्ने कल्पद्रुमव्याजाद्दत्तोऽसौ मरुता यतः ॥ 46 ॥ पञ्चभिर्लालितौ यत्नाद्धात्रीभिर्मातृवत्सदा । तौ क्रमाज्जग्मतुर्वृद्धि पञ्चास्यपृथुकाविव ॥ 47 ॥ रिङन्दुर्योधनः पश्चादेत्य भीमेन रिङ्खता । बलिना बालचापल्याद्धृत्वा पादे व्यकृष्यत ॥ 48 ॥ कदाचिच्च स भीमेन प्रीत्या मात्रा समर्पितम् । भक्ष्यं हठेन हस्ताग्रादाच्छिद्योच्चैररोद्यत ॥ 49 ॥ 15 20 1. सिंहकिशोरकौ ।
Page #106
--------------------------------------------------------------------------
________________ तृतीयः सर्गः । पाण्डुकुन्त्योर्वसन्तक्रीडा ॥ ] मिथः कलिकरौ जातु जातु केलिपरायणौ ऐकामत्रभुजौ जातु तावभूतामनारतम् ॥ 50 ॥ हासयन्नथ वासन्तीं चन्द्रिकाचन्दनाञ्चितः । मल्लिकामोदसुरभिः सुरभिः समजृम्भत ॥ 51 ॥ वसन्तेनोपनीतानि प्राप्य चूताङ्कुरच्छलात् । नवान्यस्त्राणि पुष्पास्त्रस्तृणं जगदजीगणत् ॥ 52 ॥ जगज्जिगीषोः पञ्चेषो: प्रयाणे जयशंसिनः । ध्वनयोऽदुन्दुभीयन्त मधुराः पिकयोषिताम् ॥ 53 ॥ गलद्बहुलकिञ्जल्कपङ्किलीभूतभूतलम् । पुष्पडम्बरितं पाण्डुः क्रीडावनमथागमत् ॥ 54 ॥ भीमं षण्मासदेशीयमादाय मधुराकृतिम् । पत्या सह ययौ कुन्ती वसन्तश्रियमीक्षितुम् ॥ 55 ॥ विकाशिकेशरे पुष्पत्तिल चारुचम्पके । पल्या सार्धं वने राजा विजहार मनोरमे ॥ 56 ॥ लीलयाऽपि क्षिपन्पाणि बालः सुलभचापलः । मूलादुन्मूलयामास विविधान्सविधद्रुमान् ॥ 57 ॥ प्रियया सार्धमासाद्य दोलान्दोलनकौतुकम् । आरुरोह महीपालः सहेलः केलिपर्वतम् ॥ 58 ॥ कुन्त्यपि प्रेक्षितुं शैलग्रामणी रामणीयकम् । समारोहद्वरारोहा पत्यानुपदिकी मुदा ॥ 59 ॥ स्वैरमाराममारामं वापीं वापीं सरः सरः । सर्वमालोकयाञ्चक्रे गिरेस्तस्य नृपप्रिया ॥ 60 ॥ पर्यन्तशिखरस्याग्रे समासादितजन्मनः । कङ्केलिपादपस्याधः सा विधत्ते स्म विश्रमम् ॥ 61 ॥ कुरुवंशनवोत्तंस ! जगन्नेत्रसुधाकर ! / इत्थमुल्लापयामास भीमं कृत्वाऽङ्कखेलिनम् ॥ 62 ॥ 1. एकपात्रे भोजनं कुर्वन्तौ । 2. कामः । 3. जेतुमिच्छो: / 4. समीपवृक्षान् । [ 99 5 10 15 20 25
Page #107
--------------------------------------------------------------------------
________________ 92] [पाण्डवचरित्रमहाकाव्यम् । भीमस्य गिरेः पतनम् ॥ एवमुल्लाप्यमानस्य भीमस्योत्सङ्गसङ्गिनः । / श्रमध्वंसाय धात्रीव निद्राऽभून्नेत्रगोचरा ॥ 63 ॥ वने च विहरन्स्वैरममन्दानन्दकन्दलः । स्वयं चम्पकपुष्पाणां स्रजं जग्रन्थः पार्थिवः ॥ 64 ॥ तामुपादाय दायादतुल्यां निजतनुश्रुतेः । आत्मसम्मुखमायान्तं कुन्ती कान्तं व्यलोकयत् ॥ 65 ॥ त्वं कण्ठ ! वर्धसे दिष्ट्या प्रेम्णा प्रेयानिमां स्रजम् । यत् तुभ्यमुपनेतेति मुदः साऽभूद्वशंवदा ॥ 66 ॥ पिबन्ती लोचनै थमभ्युत्तस्थौ झटित्यसौ । विस्मृतात्मा न चाबोधि भीममुत्सङ्गशायिनम् ॥ 67 ॥ तदैव नृपतिः कान्ताकण्ठे चिक्षेप च स्रजम् । भीमोऽतिनिःसहवपुस्तदुत्सङ्गात्पपात च ॥ 68 ॥ करौ व्यापारयामास पुत्ररक्षार्थमेकतः । स्रजोऽर्थे चान्यतः कण्ठं सा शोकप्रमदाकुला ॥ 69 ॥ ततः शृङ्गाल्लुठन्बालो हाहारवमुखैर्जनैः । गण्डशैलकलां बिभ्रत्साश्रुनेत्रैरदृश्यत ॥ 70 ॥ अधोऽधः पततस्तस्य शिलासोपानतः क्रमात् । प्रादुर्बभूवुष्ठात्काराः कुन्तीहन्मर्मभेदिनः ॥ 71 ॥ पूर्वकायनता कुन्ती विलापतुमुला सुतम् । तत्पीडागमनायेव सिञ्चति स्माश्रुवीचिभिः ॥ 72 ॥ पश्यतामेव सर्वेषां लोठं लोठं तटात् तटे । स बालः स्थूलपाषाणामुपागमदुपत्यकाम् ॥ 73 ॥ प्लवंगमा इवोप्लुत्य जङ्घाला वायुरंहसः । तस्यानुपदमुत्तालमुत्तेरुनूपपत्तयः ॥ 74 ॥ हा ! वत्स ! क्वासि ! दृश्योऽसि मया जीवन्पुनः कदा ? / दूरतः पेतुषो वत्स ! यद्वा ते जीवितं कुतः ? ॥ 75 ॥ 15 1. 'तुभ्यमेवोपनेतेति' इति प्रतिभाति । 2. बिभ्रदश्रुने प्रति0 / 3. जवाबलवन्तः ।
Page #108
--------------------------------------------------------------------------
________________ [93 तृतीयः सर्गः । कुन्तीविलापः ॥ ] इत्थं विलापैरत्यन्तकरुणैर्मर्मभेदिभिः । उच्चैः प्रतिरवव्याजाद्रोदयन्ती गिरीनपि ॥ 76 / / कुन्ती शोकाकुला जाता डिम्भेन सह पाण्डुना । पुत्रालोकनसोत्कण्ठा शनैःशोकादवातरत् ॥ 77 ॥ त्रिभिर्विशेषकम् । उवाच राज्ञी प्राणेश ! केनैताञ्चूर्णिताः शिलाः ? / न जानामीति तेनोक्ते देवी पुनरभाषत ॥ 78 ॥ अमून् भीमद्रुहः कोहि दारुणान् दारयिष्यति ? / शङ्के स्वेनैव पापेन शीर्णास्तु कणशः स्वयम् ॥ 79 / / तेनानवाप्तपूर्वेण नगोत्तारक्लमेन च । पुत्रशोकेन चात्यन्तं कुन्ती वैक्लव्यमागमत् ॥ 80 ॥ अथातिरंहसा कांश्चिद् व्याकोशास्यकुशेशयान् । पत्तीनागच्छतो दूराद्वीक्षाञ्चक्रे क्षितीश्वरः ॥ 81 ॥ तत्प्रमोदानुमानेन परिज्ञाय नृपोऽभ्यधात् । देवि ! त्वं वर्धसे दिष्ट्या कुशली तव नन्दनः ॥ 82 ॥ इति वर्धयतो राज्ञी राज्ञस्तेऽपि व्यजिज्ञपन् । अग्रेऽसौ विजयी स्वामिन्नक्षताङ्गस्तवात्मजः ॥ 83 ॥ देवीक्रोडस्थितस्यैव त्वत्पुत्रस्य मनागपि । पेतुषोऽपि गिरेः शृङ्गान्मुखरगो न भिद्यते ॥ 84 ॥ एतत्कथितमस्माभिरन्यदत्यद्भुतं पुनः । पुरो गत्वा स्वबालस्य स्वयमालोकयिष्यसि ॥ 85 ॥ इति वार्तासुधापानप्रोषिताशेषवशसा । त्वरितं त्वरितं भीमजननी पुरतो ययौ ॥ 86 / / राजाऽपि राजमानास्यः प्रेयसीपृष्ठतो व्रजन् । समाससाद तं देशं यत्रास्ति क्षेमवान्सुतः ॥ 87 / / शिलाचूर्णमये तल्पे सुखोत्तानशयं सुतम् । अक्षतं शतपत्राक्षं तौ निरीक्षाम्बभूवतुः ॥ 88 ॥ 1. डिम्ब:-हाहारवः । 2. विकसितमुखकमलान् । 3. नष्टसर्वविघ्ना ।
Page #109
--------------------------------------------------------------------------
________________ 10 94] [पाण्डवचरित्रमहाकाव्यम् । पतन्तेनभीमेन शीला चूर्णीकृता ॥ तमुद्वीक्ष्य तयोरासीत्प्रीतिर्वाचामगोचरा । तौ समालोक्य बालोऽपि हर्षादुबाहु नृत्यति ॥ 89 ॥ ऊर्ध्वमूर्ध्वं लसद्बाहुं भीममादाय वक्षसा । / कुन्ती सानन्दमालिङ्ग्य चुचुम्ब प्रस्नुतस्तनी ॥ 90 ॥ गतप्रत्यूहमुत्फुल्ललोचनं पाण्डुभूपतिः । बलादाच्छिद्य पत्नीतः सानन्दं सस्वजे सुतम् ॥ 91 ॥ पृथा पप्रच्छ पृथ्वीशमार्यपुत्र ! द्रढीयसी । असौ शिला समग्राऽपि बिभिदे कणशः कथम् ? ॥ 92 ॥ पार्थिवः कथयामास प्रिये ! तव तनूरुहः । वज्रकायोऽयमाख्यायि भारत्या ननु दिव्यया ॥ 93 ॥ तदस्य वपुषा बाढं वज्रेणेवाभिताडिता । शिलेयं केलिशैलस्य चूर्णीभावमुपाययौ ॥ 14 ॥ योऽपि खण्डीकृतो दृष्टः प्रस्तरोऽद्य त्वया पथि । तदापि त्वत्तनूजस्य तनूघातविजृम्भितम् ॥ 95 ॥ तच्छ्रुत्वा विस्मितस्वान्ता कुन्ती कान्तिमुपेयुषी । आदाय दयिताद्भीममालिलिङ्ग मुहुर्मुहुः ॥ 96 ॥ प्रपातभूमि भीमस्य भृङ्गारावर्जितै लैः । निषिच्य श्रेयसे वृद्धाः क्षणादानचुरक्षतैः ॥ 97 ॥ ततो मुदितयोपात्तसुतया प्रियया समम् । उत्तम्भितध्वजां राजा राजधानीमुपाययौ ॥ 98 ॥ अभ्रमूवल्लभारूढं निशाशेषे कदाचन । स्वप्ने महेन्द्रमद्राक्षीत्पृथा पृथुमनोरथा ॥ 99 ॥ सा स्वप्नं कथयामास पत्युः प्रातः प्रमोदिनी । तस्यै सोऽपि समाचख्यौ शक्राभं भाविनं सुतम् ॥ 100 ॥ ततः प्रीतिं परां प्राप्ता श्लाघ्यं गर्भ बभार सा । प्रातःकालोपलब्धो हि स्वप्नः सद्य:फलप्रदः ॥ 101 ॥ 15 25 1. ऐरावणगजारुढम् ।
Page #110
--------------------------------------------------------------------------
________________ तृतीयः सर्गः । अर्जुनादीनाम् जन्म ॥ ] स्वयं सागरपर्यन्तां मेदिनीमनुपद्रवाम् । मण्डलीकृतकोदण्डाकर्तुमीहाम्बभूव सा ॥ 102 ॥ समयेऽपि समागत्य प्रजाः संहरतस्तदा । कृतान्तस्यापि सा कर्तुं स्पृहयामास निग्रहम् ॥ 103 ॥ सूर्याचन्द्रमसौ जातु यत्तुतोद विधुंतुदः । तस्मिन्नपि बभूवेयमभिषेणनकाङ्क्षिणी ॥ 104 ॥ इत्थं गर्भप्रभावोत्थधीरोदात्तमनोरथा । तनयं जनयामास सा मुहूर्ते मनोहरे ॥ 105 ॥ तदैव दिवि वाग्देवी सर्वतः शुश्रुवेतराम् । असावाराधितज्येष्ठो जगदेकधनुर्धरः ॥ 106 ॥ दुर्धर्षोऽत्यन्तसौम्यास्यः सामर्षो नयवत्सलः । भविष्यति क्रमात्कर्मनिर्मुक्तो मुक्तिवल्लभः ॥ 107॥ युग्मम् । [ 95 तदनन्तरमाकाशे सङ्गीतमुदजृम्भत । रम्भोर्वशीप्रभृतयो नृत्यमप्सरसो व्यधुः ॥ 108 ॥ जगुर्जगन्मनोहारिमूर्छनं किन्नरेश्वराः । अजायत पुनर्वाद्यनादाद्वैतं तथा दिवि ॥ 109 ॥ प्रदत्तत्रिदशानन्दे तस्मिन्नात्मजजन्मनि । प्रमोदकृतसंवादः पाण्डुश्चक्रे महोत्सवम् ॥ 110 ॥ तं चकार स नाम्नाऽपि गुणैरजुनमर्जुनम् । इन्द्रस्य दर्शनात्स्वप्ने जातोऽसाविन्द्रसूरिति ॥ 111 ॥ अथ श्लाघ्यतमस्वप्नसूचितौ निचितौ श्रिया । युग्मलौ जनयाञ्चक्रे मद्रराजसुता सुतौ ॥ 112 ॥ तावप्याकाशभारत्या कथितौ यद्भविष्यतः । सत्त्वशौर्ययुतौ सिद्धिगामिनौ गुरुवत्सलौ ॥ 113 ॥ प्रदत्तया पितृभ्यां तौ विनीतौ नयशालिनौ । नकुलः सहदेवश्चेत्याख्यया ख्यातिमीयतुः ॥ 114 ॥ 1. राहुः । 2. सक्रोधः । 3. जगतो मनोहारिणी मूर्छना यस्मिन् कर्मणि यथा स्यात्तथा । 5 10 15 20 25
Page #111
--------------------------------------------------------------------------
________________ 5 10 15 20 25 96 ] [ पाण्डवचरित्रमहाकाव्यम् । धृतराष्ट्रपुत्राणां नवनवतेर्जन्म ॥ अमी कुमाराः पञ्चापि दिविषत्पादपा इव । यशःकुसुमसौरभ्यसुभगाः ख्यातिमाययुः ॥ 115 ॥ गान्धारीप्रमुखाश्चाष्टौ धृतराष्ट्रस्य याः प्रियाः । अजायन्त सुतास्तासां क्रमाद्दुर्योधनानुजाः ॥ 116 ॥ पुत्राणां नवनवतिस्तेषां नामानि तद्यथा । आसीद्दुःशासनः पूर्वो दुःसहो दुःशलस्तथा ॥ 117 ॥ रणः श्रान्तः समाढ्यश्च विन्दः सर्वंसहोऽपि च । अनुविन्दः सुभीमश्च सुबाहुर्दुष्प्रधर्षणः ॥ 118 ॥ दुर्मर्षणः सुगात्रश्च दुष्कर्णो दुःश्रवास्तथा । वरवंशो विकीर्णश्च दीर्घदर्शी सुलोचनः ॥ 119 ॥ उपचित्रो विचित्रश्च चारुचित्र: शरासनः । दुर्मदो दुष्प्रगाश्च युयुत्सुर्विकटाभिधः ॥ 120 ॥ ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ । चित्रबाणश्चित्रकर्मा सुवर्मा दुर्विमोचनः ॥ 121 ॥ अयोबाहुर्महाबाहुः श्रुतवान्पद्मलोचनः । भीमबाहुर्भीमबल: सुषेणः पण्डितस्तथा ॥ 122 ॥ श्रुतायुधः सुवीर्यश्च दण्डधारो महोदरः । चित्रायुधो निषङ्गी च पाशो वृन्दारकस्तथा ॥ 123 ॥ शत्रुञ्जयः शत्रुसहः सत्यसन्धः सुदुःसहः । सुदर्शनश्चित्रसेनः सेनानीर्दुष्पराजयः ॥ 124 ॥ पराजितः कुण्डशायी विशालाक्षो जयस्तथा । दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ॥ 125 ॥ आदित्यकेतुर्बह्वाशी निर्बन्धोऽपि प्रयास्यपि । कवची रणशौण्डश्च कुण्डधारो धनुर्धरः ॥ 126 ॥ उग्ररथो भीमरथः शूरबाहुरलोलुपः । अभयो रौद्रकर्मा च तथा दृढरथाभिधः ॥ 127 ॥ 1. महाभारते तु विविंशतिः । 2. चित्रवर्त्मा । 3. प्रयाद्यपि ।
Page #112
--------------------------------------------------------------------------
________________ [97 10 तृतीयः सर्गः । विदुरस्य सभासमक्ष कथनम् ॥ ] अनाधृष्यः कुण्डभेदी विराजी दीर्घलोचनः । प्रमथश्च प्रमाथी च दीर्घालापश्च वीर्यवान् ॥ 128 ॥ दीर्घबाहुर्महावक्षा दृढवक्षाः सुलक्षणः । / कनकः काञ्चनश्चैव सुध्वजः सुभुजस्तथा ॥ 129 / / विरजाश्चेत्यमी सर्वे रणकर्मविशारदाः । सर्वे शौण्डीरदोर्दण्डाः सर्वे सर्वास्त्रकोविदाः ॥ 130 ॥ धृतराष्ट्रोऽथ भीष्मादीनुपावेश्य परेद्यवि । मौहूर्तिकान्समाहूय पप्रच्छ स्वच्छमानसः ॥ 131 / / आख्यातमशरीरिण्या भारत्या यद्युधिष्ठिरः । भविता भुवनश्लाघ्यो न कोऽप्यत्रास्ति संशयः ॥ 132 / / किन्त्वनन्तरमेतस्माद्राजा दुर्योधनः किमु । भविष्यति न वेत्येवं ज्ञानेनालोच्य शंस नः ॥ 133 ॥ अत्रान्तरे दिगन्तेषु रजोभिः परिजम्भितम् । उदतिष्ठन्त निर्घाताश्चकम्पे च वसुन्धरा ॥ 134 ॥ शिवाश्चाशिवशंसिन्यो विरेसुर्विरसं तथा । मार्तण्डमण्डलं चाभूत्परिवेषेण भीषणम् ॥ 135 / / एतानि दुनिमित्तानि प्रेक्ष्य तल्लक्षणानि च । ज्ञानिनः सर्वविदुरं विदुरं प्रत्यचीकथन् ॥ 136 / / अयमूर्जस्वलो राजा राजचक्रविजित्वरः । भविष्यति परं कालः कुलस्य च जनस्य च ॥ 137॥ इति नैमित्तिकादिष्टमनिष्टं विदुरस्ततः । सभासमक्षमाचख्यौ धृतराष्ट्रस्य शृण्वतः ॥ 138 ॥ तच्चाकर्ण्य विषं कर्णपुटयोरम्बिकासुतः । पुनःपर्यनुयुङ्क्ते स्म कुले शान्तिः कथं भवेत् ? ॥ 139 ॥ अथ संदेहसंदोहच्छिदुरो विदुरस्तथा । अप्रेयोऽपि वचः पथ्यं तथ्यं च तमुदाहरत् ॥ 140 ॥ 15 20 25 1. बलवान् । 2. पृच्छतः इति प्रत्य0 / 3. अप्रियमपि ।
Page #113
--------------------------------------------------------------------------
________________ 98] [पाण्डवचरित्रमहाकाव्यम् । विदुरस्य चिन्ता ॥ निखिलस्य कुलस्यास्य क्षेमं चेत्कर्तुमिच्छसि । तदेनमेनसां पात्रं दुष्पुत्रं त्यक्तुमर्हसि ॥ 141 ॥ तनयेनापि किं तेन कुलप्रलयकारिणा ? / तेन हेम्नाऽपि किं कार्यमार्य ! कर्णौ छिनत्ति यत् ॥ 142 ॥ आसतां शतमेकोनमपि स्वस्तिकृतः सुताः । अल्पमल्पेतरस्यार्थे त्याज्यमित्थं विदुर्बुधाः ॥ 143 ॥ आम्बिकेयस्तदाकर्ण्य न यावत्प्रत्यभाषत । पाण्डुरुड्डामरप्रीतिस्तावद्विदुरमभ्यधात् ॥ 144 / / ईदृशानि न लभ्यन्ते पुत्रभाण्डानि कुत्रचित् । ममोपयाचितैरेष जातो दुर्योधनः सुतः ॥ 145 ॥ क्षयः कुलस्य चेत्पुत्राद्वृद्धिस्तर्हि कुतो भवेत् । भानोश्चेद् ध्वान्तमाकाशे प्रकाशः स्यात्कुतस्ततः ? ॥ 146 ॥ युधिष्ठिरादपि ज्येष्ठः पूर्वं गर्भावतारतः । असौ राज्याब्जसविता भविता गोत्रवर्धनः ॥ 147 ॥ तच्छिवाः सन्तु पन्थानः स्वस्थानगमनाय वः । अभिधायेदमास्थानादुदस्थात् पाण्डुभूपतिः ॥ 148 ॥ दुर्योधनस्य दुःशल्या नाम यामिर्बभूव या । सिन्धूनामधिराजस्तामुपयेमे जयद्रथः ॥ 149 ॥ अथ ते धृतराष्ट्रस्य वर्धन्ते स्म शतं सुताः । दोष्णोर्येषां स्म जागति स्फूर्तिस्त्रैलोक्यतोलने ॥ 150 ॥ धार्तराष्ट्राः शतं पञ्च पाण्डवास्ते तु संहताः । शतं पञ्चोत्तरं स्वैरं रेमिरे हस्तिनापुरे ॥ 151 ॥ भीष्मं च धृतराष्ट्रं च पाण्डं च विदुरं च ते । प्रतिप्रभातमभ्येत्य नमस्यन्ति स्म भक्तितः ॥ 152 ॥ ततः सत्यवती पूज्यामम्बिकाऽम्बालिके तथा । अम्बा-गन्धारिका-कुन्ती-मुख्याश्च प्राणमन्नमी ॥ 153 ॥ 25 1. बहोः प्रयोजनाय । 2. स्वसा ।
Page #114
--------------------------------------------------------------------------
________________ [99 तृतीयः सर्गः । पाण्डव-कौरवानाम् बालक्रीडा ॥ ] मातृणां च पितॄणां च तया वात्सल्यवत्तया । निर्विशेषं मनस्तेषु गुरवो हि समाशयाः ॥ 154 ॥ शैशवादप्यजायन्त पाण्डवाः परमार्हताः । यस्य यादृक्परो लोकस्तस्य चेष्टा हि तादृशी ॥ 155 ॥ दिवा वा यदि वा नक्तं भक्तिप्रह्वीकृता इव । चेतस्तेषां न मुञ्चन्ति पञ्चापि परमेष्ठिनः ॥ 156 / / रंहस्वितापरीक्षार्थं निर्णीतपणपूर्वकम् । सहस्रतालमुत्तालास्ते कदाचिद्दधाविरे ॥ 157 ॥ गङ्गायाः पुलिने जातु सिकताकणकोमले । सर्वे कुमाराश्चिक्रीडुस्ते शश्वत्पांशुकेलिभिः ॥ 158 ॥ तुङ्गात्तटीविटङ्कात्ते जलकेलिकुतूहलात् । यमुनायां कदाचिच्च झम्पापातं वितेनिरे ॥ 159 / / रंह:केलि-रज:केलि-जलकेलिषु लीलया । तान्बन्धूनधरीचक्रे बलोदारो वृकोदरः ॥ 160 / / सदाऽवदातप्रकृतिर्धर्मात्मा धर्मनन्दनः । बबन्ध बन्धुषु स्नेहं विशेषेण सुयोधने ॥ 161 ॥ वत्सलोऽपि निसर्गेण बान्धवेषु वृकोदरः । क्रीडयाऽलोलयद्बालान्दुःशासनमुखानिति ॥ 162 ॥ क्षिप्ताः कदाचित्कक्षायां भीमेन भुजपीडनात् । श्वासावरोधदौस्थ्येन संस्थिता इव तेऽभवन् ॥ 163 / / भीमः कदाचिदेतेषामन्योन्यं शिरसा शिरः । नालिकेरद्वयास्फालमास्फालयदनेकशः ॥ 164 ॥ धृत्वा कदाचित्पादाग्रे क्रोशमात्रां भुवं नयन् । नासाजानुललाटादौ त्वचयामास तानसौ ॥ 165 ॥ तान्बद्ध्वा बाहुपाशेन मज्जयित्वा चिरं जले । भीमः केलिप्रियो जातु मृतप्रायानमुञ्चत ॥ 166 ॥ 15 20 25 1. वेगवत्तापरीक्षार्थम् । 2. विशेषेण इति प्रत्यन्तर । 3. मृता। .
Page #115
--------------------------------------------------------------------------
________________ 5 10 15 20 25 100] [ पाण्डवचरित्रमहाकाव्यम् । भीमस्य विनोदम् ॥ धार्तराष्ट्राः कनीयांसः क्रीडन्तस्ते कदाचन । कुतूहलात्कपित्थादीनुच्चानारुरुहुस्तरून् ॥ 167 ॥ ततः पादप्रहारेण तानाहत्य महीरुहान् । फलैः सार्धमपात्यन्त ते भीमेन भुवस्तले ॥ 168 ॥ खेदिता अपि भीमाय न ते किञ्चन चुक्रुधुः । स्नेहोऽयं न पुनर्द्रोहस्तस्येति ज्ञातपूर्विणः ॥ 169 ॥ लब्धास्पदं मनोधात्र्यां वैरिभूरुहकारणम् । मात्सर्यबीजमाबाल्यादभूद्दुर्योधनस्य यत् ॥ 170 ॥ तदानीं भीमसेनस्य बलविस्फूर्तिकीर्तिभिः । तच्चक्रे किञ्चिदुच्छूनं नव्याभिरिव वृष्टिभिः ॥ 171 ॥ ओजायितानि भीमस्य खिद्यमानांश्च बान्धवान् । वीक्ष्यावलेपात्कोपाच्च बाढं दुर्योधनोऽभ्यधात् ॥ 172 ॥ कदर्थ्यन्ते कथं भीम ! भ्रातरोऽमी स्तनंधया: ? / तव दोर्दण्डकण्डूतिहरोऽस्मि तदुपेहि माम् ॥ 173 ॥ तेनेत्थं स्पर्धमानेन समाहूतो वृकोदरः । अभ्यधत्त महाभाग ! नाहं बन्धुषु दुर्मनाः ॥ 174 ॥ परमित्थं मम स्नेहचापल्यं पर्यवस्यति । वनेषु दन्तिनो दन्तक्रीडाऽपि तरुभञ्जिनी ॥ 175 ॥ ततोऽवलेपं कोपं वा मुधा दुर्योधन ! व्यधाः । यद्वा नैवास्ति मर्यादा काऽप्यनालोच्य वादिनाम् ॥ 176 ॥ त्वया हि मम दो: कण्डूर्न मनागप्यपोह्यते । न ह्येरण्डो गजेन्द्रस्य कटकण्डूयने क्षमः ॥ 177 ॥ अस्ति चेत्तव दोर्दर्पो यद्वाऽसूया बलीयसी । तदेहि त्वं नियुध्यस्व बुध्यस्व बलमात्मनः ॥ 178 ॥ इत्याक्षिप्तः स भीमस्य नियुद्धाय पुरोऽभवत् । किं लोकाधिकधामान: सहन्ते तेजसो वधम् ॥ 179 ॥ यदा विरमतो नैतौ निरोद्धरि युधिष्ठिरे । तदा तौ परितस्तस्थुः कुमाराः प्रेक्षकाः परे ॥ 180 ॥
Page #116
--------------------------------------------------------------------------
________________ [101 तृतीयः सर्गः । दुर्योधनस्य वैरम् ॥ ] मर्मप्रहारनिर्मुक्तमनलंकृतरम्ययोः । नियुद्धमेतयोरासीदशिक्षितमनोहरम् ॥ 181 ॥ तयोर्द्वयोरपि ख्यातबलिभ्योऽपि बलिष्ठयोः । प्रावर्ततौत्तराधर्यपरावृत्तिः क्षणे क्षणे ॥ 182 ॥ दिनेन्दुदिननाथाभैस्तयोर्जयपराजयौ । दुःशासनार्जुनादीनामकथ्येतां मुखैस्तदा ॥ 183 ॥ नियुध्यमानो वज्राङ्गः क्रीडयाऽपि वृकोदरः । क्रमाद्दुर्योधनं दूरान्निन्ये निःसहदेहताम् ॥ 184 ॥ चिराददभ्रं बिभ्राणः पराजयपराभवम् । श्यामास्यः प्रययौ बन्धुमध्याहुर्योधनः शनैः ॥ 185 / / तथैवावस्थितं रङ्गे भीममेत्य युधिष्ठिरः । रजोऽवगुण्डितं प्रेम्णा प्रममा स्ववाससा ॥ 186 / / बन्धोर्नियुद्धखिन्नस्य वपुर्विपुलमांसलम् । स्नेहात्संवाहयामास मृदुपाणिर्धनंजयः ॥ 187 ॥ नकुलः सहदेवश्च प्रमोदादभितः स्थितौ । स्वाञ्चलव्यजनैर्भीमं वीजयाञ्चक्रतुश्चिरम् ॥ 188 ॥ दुर्योधनो रह:स्थाने स्थित्वा चक्रे जडोचितान् । निजाशयप्रमाणेन विकल्पानब्जनालवत् ॥ 189 / / अर्धराज्यहरो योऽपि सोऽपि वध्यो महौजसाम् । किं पुन--महे तस्य ? सर्वराज्यहरोऽपि यः ॥ 190 ॥ ततः सर्वप्रकारेण मम वध्यो युधिष्ठिरः । उदीयमानोऽप्युच्छेद्यो विरोधी व्याधिवबुधैः ॥ 191 ॥ किं त्वसाध्यः परीतोऽयं भीमेन विजयेन च । भूपाल इव सम्पन्नो विक्रमेण नियेन च ॥ 192 ॥ ततो भीमार्जुनावेव पुरस्ताद्वधमर्हतः । द्वौ दुर्वारमहावीर्यावजातारे(जाविव ॥ 193 / / 15 20. 25 1. दिनेश-दिनचन्द्राभैः प्रति0 / 2. प्रभूतम् । 3. 'हि' इति प्रत्यन्तरे । 4. युधिष्ठिरस्य ।
Page #117
--------------------------------------------------------------------------
________________ in 102] [पाण्डवचरित्रमहाकाव्यम् । दुर्योधनेन कृतः भीमस्य जले प्रक्षेपः ॥ तत्रापि प्रथमं निर्भीर्भीमो निःसीमविक्रमः । कीनाशपुरवास्तव्यः कर्तव्यः प्रसभं मया ॥ 194 ॥ व्यापादिते मयाऽमुष्मिन्युधिष्ठिरकिरीटिनौ । भवितारौ हठात्कृष्टस्तम्भप्रासाददुर्बलौ ॥ 195 / / तदा नियुद्धसम्बन्धरजःपरिचयादिव । मलीमसामिमां सन्ध्यां चक्रे दुर्योधनो रहः ॥ 196 / / ततश्छिद्राणि दुष्टात्मा भीमस्य स्वच्छचेतसः । नित्यमन्वेषयामास स नटः कूटनाटके ॥ 197 / / परं विविधकेलीभिर्गङ्गायाः कूलपालिषु । समं सर्वैः कुमारैस्तैः सोऽपि चिक्रीड सर्वदा ॥ 198 ॥ कुमारान्क्रीडतस्तत्र विदित्वा सुतवत्सलः । भूपतिः कायमानानि कमनीयान्यकारयत् ॥ 199 ॥ क्रीडाशौण्डतया तेषु भुक्ति सुप्ति च ते व्यधुः । सर्वदाऽप्यधिकः किं तु भीमोऽभूद्भोजनादिभिः ॥ 200 ॥ कूले परेधुर्गङ्गायाः सौगन्धिकसुगन्धिनि । सुष्वाप सिकतातल्पे केलिश्रान्तो वृकोदरः ॥ 201 ॥ आहारं मधुरं स्निग्धं तस्य भुक्तवतस्तदा । बभूव सुखनिद्राऽपि दीर्घनिद्राविजित्वरी ॥ 202 ॥ इदमन्तरमासाद्य दुष्टबुद्धिः सुयोधनः । भीमं बद्ध्वा लतापाशैः प्रचिक्षेप छलाज्जले ॥ 203 ॥ लतापाशान्बिसच्छेदं छेकश्छित्वा वृकोदरः । स्नात्वा क्षणेन गङ्गायाः करीन्द्र इव निर्ययौ ॥ 204 ॥ निद्रायमाणमन्येद्युस्तं तथैवाङ्गमर्मसु । धार्तराष्ट्रोऽतिधृष्टात्मा दन्दशूकैरदंशयत् ॥ 205 ॥ सकोपाः सफणाटोपा दंष्ट्रया गरलोग्रया । तीक्ष्णाग्रया दशन्तोऽपि बिभिदुस्ते न तत्त्वचम् ॥ 206 ॥ 15 20 25 1. यमः । 2. बलात् । 3. तृणगृहाणि । 4. चतुरः । 5. सर्पः ।
Page #118
--------------------------------------------------------------------------
________________ [103 तृतीयः सर्गः । कृपाचार्यस्य पार्वे कलाग्रहणार्थम् गमनम् ॥ ] क्रमाज्जागरितो निर्भीर्भीमस्तानवहेलया । दूरेणापोहयन्नागाशिशुनागानिव क्षणात् ॥ 207 ॥ ततः सयोधनो दौष्ट्यादीमे भोक्तुमुपस्थिते । अज्ञातमशनस्यान्तविषमं विषमक्षिपत् ॥ 208 ॥ सद्य:प्राणहरे तस्मिन्दत्ते भीमं सुयोधनः । कृतान्तदन्तयन्त्रान्तर्गतवन्तममन्यत ॥ 209 ॥ प्रत्युतोर्जितमातेने तेन भीमस्य तत्क्षणात् । पुंसां जाग्रत्सु भाग्येषु विपत्तिरपि संपदे ॥ 210 ॥ क्रीडामात्रमिदं सर्वमेतस्येति विचिन्तयन् । भीमो न कोपमलिनं मनश्चक्रे मनागपि ॥ 211 ॥ धृतराष्ट्रतनूजास्तु निष्फलारम्भदुःस्थिताः । तेजोभिः पाण्डुपुत्राणां दन्दह्यन्ते स्म केवलम् ॥ 212 ॥ विदित्वा विदुरस्तेषामेनमुच्छृङ्खलं कलिम् । विजने भीष्ममुख्यानां पुरस्तादिदमभ्यधात् ॥ 213 ॥ अमी वर्महराः सर्वे प्रतिभोत्कर्षशालिनः । कुमाराः समजायन्त तन्नोपेक्षितुर्महथ ॥ 214 ॥ कलाकलापोपनिषन्निषण्णमनसो यथा । एते भवन्त्युपाध्यायात् प्रयतध्वं तथाऽधुना ॥ 215 ॥ अस्त्वेषां कः कलाचार्यः सर्वविद्याब्धिपारगः । साकाङ्क्षमिति पृष्टस्तैराचष्ट विदुरः पुनः ॥ 216 ॥ अत्रैवास्ति कृपो नाम कलाचार्यः प्रसिद्धिभाक् । देवस्य शान्तनोनित्यं यत्रासीत्पुत्रवासना ॥ 217 ॥ स वः प्रार्थनया विद्वानेतानध्यापयिष्यति । / लभ्यतेऽयमुपाध्यायः पुण्यैरत्यन्तपीवरैः ॥ 218 ॥ तत्समाकर्ण्य गाङ्गेयः कुमारान्निखिलानपि । समाकार्य कृपाचार्यमध्यापयितुमार्पयत् ॥ 219 ॥ अध्यगीषत ते शास्त्रं शब्दपारायणादिकम् । ततः प्रारेभिरेऽध्येतुं धनुर्वेदमनिविदः ॥ 220 ॥
Page #119
--------------------------------------------------------------------------
________________ 5 10 15 20 25 104] [ पाण्डवचरित्रमहाकाव्यम् । कर्णार्जुनयोः कलाभ्यासः ॥ लघुसंधानविच्छेदप्रहारच्छेकबाहवः । तेषामभूवन्भूयांसः शस्त्रे सब्रह्मचारिणः ॥ 221 ॥ इतोऽभूत्तत्र वास्तव्यः संधर्मा विश्वकर्मणः । पुमानतिरथिर्नाम सदाचारैकमन्दिरम् ॥ 222 ॥ विधोरिवानुराधाऽभूत्तस्य राधा सधर्मिणी । कदाचिदपि या नैव ज्येष्ठोपास्तिमपास्थत ॥ 223 ॥ तयोः कर्ण इति ख्यातः सुतः सत्त्वैकभूरभूत् । यत्रौदार्यं च शौर्यं च द्वयं निःसीमतां गतम् ॥ 224 ॥ पङ्कोपमे कुले तस्मिन्परां वृद्धिमुपेयुषः । नलिनस्येव तस्यासीदुत्तमैरेव सङ्गतिः ॥ 225 ॥ कलाकूपारपाराय स्पृहयालुरहर्निशम् । स शिक्षां शस्त्रशास्त्राणामियेष गुरुसन्निधौ ॥ 226 ॥ प्रणिपत्य कृपाचार्यमेत्य सोऽपि खलूरिकाम् । कुमारैः सममाधत्त शस्त्रश्रममनारतम् ॥ 227 ॥ कृपाचार्योपदेशाख्यस्वातिवर्षस्य सर्वतः । तेषु कर्णकिरीटिभ्यां मुक्ताशुक्तिपुटायितम् ॥ 228 ॥ आत्तेऽपि विद्यासर्वस्वे कृपाचार्यात्समंततः । किरीटिकर्णयोः : प्रज्ञा मनागपि न तृप्यति ॥ 229 ॥ क्रीडाजुषां कुमाराणां पुरीपरिसरेऽन्यदा । तदीयाघातभीत्येव कूपान्तः कन्दुकोऽपतत् ॥ 230 ॥ विदधुर्विविधोपायान्कन्दुकाकर्षणं प्रति । परां क्लान्ति कुमारास्ते वृथारम्भास्तु लेभिरे ॥ 231 ॥ तेष्वेवं क्लिश्यमानेषु वर्षीयान्पथिको द्विजः । विप्रेण सममेकेन यूना कश्चिदुपागमत् ॥ 232 ॥ ततो जगदिरे तेन कुमारास्ते द्विजन्मना । एतस्य कन्दुकस्यार्थे कथं ताम्यत (थ) पुत्रकाः ? ॥233॥ 1. सदृशाः । 2. समानः । 3. कलासमुद्रपारगमनाय । 4. शस्त्राभ्यासभूमिम् । 5. अतिवृद्धः ।
Page #120
--------------------------------------------------------------------------
________________ [105 तृतीयः सर्गः । कलाभ्यासेनिपुणता ॥ ] इयं वो मधुरा मूर्तिरियं वः स्फूर्तिरुत्तरा । इयं वश्चातुरी चापे किणसञ्चयसूचिता ॥ 234 ॥ तदल्पीयसि कार्येऽस्मिन्किमारम्भोऽयमीदृशः ? / करप्राप्ये फले को हि समारोहति भूरुहम् ॥ 235 ॥ तदेषोऽहमिदानीं वः करिष्यामि समीहितम् । / इत्युक्त्वाऽदर्शयत्तेषामिषीका करवतिनीः ॥ 236 / / मयाऽभिमन्त्रिता ह्येताः समानेष्यन्ति कन्दुकम् । इत्याख्यायाक्षिपत्तासामेकां विप्रोऽनुकन्दुकम् ॥ 237 ॥ बिभेद कन्दुकं सद्यः सा च नाराचलीलया । / सुहस्तहस्तमुक्तानि बाणायन्ते तृणान्यपि ॥ 238 ॥ अन्ते तामन्ययाऽविध्यत् तामप्यपरया तथा । एवं परम्परायोगादुपादत्त स कन्दुकम् ॥ 239 ॥ भुवनाद्भुतभूतेन कर्मणा तेन विस्मिताः । प्रणम्य बद्धाञ्जलयः कुमारास्तं व्यजिज्ञपन् ॥ 240 ॥ आर्येक्षाञ्चक्रिरेऽस्माभिश्चापाचार्याः सहस्रशः । / परं नृलोके नालोकि कस्यापि प्रौढिरीदृशी ॥ 241 ॥ गुरुर्वा त्वं पिता वा त्वमस्माकमसि सम्प्रति । एते स्मः किङ्कराः सर्वे ब्रूहि किं करवाम ते ॥ 242 / / कुरुवंशे ध्वजायध्वमध्वनीनाः सदध्वनि । इत्याश्वास्य द्विजः सर्वान्प्रसन्नांस्तानवोचत ॥ 243 ॥ अध्वश्रमाविलं दूरमनेन विनयेन वः । मनो मे कतकेनेव वारि निन्ये प्रसन्नताम् ॥ 244 ॥ दर्शयध्वमुपाध्यायं ममेदानीं तमात्मनः । ननु युष्माकमातिथ्यं भवतादिदमेव मे ॥ 245 / / स हि युष्मदुपाध्यायः कृपाख्यः स्वजनो मम । तस्यान्तेवासिनो युष्मान्दृष्ट्वा हृष्टोऽस्मि सम्प्रति ॥ 246 ॥ 1. शरशलाकाः । 2. पान्थाः । 3. मार्गश्रमेण मलिनं व्याकुलं मे मनः ।
Page #121
--------------------------------------------------------------------------
________________ 5 10 15 20 25 106 ] [ पाण्डवचरित्रमहाकाव्यम् । द्रोणचार्यस्यागमनम् स्वागतम् च ॥ इत्युक्तैर्मण्डलीभूय सर्वैस्तैः परिवारितः । पार्थदत्तभुजालम्बः प्रविवेश द्विजः पुरे ॥ 247 ॥ गृहाभिमुखमायान्तं तमालोक्य गुणालयम् । प्रत्युज्जगाम रोमाञ्चसंवर्मितवपुः कृपः ॥ 248 ॥ स्वच्छन्दनिर्यदानन्दबाष्पवीचिविलोचनः । पञ्चाङ्गालिङ्गितक्षोणिर्नमस्यति च तं कृपः ॥ 249 ॥ कृपं दृशा पिबन्सोऽपि प्रसारितभुजद्वयः । तथाऽऽलिङ्गद्यथा जातौ तावेकवपुषाविव ॥ 250 ॥ कृपः सिंहासने भक्त्या निवेश्य तमभाषत । अद्येदं मन्दिरं पूतं यदाक्रान्तं भवत्क्रमैः ॥ 251 ॥ संवत्सरे समग्रेऽपि वासरोऽयं सुवासरः । अवतारः सरस्वत्यास्त्वं यत्रातिथिरागतः ॥ 252 ॥ अनमस्यत् कृपाचार्यमादरेण द्विजो युवा । अभ्यनन्दत्तमाशीर्भिः सोऽपि स्वजनवत्सलः ॥ 253 ॥ कोऽयं महात्मा ? यस्येत्थं कुरुध्वे पर्युपासनाम् । इति राजसुतैः प्रष्टः कृपः पुनरवोचत ॥ 254 ॥ वत्साः ! सोऽयं गुरुर्द्रोणः कलानां कुलमन्दिरम् । अयमेव रहस्यज्ञो धनुः पारायणे पुनः ॥ 255 ॥ प्रख्यातः सूनुरस्यायमश्वत्थामेति नामतः । न परं पितरं मूर्त्या योऽनुचक्रे गुणैरपि ॥ 256 ॥ इत्याख्याय विसृष्टेषु कुमारेषु मुदा कृपः । द्रोणाचार्याय विदधावातिथ्यमतिथिप्रियः ॥ 257 ॥ प्रसन्नमन्यदा द्रोणं व्याजहार रहः कृपः । प्रणयात्प्रार्थ्यसे किञ्चिन्नान्यथा कर्तुमर्हसि ॥ 258 ॥ चापाचार्यस्त्वदन्योऽस्ति यथा न भुवनत्रये । तथाऽमीभ्यः कुमारेभ्यो नास्ति सप्रतिभः परः ॥ 259 ॥ 1. नमस्यामास तं प्रतिद्वय0 /
Page #122
--------------------------------------------------------------------------
________________ तृतीयः सर्गः । अर्जुनस्य विनयः ॥ ] व्याकुरुष्व तदेतेभ्यश्चापोपनिषदं निजाम् । स्थानन्यासेन विद्यायास्त्रैलोक्यप्रथितो भव ॥ 260 ॥ शालिबीजं च विद्यां च वप्तुकामैर्मनीषिभिः । 'सुक्षेत्रं च सुपात्रं च विना पुण्यैर्न लभ्यते ॥ 261 ॥ एतावद्भिर्दिनैरेते भित्तिवच्चित्रकर्मणाम् । मया त्वदुपदेशानामुपानीयन्त योग्यताम् ॥ 262 ॥ तथेत्यङ्गीकृते तेन गत्वा भीष्मान्तिकं कृपः । सर्वमावेदयामास द्रोणवृत्तान्तमादितः ॥ 263 ॥ द्रोणाचार्यमथाकार्य सत्कृत्य कनकोत्करैः । अर्पयामास गाङ्गेयः पौत्रान्ग्राहयितुं कलाः ॥ 264 ॥ तदा वैकटिकस्येव माणिक्येषु सुजातिषु । संस्कारस्तेषु सर्वेषु दिदीपे सुतरां गुरोः ॥ 265 ॥ संयोगो गुरुशिष्याणामन्योन्यं प्रीतिशलिनाम् । तेषामत्यद्भुतः सोऽभूदिन्दुकैरवयोगवत् ॥ 266 ॥ वृष्टिं मेघ इवाचार्यः शिक्षां समतया ददौ । सा त्वाधारवशाद्दध्रे परिणामं पृथक्पृथक् ॥ 267 ॥ उपदिष्टं धनुर्वेदं सर्वं वेत्ति स्म फाल्गुनः । विवेदानुपदिष्टं तु स्वयं शुश्रूषणं गुरोः ॥ 268 ॥ धनंजयस्य गुर्वङ्गसंवाहनभवश्रमः । महान्तमपि हन्ति स्म शस्त्राभ्यासपरिश्रमम् ॥ 269 ॥ सुधास्वादु गुरोः पादपयः पीत्वा रजस्वलम् । निजां कपिध्वजश्चक्रे चित्रं प्रज्ञामनाविलाम् ॥ 270 ॥ विनयं कुर्वताऽत्यर्थमर्जुनेन विशेषतः । सर्वशिष्यप्रियस्यापि गुरोरावर्जितं मनः ॥ 271 ॥ गुरुभक्तिसुधासेकसंपत्त्या सितवाजिनः शिक्षावल्लिः फलस्फातिमाततानातिशायिनीम् ॥ 272 ॥ 1 1. मणिपरिक्षकस्य । 2. अर्जुनः । 3. अर्जुनस्य । [ 107 5 10 15 20 25
Page #123
--------------------------------------------------------------------------
________________ 10 108] [पाण्डवचरित्रमहाकाव्यम् । एकलव्यस्य वृत्तान्तः ॥ सर्वातिशायिसद्बोधमकरन्दकरम्बिते । शिष्यप्रसूनपुञ्जेऽस्मिन्नर्जुनेनाम्बुजायितम् ॥ 273 / / लक्ष्ये स्थिरे चले दूरेऽनपराद्धेषुमर्जुनम् । पश्यञ्जज्ञे सकर्णोऽपि कर्णो मनसि मत्सरी ॥ 274 / / असौ साधारणः पन्थाः 'पुत्रो भवति यत्प्रियः' / गुणैर्गुरोस्ततोऽप्यागात्प्रियतामर्जुनः पुनः ॥ 275 ॥ अवोचदेकदाऽऽचार्यो विनयावर्जितोऽर्जुनम् । कर्तास्मि त्वां गुणैरेभिर्जगत्येकधनुर्धरम् ॥ 276 ॥ प्रसादः स गुरोस्तच्च चापचातुर्यमद्भुतम् । पार्थस्येदं द्वयं बाढं बाधते स्म सुयोधनम् ॥ 277 / / सद्गुणैः पाण्डवैः सार्धमुच्छलन्मत्सरौ तदा । कर्णदुर्योधनौ मैत्रीमन्वभूतां परस्परम् ॥ 278 ॥ . अनध्यायदिने क्वापि गोधाधारी धनुर्धरः । वने पुष्पकरण्डकाख्ये किरीटी क्रीडितुं ययौ ॥ 279 ॥ अपश्यत्तत्र तूणीवत्पूर्णास्यमफलैः शरैः । सारमेयममेयान्तविस्मयः कञ्चिदर्जुनः ॥ 280 ॥ अभूत्तस्य मनस्येवं तं वीक्षितवतस्तदा । अस्ति क्वापि प्रदेशेऽस्मिन्धुर्यः कश्चिद्धनुष्मताम् ॥ 281 ॥ अथासावग्रतो गच्छन्योग्यानिरतमुन्नतम् । एकं पुमांसमद्राक्षील्लक्ष्यभेदैककोविदम् ॥ 282 ॥ संधानाऽऽदानमोक्षेषु तस्य संप्रेक्ष्य लाघवम् । पार्थस्तं विस्मितोऽपृच्छत्कोऽसि त्वं कश्च ते गुरु: ? ॥ 283 ॥ सोऽवदद्भद्र ! पल्लीन्दोहिरण्यधनुषः सुतः । एकलव्याभिधानोऽस्मि पुलिन्दकुलसम्भवः ॥ 284 ॥ शस्त्रतत्त्वाम्बुधिद्रोणी द्रोणाचार्यश्च मे गुरुः । श्रूयते धन्विनां धुर्यः शिष्यो यस्य धनंजयः ॥ 285 ॥ 15 20 25 1. हस्तबन्धनचर्मपट्टकधारी । 2. योग्यायां-शस्त्राभ्यासे निरतं-तत्परम् ।
Page #124
--------------------------------------------------------------------------
________________ [109 तृतीयः सर्गः । अर्जुनस्य खेदः ॥ ] प्रत्यावृत्तस्ततः पार्थो विच्छायवदनः पथि । आगच्छन्नुच्छलन्मन्युर्मनस्येवमचिन्तयत् ॥ 286 ॥ कुन्देन्दुधवलैरेष मां पराजयते गुणैः । शङ्के शिष्यप्रसादोऽपि चक्रेऽस्य गुरुणाऽधिकः ॥ 287 / / इति चिन्तामषीलेपश्यामलः साश्रुलोचनः । पार्थो व्यर्थश्रममन्यो गुर्वन्तिकमुपाययौ ॥ 288 / / अथोन्नमय्य चिबुकं तं स्नेहाद् गुरुरब्रवीत् । दिनेन्दुवत्कथं वत्स ! वहसि म्लानमाननम् ? ॥ 289 ॥ कृतान्तः कुपितस्तस्य तस्य सन्निहितोऽशनिः । साक्षेपस्तक्षकस्तस्य निकारं ते चकार यः ॥ 290 ॥ यथार्थमवदत्पार्थः कः प्रभोऽन्यक्करोति माम् । किं केशरिकिशोरोऽपि केनचित्परिभूयते ॥ 291 ॥ किं त्वाश्लिष्य पुरा प्रोक्तस्त्वयाऽहं वत्स ! ते समः । मम शिक्षामधीयानो न धन्वी भविता परः ॥ 292 ॥ इति प्राक्सुकृताऽऽसाद्यात्प्रसादाद्यदुदीरितम् । वचस्तत् तेऽभवन्मिथ्या मनाति मम मानसम् ॥ 293 ॥ यत्ते शिक्षाग्रणीरेको मयाऽद्य ददृशे वने । अहं प्रभो ! पुरस्तस्य कलां नाप्नोमि षोडशीम् ॥ 294 ॥ उज्जगार गुरुर्वत्स ! शिष्यो मे नास्ति कश्चन । यस्त्वया हन्त तुल्योऽपि त्वयाधिक्ये तु का कथा ? ॥ 295 ॥ एवंवादिनमाचार्यमर्जुनो विनयान्वितः । एनं वो दर्शयामीति वदन् निन्ये तदन्तिके ॥ 296 / / पादपान्तरितो भूत्वा तत्तादृक्तस्य लाघवम् । गुरुः प्रथममालोक्य जगाम पुरतस्ततः ॥ 297 / / आयान्तमेकलव्योऽपि द्रोणमुद्वीक्ष्य दूरतः । आगत्य भूमिलुठनै-पतत्तस्य पादयोः ॥ 298 ॥ 20 1. अपमानम् ।
Page #125
--------------------------------------------------------------------------
________________ 5 10 15 20 25 110] [ पाण्डवचरित्रमहाकाव्यम् । एकलव्यस्य वृत्तान्तः ॥ ज्याकठोरप्रकोष्ठाङ्कं प्रशान्तं ब्रह्मचारिणम् । चिरं सम्भावयामास द्रोणस्तं सान्द्रया दृशा ॥ 299 ॥ अब्रवीच्च कुतो वत्स सैष शिक्षाक्रमस्तव ? / न हीदृशं ममाम्नायं भवेत्कार्मुककौशलम् ॥ 300 ॥ विहस्य गुरवेऽशंसदेकलव्यः कृताञ्जलिः । विदाङ्कुरुत मे विद्यां द्रोणाचार्याज्जगद्गुरोः ॥ 301 ॥ नासौ विद्योपदेशस्ते मत्तः किं भाषसे मृषा ? | यथार्थं भद्र जल्पेति गुरुस्तं भृशमभ्यधात् ॥ 302 ॥ एवमुक्तो विनीतात्मा पल्लीपतितनूरुहः । मृण्मयं दर्शयामास स द्रोणं द्रोणपार्थयोः ॥ 303 ॥ पार्थः पृथुलवेदिस्थां चम्पकैरचितार्चनाम् । तां गुरोः प्रतिमां वीक्ष्य वन्दते स्म मुहुर्मुदा ॥ 304॥ एकलव्यं च पप्रच्छ भ्रातरावेद्यतां मम । आजगाम गुरुद्रोणः कुत्र ते नेत्रपात्रताम् ? ॥ 305 ॥ सोऽप्यस्मै कथयामास महाभाग ! मयैकदा । गुरुरभ्यर्थितश्चापशिक्षाहेतो रहः स्थितः ॥ 306 ॥ तदा विनयनम्रोऽपि योग्योऽयोग्योऽप्यहं सखे ! / हेतोः कुतोऽपि गुरुणा सर्वथाऽपि निराकृतः ॥ 307 ॥ गुरुपादाः प्रसादाय ध्यानाध्यक्षीकृता अपि । भवन्त्येवेति निश्चित्य प्रदेशेऽत्र समागमम् ॥ 308 ॥ साक्षादिव गुरुं पश्यन्नभ्यर्च्य प्रतिमामिमाम् । दिवानिशमिषूनस्यन्नभ्यासमहमादधे ॥ 309 ॥ नमोऽस्तु गुरवे तस्मै प्रसादाद्यस्य पश्यतः । मादृशो मलिनात्माऽपि विधत्ते चापचापलम् ॥ 310 ॥ यो हि स्मरणमात्रेण हन्ति संतमसं भृशम् । अवाप्नोतु गुरोस्तस्य तरणिः करणिं कथम् ? ॥ 311 ॥ 1. सदभ्यासं विना । 2. ध्यानेन प्रत्यक्षीकृताः । 3. क्षिपन् ।
Page #126
--------------------------------------------------------------------------
________________ तृतीयः सर्गः । एकलव्यस्याद्वितीया गुरुभक्तिः ॥ ] इति जल्पन्तमानन्दात्तं सरोमाञ्चकञ्चुकम् । अतुच्छपार्थवात्सल्यविवशो गुरुरब्रवीत् ॥ 312 ॥ पल्लीन्द्रपुत्र ! चेदस्मि गुरुरङ्गीकृतस्त्वया । तदत्रार्थे कृतार्थेन दीयतां गुरुदक्षिणा ॥ 313 ॥ एकलव्यस्तदाकर्ण्य विकस्वरमुखाम्बुजः । तं बभाषे प्रभो ! ब्रूहि वस्तु किं तेऽस्तु दक्षिणा ? ॥314॥ विभवो वा शिरो वाऽस्तु मदीयं तव दक्षिणा । एतेनाप्याधमर्ण्यात् ते न विमुच्येय निश्चितम् ॥ 315 ॥ इत्युक्तो गुरुरप्यूचे वाचं निस्त्रिंशतोचिताम् । वामेतरकराङ्गुष्ठो निर्लूय मम दीयताम् ॥ 316 ॥ तन्निशम्य प्रसन्नास्यः कृतार्थंमन्यमानसः । सोऽसिधेनुकया छित्वा गुरवेऽङ्गष्ठमार्पयत् ॥ 317 ॥ पुष्पवृष्टिः सुरैर्मुक्ता तस्योपर्यपतत्तदा । गुरुभक्तिद्वितीयेन कः सत्त्वेन न रज्यते ? ॥ 318 ॥ द्रोणाचार्योऽपि साश्चर्यः प्रीतचेतास्त्रपानतः । तमाश्लिष्याभ्यधाद्वत्स ! दुष्करं कृतवानसि ॥ 319 ॥ अतःप्रभृति कोदण्डमङ्गुलीभिरपि स्फुटम् । आकर्षन्नपराद्धेषुः कदाचिन्न भविष्यसि ॥ 320 ॥ इति प्रीत्या तमाश्वास्य व्यावृत्तो वर्त्मनि व्रजन् । गुरुर्धनंजयेनैतद्विनयादन्वयुज्यत ॥ 321 ॥ तैस्तैः शिष्यगुणैः काममुपेतोऽपि प्रभो ! त्वया । असौ गुणैकगृह्येण कथं न ग्राहितः श्रमम् ॥ 322 ॥ इति पर्यनुयुक्तोऽथ द्रोणाचार्योऽप्यचीकथत् । शृणु कारणमत्रार्थे वत्स ! त्वं गुरुवत्सल ! ॥ 323 ॥ शस्त्रे शास्त्रे च केनापि मा स्म पार्थोऽतिशय्यताम् । इयं मम प्रतिज्ञाऽस्मिन्नवज्ञाहेतुतां ययौ ॥ 324 ॥ 1. गुरुभक्तिः द्वितीया यस्मिन् तेन । 2. स्खलितबाणः । [ 111 5 10 15 20 25
Page #127
--------------------------------------------------------------------------
________________ 5 10 15 20 25 112] [ पाण्डवचरित्रमहाकाव्यम् । अर्जुनस्य राधावेधोपदेशः ॥ यथार्थमिदमासाद्य गुरोरुत्तरमर्जुनः । मेने प्रत्युपकाराय प्राणानपि न किञ्चन ॥ 325 ॥ अथागत्य विनीतांस्ताञ्शिष्यानध्यापयद् गुरुः । अमुक्ते करमुक्ते च शस्त्रे तेऽपि व्यधुः श्रमम् ॥ 326 ॥ अशिक्षेतां गदायुद्धं भीमदुर्योधनौ पुनः । कलापारंगमैर्जातं कुमारैरखिलैः क्रमात् ॥ 327 ॥ शिखिपिच्छमवस्थाप्य तालपादपमूर्धनि । द्रोणाचार्योऽथ कोदण्डे तानारेभे परीक्षितुम् ॥ 328 ॥ लक्ष्याभिमुखमालीढं स्थानमास्थाय तिष्ठतः । शरस्तु मद्गिरा मोच्यो गुरुस्तानित्यशिक्षयत् ॥ 329 ॥ मण्डलीकृत्यकोदण्डं गुर्वादेशानुसारतः । निक्षिप्तचक्षुषो लक्ष्ये ते तस्थुः स्थिरचेतसः ॥330॥ प्रत्येकं तेऽन्वयुज्यन्त गुरुणा किमु पश्यथ । मां च वृक्षं च लक्ष्यं च बन्धूनेतांश्च पुत्रकाः ! ॥ 331 ॥ तेऽप्यभाषन्त पश्यामस्त्वां चैनं च महीरुहम् । सर्वांश्च बान्धवानेतान् लक्ष्यं चैतत् पुरःस्थितम् ॥ 332 ॥ तेन तद्वचसाऽऽचार्यः सव्यथोऽन्तरचिन्तयत् । अजात्यरत्नवदमी योग्या नोत्तरकर्मणः ॥ 333 ॥ अथ पार्थं व्यवस्थाप्य तथैव गुरुरादिशत् । प्रेक्षे चन्द्रकमेवाहं पिच्छेऽस्मिन्निति सोऽवदत् ॥ 334 ॥ तामर्जुनगिरं श्रुत्वा निश्चिक्ये मुदितो गुरुः । राधावेधोपदेशस्य योग्योऽयमिति चेतसि ॥ 335 ॥ अन्यदा स्वर्णदीतोये मज्जनाय गुरुर्ययौ । कुमारा अपि सर्वेऽपि सुविनीतास्तमन्वयुः ॥336 ॥ मज्जन्तमन्त:सलिलं गम्भीरिमगुरुं गुरम् । जङ्घाकाण्डेऽथ जग्राह ग्राहः कश्चिदृढग्रहः ॥ 337॥ 1. तानारोप्य इति प्रत्य0 पाठः । 2. गंगानदीजले ।
Page #128
--------------------------------------------------------------------------
________________ [113 तृतीयः सर्गः । कुमाराणां कलाभ्यास समाप्तिः ॥ ] स विक्रमकलासारान्कुमारानखिलानपि । अलंभूष्णुरपि ग्राहनिग्रहाय समादिशत् ॥ 338 / / अगाधजलदुर्गस्थं ते च तं हन्तुमक्षमाः । उदासांचक्रिरे सर्वे गुरोः पार्श्वचराश्चिरम् ॥ 339 ॥ अकिञ्चित्करतां तेषां विभाव्य गुरुरादरात् । मुखमालोकयामास प्रह्वबाहोः किरीटिनः ॥ 340 ॥ गुरुं रक्षन्निजग्राह ग्राहं पार्थः पतत्रिभिः । हस्तवांश्च मनस्वी च किं न कुर्याद्धनुर्धरः ? ॥ 341 ॥ द्रोणाचार्योऽथ पार्थाय पृथुदोर्वीर्यशालिने । राधावेधोपदेशाख्यं प्रददौ पारितोषिकम् ॥ 342 ॥ प्रदत्तोपनिषत्तेन भृशं रेजे ध्न्ण्ज्य्ः। वाधिविश्राणितसुधासर्वस्व इव वासवः ॥ 343 / / आकलय्य कुमारांस्तान्सर्वविद्यास्वधीतिनः । द्रोणाचार्योऽथ भीष्माद्यैरुपेतं पाण्डुमभ्यगात् ॥ 344 ॥ सत्कृत्य विष्टरेऽभ्यर्णं स भूपेनोपवेशितः । अभाषत सभां दन्तज्योत्स्नाभिः स्नपयन्निव ॥ 345 ॥ महाराज ! कुमारास्ते समस्तेऽप्यस्त्रवर्त्मनि । परमां प्रौढिमारूढाः परीक्ष्यन्तां ततोऽधुना ॥ 346 / / अभिनन्द्य गुरुं प्रीत्या राजा विदुरमादिशत् । पुरीपरिसरे रम्ये रेच्यतां रङ्गभूरिति ॥ 347 / / अपशल्यां समां सौम्यां भुवमभ्यर्णपाथसम् । अदर्शयत्तदोपेत्य विदुरस्य गुरुस्ततः ॥ 348 ॥ तत्रादृतेन गुरुणा निर्मिते बलिकर्मणि । विदुरोऽपि क्षितीशार्थं प्रेक्षाऽगारमकारयत् ॥ 349 ॥ अवरोधवधहेतोर्वेदिकाश्च गरीयसीः । उर्वीशवर्गयोग्यांश्च मञ्चानुच्चानचीकरत् ॥ 350 ॥ 1. सज्ज्यतां प्रति । 2. जलसमीपस्थाम् ।
Page #129
--------------------------------------------------------------------------
________________ 5 10 151 20 25 114] [ पाण्डवचरित्रमहाकाव्यम् । शस्त्रपरीक्षा ॥ दिने गुरुसमादिष्टे दूताहूता महीभुजः । एत्य मञ्चानलञ्चक्रुर्गिरीनिव मृगारयः ॥ 351 ॥ सहितो धृतराष्ट्रेण जाह्नवीयेन चान्वितः । प्रेक्षागारमगात्पाण्डुः पुत्रशिक्षादिदृक्षया ॥ 352 ॥ कुन्ती निजतनूजानां विक्रमालोकनोत्सुका । सत्यवत्यादिभिस्तत्र समं श्वश्रूभिरायौ ॥ 353 ॥ कुमारास्त्रपरीक्षायां क्ष्माचर - व्योमचारिणाम् । रेजे समाजो निर्व्याजप्रीति - संमीलितस्तदा ॥ 354 ॥ द्रोणाचार्यकृपाचार्यौ विविधायुधपाणिभिः । तैरानुपदिकैः सार्धं रङ्गे प्राविशतां तदा ॥ 355 ॥ युधिष्ठिरं तथा भीमकर्णदुर्योधनार्जुनान् । मुक्त्वाऽन्येषां गुरुः प्रादादनुज्ञां श्रमदर्शने ॥ 356 ॥ केचित्तेषु कुमारेषु गजाश्वाद्यधिरोहिणः । कोदण्डे दर्शयामासुर्निजं शिक्षासु कौशलम् ॥ 357 ॥ तेषामाबाणसंधानाल्लक्ष्यभेदावधेरपि । एकमेव जनः कालं कलयामासिवांस्तदा ॥ 358 ॥ सञ्चरत्सु यथालक्ष्यं तद्बाणेषु नभोऽङ्गणे । भयेन सङ्कुचन्ति स्म सर्वतः प्रेक्षिणो जनाः ॥ 359 ॥ राजन्यतनयोपज्ञे लक्ष्यभेदे पदे पदे । साधु साध्विति लोकस्य कलः कलकलोऽभवत् ॥ 360 ॥ स्थिरत्वं सौष्ठवं केचिल्लाघवं दृढमुष्टिताम् । आश्रित्य दर्शयामासुस्ते खड्गादिषु कौशलम् ॥ 361 ॥ अमुक्ते यन्त्रमुक्ते च पाणिमुक्तेऽप्यदर्शयन् । समस्तेऽप्यायुधे किञ्चिद् गुरुशिक्षां विचक्षणाः ॥ 362 ॥ अथोपतस्थे रङ्गान्तर्गुर्वादिष्टो युधिष्ठिरः । लोकश्च तत्र चिक्षेप स्त्रग्दामसदृशो दृशः ॥ 363 ॥ 1. प्रेक्षागेहम्, प्रति0 / 2. अन्वागच्छद्भिः । 3. राजपुत्रप्राक्प्रारम्भे ।
Page #130
--------------------------------------------------------------------------
________________ तृतीयः सर्गः । भीमदुर्योधनयो: परीक्षा ॥ ] एकां लक्ष्ये निचिक्षेप निजां दृष्टिं सुनिश्चलाम् । तस्मिन्विस्मयनिष्पन्दां कोटिसंख्यां जनः पुनः ॥ 364 ॥ असावचिन्त्यमाहात्म्यप्रह्वीकृतजगत्त्रयः । असावशेषशौण्डीरचूडारत्नमनुत्तरम् ॥ 365 ॥ असावनुपमन्यायपथैकपथिकोत्तमः । असावनन्यसामान्यसत्यपूतवचः क्रमः ॥ 366 ॥ इत्थं लोककृतां श्लाघां श्रुत्वाऽतिप्रीतचेतसः । पुण्डरीकोपमाः पाण्डोर्दृशः पेतुर्युधिष्ठिरे ॥ 367॥ त्रिभिर्विशेषकम् । रथी सोऽथ रथारूढः प्रौढविक्रमसंक्रमः । निःशेषं दर्शयामास शस्त्रकौशलमात्मनः ॥ 368 ॥ अथ तौ नित्यसंसृष्टौ दुर्योधनवृकोदरौ । गदायुद्धाय सन्नद्धौ रङ्गोत्सङ्गेऽवतेरतुः ॥ 369 ॥ रङ्गेण रङ्गगगने सूर्याचन्द्रमसाविव । तौ प्रदक्षिणचारीभिरभितश्चेरतुश्चिरम् ॥ 370 ॥ तौ विस्मयेन पश्यन्तस्तदा दिविषदो दिवि । फलमाकलयामासुर्नेत्रयोर्निर्निमेषयोः ॥ 371 ॥ दुर्योधने च भीमे च पक्षपातात्पृथक्पृथक् । एकाऽपि परिषत्तत्र द्वैधीभावमुपाययौ ॥ 372 ॥ धैर्यं दुर्योधनस्याहो ! भीमस्याहो सुसौष्ठवम् । इति लोकप्रशंसाभिः शब्दाद्वैतं तदाऽभवत् ॥ 373 ॥ ततो हृदि स्थिते भीमप्राणनाशोपदेशकृत् । गुरुर्दुर्योधनस्योच्चैर्जागरामास मत्सरः ॥ 374 ॥ ततो लोचनयोः किञ्चिद् गान्धारीतनुजन्मनः । क्रोधा श्रेयाशज्वालेव प्रादुरास पिशङ्गता ॥ 375 ॥ धृतराष्ट्रतनूजस्य क्रोधान्धस्य शरीरतः । स्वेदबिन्दुव्रजव्याजान्निर्ययुर्मत्सरोर्मयः ॥ 376 ॥ 1. संहृष्टौ - पाठः । 2. आश्रयं अश्नाति इति (दहनेन विनाशकृत्) आश्रयाशः [ 115 अग्निः । 5 10 1115 20 25
Page #131
--------------------------------------------------------------------------
________________ 5 10 15 20 25 116] [ पाण्डवचरित्रमहाकाव्यम् । अर्जुनस्यागमनम् ॥ ततो वीक्ष्य तदाकारं निर्विकल्पमना अपि । विदाञ्चकार परितस्तदाकूतं वृकोदरः ॥377॥ क्रोधधूमध्वजस्फूर्जद्धूमसञ्चयसन्निभः । उज्जृम्भते स्म भीमस्य मूर्ध्नि मूर्धरुहोच्चयः ॥ 378 ॥ क्षणाद्दशनभीत्येव स्फुरति स्मौष्ठपल्लवः । तस्याङ्गान्यपि रोमाञ्चव्याजात्प्रासानसञ्जयन् ॥ 379 ॥ कोपाटोपादधावेतां तावुद्गुर्णगदौ ततः । संहारमारुतोद्धूताविव विन्ध्यहिमालय ॥ 380 ॥ सञ्जग्माते न तौ यावत्प्रहाराय परस्परम् । अभाषिष्ट गुरुस्तावदश्वत्थामानमात्मजम् ॥ 381 ॥ वत्स ! वत्सौ महावीरौ निवारय जवादिमौ । माभूत्क्षोभः क्षणादेवं रङ्गस्यास्य गरीयसः ॥ 382 ॥ उभावपि ततस्तेन वारितौ गुरुसूनुना । तावुपाविशतां स्थानं सावहित्थौ निजं निजम् ॥ 383 ॥ निवार्य तूर्यनिर्घोषं रोदसीभेदभैरवम् । कोलाहलं च लोकानां गुरुर्गिरमवोचत ॥ 384 ॥ यो मे पुत्रादपि प्रेयान्प्राणेभ्यो ऽपि प्रियङ्करः । सर्वास्त्राम्भोधिपारीणस्तं पार्थं पश्यताधुना ॥ 385 ॥ आनद्धोभयतूणीरः करोपहितकार्मुकः । बद्धगोधाङ्गुलित्राणः कवचच्छन्नविग्रहः ॥ 386 ॥ ततो विवेश बीभत्सुर्गिरान्तः सदसं गुरोः । मध्येसुरपुरं यन्तुर्यत्नेनेव सुरद्विपः ॥ 387 ॥ युग्मम् । त्रिजगत्येकवीरोऽयमयमस्त्रविदां वरः । कुरुगोत्रप्रदीपोऽयमयं भुवनरक्षिता ॥ 388 ॥ तेजसामेकधामायमयं न्यायनिकेतनम् । कीर्तीनां कुलवेश्मायमयमुत्साहमन्दिरम् ॥ 389 ॥ 1. धूमध्वजः-अग्नि । 2. कुन्तास्त्राणि । 3. उत्क्षिप्तगदौ । 4. स्वस्थौ । 5. अर्जुनः । 6. नियन्तुः ।
Page #132
--------------------------------------------------------------------------
________________ तृतीयः सर्गः । कर्णस्य-कथनम् ॥ ] [117 इत्यानन्दाज्जनैरुक्ताः शृण्वत्याः सर्वतो गिरः । प्रस्रवेण समं कुन्त्याः पेतुः प्रीत्याऽश्रुविपुषः ॥ 390 ॥ (त्रिभिर्विशेषकम्) धृतराष्ट्रस्य पाण्डोश्च पुलकच्छद्मना बहिः । फाल्गुनं पश्यतोर्जाताः शुभस्नेहाङ्करा इव ॥ 391 ॥ दिदृक्षयेव पार्थस्य लोकवक्त्रेषु राकया । एत्याऽमावस्यया तस्थे गान्धारीवदने पुनः ॥ 392 ॥ संसज्जनोत्थितैस्तैस्तैरर्जुनस्तुतिघट्टनैः । दिदीपे कोपसप्ताचिः सुयोधनशमीतरौ ॥ 393 ॥ कर्णस्तु सर्वशस्त्राब्धिकर्णधारभुजोर्जितः । सार्जुनं तं जनं हन्तुमियेष प्रस्तुतस्तुतिम् ॥ 394 ॥ कलितोद्दण्डकोदण्डमालीढस्थानमास्थितः । किरीटी ददृशे साक्षाद्धनुर्वेद इवाङ्गवान् ॥ 395 ॥ जनस्याभून्मुदा तूर्यनिनादैरभिनन्दितः । ब्रह्माण्डभाण्डभेदीव कलः कोलाहलो महान् ॥ 396 / / उपजग्मुषि विश्रान्तिमथ तस्मिन् कथञ्चन । अस्त्रकौशलमात्मीयं दर्शयामास फाल्गुनः ॥ 397 / / लक्ष्ये चले स्थिरे स्थूले लघीयसि च लाघवम् । के नाम विस्मयं नापुः पश्यन्तः सव्यसाचिनः ? ॥ 398 ॥ दृढानि दृढमुष्टित्वाद्दुर्भेद्यान्यपि भिन्दिना । जिष्णुना वैरिवारस्य दृढं चेतोऽप्यभिद्यत ॥ 399 ॥ तस्मिन्बहूनि चित्राणि विचित्राणि वितन्वति । चित्रीयन्ते स्म के नाम न माद्यद्दोर्मदा अपि ॥ 400 ॥ शरग्रहणसंधानसमाकर्षणमुक्तयः । शतशो लक्ष्यभेदाश्च तस्यैक्ष्यन्त समं जनैः ॥ 401 ॥ न यत्र निपतन्ति स्म नायना अपि रश्मयः । लक्ष्यं तत्राप्यणीयोऽपि भिन्दन्ति स्मार्जुनेषवः ॥ 402 ॥ 25 1. अर्जुनम् । 2. सुतस्ने0 प्रति0 / 3. संसत्-सभा । 4. नयनसंबंधिनः ।
Page #133
--------------------------------------------------------------------------
________________ 118] [पाण्डवचरित्रमहाकाव्यम् । अर्जुनस्यकलानैपुण्यम् ॥ चक्रवर्द्रमतो लोहवपुषो यन्त्रपोत्रिणः । निचखान मुखे पञ्च बाणान्युगपदर्जुनः ॥ 403 ॥ राधावेधादिकं तत्तत्पार्थोऽन्यदपि दुष्करम् । करोति स्म यदालोक्य सुरैरपि विसिष्मिये ॥ 404 ॥ चक्रप्रासगदाखड्गप्रभृतिष्वपि कौशलम् । शस्त्रेषु श्वेतवाहस्य निर्वाहमगमत्परम् ॥ 405 ॥ क्षणात्प्रांशुः क्षणाद्धस्वः क्षणाद्भूमौ क्षणादिवि । क्षणात्क्रीडन्नथ क्रोडे तत्र जिष्णुरदृश्यत ॥ 406 ॥ मन्त्रास्त्राण्यप्यनुध्यानमात्रजातोदयानि सः । आग्नेय-वारुणादीनि कुरुभर्तुरदर्शयत् ॥ 407 ॥ ततः समर्थितप्राये तस्मिन्महति कर्मणि । सभालोके च सर्वस्मिन्नानन्दमकरन्दिते ॥ 408 ॥ संवर्तपुष्करावर्त्तनिध्वानप्रियबान्धवः । भुजास्फोटध्वनिः कर्णस्फोटकृद्धैरवोऽभवत् ॥ 409 ॥ युग्मम् । भूभृतः किमु शीर्यन्ते ? दीर्यते किमु मेदिनी ? / पतन्ति विद्युतः किंस्वित् क्षुभ्यन्ति किमुताब्धयः ? ॥ 410 ॥ विकल्पजातमित्यन्तः कुर्वन्नुभ्रान्तमानसः । विसंस्थुलं समुत्तस्थौ सर्वोऽथ स सभाजनः ॥ 411 / / आववे प्न्य्च्भिनोन्न्ः पाण्डवैः सायुधैस्तदा । मूर्तिमान्परमात्मेव महाभूतैः शरीरिभिः ॥ 412 ॥ अश्वत्थामान्विताः स्थामबन्धुरा बान्धवाः शतम् । तारका इव शीतांशुं परिवत्रुः सुयोधनम् ॥ 413 / / अमन्दमन्दरक्षुब्धक्षुभ्यदम्भोधिभैरवम् । कातरीकृतशौण्डीरं सिंहनादं समावहन् ॥ 414 ॥ भुजास्फोटानुसारेण प्रक्षिप्तनयनाम्बुजैः । विस्मयस्तिमितैस्त्रासलोलैश्चालोकितो जनैः ॥ 415 ॥ 15 20 25 1. यन्त्रवराहस्य । 2. अर्जुनस्य । 3. उन्नतः । 4. मन्थानः ।
Page #134
--------------------------------------------------------------------------
________________ 5 तृतीयः सर्गः । कर्णस्य प्रशंसा ॥ ] [119 भीमाकृतिरपि प्रांशुः सासि-तूणीर-कार्मुकः । काञ्चनं कवचं बिभ्रत्सुमेरुरिव जङ्गमः ॥ 416 ॥ बीभत्सुं प्रति बीभत्से क्षिपन्गुञ्जारुणे दृशौ । रङ्गमध्यमथाध्यास्त कर्णः शौर्यमहार्णवः ॥ 417 ॥ चतुर्भिः कलापकम् । ततः कर्णः कृपाचार्य द्रोणं च द्रुहिणोपमम् । ननाम नामितारातिर्नीतिप्रह्वान्तराशयः ॥ 418 ॥ ततः सगर्वं सोऽवोचत्पार्थ माऽनेन कर्मणा । मंस्थाः कर्मठमात्मानं मामालोकय सम्प्रति ॥ 419 ॥ अथ पार्थो यथा यद्यत्कर्म निर्मितवान्पुरा । कर्णः सातिशयं तत्तत् प्रथयामासिवांस्तथा ॥ 420 ॥ ततः सहर्षमुत्थाय धृतराष्ट्रत्मजाग्रणीः । कर्णं निबिडमालिङ्ग्य प्रणयादित्यवोचत ॥ 421 ॥ कर्ण ! त्वमेकवीरोऽसि त्वं त्रिलोकीविभूषणम् । त्वं धनुर्वेदविद्यायाः परां सीमानमीयिवान् ॥ 422 ॥ त्वमेव वैरिदोर्दर्पसम्पदां पश्यतोहरः । त्वमेव कीर्तिनिर्वासडिण्डिमः सर्वधन्विनाम् ॥ 423 ॥ इदं राज्यमिमे प्राणा इमाः कुरुकुलश्रियः । सर्वं त्वदीयमेवैतब्रूहि येन प्रयोजनम् ॥ 424 ॥ कर्णोऽप्युवाच मेऽस्त्येव समस्तं सुहृदि त्वयि । प्रार्थये केवलं भूयात्सौहार्द ते मयि स्थिरम् ॥ 425 / / किं तु पार्थस्य दोर्दण्डकण्डूतिज्वरितात्मनः । इच्छन्ति द्वन्द्वयुद्धेन भुजो भिषजितुं मम ॥ 426 ॥ गिरमाकर्ण्य कर्णस्य तामधिक्षेपपांसुलाम् । हुतो वह्निरिव क्रोधाज्ज्वलितः फाल्गुनोऽभ्यधात् ॥ 427 ॥ कर्ण ! निर्नाम ! निर्मज्जन् मदीयशरसागरे । अस्त्रोदकैर्निजस्त्रीणां दृशः किं प्लावयिष्यसि ? ॥ 428 ॥ 15 25 . 1. ब्रह्मोपमम् । 2. चौरः । 3. अधिक्षेपेण-तिरस्कारेण पांशुलां सपापाम् ।
Page #135
--------------------------------------------------------------------------
________________ 120] 10 [पाण्डवचरित्रमहाकाव्यम् । कर्णार्जुनयोः क्रीडा ॥ कर्णस्ततोऽब्रवीत्कोपात्पार्थ ! केयं बिभीषिका । गृहाणास्त्रं हराम्येष सर्वं गर्वं तवाधुना ॥ 429 ॥ ततो द्रोणाभ्यनुज्ञातः प्रगृह्य सशरं धनुः । युद्धश्रद्धाय काय कपिकेतुरतिष्ठत ॥ 430 ॥ तयोः समरसंरम्भदर्शनोत्सुकचेतसाम् । आसीत्कुसुमितेव द्यौर्विमानैस्त्रिदिवौकसाम् ॥ 431 ॥ तदीयसमरारम्भविलोकनकुतूहली । अनूरुसारथिस्तस्थौ स्थिरीकृतरथः क्षणम् ॥ 432 ॥ तौ प्रजाभिरदृश्येतां रणायान्योन्यसम्मुखौ । विन्ध्याद्रिविपिनोत्सङ्गे मत्तौ दन्तावलाविव ॥ 433 ॥ अभूवन्कर्णतः केचित्केचिदर्जनतः पुनः । खेचरामरमानां तदा द्वैधमजायत ॥ 434 ॥ पुरः कर्णस्य को जिष्णुरिति दुर्योधनादयः । कः कर्णोऽग्रेऽर्जुनस्येति दधुर्भीमादयो मुदम् ॥ 435 ॥ कुन्ती तु कुन्तभिन्नेव तनयस्नेहविक्लवा । मूर्छान्धकारविधुरा पपात जगतीतले ॥ 436 ॥ तां तथा विदुरः प्रेक्ष्य प्रेष्याभिश्चन्दनद्रवैः । क्षणादाश्वासयामास शीतैश्च व्यजनानिलैः ॥ 437 ॥ विषमैव गतिः कामं समरस्येति कातरम् । पाण्डोर्वदनमालोक्य राधेयमवदत्कृपः ॥ 438 ॥ कुन्तीकुक्षिसरोहंस-कुरुवंशैकमौक्तिकम् । पाण्डुहेमाद्रिकल्पद्रुर्बीभत्सुविदितोऽस्ति नः ॥ 439 ॥ तत्त्वमप्यात्मनो ब्रूहि मातरं पितरं कुलम् । ताम्यतस्तव चेद्वाहू रणाय कपिकेतुना ॥ 440 ॥ तां कृपस्य कृपाणाग्रशितामाकर्ण्य भारतीम् । झटित्युत्थाय संरम्भादभाषत सुयोधनः ॥ 441 ॥ 1. अर्जुनः । 2. सूर्यः । 3. नूतनस्ने0 प्रति0 / 4. कर्णम् । 25
Page #136
--------------------------------------------------------------------------
________________ [121 तृतीयः सर्गः । कर्णस्य राज्याभिषेकः ॥ ] किं कुलेन पितृभ्यां वा ? गौरवं हि गुणैर्नृणाम् । अधिरोहति मूर्धानमरविन्दं किमन्वयम् ॥ 442 ॥ रणः शौण्डीरिमापेक्षः कुलं न क्वाप्यपेक्षते । शौण्डीरस्तबलात्कर्णः फाल्गुनं योधयिष्यति ॥ 443 / / किं नाम सोऽपि शौण्डीर: ? क्षमते यः परानपि । न नाम सहते सिंहो गर्जाभिः स्फूर्जतो घनान् ॥ 444 ॥ अथ जल्पथ ना राज्ञा विधत्ते युद्धमर्जुनः । राज्ये कर्णस्तदङ्गानामभिषिक्तो मयाऽधुना ॥ 445 ॥ इत्युदीर्य कृपाचार्यप्रभृतीन्धृतराष्ट्रसूः । कर्णराज्याभिषेकाय तत्कालमुपचक्रमे ॥ 446 / / पुरोहितमथाहूय कर्णं स्वर्णासनस्थितम् । / स्वभुक्ते सोऽङ्गसाम्राज्येऽभ्यषिञ्चत् तीर्थवारिभिः ॥ 447 / / निष्कलङ्कमृगाङ्काभं तस्य च्छत्रमधार्यत । अर्जितं निजदोर्दण्डैर्यशः स्वमिव पिण्डितम् ॥ 448 ॥ प्रकीर्णकानि कर्णस्य धूयन्ते स्म वधूजनैः । अभिषेक्तुं तमायाता गङ्गोर्मय इवाम्बरात् ॥ 449 ॥ चिरं जयाङ्गराजेति शब्दोद्गारपुरःसरम् । / तस्य भोगावली पेठुर्बन्दिनो विश्वनन्दिनः ॥ 450 ॥ कर्णः प्रत्युपकाराय ययाचेऽथ सुयोधनम् । स्थेमानमर्थयांचक्रे सोऽपि सौहार्दसम्पदः ॥ 451 ॥ सौहार्द हि कियन्मानं ? प्राणा अपि तवैव मे । इत्युक्तवन्तं राधेयं मुदाऽश्लिष्यत्सुयोधनः ॥ 452 ॥ ततः प्राप्ताङ्गसाम्राज्यः पुनरादाय कार्मुकम् । / रणारम्भाय राधेयो दूरादाह्वास्त फाल्गुनम् ॥ 453 ॥ साम्राज्यमङ्गदेशानामुपश्रुत्यात्मजन्मनः । स्मरदानन्दसन्दोहविसंस्थुलपदक्रमः ॥ 54 ॥ 1. जल्पवता राज्ञा इति प्रत्यन्तर । 2. चामराणि । 3. स्तुतिम् । 4. सुयोधनः ।
Page #137
--------------------------------------------------------------------------
________________ 122] [पाण्डवचरित्रमहाकाव्यम् । कर्णस्य वृत्तान्तः ॥ स्रस्तोत्तरीयसिचयः प्रफुल्लनयनोत्पलः । कर्णस्य जनकोऽभ्यागात्तत्रातिरथिसारथिः ॥ 455 ॥ युग्मम् । कर्णः पितरमालोक्य दूरादुत्सृज्य कार्मुकम् । पपात पादयोस्तस्य दैवतं हि परं पिता ॥ 456 ॥ अङ्गराज्याभिषेकार्द्रमानन्दाश्रुकणोदकैः । पुनरुक्तं शिरः सोऽपि तनूजस्याभ्यषिञ्चत ॥ 457 ॥ आलिङ्गति स्म सर्वाङ्ग सुतमुत्थाप्य सारथिः । उन्मीलत्पुलको मूनि भूयोभूयश्चुचुम्ब च ॥ 458 ॥ विज्ञाय विज्ञतिलकस्तमित्थं सारथेः सुतम् । कर्णमभ्यर्णमागत्य वदति स्म वृकोदरः ॥ 459 ॥ सूतात्मज ! न पार्थेन कथञ्चिद्योद्धमर्हसि । गृह्यतां प्राजनं चापमपहाय कुलोचितम् ॥ 460 ॥ अङ्ग ! त्वमङ्गसाम्राज्ययोग्योऽसि न कथञ्चन । मृगारातिपदे हन्त गोमायुः किमु जायते ॥ 461 ॥ इति व्याहरति स्वैरं भीमे ! भीमभुजोर्जिते । आगत्य रभसाद् भ्रातृमध्यादुर्योधनोऽभ्यधात् ॥ 462 ॥ वीराचारानभिज्ञोऽसि भीम ! यत्कुलमीक्षसे । चुलुकाऽऽचान्तसप्ताब्धेः कुलं कुम्भोद्भवस्य किम् ? ॥ 463 ॥ तत्त्वान्तरं किमप्येतत्कर्ण इत्युदितं भुवि । दिव्याङ्गलक्षणं सूती न सूते सुतमीदृशम् ॥ 464 ॥ अथातिरथिराह स्म साधु साधु सुयोधन ! / असौ मे नाङ्गजः सूनुर्यथा प्राप्तस्तथा शृणु ॥ 465 / / त्रिःस्रोतःस्रोतसि पुरा प्रभाते गतवानहम् । अपश्यं रत्नमञ्जूषां पुण्यलक्ष्मी निजामिव ॥ 466 ॥ 1. अश्वनोदनयष्टिः । 2. अगस्त्यमुनेः । 3. सारथिभार्या ।
Page #138
--------------------------------------------------------------------------
________________ [123 तृतीयः सर्गः । कर्ण वृत्तान्तः ॥ ] गृहे नीत्वा पुरः पत्न्यास्तामुद्धाट्य तदन्तरे । सकुण्डलं स्फुरत्कान्ति वचनागोचरश्रियम् ॥ 467 ॥ राजकुञ्जरदर्पोष्मध्वंससम्भाविताकृतिम् । एकमालोकयं बालं सिंहार्भकमिवोद्भटम् ॥ 468 ॥ (युग्मम्) तमालोक्य कृतालोकं पत्नी राधामथाभ्यधाम् । अनपत्या प्रिये ! सम्प्रत्यनेन भव पुत्रिणी ॥ 469 ॥ इत्युक्ता साऽपि मामाह प्राणेश ! घुसृणारुणे । जाते प्राच्या दिशो वक्त्रे स्वप्नोऽद्य ददृशे मया ॥ 470 ॥ जानामि भानुमानेत्य सप्रसादं जगाद माम् । वत्से ! सम्पत्स्यते तेऽद्य शौण्डीरतिलकः सुतः ॥ 471 ॥ तं दृष्ट्वा दधती हर्षमुज्जागरमजागरम् । तदैव च त्वयाऽनेन दिष्ट्या पुत्रेण वर्धिता ॥ 472 ॥ इत्याख्याते शुभे स्वप्ने प्रियायाः पुलकस्पृहः । मञ्जूषातः समाकृष्य तमङ्के बालमक्षिपम् ॥ 473 ॥ कर्णस्याधः करं कृत्वा सुतः प्राप्तोऽयमित्यसौ । प्रापितः कर्ण इत्याख्यां तनयः सुदिने मया ॥ 474 / / स्वप्ने रविवितीर्णत्वादपरं रविभूरिति । / अस्योद्यद्भागधेयस्य नामधेयमजायत ॥ 475 ॥ भवन्ति स्म गुणा बाल्यादस्मिन्नस्मत्कुलातिगाः । पङ्के par3एरुहो वृद्धिः सौरभं तु स्वतोभवम् ॥ 476 ॥ असौ राजकुले क्वापि लब्धजन्मा न संशयः । इति कुन्दोज्ज्वलैरस्य गुणैरनुमितं मया ॥ 477 ॥ असौ मद्वंशजत्वेन यदधिक्षिप्यते मुहुः । काकोलकुलजत्वेऽपि कुत्सनं कोकिलस्य तत् ॥ 478 ॥ 15 20 1. कृतप्रकाशम् । 2. कुकमारुणे । 3. षान्त0 प्रति । 4. द्रोणकाकः-काकजातिविशेषः ।
Page #139
--------------------------------------------------------------------------
________________ 124] 10 [पाण्डवचरित्रमहाकाव्यम् । कुमाराणां विरोधः ॥ इमामाकर्ण्य कर्णस्य कथामतिरथेर्मुखात् । दधुः सभासदः सर्वे विस्मयस्तिमितं मनः ॥ 479 ॥ कुन्ती तु चिन्तयामास दिष्ट्या जीवति मे सुतः । नेत्रयोश्चिररात्राय ममाभूत्पारणाविधिः ॥ 480 ॥ सैवेयं यन्मणिस्तोममण्डिता कुण्डलद्वयी । अहमेकैव धन्याऽस्मि यस्याः कर्णार्जुनौ सुतौ ॥ 481 ॥ कोऽन्यः स्पर्धेत पार्थेन ? यो हि न स्यात्सहोदरः । अमृतेनामृताभीशुरेव स्पर्धितुमर्हति ॥ 482 ॥ कर्णो वः सोदरो बन्धुरिति सम्बन्धमादितः । समये धर्मजादीनां ज्ञापयिष्यामि जातुचित् ॥ 483 ॥ एवं विकल्पकल्लोलैः कुन्त्यामाक्रान्तचेतसि । सभायां भुजमुत्क्षिप्य क्रुधा दुर्योधनोऽभ्यधात् ॥ 484 ॥ अभिषिक्तोऽयमङ्गेषु यादृशस्तादृशो मया । नाभीष्टो यस्य कस्यापि स नामयतु कार्मुकम् ॥ 485 ॥ तामाकर्ण्य गिरं पाण्डुसूनुषु ज्वलितात्मसु । भयोद्धान्तस्य लोकस्य जज्ञे कोलाहलो महान् ॥ 486 / / पाण्डुर्दोणमभाषिष्ट दृष्ट्वा तदसमञ्जसम् । प्रचण्ड: पुत्रभाण्डानामकाले कलह: किमु ? ॥ 487 ॥ एषामस्माभिरासूत्रि कलामात्रपरीक्षणम् । कुमाराणां विरोधोऽयं तदाचार्या ! निवार्यताम् ॥ 488 ॥ मिथो विरोधं बन्धूनामवेक्षितुमिवाक्षमः । तदानीं च पतिर्भासामस्तगह्वरमाविशत् ॥ 489 ॥ अथोत्क्षिप्य भुजं द्रोणः पाण्डवान्कौरवानपि । सिंहपोतानिवान्योन्यं युध्यमानान्न्यवारयत् ॥ 490 ॥ 15 20 1. चिरकालेन । 2. चन्द्र । 3. भीष्टं प्रति0 / 4. 'भाण्ड' इत्यं देश्यः शब्दः, 'भाइभांडु' इति भाषायामपि ।
Page #140
--------------------------------------------------------------------------
________________ [125 तृतीयः सर्गः । सभा विसर्जनम् ॥ ] भुजोत्कर्षाच्च बीभत्सोः कुमाराणां च मत्सरात् । आनन्दश्च विषादश्च समं पाण्डोरभूद्वयम् ॥ 491 ॥ धृतराष्ट्र-कृप-द्रोण-गाङ्गेयादिभिरन्वितः । विसृज्य संसदं पाण्डुनिजमन्दिरमासदत् ॥ 492 ॥ कृतकर्णस्तुतिः कश्चित्कश्चित्पार्थस्तवोल्बणः । कश्चिद्दुर्योधनस्तोता जनः स्वं स्वं गृहं ययौ ॥ 493 ॥ इतरेतररन्ध्रवीक्षिणस्ते विनयाच्छादितमत्सराः कुमाराः । सकलासु कलासु केलियोग्या, मिलिता एव वितन्वते स्म नित्यम् ॥ 494 ॥ [ ] इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये भीमदुर्योधनादिजन्मकुमारकलारोपणास्त्रदर्शनवर्णनो नाम तृतीयः सर्गः ॥ 3 ॥ 10
Page #141
--------------------------------------------------------------------------
________________ 126] [पाण्डवचरित्रमहाकाव्यम् । पाण्डोः सभायामागमनम् तस्य वर्णनम् च ॥ 5 चतुर्थः सर्गः ॥ अथान्यदाऽवदातश्रीः श्रीमान्पीनांसकुट्टिमः । खण्डितारातिदोष्काण्ड: पाण्डुः संसदमासदत् ॥ 1 ॥ हिरण्मयमयं भेजे शारदाम्भोधरद्युतिः । भद्रासनं शशिक्रान्तसुमेरुशिखरोपमम् ॥ 2 ॥ दधार रत्नकेयूरे स प्रभाऽरुणिताम्बरे । वमभ्यामिव बाहुभ्यां प्रतापं मूत्ततां गतम् ॥ 3 ॥ अरातिकीर्तिसर्वस्वमावत्यैव विनिर्मितम् । स बभारोज्ज्वलं हारमुर:स्थलविलम्बिनम् ॥ 4 ॥ शिरस्युवाह पीतानां विपक्षमहसामिव । अमान्तमन्तः संदोहं स रत्नमुकुटच्छलात् ॥ 5 ॥ कपोलदर्पणे द्रष्टमात्मीयकमनीयताम् । विकर्तनाविवायातौ स दधौ स्वर्णकुण्डले ॥ 6 ॥ जयप्रशस्तिमेतस्य चामरग्राहिणीगणाः । कङ्कणौघरणत्कारकैतवेन वितेनिरे ॥ 7 ॥ हारयष्टिं महीपृष्ठे तस्यैव विशदं यशः । पुञ्जयन्तः क्षितीशास्तं प्रणम्योपाविशन्पुरः ॥ 8 ॥ मणिकोटीरसंक्रान्तमूर्तिरात्तैकबान्धवः । उह्यमान इव भेजे शिरोभिः सोऽवनीश्वरैः ॥ 9 ॥ स्त्यानीभूयं गतैर्मूर्तिमद्भिः कामरसैरिव । निर्मिताः परितो वारनार्यस्तं पर्यवृण्वत ॥ 10 ॥ 15 1. सूर्यो । 2. कोटीर-मुकुट ।
Page #142
--------------------------------------------------------------------------
________________ चतुर्थः सर्गः । सभायां द्रुपद दूतागमनम् ॥ ] गाङ्गेय- धृतराष्ट्रादिगुरुवर्गोऽपि गौरवात् । अलञ्चक्रे तदास्थानमानन्दभरमेदुरः ॥ 11 ॥ यथास्थानमथासीने सामन्तामात्यमण्डले । स्तुवत्सु शो विश्वश्रोत्रानन्दिषु बन्दिषु ॥ 12 ॥ पुष्पावचूलरोलम्बकदम्बध्वनिडम्बरैः । मुहुर्निह्वथमानासु गाथकी-कलगीतिषु ॥ 13 ॥ नानासूक्तीः कवीन्द्रेषु रसभङ्गितरङ्गिताः । उद्गिरत्सु जनश्रोत्रपटुपीयूषवर्षिणीः ॥14॥ विशारदेषु पुरतो भरतादिमहीभुजाम् । प्रथयत्सु कथास्तथ्या नितान्तमेघमर्षणीः ॥15। अभ्येत्य भूमिन्यस्तैकजानुरानम्य भूपतिम् । मूर्धन्यञ्जलिमाधाय प्रतीहारो व्यजिज्ञपत् ॥ 16 ॥ देव ! सेवककल्पद्रो ! द्रुपदस्य महीपतेः । आकारविदिताकूतो दूतस्ते द्वारि वर्तते ॥ 17 ॥ जाह्नवेय- धृतराष्ट्र - विदुराणामथाशयम् । ज्ञात्वोर्वीपतिरादिक्षत् तत्प्रवेशाय तं भ्रुवा ॥ 18 ॥ आक्षिप्तचक्षुरालानलालितैः केलिलोलुपैः । सविभ्रमा भ्रमातङ्गबन्धुभिर्गन्धसिन्धुरैः ॥ 19 ॥ वनायुदेश्यैर्देवाश्वदेशीयैर्मन्दरोदरे । भृशमोजस्विभिः कॢप्तनेत्ररङ्गस्तुरङ्गमैः ॥ 20 ॥ सङ्गीतरङ्गनि:सङ्गमृदङ्गध्वनिलासिभिः । हृष्यन्नजस्रविस्रम्भादलोलैः केलिकेकिभिः ॥ 21 ॥ वपुर्विसारिसौरभ्यसम्भावितनभोऽन्तरे । निविष्टदृष्टिरुत्फाले केलिकस्तूरिकामृगे ॥ 22 ॥ स दूतः पूतवाङ्निन्दन् संसदं शातमन्यवीम् । उपतस्थे नृपास्थानं प्रतीहारपुरःसरः ॥ 23 ॥ पञ्चभिः कुलकम् । [ 127 1. रोलम्बा - भ्रमराः । 2. पापक्षयकारिणीः । 3. ऐरावण । 4. वनायुदेशे - अरबस्थाने भवाः तैः । 5. अश्वशालामध्ये । 6. दालोलै प्रतिद्वय । 7 इन्द्रसंबन्धिनीम् । 5 10 15 20 25
Page #143
--------------------------------------------------------------------------
________________ 5 10 151 20 25 128] [ पाण्डवचरित्रमहाकाव्यम् । दूतस्य कथनम् ॥ स प्रणम्य यथास्थानमुपविश्य विशाम्पतिम् । विज्ञो विज्ञपयामास मौलिकुड्मलिताञ्जलिः ॥24॥ अरिव्रातकृतासेव ! देव ! द्रुपदभूपतिः । प्राहिणोदनणुप्रेमप्रणयी मां त्वदन्तिके ॥ 25 ॥ सुताऽस्य द्रौपदीत्यस्ति प्राणेभ्योऽपि प्रियङ्करा (री) / इमां स यस्मै कस्मैचिद्दातुमुत्सहते न हि ॥ 26 ॥ व्यक्तं च वक्ति यः कोऽपि राधावेधं विधास्यति । तस्मै सुतेयमस्माभिर्दास्यते पारितोषिकम् ॥ 27 ॥ आम्नातिनो धनुर्वेदे सर्वाञ्जित्वाऽस्त्रकोविदान् । वर्तन्ते भवतो विश्वविश्वानन्दननन्दनाः ॥ 28 ॥ ज्ञतः सत्यपि दोर्दण्डमण्डने राजमण्डले । नेतुर्नः पूरयिष्यन्ते नूनमेतैर्मनोरथाः ॥29॥ मत्तद्विपकपोला हि मदपानकुतूहलम् । पूरयन्ति द्विरेफस्य नाऽऽलेख्यकरिणां कटाः ॥ 30 ॥ जगत्यामेकधानुष्कैरागत्य सह सूनुभिः । स्वयंवरं भुवो भर्तुस्तदलङ्कर्तुमर्हसि ॥ 31 ॥ मतमादाय गाङ्गेयप्रभृतीनां कुरूद्वहः । दूतस्य भारतीमेतामोमिति प्रत्यपद्यत ॥ 32 ॥ रत्नकुण्डल केयूरकङ्कणाद्यैरनेकशः । काममानन्द्य तं दूतं विससर्ज विशाम्पतिः ॥ 33 ॥ अथ प्रतस्थे काम्पिल्यं पृतनाभिः प्रकम्पयन् । मेदिनीमण्डलं पाण्डुर्भुग्नभोगीन्द्रधारितम् ॥ 34 ॥ प्रस्थानमङ्गलं तस्य सहितस्य तनूरुहैः । विदधे कुलवृद्धाभिर्मूर्त्ताभिरिव सिद्धिभिः ॥ 35 ॥ तत्कालोन्मीलदानीलदानाम्भःश्रु(स्रु)तिभिर्भुवि । द्वैतयिक वितन्वन्तं कलिन्दतनयामिव ॥ 36 ॥ 1. सदभ्यासवन्तः । 2. अस्माकं नेतुः - द्रुपदनृपस्य । 3. भुग्नः अवनतः ।
Page #144
--------------------------------------------------------------------------
________________ चतुर्थः सर्गः । पाण्डव-कौरवाणां काम्पिल्यं प्रति गमनम् ॥ ] गर्जाभिः स्निग्धमन्द्राभिः शिखण्डिकुलताण्डवम् । कुर्वाणं वारणाधीशमारुरोह महीपतिः ॥ 37 ॥ युग्मम् । दुकूले कलयामास स प्रयाणक्षणोचिते । दधच्चन्द्रातपाश्लिष्टगिरीशगिरिविभ्रमम् ॥ 38 ॥ नासौ मदुपजीव्यस्य वेस्तेजः क्षमिष्यते । इति छत्रच्छलान्मन्ये तस्येन्दुरुपरि स्थितः ॥ 39 ॥ युधिष्ठिरादयः पञ्च शतं दुर्योधनादयः । विविधं यानमारूढाः परिवत्रुस्तमात्मजाः ॥ 40 ॥ हयौघहेषितैर्दन्तिबृंहितैरुपबृंहितः । / आविर्बभूव गम्भीरः प्रयाणपटहध्वनिः ॥ 41 ॥ वाहिनी हास्तिका-zvIya'rathyA-पादातमेदुरा । तमन्वगच्छदह्नाय जाह्नवीव भगीरथम् ॥ 42 ॥ निस्वाननिस्वनस्तस्य दारयनिगरिकन्दरान् । उच्चचार स्वमाधारमम्बरं स्फारयन्निव ॥ 43 ॥ अनुकूलानिलोद्धताः स्वयंवरदिदृक्षया । / पुरो गन्तुमिवेच्छन्त्यो वैजयन्त्यो विरेजिरे ॥ 44 ॥ अनुयातः स सामन्तैः समन्तात्परमद्धिभिः । साक्षात्सुरैरिव हरिः परीतो ददृशे जनैः ॥ 45 ॥ असौ कुन्त्या च माव्या च याप्ययानाधिरूढया । बभौ गङ्गामृडानीभ्यां चन्द्रचूड इवान्वितः ॥ 46 ॥ धृतराष्ट्रादिभिः सर्वैः स्वस्वशुद्धान्तशालिभिः । स बभौ वल्लभाबद्धसङ्गै ङ्गैरिव द्रुमः ॥ 47 / / सैन्धवोद्भूतधूलीभिः पिदधे धर्मदीधितिः । तद्यशश्चन्द्रमाः कामं जगत्यामद्युतत्पुनः ॥ 48 ॥ नेत्रैः सेन्दीवरा वक्त्रैः सेन्दवोऽङ्गैः सवीरुधः । तद्दिदृक्षुमृगाक्षीणां विरेजुः पुरवीथयः ॥ 49 ॥ 1. महादेवस्य गिरिः कैलासपर्वतः । 2. ऊर्ध्वं चचार । 3. गङ्गा-पार्वतीभ्याम् । 4. शिवः ।
Page #145
--------------------------------------------------------------------------
________________ 5 10 15 20 25 130] [ पाण्डवचरित्रमहाकाव्यम् । कम्पिलपूरमार्गवर्णनम् ॥ अभिरामगुणग्रामगरीयान्नगरश्रियम् । अवेक्षमाणः स प्राप प्रतोलीमलद्युतिः ॥ 50 ॥ अन्योन्यजङ्घासङ्घट्टसीदन्निखिलसादिका । दूरत्रस्तजनोर्जस्विगर्जत्तुङ्गमङ्गजा ॥ 51 ॥ जाह्नवीव तुषाराद्रिसद्मपद्महूदोदरात् । निर्जगाम चमूः पाण्डोः शनकैः पुरगोपुरात् ॥ 52 ॥ युग्मम् । कुरूणां प्रवरैच्छायाप्रवालफलकुड्मलैः । प्रथयामासुरातिथ्यं जाह्नवीतीरभूरुहः ॥ 53 ॥ सैनिकानां नगोत्तुङ्गवीचिसञ्चारमन्थरैः । स्वेदाम्बुततिराचेमे गाङ्गेयैः पवनोर्मिभिः ॥ 54 ॥ हैयङ्गवीनगोमुख्यैग्रमीणोपायनैरसौ । मुमुदे मेदिनीपालः कालः प्रत्यर्थिनां पथि ॥ 55 ॥ रथाश्वे-भादिभिः सीमसामन्तानभ्युपस्थितान् । स पश्यन्नन्दयामास प्रसादस्निग्धया दृशा ॥ 56 ॥ मनोहरसर:शैलकेलिदुर्ललिता क्रमात् । कौरवी दूरमध्वानमतिचक्राम सा चमूः ॥ 57 ॥ काम्पिल्यस्याथ सीमानमाससाद कुरूद्वहः । प्रमोदस्तु विवेशान्तरुत्फुल्लजनसूचितः ॥ 58 ॥ तमभ्यगच्छदुत्सर्पिबलोर्मितुमुलैर्दिशः । द्रुपदो बधिरीकुर्वन् मृगाङ्कमिव नीरधिः ॥ 59 ॥ अम्भोदरवगम्भीरः परस्परचमूचरैः । दूरमाकर्णयामा वाहिनीतुमुलध्वनिः ॥ 60 ॥ तुरङ्गमखुरक्षुण्णः क्षोणिरेणुः परस्परम् । सस्वजे प्रणयेनेव सैन्ययोरुभयोरपि ॥ 61 ॥ द्वयोरपि वरूथिन्योर्दुन्दुभिध्वनिभिस्तयोः । स्वैरं दिगन्तविश्रान्तैः प्रतिशब्दायितं मिथः ॥ 62 ॥
Page #146
--------------------------------------------------------------------------
________________ चतुर्थः सर्गः । काम्पिल्यस्य नीकटागमनम् ॥ ] [131 बलौघः पाण्डुजन्मा च द्रौपदी च पताकिनी । अयुज्येतां तदा तावद्भाव्यर्थपिशुनाविव ॥ 63 ॥ ते वाहिन्यौ तदाऽन्योन्यमेकीभावमुपागते । चकासामासतुर्गङ्गा-पतङ्गतनये इव ॥ 64 ॥ पदातौ द्रुपदे जाते सन्त्यज्य जयकुञ्जरम् । उज्झाञ्चकार करटिप्रकाण्डं पाण्डुभूपतिः ॥ 65 ॥ तौ वितत्य भुजौ प्रीत्या सस्वजाते यशस्विनौ । अन्योन्यं विकटं वक्षो मिमानाविव वक्षसा ॥ 66 ॥ वालवायज-नीलाश्म-कुरुविन्दकरम्बितम् । बिडौजसा जितेनेव प्रतापैरुपदीकृतम् ॥ 67 / / रथं पवनजङ्घालोत्तालकाम्बोजवाजिनम् । उपानिनाय काम्पिल्यकाश्यपीनाथसारथिः ॥ 68 ॥ युग्मम् । दत्तहस्तावलम्बस्तं स्वयं काम्पिल्यभूभुजा । पुर: प्रेङत्पताकाङ्कमारुरोह कुरूद्वहः ॥ 69 ॥ क्रान्तविश्वस्य तेजोभिरुष्णरश्मेरिवारुणः । चकार कुरुनाथस्य सारथ्यं पृथिवीपतिः ॥ 70 ॥ प्रियालापमिवान्योन्यं प्रीत्या ज्ञातेयजातया । कुर्वाणे किङ्किणीक्वाणैस्तयोश्छत्रे विरेजतुः ॥ 71 ॥ दुन्दुभिध्वनिभिस्तारैरवश्यमुभयैरभूत् । ब्रह्माण्डभाण्डनिर्भेदशङ्की पङ्केरुहासनः ॥ 72 ॥ ईक्षाम्बभूव काम्पिल्यमावासैरवनीभुजाम् । परीतं परितः(तं) प्रीत्या पाण्डुः शाखापुरैरिव ॥ 73 ॥ तरङ्गहस्तविन्यस्तविकस्वरसरोरुहा । / मुदाऽर्घमुत्क्षिपन्तीव ददृशे तेन जाह्नवी ॥ 4 ॥ उदारमञ्जरीसारसहकारप्रियङ्करे । विकासिबकुले फुल्लमल्लिकामोदमालिनि ॥ 75 / / 1. द्रुपदनृपसंबन्धिनी । 2. तदाऽतीवभाव्य0 pra0 / 3. सूर्यपुत्री-यमुना इत्यर्थः । 4. वैडूर्यमणिः । 5. रत्नविशेष । 6. ज्ञातित्वेन जातया । 7. ब्रह्मा । 15 20 25
Page #147
--------------------------------------------------------------------------
________________ 5 10 15 20 25 132] [ पाण्डवचरित्रमहाकाव्यम् । पाण्डव कौरवाणां काम्पिल्ये निवासः ॥ कदम्बजम्बूजम्बीरनिकुरम्बकरम्बिते । विपाकपिङ्गनारङ्गपिशङ्गितदिगन्तरे ॥ 76 ॥ असङ्गभृङ्गसङ्गीतसुभङ्गभावुकद्रुमे । रसालाङ्करवाचालकोकिलालापशालिनि ॥ 77 ॥ द्रुपदस्य गिराऽगृह्णान्निवासान्भूमिवासवः । वसन्त इव कुत्रापि स्वः सरितीरकानने ॥ 78 ॥ कुलकम् । तस्मिन्विलासवापीषु स्नायं स्नायमनेकशः । विनिन्ये सैनिकैर्दूरमार्ग चङ्क्रमणक्लमः ॥ 79 ॥ हित्वा हिरण्यकोटीरान् कुरुविन्दाङ्कराङ्कितान् । चक्रुः सकिंशुकैः केचिच्चम्पकैरवतंसकान् ॥ 80 ॥ नित्यमेकधुरीणानि पूर्णेन्दुकरकन्दलैः । केचिन्मृणालनालानि मुक्ताहारपदे दधुः ॥ 81 ॥ नवस्त्रस्तरमास्तीर्य कि(क)ङ्केल्लिद्रुमपल्लवैः । केऽपि च्छायासु सान्द्रासु पथिश्रान्ता विशश्रमुः ॥ 82 ॥ पीयूषरसगण्डूषमदमोषीणि हर्षुलैः । नालिकेरीफलाम्भांसि कैश्चिदापपिरे भृशम् ॥ 83 ॥ मृगारिकरजाकारान् वीक्ष्य किंशुककोरकान् । वारणेन्द्राः प्रणश्यन्तः कथञ्चित्तत्र धारिताः ॥ 84 ॥ सैकते कुसुमभ्रश्यत्परागपरिपिञ्जरे । वाह्रीकान्वेल्लयाञ्चक्रुरक्रमेण तुरङ्गिणः ॥ 85 ॥ भारावरोहणायान्यैः कृतयन्त्रशतैरपि । नाक्षम्यतौक्षकं' नेतुं सारणीतृणलोलुपम् ॥ 86 ॥ क्षुद्रेतरैः परिक्षिप्ते कदलीकेलिकाननैः । आदर्शदर्शितातङ्कमृगाङ्गमणिकुट्टिमे ॥ 87 ॥ सारणीशीकरासारलघुसञ्चारमारुते । उन्मीलन्मुकुलामोदमदिरामोदितालिनि ॥ 88 ॥ 1. मुस्ता नाम वनस्पतिः । 2. कन्दलं- नवाङ्कुरः । 3. अश्वान् (बाह्लीक इत्यमरकोषे) / 4. वृषयूथम् ।
Page #148
--------------------------------------------------------------------------
________________ चतुर्थः सर्गः । स्वयंवरमण्डप - रचना ॥ ] सान्द्रशीततरच्छाये बकुलोर्वीरुहस्तले । द्रुपदादेशिनस्तेनुः पाण्डवं पटमण्डपम् ॥ 89 ॥ त्रिभिर्विशेषकम् । स्थलेभ्योऽभ्यधिकं दुर्वासहजास्तरणा व्यधुः । प्रमोदमवरोधानामतिमुक्तकमण्डपाः ॥ 90 ॥ स्मेरयन्तोऽधिकं दर्पं श्रियः साक्षादिवर्तवः । महीरुहः श्रयन्ति स्म सामन्ताः केऽपि कानपि ॥ 91 ॥ तस्मिन् युधिष्ठिरः प्रष्ठकुमारकुलकैतवात् । कानने विहरन् रेजेऽनेकमूर्तिरिव स्मरः ॥ 92 ॥ काम्पिल्यनाथः कल्याणीभक्तिः प्रीतेन पाण्डुना । अनुज्ञातोऽथ सानन्दमन्तर्नगरमाविशत् ॥ 93 ॥ सोऽप्रीणयत्तथा पाण्डोरुपचारैश्चमूचरान् । निजस्य न यथाकामं स्मरन्ति स्म पुरस्य ते ॥ 94 ॥ शिल्पिभिः कलयामास सर्वस्वैर्विश्वकर्मणः । सधर्माणं सुधर्मायाः स स्वयंवरमण्डपम् ॥ 95 ॥ महानीलमयी तत्र बभार तलमेदिनी । प्रतिच्छायाच्छलादन्तर्द्वितीयमिव मण्डपम् ॥ 96 ॥ नीलाश्मकुट्टिमे तस्मिञ्श्वेतसोपानभूर्बभौ । कालिन्दीशङ्कयोद्वीचिरारोहन्तीव जाह्नवी ॥ 97 ॥ स्तम्भाः स्वर्णमयास्तस्मिन्नश्मगर्भमयक्षितौ । वातोत्थयमुनापद्मपांसुदण्डनिभा बभुः ॥ 98 ॥ तस्मिन्स्वयंवरालोककौतुकास्त्रिदिवाङ्गनाः । प्रतिस्तम्भमुपारूढाः शालभञ्जीनिभा बभुः ॥ 99 ॥ नीलवेदीपरिक्षिप्ता क्वचिदिन्दूपलक्षितिः । वनीवलयितक्षीरनीरधिश्रियमश्नुते ॥ 100 ॥ [ 133 तस्मिन्हरिन्मणिस्तम्भाः पद्मरागप्रभाञ्चिताः । लीनां(लां) नीलत्विषः क्वापि तन्वते पीतवाससः ॥ 101 ॥ 1. पाण्डोः संबंधिनं । 2. दूर्वा एव स्वाभाविकम् आस्तरणं येषु ते । 3. कृष्णस्य । 5 10 15 20 25
Page #149
--------------------------------------------------------------------------
________________ 5 10 15 20 25 134] [ पाण्डवचरित्रमहाकाव्यम् । स्वयंवर मण्डप रचना ॥ क्वचित्कार्तस्वरस्तम्भास्तस्मिन्नीलाश्मकन्दलैः । मेरुं विडम्बयामासुर्जम्बूराजिविराजितम् ॥ 102 ॥ क्वचिन्नीलमणिक्षोणीं परितोऽर्काश्मवेदिका । दधेऽम्भोधितटाश्लिष्टनिर्वृष्टाम्भोदविभ्रमम् ॥ 103 ॥ कर्केतना-'र्क-माणिक्य-वज्र-वैडूर्यकान्तिभिः । तस्य च्छन्नः करामर्शाद् द्वारदेशोऽध्यगम्यत ॥ 104 ॥ नीलाश्मद्वारशाखांशु श्रेणिरुत्पलकोमला । तत्र शाश्वतिकं दध्रे कदलीस्तम्भविभ्रमम् ॥ 105 ॥ सन्ध्याम्भोदसनाभीनि तत्प्रदेशेष्वनेकशः । शिल्पिनः पञ्चरूपाणि वितानानि वितेनिरे ॥ 106 ॥ तस्मिन्मुक्तावचूलेषु स्थानस्थानावलम्बिषु । पेतुर्मधुव्रतव्राताः पुष्पस्तबकशङ्किनः ॥ 107 ॥ तस्मिन्भान्ति स्म सङ्क्रान्तकान्तप्रालम्बमौक्तिकाः । पुष्पोपहारहारिण्यः सदैव मणिभूमयः ॥ 108 ॥ कुर्वतः सर्वतः स्वर्गिविमानश्रीविमाननाम् । नृपस्तं परितो मञ्चानुच्चकैर्निरमापयत् ॥ 109 ॥ विश्वकर्माऽपि निर्माणनैपुण्यमवलोकयन् । मन्ये तच्छिल्पिनामैच्छदन्तेवासित्वमात्मनः ॥ 110 ॥ नानारत्नमयं तेषामेकैकमपि पश्यतः । द्रुपदे स्वर्गलुण्टाकवासना कस्य नाभवत् ॥ 111 ॥ तानालोक्यात्मनः संपल्लोपाशङ्का पिशाचकी । भूमौ लुठन् रसत्युच्चैरद्यापि ध्रुवमर्णवः ॥ 112 ॥ सुदुस्तपतप:क्लेशप्राप्तं नूनमवेक्ष्य तान् । अनिन्द्यत गतानन्दैः सुरैः स्वर्वासवैशसम् ॥ 113 ॥ स्तम्भमुत्तम्भयामास हैमं मध्येस्वयंवरम् । पञ्चालभूपतिर्जम्बूद्वीपान्तर्मेरुविभ्रमम् ॥ 114 ॥ 1. विघ्नम् ।
Page #150
--------------------------------------------------------------------------
________________ चतुर्थः सर्गः । द्रौपदीस्वयंवरः ॥ ] [135 रेजुर्भमन्ति चत्वारि वामं चत्वारि दक्षिणम् । रत्नचक्राणि नक्षत्रचक्राणीवास्य मूर्धनि ॥ 115 ॥ भाति स्म रत्नपाञ्चाली मूर्ति तेषामवाङ्मुखी । तद्भ्रमोग्रजवालोककौतुकेनेव निश्चला ॥ 116 ॥ अधःस्तम्भस्य दम्भोलिसारैरिव विनिर्मितम् । राजाऽमुश्चत् क्रमायातं देवताऽधिष्ठितं धनुः ॥ 117 ॥ अथ मौहूर्तिकादिष्टे दृष्टे पूर्णशुभग्रहै: / . उच्चस्थैश्चाऽऽस्थिते लग्ने प्रीतिनिर्मग्नमानसः ॥ 118 ॥ पञ्चालपृथिवीपालः सायमर्वाचि वासरे । प्रातराहूय तान्दूतान्प्राहिणोत्प्रतिपार्थिवम् ॥ 119 ॥ युग्मम् । तदा रविरलङ्कर्तुमिव द्रुपदनन्दिनीम् । रत्नसारमुपादातुमाशु रत्नाकरेऽविशत् ॥ 120 / / वयं देवीयोवास्तव्याः स्वयंवरकुतूहलम् । न द्रक्ष्याम इतीवाशास्तमःश्यामास्यतां दधुः ॥ 121 ॥ कला काऽप्यस्ति भूपानां द्रौपदीप्राप्तिकारणम् । इति ज्ञातुमना मन्ये कलानांनिधिरुद्ययौ ॥ 122 ॥ पाञ्चालीनयनौपम्यमहमेव लभे परम् । इत्यवश्यमिदं हर्षादुन्मिमील महोत्पलम् ॥ 123 ॥ पाञ्चालीस्पृहयालूनां भूभुजामथ मन्मथः । मुमोच मार्गणश्रेणिमीर्ण्ययेव समं हृदि ॥ 124 ॥ अङ्गेष्वनल्पसङ्कल्पसूनुसन्तापशान्तये । रचयाञ्चक्रिरे केचिज्जाह्नवीमसरोरुहाम् ॥ 125 ॥ द्रौपदीवदनाम्भोजप्रतिस्पर्धितया स्फुटम् । अभूत्केषाञ्चिदानन्दन्निन्दुरप्यास्पदं रुषाम् ॥ 126 ॥ प्रेडोलयद्भिरत्युष्णनिःश्वासपवनोर्मिभिः । शातितः शीतिमा कैश्चित् कदलीदलमारुतैः ॥ 127 ॥ 1. प्रथमे । 2. प्रातराहूतयेदूतान् इति प्रत्यन्तर0 / 3. दुरतरनिवासिन्यः । 4. सङ्कल्पसूनुः कामः । 5. उच्छलद्भिः । 6. नाशितः ध्वस्त इत्यर्थः ।
Page #151
--------------------------------------------------------------------------
________________ 136] [पाण्डवचरित्रमहाकाव्यम् । द्रौपदीस्वयंवरः ॥ भ्रातर्जानीहि जातेयमस्मदुत्सङ्गसङ्गिनी । सुहृदं केचिदित्यूचुः कार्मुकाभ्यासकर्मठाः ॥ 128 ॥ अङ्गारीयति हारोऽयं हिमांशुस्तपनीयति । तमस्तोमीयति ज्योत्स्ना स्वगुप्तीयति पङ्कजम् ॥ 129 ॥ नाडिका यामकल्पाऽद्य यामोऽभूद्यामिनीसमः । यामिनीवर्षदेश्या च धिक्केयं विपरीतता ॥ 130 ॥ द्वीपान्तरेऽपि कस्याश्चित्स्वयंवरमहोत्सवम् । रविरालोकयत्यद्य नाभ्युदेति किमन्यथा ? ॥ 131 ॥ इति द्रुपदकन्याङ्गसङ्गमोत्सवमिच्छताम् । बभूव सर्वभूपानां कोटियामेव यामिनी ॥ 132 ॥ चतुर्भिः कलापकम् । अन्तर्विचिन्त्य पाण्डुस्तु दोर्दण्डानात्मजन्मनाम् । अपास्तचिन्तासन्तापः सुखी सुष्वाप निर्भरम् ॥ 133 ॥ कुरुवंशाङ्कराणां तद्विलोक्य ललितं वपुः । परं पाञ्चालभूपालः स्वं निनिन्द मुहुर्मुहुः ॥ 134 ॥ इत्थं पृथ्वीभुजां नानाविकल्पाऽऽचान्तचेतसाम् । कृच्छ्रलब्धाल्पनिद्राणां विरराम विभावरी ॥ 135 ॥ दिगुद्भूतारुणोद्भेदा बभासे शातमन्यवी । सकाश्मीराङ्गरागेव पत्यौ भास्वत्युपेष्यति ॥ 136 ॥ राजाऽस्मि निर्वसुः प्रातर्लज्जिष्ये राजमण्डले । इत्यालोच्येव पीयूषद्युतिर्देशान्तरं ययौ ॥ 137 ॥ मुक्ताकणभ्रमादुच्चैः पाञ्चालीहारहेतवे । उच्चितानीव केनापि नक्षत्राणि क्षणाद्ययुः ॥ 138 ॥ कलङ्क्यपि ममोच्छेदकारीन्दुः किमु निर्मलः । कृष्णाऽऽस्येन्दुर्विधातेति भियेव बिभिदे तमः ॥ 139 ॥ सम्मुखं सर्वभूपालमनोभिरभिधावितैः । रविः करेष्विवाकृष्य पूर्वाद्रिमधिरोपितः ॥ 140 ॥ 15 . 25 1. चन्द्रः । 2. स्वगुप्ता-रीसामणी' इति भाषायाम् । 3. शतमन्योः इन्द्रस्य इयं = शातमन्यवी, ऐन्द्री-पूर्वा इत्यर्थः ।
Page #152
--------------------------------------------------------------------------
________________ चतुर्थः सर्गः । द्रौपदीस्वयंवरः ॥ ] [137 राजन्यमुखराजीवसरोराजीव कानने । तुल्यमुल्लासयन्भानुर्नभोङ्गणमगाहत ॥ 141 ॥ अथ काम्यतमाकल्पकल्पनाल्पेतरश्रियः । मञ्चानारोढुमौत्सुक्याद्धावन्ति स्म धराभुजः ॥ 142 ॥ मञ्जुलैर्मङ्गलातोद्यैर्बन्दिकोलाहलैरपि । विहाय विकसच्चक्षुः शनैनिद्रां सुखासिकाम् ॥ 143 / / विधाय विधिवत्सर्वप्रातःकृत्यानि कृत्यवित् । प्रतिपाल्य मिलत्सैन्यसामन्तामात्यमण्डलम् ॥ 144 ॥ औचित्यरचिताकल्पान्कल्पवृक्षाङ्करानिव । कुमारान्स्वान्पुरस्कृत्य नित्यदोर्दण्डमण्डनान् ॥ 145 ॥ ययौ स्वयंवरं पाण्डुरखण्डमहिमोदयः । रम्यं च मञ्चमारोहत्काम्पिल्यपतिदर्शितम् ॥ 146 ॥ चतुर्भिः कलापकम् । सिंहासने स नीलाश्ममयूखपरिवेषिणि । स्वरक्षार्थमयःशालशालिनीव न्यविक्षत ॥ 147 ॥ बद्धकायानिव न्यायानुत्साहानिव देहिनः । वपुष्मन्तीव तेजांसि मूर्त्तान्कीर्तिचयानिव ॥ 148 ॥ कुमारान्मारजैत्रांस्तान्पश्यतां काश्यपीभुजाम् । राज्येऽप्यभवदाच्छेदशङ्कापङ्काविलं मनः ॥ 149 ॥ युग्मम् । साक्षादिव धनुर्वेदं वीरं रसमिवाङ्गिनम् । ज्योतिर्विवर्त्तमुत्तीर्णमादिस इवावनौ ॥ 150 ॥ तेषामपि विशेषेण विलोक्य कपिकेतनम् । नात्मानमपि के नाम विस्मरन्ति स्म भूभुजः ॥ 151 ॥ युग्मम् । तनूरुहपरीवारस्तस्मिन् रेजे स राजके । पाण्डुर्बद्धफलः कल्पशिखरीवावकेशिषु ॥ 152 ॥ अथ स्वयंवरागारमानेतुं नित्ययौवनाम् । साधु प्रसाद(ध)यामासुः प्रीतिप्रह्वाः प्रसाधिकाः ॥ 153 ॥ 1. इष्टतमभूषणानां रचनयाऽनल्पशोभावन्तः । 2. ज्योतिषां समूहः । 3. अर्जुनम् । 4. वन्ध्यवृक्षेषु । 5. द्रौपदीम् अभि.-माला-710 / 15 20 25
Page #153
--------------------------------------------------------------------------
________________ 5 10 138] [पाण्डवचरित्रमहाकाव्यम् । द्रौपदी-देहशोभा ॥ अलक्तकरसस्तस्याः पादयोर्निहितो बभौ । जितैः पङ्केरुहै: शङ्के स्वकान्तिरुपदीकृता ॥ 154 ॥ तस्याः स्वर्णाभमत्यच्छचन्दनच्छुरितं वपुः । बिभर्ति स्माभ्रकच्छन्नप्रदीपकलिकोपमाम् ॥ 155 ॥ तस्या बिम्बोष्ठयोर्व्यक्तमलक्तकरसच्छलात् । आदधे रागसर्वस्वनिधानं कुसुमायुधः ॥ 156 ॥ अरालनीलभ्रूवल्लिप्रतिबिम्बविडम्बिनी । बभौ कपोलयोस्तस्याः कस्तूरीपत्रवल्लरी ॥ 157 ॥ तस्याः शङ्के दृशौ पुष्पधन्वनः केलिदीर्घिके । लावण्यजलजम्बालमञ्जुलं कज्जलं पुनः ॥ 158 ॥ तस्याः स्म भासते भाले मृगनाभिललाटिका । कृताक्रान्तिरिव क्रुद्धो विधुबुद्ध्या विधुंतुदः ॥ 159 ॥ धम्मिल्लो मल्लिदामाङ्कस्तस्या मूर्धन्यधारयत् । मुक्तवैरमिथ:श्लिष्टशशिस्वर्भानुविभ्रमम् ॥ 160 ॥ असौ विशदकौशेयसंवीतवपुराबभौ । तपस्यासमये गङ्गावीचिश्लिष्टेव पार्वती ॥ 161 ॥ तस्याश्चकासे माणिक्यकिरीटकिरणोत्करः । उदेष्यत इवानङ्गतरणेररुणोदयः ॥ 162 ॥ निर्मेलः सम्पदे सद्यः श्रितानामिति नान्यथा । द्विरुक्तिमीयतुस्तस्याः कुण्डले तेन गण्डयोः ॥ 163 / / कर्णोत्तंसमणिव्याजादेत्य देवः स्वयं स्मरः । तस्याः कटाक्षविक्षेपनिदेशाकाङ्क्षया स्थितः ॥ 164 ॥ जगज्जिगीषोः कामस्य तस्या वक्षःस्थलाश्रमे । तपस्यतोऽक्षमालेव भाति स्मैकावलिच्छलात् ॥ 165 ॥ परितो रत्नकेयूरमरीचिपटलच्छलात् । रागोऽन्तर्मानसं तस्याः प्रविविक्षुरिवैश्यत ॥ 166 ॥ 15 20 25 1. अराला-वक्रा । 2. पङ्क । 3. कस्तूरितिलकम् । 4. स्वर्भानुः राहुः । 5. अभ्रकः ।
Page #154
--------------------------------------------------------------------------
________________ [139 चतुर्थः सर्गः । द्रौपद्याः स्वयंवरमण्डपे आगमनम् ॥ ] लक्ष्म्यादिललनाकीर्तिमावत्यैव विनिर्मिते । करयोः कङ्कणे मुक्तामये तस्या विरेजतुः ॥ 167 / / तस्याश्चकासे जघने रसनागुणनिस्वनः । तुमुलः कामसैन्यस्य निवासानिव गृह्णतः ॥ 168 ॥ झङ्कारमुखरौ तस्याः पादयोर्मणिनूपुरौ । विभ्राजेते स्म सर्वाङ्गलक्ष्मीवैतालिकाविव ॥ 169 ॥ इति प्रसाधिता साऽभूदतिमात्रमनोहरा । कामं रम्या हि वासन्ती वसन्तश्रीवतंसिता ॥ 170 ॥ अथ बन्धुपुरंध्रीणामुलूलुध्वनिबन्धुरे । स्फुरत्यम्भोधिगम्भीरे विश्वतस्तूर्यनिःस्वने ॥ 171 ॥ उन्मीलत्यभितो वैतालिककोलाहले मुहुः । वेत्रिणां बद्धतुमुले मूर्च्छत्युत्सारणाध्वनौ ॥ 172 / / किङ्किणीक्वाणनिर्वाणपुष्पोच्चूलालिनिक्वणम् । तपनीयपताकान्तर्मूर्च्छन्मार्तण्डदीधिति ॥ 173 ॥ विमानरत्नमारुह्य नरवाह्यं नृपात्मजा । व्योमाङ्कमिन्दुलेखेव स्वयंवरमवातरत् ॥ 173 ॥ चतुर्भिः कलापकम् । तां भवानीभ्रमान्नेत्रैरेकहेलानिपातिभिः । .. भूपाः सौभाग्यभाग्याय भेजुरिन्दीवरैरिव ॥ 175 ॥ तस्मिशिल्पाद्भुते विश्वशिल्पिनः कन्यकामये । दूत्यायेव मनः सर्वे प्राहिण्वन्नवनीभुजः ॥ 176 ॥ तां पश्यन्तोऽतिनिर्बन्धात्सर्वेऽप्युर्वीभुजस्तदा । स्वनेत्रायापि तेऽकुप्यन्निमेषमधिकुर्वते ॥ 177 / / तां दृशामुत्सवज्योत्स्नामेवमेवापि पश्यते । ईर्ष्यामासुर्मुहुः प्राणप्रियाय सुहृदेऽपि ते ॥ 178 ॥ समस्तकरणस्तोमस्तैस्तदा निखिलैरपि । 25 व्यापारं लोचनस्यैव कलयन्नभ्यलक्ष्यत ॥ 179 ॥ 1. निक्वणः प्रति । 2. किङ्किणीशब्देन निर्वाणः शान्तः पुष्पमयध्वजपटस्थ भ्रमराणां शब्द: यस्मिन् तत् । 3. मूर्च्छ0 प्रतिद्वय ।
Page #155
--------------------------------------------------------------------------
________________ 140] 5 10 [पाण्डवचरित्रमहाकाव्यम् । द्रौपदी रूप वर्णनम् ॥ तेषामनीक्षमाणस्य मृगाक्षीं तां शतक्रतोः । निन्दास्पदं तदा नेत्रसहस्रतमप्यभूत् ॥ 180 ॥ प्रलोभनाय तच्चेतोमृगस्य स्वैरचारिणः । रोमहर्षमिषादेते दधुर्दूर्वाङ्करोत्करान् ॥ 181 ॥ जगन्नयनपीयूषनवकादम्बिनीमिमाम् । पश्यन्तश्चिन्तयामासुरन्तः सर्वेऽपि भूभुजः ॥ 182 ॥ भुवनस्य य एवास्य निर्माताऽस्याः स एव न । तदीयशिल्पसीमा हि स्थिता गौरीन्दिरादिषु ॥ 183 ॥ यद्वा तस्यापि यः कश्चिदाचार्यः शिल्पकर्मणि । त्रिलोकीमण्डनं नूनमियं तेनैव निर्ममे ॥ 184 ॥ मुखेन्दू रचयत्यस्या नित्यराकामयीं महीम् । जडप्रकृतिरेवायमुद्गच्छन्मृगलाञ्छनः ॥ 185 ॥ चक्षुर्निमज्जदेतस्या लावण्यक्षीरसागरे । उरोऽन्तरीय(प)मासाद्य निर्वृतिं लभते यदि ॥ 186 ॥ इत्यादीन्कोटिशस्तस्तिन्वन्त स्मेरितस्मराम् । विलोकयन्तः पाञ्चालीमचेष्टन्तेति भूभृतः ॥ 187 ॥ तस्याः किमिह वास्तव्या लक्ष्मीरभ्येति तुल्यताम् ? / इतीवालोकयाञ्चक्रे कश्चिल्लीलासरोरुहम् ॥ 188 ॥ अन्यस्य करमारूढामप्याच्छेत्तुमलंतमाम् । इमामहमितीवांसं मुहुः कश्चिदवैक्षत ॥ 189 ॥ निपतन्ति मयि स्वैरं कुतोऽमी स्मरमार्गणाः ? / इतीव पार्श्वतः कश्चित्पश्यति स्म मुहुर्मुहुः ॥ 190 ॥ कश्चिदैक्षिष्ट कस्तूरीतिलकं रत्नकङ्कणे । भालाक्षरलिपीस्तस्या लाभायेव निभालयन् ॥ 191 ॥ राधावेधे तवैवास्मिन्मुखमीक्षामहे वयम् । इतीव भुजमस्पृक्षत्कोऽपि केयूरकैतवात् ॥ 192 ॥ 15 25 1. मुखेन्दौ pra0 / 2. उर एव द्वीपम् । 3. स्मारित pra0 / 4. न्यभालयत् प्रति0 / /
Page #156
--------------------------------------------------------------------------
________________ चतुर्थः सर्गः । धृष्टद्युम्नस्य उद्घोषणा ॥ ] कश्चित्कुपितपुष्पेषुशरपातभयादिव । प्रावारवाससा चक्रे सर्वाङ्गमवगुण्ठनम् ॥ 193 ॥ कश्चिन्नागरखण्डानि खण्डयन्दशनाङ्कुरैः । प्रकुप्यतः स्मरस्याग्रे क्षिपतीव मुखेऽङ्गुलिः ॥ 194 ॥ बहिर्विभाव्यमानाऽपि योगिनीवेयमीक्ष्यते । कथमन्तरितीवान्यो हृदयं मुहुरैक्षत ॥ 195 ॥ परिभ्रष्टमिव क्वापि निजमालोकयन् मनः । लिलेख कश्चिदानम्रः पादाङ्गुष्ठेन पीठिकाम् ॥ 196 ॥ इत्याविर्भूतभावेषु तेषु सर्वेषु राजसु । चिक्षेप क्षोणिभृत्कन्या स्वभावसरलां दृशम् ॥ 197 ॥ पाण्डोः पुत्रांस्तु पञ्चापि विभाव्य मधुराकृतीन् । धृतिं बबन्ध तच्चक्षुः पणमुद्वीक्ष्य चाधृतिम् ॥ 198 ॥ विमानादथ रम्भेव देवभूमीभृतस्तले । हेममूर्तेरधो राधास्तम्भस्येयमवातरत् ॥ 199 ॥ तस्मिन्नूर्ध्वमधस्तिर्यक्संक्रान्तप्रतियातना । पाञ्चाली काममेकापि बभार बहुरूपताम् ॥ 200 ॥ ऊर्ध्वकृत्य भुजं लोकतुमुलं प्रतिषिध्य च । धृष्टद्युम्नस्ततो वाचमुवाच द्रुपदात्मजः ॥ 201 ॥ दोर्दण्डचण्डिमाक्रान्तजगतो जगतीभृतः । गिरमेतामुभाकणि सर्वेऽप्याकर्णयन्तु मे ॥ 202 ॥ साक्षीकृत्य वियत्यर्कसिद्धगन्धर्वखेचरान् । क्षितौ च ललनाबालगोपालप्रमुखं जनम् ॥ 203 ॥ इदमस्मत्कुलोत्तंसं देवताशतसेवितम् । चापमारोप्य यः कोऽपि राधावेधं विधास्यति ॥ 204 ॥ भुवनाद्भुतसौभाग्यभागिनी भगिनी मम । शौण्डीर्यवैतनं तस्मै कृष्णेयं कल्पयिष्यते ॥ 205 ॥ त्रिभिर्विशेषकम् । 1. मेरुपर्वतस्य । 2. प्रतिमा । 3. वेतने इति वा पाठः । [ 141 5 10 15 20 25
Page #157
--------------------------------------------------------------------------
________________ 5 10 15 20 25 142 ] [ पाण्डवचरित्रमहाकाव्यम् । स्वयंवरे नृपाणाम् परिचयः ॥ अथाभ्युत्तिष्ठतो भूपान् कार्मुकारोपकर्मणि । प्रगल्भवाक्प्रतीहारी याज्ञसेन्यै व्यजिज्ञपत् ॥ 206 ॥ भूपतिर्दमदन्तोऽयं रिपुदन्तिमदान्तकृत् । चापारोपार्थमुत्तस्थौ देवि ! त्वामभिलाषुकः ॥ 207 ॥ श्रियो विहितविश्रान्तेर्यस्य दोर्दण्डमण्डपे । भाति वैडूर्यपर्यङ्क इव ज्याकिणपद्धतिः ॥ 208 ॥ सम्मुखीनक्षुतेनायमागच्छन् विनिवारितः । आसने पुनरप्राप्ततेजोहानिरुपाविशत् ॥ 209 ॥ उत्तिष्ठत्येष वामाक्षि ! धरो नाम धराधवः । नवाऽऽलवालं यत्कीर्तिवीरुधो मथुरापुरी ॥ 210 ॥ यच्छुद्धान्तवधूनेत्रकज्जलैर्जलकेलिषु । हृतैरिव बभूवेयं कालिन्दी कालिमास्पदम् ॥ 211 ॥ यमुनाया इवासत्तेः प्रकामश्यामलत्विषः । तन्वते तन्वि ! यन्नेत्रानन्दं वृन्दावनद्रुमाः ॥ 212 ॥ उपत्यकावने यस्य क्रीडतः प्रेयसीजुषः । विलासवेश्मतां यान्ति गोवर्धनगिरेर्गुहाः ॥ 213 ॥ किमेष पर्षदं राज्ञामवज्ञायोपहासिनीम् । अवतीर्यावनौ मञ्चं पुनरप्यधिरोहति ॥ 214 ॥ विराटाधिपतिः सोऽयमासनादुच्चलन्निव । लक्ष्यते मृगशावाक्षि ! वीरलक्ष्मीस्वयंवरः ॥ 215 ॥ काङ्क्षन्ती कीर्तिसंहर्षात् द्यामारोदुमिवोच्चकैः । देवि ! यस्यांसशैलाग्रमश्रान्तं श्रीरशिश्रियत् ॥ 216 ॥ करसम्पर्कमासाद्य यस्य सूते धनुर्लता । शरश्रेणीं च कीर्तिं च युगपद्वैरिदुःसहाम् ॥ 217 ॥ भूपतिः किमयं भूमिमागत्य कियतीमपि । जातस्तम्भ इवाकस्मात्तस्थौ चित्र इवार्पितः ॥ 218 ॥ 1. द्रौपद्यै । 2. युजः pra0 / 3. संहर्षा pra0 स्पर्धातः, अभि- माला 1515 /
Page #158
--------------------------------------------------------------------------
________________ चतुर्थः सर्गः । स्वयंवरे नृपाणाम् परिचयः ॥ ] [143 असौ वैरिमनःशल्यं शल्यो नाम सुमध्यमे ! / / उज्जिहीते जगन्नेत्रानन्दी नन्दिपुरेश्वरः ॥ 219 ॥ आरोहति परां कोटिं गुणश्चापस्य चास्य च । परेभ्यः शरणायातानरातीनपि. रक्षतः ॥ 220 ॥ यत्खड्गदण्डे निःश्वासपवनं पीवयत्यपि । स्फुरन्ति चित्रं शत्रूणां भाले घर्मोदबिन्दवः ॥ 221 ॥ उल्लसदैवतज्योति:पराहतविलोचनः । चापमप्येतदब्जाक्षि ! क्षमते नायमीक्षितुम् ॥ 222 ॥ कुमारः सहदेवोऽयं देवि देवसमाकृतिः । दूरादुपहसन्ने(सन्त्ये)नं झगित्यासनमत्यजत् ॥ 223 / / अस्ति दोविक्रमाक्रान्तत्रिखण्डक्षितिमण्डलः । जैत्रकीर्तिर्जरासन्घो राजा राजगृहेश्वरः ॥ 224 ॥ आहुतीकृत्य भूदेवो यश्चक्रोदर्चिषि द्विषः । प्रतापं वर्धयामास यशश्चागमयद्दिवम् ॥ 225 ॥ नमद्भूपालभालेषु राजेति लिपिमुल्बणाम् । असूययेव लुम्पन्ति यस्य पादरजःकणाः ॥ 226 ॥ आस्थानीमास्थिते यस्मिन्निदेशैकाभिलाषिणः । अश्रान्तमेव तिष्ठन्ति देवा अप्यौपजानुकाः ॥ 227 ॥ तस्मादसौ महातेजाः प्रदीप इव पावकात् । अजायत जगज्जैत्रो जयन्त इव वासवात् ॥ 228 ॥ शुचिर्यद्विक्रमस्तालुवारीणि रिपुयोषिताम् । भालव्योमाङ्कमारोप्य वर्षत्य श्रुकणच्छलात् ॥ 229 ॥ आत्मनैकधुरीणेऽस्मिन्न्यस्तविश्वम्भराभरः । / अपरां विषयग्रामचिन्तां वितनुते पिता ॥ 230 ॥ कोदण्डमिदमादाय कान्तिदायादचन्द्रिके ! / पुनविमुञ्चत्यानम्य सोऽयमप्युल्लसत्त्रपः ॥ 231 ॥ 1. वर्धयति । 2. चक्राग्नौ । 3. जानुसमीपे स्थायिनः । 4. भोगसमूहचिन्ताम् । 5. कान्तिविभागग्राहिणि । 25
Page #159
--------------------------------------------------------------------------
________________ 10 144] [पाण्डवचरित्रमहाकाव्यम् । स्वयंवरे नृपाणाम् परिचयः ॥ कृशाङ्गि ! शिशुपालोऽयं चेदीनामधिदैवतम् । बान्धवैरुपरुद्धोऽपि राधावेधाय धावति ॥ 232 ॥ खड्गेनाम्बुभृता सिक्ताः प्रतापग्रीष्मतापिते । हृदये नोदगुः कस्य यस्य विक्रान्तिवीरुधः ॥ 233 ॥ शौण्डीर्याहङ्कृती: कामं निर्वास्य चिरवासिनीः । तेनिरे येन वास्तव्या विद्विषां हृदये भियः ॥ 234 ॥ क्षणं बाणावलीवर्षन् जिहीर्षोः किल रुक्मिणीम् । चक्रे यश्चक्रिणोऽप्यन्तःशङ्कापङ्काकुलं मनः ॥ 235 ॥ अरिकीर्तीः क्षिपस्ताराः पद्मोल्लासं दिशन् युधि । प्राक्सन्ध्यां करिसिन्दूरैर्यस्य कालः करोत्यसिः ॥ 236 ॥ कार्मुकं नमयन् बाहुसारसर्वाभिसारतः । अयमप्यवनीपालैः सस्मितैरवलोक्यते ॥ 237 ॥ देवि ! दर्पादनुत्थास्नुरपि मित्रोपरोधतः । / नृपः कर्णोऽयमभ्यर्णमभ्येति धनुषः शनैः ॥ 238 ॥ धनुर्वेदकृतं ज्ञानचक्षुरागवस्थितम् । प्रयोगः पुनरेतस्य ततोऽपि पुरतोऽगमत् ॥ 239 ॥ समरे येन निर्माय मण्डपं काण्डपङ्क्तिभिः । पाणौ चक्रे परासूनां द्विषां श्रीरपि रक्षिता ॥ 240 ॥ मार्गणाः सङ्गरे यस्य पश्चान्मुञ्चन्ति कार्मुकम् । द्विषां प्राणास्तु तद्भेदभियेव पुरतो ययुः ॥ 241 ॥ संयुगे यस्य पश्यद्भिरिष्वासाभ्यासलाघवम् । स्ववीरैः कृतकृत्येव मन्यते निर्निमेषता ॥ 242 ॥ दत्ते लक्ष्यमसौ प्राणानप्यस्य रिपवः पुनः । तत्कं स्तुम इतीवावाङ्मुखा यन्मार्गणा रणे ॥ 243 ॥ 15 20 1. शिशुपालस्य विक्रमलताः । 2. वासिनी प्रतिचतुष्ट्यपाठो न सम्यग् भाति । 3. श्रीरपरिक्षता pra0 / तत्र न परिक्षता-नष्टाऽखण्डितेति यावत् । 4. देवैः । 5. लक्ष0 प्रतित्रयपाठः । 6. रिपवस्तु naH0 प्रतिद्वय0 "रिपवस्तु न' इत्येका प्रतिः ।
Page #160
--------------------------------------------------------------------------
________________ चतुर्थः सर्गः । द्रौपद्याः चिन्तनम् ॥ ] [145 अथास्यामिति जल्पाक्यामुन्मीलत्स्वेदमेदुरा । श्यामीभवन्मुखाम्भोजा पाञ्चालीदमचिन्तयत् ॥ 244 ॥ सूतसूतिरिति ख्यातो जगत्येकधनुर्धरः । अस्मिंश्च रमते हन्त मनो मे न मनागपि ॥ 245 / / रतिं त्वेतेऽङ्गजन्मानः पाण्डोस्ताण्डवयन्ति मे । विडम्बयितुमारब्धा तत्कि नामास्मि वेधसा ? ॥ 246 / / मया बद्धोऽञ्जलिर्बाढमयं वः कुलदेवताः । रक्षणीयः पतिः पाण्डोरात्मजेभ्यो ममापरः ॥ 247 ॥ इति पृथ्वीपतेः पुत्रीमन्तश्चिन्तां वितन्वतीम् । व्याजहार प्रतीहारी पुनः श्रोत्रामृतं वचः ॥ 248 ॥ हेलया चापमारोप्य हठग्रहकुतूहली । राधावेधी न राधेयो जनन्या नामसाम्यतः ॥ 249 / / परं त्वत्कुलदेवीनां प्रभावप्रहतौजसः । नहि स्वयंवरक्षोभे कस्यापि प्रभविष्णुता ॥ 250 / / बलप्रद्युम्नसाम्बाद्यैः प्रवीरैः परिवारितः । अद्याप्यासीन एवास्ते कृष्णः केनापि हेतुना ॥ 251 ॥ अन्धसा कंसरूपेण कीनाशं भोजयिष्यता । चाणूराद्याः कृता येन तेऽफलाः फलिकापदे ॥ 252 ॥ कंसक्षत्रेषु भास्वान् यत्प्रतापः पत्रवल्लरीः । अशोषयत्तथा भूयः प्ररोहन्ति स्म नो यथा ॥ 253 ॥ द्वैराज्यस्य द्विषन् कञ्चित्स्वदायादमवेक्षितुम् । विवेश हृदि नो कस्य यद्भुजस्तम्भविक्रमः ? ॥ 254 / / वैरिनारीदृशो यस्य ददतीवाश्रुकैतवात् । प्रियस्यास्तमुपेतस्य विलासस्य जलाञ्जलिम् ॥ 255 / / वक्षोऽङ्कितं द्विषद्दन्तिदन्ताघातकिणार्बुदैः । यस्य श्रीराश्रयदुर्गमिवानेकाऽद्रिदुर्ग्रहम् ॥ 256 / / 1. लत्खेद0 प्रतित्रय । 2. सूतस्य सारथेः सूति: जन्म यस्य सः, सूतपुत्रः । 3. ओदनेन । 4. शाकस्थाने । 5. कंसभार्यासु । 6. चन्दनादिलेपान् । 7. अर्बुदः पर्वत विशेषः, पक्षे घातकिणजन्यः ग्रंथिविशेष: 'फोडलो, फोल्लो' इति भास्साचार्। 8. नेकारि pra0 /
Page #161
--------------------------------------------------------------------------
________________ 5 10 15 20 25 146 ] [ पाण्डवचरित्रमहाकाव्यम् । सुयोधनस्य परिचयः ॥ असौ लोलेक्षणे ! सर्वकर्मीणभुजवैभवान् । कर्मणीह कृतोत्साहान् सुतानपि निषेधति ॥ 257 ॥ धृतराष्ट्राङ्गभूर्योधलक्षयोधी सुयोधनः । स एष मातुर्गान्धार्या रोमाञ्चेन सहोत्थितः ॥ 258 ॥ यस्यांसशैलमालम्ब्य घनपल्लवितश्रियम् । कुरुवंशः परां काञ्चिदुत्तंसयति सम्पदम् ॥ 259 ॥ आकृष्य प्रीतिलुण्टाकीः सुहृच्चेतोनिकेतनात् । योऽसूत्रयद्भियः शत्रुमनःकाराकुटुम्बिनीः ॥ 260 ॥ केचित्तत्कालमानम्राः क्षणात् केऽपि पलायिताः । नास्यं यस्याभ्यमित्रस्याप्यपश्यन् वैरिणो रणे ॥ 261 ॥ त्राणाय शत्रुभिर्यस्य बृहत्कटकशालिनः । उभयेऽपि निषेव्यन्ते महीयांसो महीभुजः ॥ 262 ॥ दर्पादिष्वासमादातुं नम्रीभूतोऽपि भामिनि ! / हेतोः कुतोऽप्यसौ कामं नमस्यति महाभुजः ॥ 263 ॥ अन्येऽपि धृतराष्ट्रस्य सुता दुःशासनादयः । दोर्वैभवावधिं वीक्ष्य निषीदन्ति विषादिनः ॥ 264॥ एते तु भगदत्ताश्वत्थामभूरिश्रवःशलाः । जयद्रथमहासेनचारुदेष्णादयोऽपि च ॥ 265 ॥ तथैव तस्थुर्दोःस्थाम निजमालोच्य चेतसि । सतामात्मज्ञता नाम महर्द्धिमहिमास्पदम् ॥ 266 ॥ युग्मम् । प्रचेलुञ्चतः पश्य देवि ! भ्रूसंज्ञया हरेः । विस्मयस्मेरराजन्यनेत्रनीराजिताननाः ॥ 267 ॥ कटाक्षकोटिभिः प्रत्युद्याताः कस्याश्चिदादरात् । स्मरेषव इवोच्चण्डाः पाण्डोः पञ्चापि सूनवः ॥ 268 ॥ युग्मम् । देवि ! पञ्चभिरप्येतैः कुलं कुरुनरेशितुः । पाण्डवैर्मण्डयाञ्चक्रे शरीरं करणैरिव ॥ 269 ॥ 1. पर्वताः राजनश्च । 2. इन्द्रियैः ।
Page #162
--------------------------------------------------------------------------
________________ 5 चतुर्थः सर्गः । अर्जुनस्य पराक्रमः ॥ ] [147 रसो वीरश्च शान्तश्च व्योम्नीवार्क-निशाकरौ । तिष्ठतो यत्र किं नाम तस्याजातरिपोः स्तुवे ॥ 270 ॥ भुजैर्युद्धेष्वरिस्तोमयमयोर्यमयोरपि । स्व:कुरङ्गदृशां भर्तृसुभिक्षं निर्ममेतमाम् ॥ 271 ॥ रिपुघ्नं युधि नामापि भीमफाल्गुनयोः पुनः । हरेवित्रासयत्येव प्रतिशब्दोऽपि दन्तिनः ॥ 272 / / व्योम्नि त्रस्तसुरस्त्रैणे प्रहितैः कलितैः पुनः । युधि क्रीडति भीमोऽयं कुञ्जरैः कन्दुकैरिव ॥ 273 ॥ अर्जुनस्य पुनर्बाणाः शत्रुप्राणापहारिणः । अमुक्ता अपि चापेन विविशुः कस्य नो हृदि ? ॥ 274 ॥ शरैर्यस्यारिनारीणां लूनाः पत्रलतास्तथा । यथा सह व्यलीयन्त कटाक्षसुमनोलिहः ॥ 275 ॥ इदमस्थास्नुकल्पान्तस्थायिन्येषां तु भूरिति । मन्ये यन्मार्गणा लक्ष्यमादायापि श्रयन्ति ताम् ॥ 276 / / यस्य बाणा रणे वक्षो मन्थन्ति प्रतिपन्थिनाम् । तच्छुद्धान्तवधूनां तु स्रसन्ते हारवल्लयः ॥ 277 / / केयमात्तविमुक्तीनामपि नः कर्मनिघ्नता । इत्यादित्यमिव प्रष्टुं द्यां ययुर्यच्छरा रणे ॥ 278 / / / धनुर्वेदोपनिषदं पश्यन् यत्रात्मनोऽधिकाम् । गुरुर्दोणोऽपि नियतं यं गुरुं कर्तुमिच्छति ॥ 279 ॥ इत्यस्यां वेत्रधारिण्यां धात्रीशदुहितुः पुरः । निगदन्त्यां मुदा प्राप चापसामीप्यमर्जुनः ॥ 280 / / कस्यापि विस्मयस्मेराः कस्याप्युत्प्रासपांशुराः । क्रोधताम्राश्च कस्यापि दृशः पेतुः किरीटिनि ॥ 281 ॥ क्षणात्प्रदक्षिणीकृत्य प्रणिपत्य च कार्मुकम् । ज्येष्ठबन्धोरथादेशादुच्चिक्षेप कपिध्वजः ॥ 282 ॥ 1. सहदेव-नकुलयोः । 2. देवीनाम् । 3. सिंहस्य । 4. हस्ते गृहीतैः । 5. लक्ष्यम् । 6. उपहासेन पापिष्ठाः । 15 25
Page #163
--------------------------------------------------------------------------
________________ 148] [पाण्डवचरित्रमहाकाव्यम् । अर्जुनस्य राधावेधोपक्रमः ॥ साहङ्कारस्ततस्तारमुज्जगार वृकोदरः । / एतदत्यद्भुतं कर्म कुर्वाणे कपिकेतने ॥ 283 ॥ दो तो यस्य कस्यापि शिरःशूलमुदेष्यति । गदेयमगदङ्कारस्-तस्य जागति मामकी ॥ 284 / / युग्मम् । पार्थोऽप्यनमयच्चापं समं मानैर्महीभृताम् । निनाय शिञ्जिनीकोटिमात्मना सह धन्विषु ॥ 285 ॥ तदानीमासदन कान्ति सुहृदां वदनेन्दवः । / तत्प्रणुन्न इव ध्वान्तो मुखमाशिश्रियविषाम् ॥ 286 / / अमुञ्चदङ्करान् कुन्ती मनस्यानन्दकन्दलान । गान्धारी हृदि तु स्वैरमप्रीतिविषवल्लरीम् ॥ 287 ॥ आसन् युधिष्ठिरादीनां प्रमोदविशदा दृशः । तदा दुर्योधनादीनां पुनर्दोषकषायिताः ॥ 288 ॥ अभूत् कर्मेदमेतावत्पुरो भवतु देवता । / इत्याशंसारसार्3हेजे द्रौपदी विशदां दृशम् ॥ 289 ॥ पाण्डं च धृतराष्ट्रं च भीष्मं च गुरुरब्रवीत् । अर्जुनस्य भुजौजित्यमितः पश्यत पश्यत ॥ 290 ॥ शनकैराकृषेर्वत्स ! चापमेतच्चिरन्तनम् । सहिष्यते न ते सारमिति भीमेऽनुशासति ॥ 291 / / आसनाद्रभसोत्तालवाचालवदनोदरे । पश्यति द्रुतमुत्थाय पृथिवीपालमण्डले ॥ 292 ॥ कुतूहलान्मिलन्तीनां सिद्धगन्धर्वयोषिताम् । व्योम्नि वक्रैर्विमानान्तर्लक्षितैः शतचन्द्रिते ॥ 293 / / सुहृद्धपुषि रोमाञ्चः प्रस्वेदो द्वेषिवर्मणि । काण्ड: कोदण्डदण्डे च संदधे सव्यसाचिना ॥ 294 ॥ चतुर्भिः कुलकम् । अथान्तस्तैलकुण्डस्य प्रतिबिम्बवतामधः । जवेन भ्राम्यतां तेषां चक्रकाणामरान्तरे ॥ 295 ॥ 1. प्रत्यञ्चाग्रम् । 2. 'न्दलः' प्रतित्रयपाठः । 3. वल्लरी प्रतित्रयपाठः । 4. विवशां दृशाम् विवशां दशाम् इति प्रत्य0 / 5. शतचन्द्रवति कृते सति । 6. शरः । 15 20
Page #164
--------------------------------------------------------------------------
________________ चतुर्थः सर्गः । राधावेधस्य सिद्धिः ॥ ] [149 लक्ष्यीकुर्वन् नमद्वक्त्रो राधाया वाममीक्षणम् । ऊर्वीकृत्य दृशं पूर्वां वक्षोऽन्तम(र) परां नयन् ॥ 296 ॥ कटाक्षैः सह कृष्णायाः कुन्त्याः प्रस्रवनिझरैः । पितुरानन्दबाष्पैश्च चकर्ष धनुरर्जुनः ॥ 297 ॥ त्रिभिर्विशेषकम् । तथाभूतः स भाति स्म हन्तुं देवानिवोद्यतः । दीनं च तन्मुखाम्भोजमनीक्षितुमना इव ॥ 298 / / अदभ्रसम्भ्रमैः कैश्चिदासनात् पतयालुभिः । स्थगयद्भिः श्रुती पाणिपल्लवाभ्यां च कैश्चन ॥ 299 ॥ उद्बुद्धसाध्वसैः कैश्चित्परिभ्रष्टोत्तरीयकैः । अतिभूरिभयोद्धान्तैर्वेपमानैश्च कैश्चन ॥ 300 ॥ भिन्दानोऽद्रितटीस्तन्वन् शब्दाद्वैतमयं जगत् । फाल्गुनाकृष्टकोदण्ड-कारः श्रूयते स्म सः ॥ 301 ॥ त्रिभिर्विशेषकम् । मन्ये तस्माद्धनुर्वानात् त्रस्तैरश्वैर्विवस्वतः । एकचक्रो रथश्चक्रे मेरोरास्फाल्य सानुषु ॥ 302 ॥ भुजैः सह महीशानां मार्गणो गुणमत्यजत् । बिभेद मक्षु लक्ष्यं च तदीयहृदयैः समम् ॥ 303 ॥ क्षणादूर्ध्वं शरः प्राप शरव्यं सव्यसाचिनः । लोकाग्रं पुनरासेदुर्भुजविस्फूर्तिकीर्तयः ॥ 304 ॥ पुष्पवर्षं मरुत्पर्षदुपरिष्टात् किरीटिनः । दिवोऽङ्कादमुञ्चत्प्राप्तमानन्दमिव मूर्त्तताम् ॥ 305 ॥ विलेसुदिवि गीर्वाणदुन्दुभिध्वनयोऽधिकम् । धनंजयधनुर्ध्वानप्रतिध्वानसनाभयः ॥ 306 ॥ मुदा लोकस्य सर्वस्याप्युल्ललास जयध्वनिः । सूत्रयन् मातृकां देवीं वर्णद्वयमयीमिव ॥ 307 ॥ आनन्दैकमयं सम्पन्मयं स्फीतयशोमयम् । तदा कुन्त्याश्च पाण्डोश्च बभूव निखिलं जगत् ॥ 308 ॥ 1. 'दृढं' प्रतित्रय । 2. बाणः । 3. लक्ष्यम् ।
Page #165
--------------------------------------------------------------------------
________________ 150] [ पाण्डवचरित्रमहाकाव्यम् । अर्जुनस्य विजयः ॥ साकाङ्क्षमथ पश्यन्ती दृशः कोणेन कोटिशः । सुतान् पञ्चापि पाञ्चाली पाण्डोरुद्दण्डविक्रमान् ॥ 309 ॥ रोमहर्षमिषान्नव्यस्मराङ्करकरम्बितम् । वपुर्लीलावनं भूम्ना सिञ्चन्ती स्वेदवारिभिः ॥ 310 ॥ स्वैरमुज्जृम्भितस्तम्भा पृथुप्रथितवेपथुः । मदौत्सुक्य-त्रपा-हर्षसाध्वस-स्फारचारिमा ॥ 311 / / वरीतुकामा पञ्चापि लोकनिर्वादशङ्किता । दौवारिकीकराब्जाभ्यां कण्ठपीठे किरीटिनः ॥ 312 ॥ वरमालां निचिक्षेप सा तु दिव्यानुभावतः । लोकैः प्रत्येकमेकाऽपि तेषां कण्ठेष्वदृश्यत ॥ 313 / / (पञ्चभिः कुलकम्) उच्चचार ततस्तारा व्योम्नि वागशरीरिणी । साधु साधु वृतं राजकन्यया मा स्म शक्यताम् ॥ 314 / / चिन्ता चतुर्णामन्येषामनुरूपा स्नुषाऽस्तु मे । इदानीमपयातेयमिति कुन्ती मुदं दधौ ॥ 315 ॥ किमेषामपि भाग्येन दत्तभूयिष्ठसौष्ठवः । कर्मेदमादधे जिष्णुरिति पाण्डुर्विसिष्मिये ॥ 316 ॥ परिवेत्ता भविष्यामि नाहमुद्वाहशालिनि । तपःसुते च भीमे चेत्यप्रीयत कपिध्वजः ॥ 317 ॥ पञ्चभ्यस्तनयामेकां नाऽमीभ्यो दातुमुत्सहे । ददानो हि गमिष्यामि साधूनामुपहास्यताम् ॥ 318 ॥ वरमाला च पञ्चानामपि कण्ठे लुलोठ सा । दिव्यवाक् केयमुत्तस्थौ तत्कि नाम भविष्यति ॥ 319 / / इति चिन्तातुरो यावदभूद् द्रुपदभूपतिः । / चारणश्रमणः कश्चित्तावदागादिवोऽध्वना ॥ 320 ॥ त्रिभिर्विशेषकम् । दिशः काञ्चनकान्ताभिर्दिहानं देहकान्तिभिः । परमज्योतिषः प्रान्तं विवर्तमिव मूर्त्तताम् ॥ 321 ॥ 1. सहितम् । 2. प्राप्तस्तब्धता । 3. सुन्दरता । 4. महती । 5. परिवेत्ताऽनुजोऽनूढे जेष्ठे दारपरिग्रहात् इत्यमरः । 6. लिम्पन्तम् । 15 20 25
Page #166
--------------------------------------------------------------------------
________________ चतुर्थः सर्गः । द्रौपदीपूर्वभववर्णनम् ॥ ] तमभ्युदस्थुः पाञ्चालविष्वक्सेनादयो नृपाः । स्फुरदम्भोरुहारामपवमानमिवालिनः ॥ 322 ॥ युग्मम् । तमासयित्वा सर्वेऽपि रत्नसिंहासने मुनिम् । धात्रीलुठितमूर्धानः प्रणेमुः पृथिवीभुजः ॥ 323 ॥ अथावसरमासाद्य देशनान्ते मुनीश्वरम् । किं धवाः पञ्च पाञ्चाल्या ? इत्यपृच्छ्ज्जनार्दनः ॥ 324॥ सोऽब्रवीदेतया पूर्वजन्मोपात्तनिदानया । वृताः पञ्च धवास्तद्भो ! कृतं मीमांसयाऽनया ॥ 325 ॥ पुरा हि पुरि चम्पायां भूमिदेवास्त्रयोऽभवन् । सोमदेव - सोमभूति- सोमदत्ताः सहोदराः ॥ 326 ॥ तेषामासन् क्रमात् त्रिस्रः प्रेमजन्मभुवः प्रियाः । नागश्रीरथ भूतश्रीर्यक्षश्रीश्चेति नामतः ॥ 327 ॥ मिथः स्निग्धतया तेषामियमासीद्व्यवस्थितिः । यत्पर्यायेण भोक्तव्यं सर्वैरेकस्य वेश्मनि ॥ 328 ॥ अथ क्रमात् समायाते भुक्तिवारकवासरे । नाग श्रीराश्रितानेकरसां रसवतीं व्यधात् ॥ 329 ॥ कटुतुम्बीफलं तस्यामनेकद्रव्यसंस्कृतम् । अपाक्षीदियमज्ञासीत् पाकान्ते च कथञ्चन ॥ 330 ॥ नानावस्तुव्ययोद्भूतं कार्पण्येन न साऽत्यजत् । केवलं क्वचिदेकान्ते निधाय तदधारयत् ॥ 331 ॥ तदन्यैर्विविधैर्भोज्यैः स्वादुभिः पतिदेवरान् । भोजयामास सा प्रीता क्षणात् तेऽपि बहिर्ययुः ॥332॥ तदा सुभूमिभागाख्ये पुरोद्याने महामनाः । धर्मघोषाभिधः सूरिर्ज्ञानवान् समवासरत् ॥ 333 ॥ तस्य धर्मरुचिः शिष्यो मासक्षप (म) णपारणे । किरात्या इव कल्पद्रुगृहं नागश्रियो ययौ ॥ 334 ॥ 1. वायुः । 2. सर्वेषामेव वेश्मनि इत्येकप्रतिपाठः । [ 151 5 10 151 20 25
Page #167
--------------------------------------------------------------------------
________________ 152] 10 [पाण्डवचरित्रमहाकाव्यम् । नागश्रीवृत्तान्तः ॥ वृथा मा भूदिदं तावद्भवेदेषोऽपि तोषितः । इत्यालोच्य तया तस्मै तत्तुम्बीव्यञ्जनं ददे ॥ 335 ॥ अपूर्वमिति सञ्चिन्त्य तद्ग्रहानुग्रहेच्छया । असौ वसतिमागत्य गुरूणां तददर्शयत् ॥ 336 ॥ तेऽपि तदगन्धमाघ्राय वात्सल्यादिदमूचिरे । यदीदं भोक्ष्यसे वत्स ! सद्यो मृत्युमवाप्स्यसि ॥ 337 ॥ विशुद्ध स्थण्डिले मङ्घ तत्परिष्ठापय क्वचित् । इत्यादेशाद्गुरोः सोऽपि जगाम नगराद् बाहिः ॥ 338 ॥ बिन्दौ निपतिते तस्य कथञ्चित् तत्र पात्रतः । सक्ताः स मुनिरद्राक्षीम्रियमाणाः पिपीलिकाः ॥ 339 / / दध्यौ च बद्धसंवेगो बिन्दुरप्यस्य यद्यसौ । प्राणिनामियतां हन्ता तत्सर्वं किं करिष्यति ? ॥ 340 ॥ वरमेकस्य मे मृत्युः कोटिशो न तु देहिनाम् । इत्यालोच्य सरोमाञ्चस्तदसौ बुभुजे स्वयम् ॥ 341 ॥ सिद्धप्रत्यक्षमालोच्य समाधिमधुरं मनः । दधत्सर्वार्थसिद्धेऽगान्मुनिः प्राणान् विहाय सः ॥ 342 ॥ बहिर्धर्मरुचेः कस्माद्विलम्ब ? इति वेदितुम् । गुरुः श्रीधर्मघोषोऽथ निदिदेश परान् मुनीन् ॥ 343 ॥ तं परासुं बहिर्वीक्ष्य तद्रजोहरणादिकम् । आदाय गुरुपादानां तेऽपि सर्वं न्यवेदयन् ॥ 344 ॥ विज्ञायातीन्द्रियज्ञानोपयोगेन यथास्थितम् । सर्वं मुनीनां नागश्रीवृत्तान्तं तेऽप्यचीकथन् ॥ 345 ॥ ज्ञात्वा कथञ्चिल्लोकानां वाक्परम्परया जनाः । सोमदेवादिविप्राणां तस्या दुश्चेष्टितं जगुः ॥ 346 ॥ काममाक्रुश्य विप्रास्ते तां गृहान्निरवासयन् । लोकैधिक्रियमाणा च साऽपि बभ्राम सर्वतः ॥ 347 ॥ 25 1. आग्रहः ।
Page #168
--------------------------------------------------------------------------
________________ [153 चतुर्थः सर्गः । सुकुमारिकाभवे तस्याः दशा ॥ ] कासश्वासज्वरोत्कम्पकुष्ठाद्यैः क्रान्तविग्रहा । रोगैः षोडशभिर्लेभे साऽत्रैव नरकव्यथाम् ॥ 348 ॥ क्षुत्पिपासादिता लोकैनिन्द्यमाना पदे पदे । दुःखं भ्रमन्ती सा मृत्वा षष्ठं नरकमासदत् ॥ 349 / / तस्मादुत्पद्य मीनेषु सप्तमं नरकं ययौ । पुनर्मीनत्वमासाद्य तस्मिन्नेव जगाम सा ॥ 350 ॥ द्विद्विरेवं सिषेवेऽसौ नरकान् सकलानपि । पृथ्वीकायादिषूत्पेदे तदुद्वृत्ता च भूरिशः ॥ 351 ॥ चम्पायामथ सा कर्मलाघवात् सुकुमारिका । सुता सागरदत्तस्य सुभद्राकुक्षिभूरभूत् ॥ 352 ॥ जिनदत्तात्मजस्तत्र भद्राजश्चास्ति सागरः । वेश्मस्थां तत्पिताऽन्येधुर्ददर्श सुकुमारिकाम् ॥ 353 ॥ तनयस्य मदीयस्य योग्येयमिति चिन्तयन् । सह बन्धुभिरभ्येत्य पितरं तामयाचत ॥ 354 ॥ सोऽप्यूचेऽतिप्रिया मेऽसौ न भवाम्यनया विना । ममास्तु गृहजामाता सागरस्तत् तवात्मजः ॥ 355 / / सुतमालोचयामीति जिनदत्तोऽगमद् गृहम् । सागरस्य तदाख्यच्च मौनमालम्ब्य स स्थितः ॥ 356 ॥ अनिषिद्धं ह्यनुमतमिति न्यायेन तत्पिता । मेने सागरदत्ताय गृहजामातरं सुतम् ॥ 357 ॥ आश्चर्यकृत् तयोर्जज्ञे पाणिग्रहमहोत्सवः । नक्तं शिश्रियतुस्तौ च पल्यङ्गं वासवेश्मनि ॥ 358 ॥ पूर्वकर्मवशात् तस्याः स्पर्शमङ्गारसोदरम् । आसाद्य सागरस्तस्थौ क्षणं तत्र कथञ्चन ॥ 359 ॥ तस्यां सुखप्रसुप्तायां स प्रणश्य गृहं ययौ । निद्रात्ययेऽरुदत् कान्तमपश्यन्ती च सा भृशम् ॥ 360 ॥ अथादिष्टा तयोर्दन्तशौचहेतोः सुभद्रया । प्रातरैक्षिष्ट तां चेटी रुदन्तीं वल्लभोज्झिताम् ॥ 361 ॥
Page #169
--------------------------------------------------------------------------
________________ 5 10 15 20 25 154] [ पाण्डवचरित्रमहाकाव्यम् । सुकुमारिकायाः व्रत ग्रहणम् ॥ सा गत्वाऽऽख्यत् सुभद्रायै साऽपि स्वप्रेयसे क्षणात् । पितुरेषोऽपि जामातुरुपालम्भं ददौ स्वयम् ॥ 362 ॥ सोऽप्याह तनयं वत्स ! न युक्तं विदधे त्वया । गच्छाधुनाऽपि तत्तत्र माऽन्यथा मद्वचः कृथाः ॥ 363 ॥ सागरोऽप्यचिवानग्नौ वरं झम्पां तनोम्यहम् । न पुनस्तात ! गन्तास्मि वेश्म तस्याः कदाचन ॥ 364 ॥ इदं सागरदत्तोऽपि तत्कुड्यान्तरितोऽशृणोत् । जगाद च गृहं गत्वा निराशः सुकुमारिकाम् ॥ 365 ॥ कथञ्चित् सर्वथा वत्से ! विरक्तः सागरस्त्वयि । तन्मा खिद्यस्व कोऽप्यन्यः पतिस्तव विधास्यते ॥ 366 ॥ कौपीनाम्बरमात्रैककर्परं मक्षिकावृतम् । भिक्षुकं कञ्चिदद्राक्षीत् स गवाक्षस्थितोऽन्यदा ॥ 367 ॥ आहूय तेन सोऽम्भोभिः स्नापयित्वा सुगन्धिभिः । विलिप्य चन्दनैर्दिव्यवासांसि परिधाप्य च ॥ 368 ॥ ऊचे तुभ्यं मया दत्ता पुत्रीयं सुकुमारिका । मदीयां विलसन् लक्ष्मीं सुखमास्स्व सहानया ॥ 369॥ युग्मम् । इत्युक्तः सोऽविशद् वासवेश्म साकं तया निशि । मेने च तद्वपुःश्लेषमग्निप्लोर्षमिवात्मनः ॥ 370 ॥ सहसोत्थाय वेषं स्वमादाय स पलायितः । तथैव रुदतीं तां च विलोक्य जनकोऽब्रवीत् ॥ 371 ॥ सोऽयं प्राक्कर्मणां वत्से ! विपाकोऽन्यन्न कारणम् । तदास्स्व ददती दानं शान्तात्मा मम वेश्मनि ॥ 372 ॥ तथैव कुर्वती तस्थौ सा धर्मैकपरायणा । प्रापुस्तद्गेहमन्येद्युः साध्व्यो गोपालिका इति ॥ 373 ॥ शुद्धैरशनपानाद्यैः सा भक्त्या प्रतिलाभ्य च । तन्मुखाद्धर्ममाकर्ण्य विरक्ता व्रतमग्रहीत् ॥ 374 ॥ 1. अग्निदाहम् ।
Page #170
--------------------------------------------------------------------------
________________ [155 चतुर्थः सर्गः । द्रौपदी-निदानम् ॥ ] तपोऽथ कुर्वती नित्यं तुर्य-षष्ठाऽष्टमादिकम् । आर्यिकाभिः सहैताभिर्विहारमकरोदियम् ॥ 375 ॥ आर्यास्ताः सा कदाऽप्यूचे तनोम्यातापनामहम् । सुभूमिभागोद्यानस्था दत्तदृष्टिविवस्वति ॥ 376 / / सा प्रत्यभिदधे ताभिरिति ह स्मागमोक्तयः । / आतापना न साध्वीनां कल्पते वसतेर्बहिः ॥ 377 / / अनाकर्ण्य च तद्वाचं वने तस्मिन्नुपेत्य सा । यावदारभते क्षिप्तचक्षुरातापनां रवौ ॥ 378 ॥ तावदुत्सङ्गमेकस्य श्रयन्तीमपरस्य तु । अङ्के न्यस्ताघ्रिमन्येन बध्यमानावतंसकाम् ॥ 379 / / परेण विधृतच्छत्रां वीजितामितरेण च । गणिकामागतं तत्र देवदत्तां ददर्श सा ॥ 380 ॥ त्रिभिविशेषकम् । तां वीक्ष्यापूर्णभोगेच्छा निदानमिति साऽकरोत् । भवेयं तपसाऽनेन पञ्चप्रेयस्यसाविव ॥ 381 ॥ तन्वती देहशौचाद्यमभ्युक्षन्ती क्षणे क्षणे । वार्यमाणेयमार्याभिर्मनसीदमधारयत् ॥ 382 ॥ पुरा बहुमताऽभूवमार्यिकाणामगारिणी । तिरस्कुर्वन्ति मामेता भिक्षुकीमधुना पुनः ॥ 383 ॥ इत्यालोच्य विनिर्गत्य विभिन्नवसतिस्थिता । व्रतं सा पालयामास चिरं स्वच्छन्दवर्तिनी ॥ 384 ॥ मासान् संलेखनामष्टौ कृत्वाऽनालोच्य संस्थिता । नवपल्योपमायुष्का सौधर्मे देव्यभूदियम् ॥ 385 / / च्युताऽभवच्च कृष्णेयं प्राचीनाच्च निदानतः । भर्तारो जज्ञिरेऽमुष्याः पञ्चैते कोऽत्र विस्मयः ? ॥ 386 ॥ इत्येतां गिरमुद्गीर्य जगाम नभसा मुनिः । कुर्वते चिरमेकत्रावस्थिति नहि तादृशाः ॥ 387 / / 1. मृता ।
Page #171
--------------------------------------------------------------------------
________________ 156] [पाण्डवचरित्रमहाकाव्यम् । द्रौपदी-विवाहः ॥ पाण्डवानां वधूलाभे दधुः स्वजनभूभृतः । विकासमुदये भानोररविन्दाङ्करा इव ॥ 388 ॥ अथ वैवाहिकं कर्म प्रारभेते स्म तत्क्षणात् । पाण्डुः पाञ्चालभूपश्च लक्ष्मीसम्भारभासुरम् ॥ 389 ॥ प्रमोदोत्फल्लनेत्राभिः सौधमानीय सादरम् । पाञ्चाली कुलवृद्धाभिः स्नानपीठे न्यवेश्यत ॥ 390 ॥ उगिरन्ती बहिःस्नेहं पाण्डुपुत्रेष्विवाऽऽन्तरम् । कृष्णा सुगन्धिभिस्तैलैः कृताभ्यङ्गा स्म भासते ॥ 391 ॥ तस्याः पिष्टातकक्षोदक्षरदुद्वर्तनीमिषात् । विक्षिप्तं यौवनेनाङ्गात् खण्डयित्वेव शैशवम् ॥ 392 ॥ रतेरिव निधानानि श्रीखण्डतिलकान् नव । तस्याः सहर्षमङ्गेषु चक्रिरे कुलयोषितः ॥ 393 ॥ नवीनयौवनावासहेतोरिव तदङ्गके । तर्कुसूत्रमिषात् सूत्रं स्वगोत्राऽविधवा दधुः ॥ 394 ॥ जृम्भते स्म भृशं विश्वश्रोत्रपीयूषवर्षिणः । कुललीलावतीवर्गमङ्गलध्वनयस्तदा ॥ 395 / / चिक्षिपुः कुलवामाक्ष्यो द्रौपदीमिति वर्णके । तथैव तस्याः सानन्दमुवर्णकमपि व्यधुः ॥ 396 ॥ अथान्तःक्षिप्तकर्पूरकस्तूरीकुङ्कमैरिमाः । वारिभिः स्नपयाञ्चक्रुः कवोष्णैनित्ययौवनाम् ॥ 397 ॥ मार्जितं गन्धकाषाय्या पाञ्चाल्याः शुशुभे वपुः । नवमाणिक्यपाञ्चाल्या इव तत्कालसंस्कृतम् ॥ 398 ॥ आचार इति तास्तैस्तैर्भूषणैस्तामभूषयन् । नहि प्रकृतिरम्याणामाहायः काऽप्यलंकृतिः ॥ 399 ॥ लावण्यवारिधाराभिर्वर्षन्तीव दशामिषात् । पारिणेत्रदुकूलानि सा तदा पर्यधाप्यत ॥ 400 ॥ 15 25 1. कमलाकराः । 2. कृत्रिमैः ।
Page #172
--------------------------------------------------------------------------
________________ चतुर्थः सर्गः । द्रौपदी-विवाहः ॥ ] [157 उत्पाट्य योषितो हर्षादिमां मातृगृहेऽनयन् । आसयंश्च स्मरस्मेरलोचनां काञ्चनासने ॥ 401 ॥ पाण्डवा अपि निर्वृत्तवर्णकोद्वर्णकक्रियाः । निर्माय मङ्गलस्नानमामुक्तोचितभूषणाः ॥ 402 ॥ औपवाह्यानथारुह्य वारणेन्द्रान् पृथक्पृथक् । समं पञ्चापि पाञ्चालीं परिणेतुं प्रतस्थिरे ॥ 403 ॥ युग्मम् । मौलिनीलमणिज्योतिर्भानुज्योति:पराहतम् । मूर्जीव पिण्डितं तेषां मायूरच्छत्रमाबभौ ॥ 404 ॥ रेणुर्मङ्गलतूर्याणि पुरस्तेषामनेकशः । तारैराकारयन्तीव दिशामीशान् प्रतिस्वनैः ॥ 405 ॥ पश्चादुच्चेरुरद्रीन्द्रकन्दरा दारणोल्बणाः । / शात्रवावस्थितिक्रोधादिव निस्वाननिस्वनाः ॥ 406 / / सर्वंकषेषु तेजस्वितेजसां पाण्डुसूनुषु । पतन्ति नित्यमेतस्य जगत्यां किममी कराः ॥ 407 ॥ मिलत्स्वजनभूपालतुरङ्गमखुरोद्धतः । इतीव स्थगयामास पांशुरंशुमतो वपुः ॥ 408 ॥ युग्मम् । अध्यासितुं मदश्रो(स्रो)तो भूषा कुसुमदाम च । सामन्तसामजेन्द्राणां द्विरेफाः समशेरत ॥ 409 ॥ स्वजनोर्वीपतिश्वेतच्छत्रैश्छन्नं नभो बभौ । विवाहमीक्षितुं सर्वराकेन्दुभिरिवागतैः ॥ 410 ॥ ध्वजइविरेजे वेल्लद्भिरनुकूलेन वायुना । द्रौपदीकौतुकागारवर्तनीदेशकैरिव ॥ 411 ॥ नारीमङ्गलसङ्गीतश्रवणप्रवणाश्चिरम् । सादिनं खेदयामासुस्ते पैतङ्गतुरङ्गमाः ॥ 412 ॥ तदा कुन्ती च माद्री च गान्धारीप्रमुखा अपि । शृङ्गारैरद्भुतैः प्रापुर्दिव्या(देवा)नामप्यवेक्ष्यताम् ॥ 413 ॥ 1. दध्वनुः 'रण' शब्दे [हैमधातुपाठाङ्क 260,] इति धातोः परोक्षारूपमेतत् । 2. वाजिंत्रध्वनयः । 3. सूर्यस्य । 4. सूर्यस्य । 5. सूर्याऽश्वाः ।
Page #173
--------------------------------------------------------------------------
________________ 5 10 15 20 25 158] [ पाण्डवचरित्रमहाकाव्यम् । पाण्डवैः सह द्रौपद्या: काम्पिलपुरतः गमनम् ॥ श्रुतीर्मत्सरिणां तूर्यैः स्फोटयद्भिः स्फुटारवैः । आलोकनाय लोकं च विकर्षद्भिरितस्ततः ॥ 414 ॥ सर्वतः स्तूयमाने च बन्दिभिर्भुजवैभवे । अथ क्रमात् समाजग्मुर्मण्डपद्वारि पाण्डवाः ॥ 415 ॥ युग्मम् । कृतं प्रतीक्ष्य श्वश्रूभिरवतारणमङ्गलम् । मातृगेहमुपाजग्मुस्तेऽथ तिग्मांशुतेजसः ॥ 416 ॥ पाञ्चाल्या दक्षिणः पाणिस्तदीयैर्दक्षिणैः करैः । तत्र सङ्गमयांचक्रे वेधसेव पुरोधसा ॥417॥ वृद्धावचोभिः पाञ्चाली त्रपातरलितां दृशम् । कथञ्चिन्मिश्रयामास दृशा (ग्भिः) पाण्डुतनूरुहाम् ॥ 418 ॥ ततो दधन्ति पञ्चाङ्गमन्त्राङ्गाणीव मूर्त्तताम् । साक्षाल्लक्ष्म्येव काम्पिल्यनाथनन्दनयाऽन्विताः ॥ 419 ॥ वैवाहिकी ऋचोऽधीत्य हुतं हव्यैर्द्विजन्मना । दक्षाः प्रदक्षिणीचक्रुस्ते वेद्यां जातवेदसम् ॥ 420 ॥ युग्मम् । द्रुपदोऽप्युपदीचक्रे पाणिमोचनपर्वणि । पाण्डवानां विना दारान् गृहसर्वस्वमात्मनः ॥ 421 ॥ पिकीपञ्चमनिर्ह्रादकलमङ्गलगीतयः । दुन्दुभिध्वनिभिस्तारैराहूतपुरयोषितः ॥ 422 ॥ राजलक्ष्मीमिवाध्यक्षामादाय द्रुपदात्मजाम् । पाण्डवा रथमारुह्य निजावासमुपागमन् ॥ 423 ॥ युग्मम् । कृष्णादिभिर्नृपैराप्तैः सदारैः स्वात्मजन्मभिः । अनुद्रुतः प्रतस्थेऽथ पाण्डुर्निजपुरं प्रति ॥ 424॥ अनुगच्छन्तमाक्रम्य कियतीमपि मेदिनीम् । बलान्निवर्तयामास पाण्डुर्द्रुपदभूपतिम् ॥ 425 ॥ अथ प्रत्यालयोन्मीलन्नीलवन्दनमालिकम् । सर्वराजपथोत्क्षिप्तपताकापीतपुष्करम् ॥ 426 ॥ 1. आकाशम् ।
Page #174
--------------------------------------------------------------------------
________________ चतुर्थः सर्गः । पाण्डवान् प्रति नारदकृतोपदेशः ॥ ] [159 स्थानस्थानोल्लसन्मञ्चविमानितविमानकम् । ककुप्कुक्षिभरिक्षुभ्यन्नादकम्पितमानकम् ॥ 427 ॥ प्रेक्षाकौतूहलाहूतनारीनयनपङ्क्तिभिः । नवेन्दीवरकेदारकरम्बितमिवाभितः ॥ 428 ॥ अनुयातः सहायातस्वजनोर्वीशमण्डलैः । तैः सदारैः कुमारैश्च पाण्डुः स्वपुरमाविशत् ॥ 429 ॥ चतुभिः कलापकम् । विहाय कृष्णं सत्कृत्य हास्तिका-'श्वीय-काञ्चनैः । विससर्ज स्वदेशेभ्यः सर्वं राजाऽथ राजकम् ॥ 430 ॥ लीलाशैलोच्चयोद्यानकेलिवापीषु पाण्डवाः । दिनान्यतीयुः क्रीडन्तः समं कृष्णेन यामवत् ॥ 431 ॥ अथालोच्यायति स्नेहात् कृष्णः शुभफलोदयाम् । समाहूय रह: किञ्चिद् यावद् वद पाण्डवान् ॥ 432 ॥ तावद्व्योम्ना महःपुञ्जधौतदिक्कुज्जकालिमा । आययौ नेत्रपीयूषनीरदो नारदो मुनिः ॥ 433 ॥ प्रीतान्तःकरणः काममभ्युत्थानासनादिभिः । पाण्डवेभ्योऽनुशिष्टि स विततार हरेगिरा ॥ 434 ॥ आकर्ण्य कर्णपीयूषं युष्मदुद्वाहमङ्गलम् । प्राप्तोऽस्मि परमब्रह्मलयादप्यधिकां मुदम् ॥ 435 ॥ वत्साः ! किन्त्वेकजानित्वं किञ्चिदन्तर्दुनोति वः । वैरवारिधरोल्लासप्रावृषः खलु योषितः ॥ 436 / / आरूढस्य परां प्रौढिं बन्धुस्नेहमहीरुहः । हन्त दावानलज्वालामाहुर्मंगविलोचनाम् ॥ 437 ॥ स्रोतस्विनीप्रवाहाणामिव बान्धवचेतसाम् । द्वैधीभावकरी शैलतटीव तरलेक्षणा ॥ 438 / / वत्साः ! कुटुम्बसंहारकारणं हरिणेक्षणा । यथा समभवत् पूर्वमाकर्णयत तां कथाम् ॥ 439 ॥
Page #175
--------------------------------------------------------------------------
________________ 10 160] [पाण्डवचरित्रमहाकाव्यम् । नारदेण कथितः पाण्डवानाम् दृष्टान्तः ॥ अस्ति रत्नपुरं नाम पुरं भरतभूषणम् । न यत्रार्थिजनाभावात् कोऽपि त्यागीति विश्रुतः ॥ 440 ॥ तत्र श्रीषेण इत्यासीद्दासीभूतरिपुर्नृपः । न्यायविक्रमयोर्येन धर्मः संधिकरः कृतः ॥ 441 ॥ तस्याभिनन्दितेत्याद्या द्वितीया शिखिनन्दिता । प्रिये बभूवतुः प्रीति-रती इव मनोभुवः ॥ 442 ॥ सतीललाम सूते स्म नन्दनावभिनन्दिता । जगदुद्द्योतनौ प्राची सूर्याचन्द्रमसाविव ॥ 443 ॥ इन्दुषेण इतीन्दुश्रीराद्योऽभून्नयनोत्सवः । स्मरलीलालताकन्दो बिन्दुषेणस्ततोऽपरः ॥ 444 ॥ कुमारयोस्तयोः शङ्के शास्त्रस्पर्धाऽनुबन्धतः । शस्त्रमप्यभवत्सर्वजगतो मात्रयाधिकम् ॥ 445 ॥ क्रमान्मदसरस्तीरसान्द्रदुर्विनयद्रुमम् । तौ स्मरानेकपक्रीडावनं यौवनमीयतुः ॥ 446 / / गुरुस्ताभ्यां गुणारामराजिनी राजकन्यकाः । अनेकरसपीयूषवाहिनीरुदवाहयत् ॥ 447 ॥ तस्मिन्नेव पुरे सर्वकलानां पारदृश्वरी । गणिकाऽनङ्गसेनेति गुणानां जन्मभूरभूत् ॥ 448 ॥ तस्यां लावण्यपीयूषसरस्यां रागिणां दृशः । मज्जन्त्यः प्राप्य वक्षोजकुम्भौ प्रीतिं ययुः पराम् ॥ 449 / / यूनां तदीयवैदग्धवागुरापतितं मनः । स्वच्छन्दमदनव्याधविद्धं न पदमप्यगात् ॥ 450 ॥ द्वावप्युर्वीपतेः पुत्रौ तस्यामासक्तमानसौ । तौ मिथः कलहायेतां करिण्यां करिणाविव ॥ 451 ॥ कुर्वाणौ कलहं नित्यमत्यन्तोत्रासितत्रपौ । खेदादन्येधुराहूय तौ महीपतिरन्वशात् ॥ 452 ॥ 15 20 25 1. दाता । 2. अनेकपः हस्ती ।
Page #176
--------------------------------------------------------------------------
________________ [161 चतुर्थः सर्गः । नारदकृत मर्यादा ॥ ] . वत्सौ ! किमिदमारब्धं मलीमसकुलोचितम् । कलहायेत नान्योऽपि वेश्यार्थे किमु बान्धवौ ? ॥ 453 ॥ स्वल्पाऽप्युज्जृम्भते यासु न प्रेमसलिलार्द्रता । सुखशाखिप्ररोहोऽस्तु कस्तास्वद्रिशिलास्विव ? ॥ 454 ॥ विलोकन्तेऽन्यमन्यस्य कण्ठाश्लेषं वितन्वते । चित्ते दधति याश्चान्यं तासु वेश्यासु का रतिः ? ॥ 455 ॥ यासां काऽप्यार्द्रता तावद्यावद्दानाम्बुवृष्टयः । वेश्यासु मरुदेश्यासु तासु रज्येत कः सुधी: ? ॥ 456 ॥ निर्धनत्वादिपुष्पस्य नरकादिफलस्य च । मूलं वेश्यैव जानीतं महाव्यसनशाखिनः ॥ 457 ॥ नित्यमित्यादिभिर्वाक्यैर्भूभृता बोधितावपि । तौ नितान्तमयुध्येतामत्यन्तोत्सिक्तमत्सरौ ॥ 458 ॥ तयोः संरब्धयोरेवं द्रष्टुं मृत्युमनीश्वरः । विषमं विषमास्वाद्य परलोकं ययौ नृपः ॥ 459 ॥ पत्युर्विपत्तिशोकेन विक्लवे ते अपि द्रुतम् । विपेदाते तथैवाभिनन्दिता-शिखिनन्दिते ॥ 460 ॥ बद्धानुरागावत्यन्तं तस्यां तदपि निस्त्रपौ । मिथः क्रोधोद्धतौ युद्ध्वा मृत्युं तावप्यवापतुः ॥ 461 ॥ इत्थं कुटुम्बसंहारः स्त्रीनिमित्तोऽभवत्पुरा । अनर्थबीजं राजीवचक्षुषो हि प्रचक्षते ॥ 462 ॥ वत्सास्तद्वो रिरंसूनामेकामेव मृगीदृशम् । क्षेमं खलु न पश्यामि तत एवागतोऽस्म्यहम् ॥ 463 / / तत्सर्वैरपि युष्माभिरात्मनः शिवतातिभिः । अनेन समयेनैव वर्तितव्यमहर्दिवम् ॥ 464 ॥ यदा युष्माकमेकस्य द्रौपदीवासवेश्मनि । कार्यतोऽपि तदाऽन्येन न गन्तव्यं कथञ्चन ॥ 465 ॥ 25 1. 'जानीत' जानीहि' इतिप्रत्यन्तर0 / 2. कुपितयोः । 3. कमलनेत्राः स्त्रियः । 4. मङ्गलश्रेणिभिः । 5. प्रतिज्ञया ।
Page #177
--------------------------------------------------------------------------
________________ 5. 10 162 ] [ पाण्डवचरित्रमहाकाव्यम् । पाण्डवानाम् मर्यादा स्वीकारः ॥ कथञ्चिदथ यः कोऽपि भिनत्ति समयं यदि । वनवासाय गन्तव्यं तेन द्वादशवत्सरीम् ॥ 466 ॥ मुनेर्गिरमिमां काममायतिक्षेमकारिणीम् । अनुमेने मुकुन्दोऽपि कौन्तेयानां हितेच्छया ॥467 ॥ तां वाचमुररीचक्रुर्वाचंयमपतेर्मुदा । पाण्डवा अपि, को नाम नात्मनीनाय धावति ? ॥ 468 ॥ मुनीन्द्रोऽपि यथार्थाभिराशीर्भिरभिनन्द्य तान् । विकस्वरमनाः स्वैरमुत्पपात विहायसा ॥ 469 ॥ कामं हृष्यन् हृषीकेशोऽप्युपचारैरनेकशः । पाण्डुं पाण्डुतनूजानप्यापृच्छय द्वारकां ययौ ॥ 470 ॥ इति समयनिरुद्धकामचाराः प्रणयप्रह्वधियः परस्परेण । सहविहितसमस्तकेलिरम्यं गमयन्ति स्म दिनानि पाण्डवेयाः ॥ 471 ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये द्रौपदीस्वयंवरवर्णनो नाम चतुर्थः सर्गः ॥ 4 ॥ 1. आत्महिताय ।
Page #178
--------------------------------------------------------------------------
________________ पञ्चमः सर्गः । पाण्डवानां क्रीडाः ॥ ] [163 पञ्चमः सर्गः ॥ अथानुजग्मुषां तेषामन्वहं समयं मुनेः । परस्परमभूत्प्रीतिरखण्डा. पाण्डुजन्मनाम् ॥ 1 ॥ मनोभिः पञ्चभिस्तेषां कृतमेकं महन्मनः । तेनैव नियतं ख्याता महामनस इत्यमी ॥ 2 ॥ अवश्यमेक एवात्मा तासु मूत्तिषु पञ्चषु । न खल्वेकैव पत्नी स्याद्भूयसां पतिदेवता ॥ 3 ॥ अविशेषकृतोपास्तिः शशिलेखेव शूलिनाम् । निष्कलङ्कव पाञ्चाली तेषामासीदतिप्रिया ॥ 4 ॥ पतिव्रता न गङ्गाऽपि हरादम्भोधिमीयुषी । श्रयन्ती हन्त पञ्चापि द्रौपदी तु पतिव्रता ॥ 5 ॥ पञ्चभ्योऽपि क्रमात्तेभ्यः प्रियेभ्यस्त्रिजगतप्रियान् । लोकपालोपमान् पञ्च पाञ्चाली प्रापदात्मजान् ॥ 6 ॥ पाञ्चालीलब्धजन्मत्वात् पृथग्भिन्नाभिधा अपि । : एते पञ्चापि पाञ्चाला इति पप्रथिरे भुवि ॥ 7 ॥ सौभ्रात्रं पाण्डुपुत्राणां द्रौपद्याश्च सतीव्रतम् । / अवलोकितुकामेव ततः शरदुपागमत् ॥ 8 ॥ भेजे विप्रोषितप्रावृड् भुजङ्गीविषवल्गितैः । औषधीशकरामर्शादिव वैशद्यमम्बुदैः ॥ 9 ॥ घनोपरोधनिर्मुक्तो ध्वस्तध्वान्तरिपुः शशी । ... भाति स्म दिग्वधूक्षिप्तैर्नक्षत्रैरक्षतैरिव ॥ 10 ॥ 1. चन्द्रकिरणस्पर्शात् ।
Page #179
--------------------------------------------------------------------------
________________ 5 10 15 20 25 164] [ पाण्डवचरित्रमहाकाव्यम् । अर्जुनस्य प्रार्थनाभङ्गः ॥ नम्रीभूतशिरः पक्वशालिकेदारकं बभौ । जनकस्येव जीमूतकालस्य विरहासहम् ॥ 11 ॥ जिगीषुनृपसैन्याश्वरजोमलिनमम्बरम् । अहसन्नमलाः स्मेराम्भोजव्याजाज्जलाशयाः ॥ 12 ॥ दिशः शरदमायातां चिरात् प्रियसखीमिव । आलपन्त्य इवैक्ष्यन्त सरसैः सारसारवैः ॥ 13 ॥ मरालैः कमलोत्तंसाः सरस्यः पुनराश्रिताः । सेव्यते हि प्रभुः प्रायो विशदैरपि सम्पदि ॥ 14 ॥ दृप्तसप्तच्छदामोदा विरेजुर्वनभूमयः । क्रीडत्कामेभसम्भूतदानाम्भः सौरभा इव ॥ 15 ॥ सम्पन्नसर्वसस्यौघमण्डितां पाण्डूसूनवः । शरदं निर्विशन्ति स्म शश्वदुद्यानकेलिभिः ॥ 16 ॥ गोचरेऽर्पररात्रस्य निर्गतं बहिरन्यदा । समस्तमप्यपाहारि तस्करैः पुरधैनुकम् ॥ 17 ॥ तत्क्षणाद्दक्षिणेर्माणस्तस्करश्रेणिमार्गणैः । भूशक्रस्यैत्य पूच्चक्रुर्मन्दिरद्वारि वल्लवाः ॥ 18 ॥ तदीयध्वनिमाकर्ण्य कर्णयोः क्रकचोपमम् । उज्झाञ्चकार बीभत्सुर्निद्रातन्द्रालुतां क्षणात् ॥ 19 ॥ ततो जीवधनं दस्युहृतं विज्ञाय तन्मुखात् । शौण्डीरचूडामाणिक्यमन्तर्जज्वाल फाल्गुनः ॥ 20 ॥ अर्जुनेन प्रजाकार्ये प्राणानपि जिहासता । तदा समयभेदोऽपि सानन्दमुररीकृतः ॥ 21 ॥ ततो धनुः सतूणीरमादातुं फाल्गुनोऽविशत् । वासवेश्मनि कृष्णायाः क्रोडक्रीडत् युधिष्ठिरे ॥ 22 ॥ आदाय विजयस्तस्मान्निजतूणीरकार्मुके । तस्करानुपदं वीरः क्रोधावेशादधावत ॥23॥ 1. रात्रिचरमसमये । 2. पारधिना दक्षिणपार्श्वेविद्धो मृगो दक्षिणेर्मोच्यते स प्राणधारणे निराशो भवति तत्सदृशा इमे वल्लवाः - गोपाः । 3. प्रतिज्ञाभङ्गः ।
Page #180
--------------------------------------------------------------------------
________________ [165 पञ्चमः सर्गः । प्रार्थनाभङ्गे वनवासगमणम् ॥ ] स वीरग्रामणीर्बाणइ रणे निर्जित्य तस्करान् । प्रीत्याऽभिनन्दितः पौरैः पुरस्कृत्याऽऽनिनाय गाः ॥ 24 ॥ विगाहते स्म गायद्भिस्तद्भुजस्फूर्तिचर्चरीः । गोपैरेत्य वृतः प्रीत्या नरो नारायणोपमः ॥ 25 ॥ पार्थस्येव यशः साक्षात् क्षरन्त्यः क्षीरमुज्ज्वलम् । स्वस्ववत्सोत्सुका गावः स्वं स्वं धामोपतस्थिरे ॥ 26 ॥ कश्चिदभ्येत्य बीभत्सोरादेशादथ पार्थिवम् । कुन्ती-युधिष्ठिरप्रष्ठकुटुम्बोपेतमभ्यधात् ॥ 27 ॥ दिष्ट्या त्वं वर्धसे देव ! भुजैः पार्थस्य यैस्तव । पुरजीवधनत्राणात् कीर्तयः सुरभीकृताः ॥ 28 ॥ पुरद्वारि स्थितो मूले सहकारमहीरुहः । किन्तु विज्ञापयत्येवं देव ! त्वां कपिकेतनः ॥ 29 ॥ अभिद्यत मुनेरद्य प्रजार्थे समयो मया । / विवेचयन्ति नो किञ्चित् कुरुवंश्या हि तत्कृते ॥ 30 ॥ करिष्ये तीर्थयात्रां तद्वने द्वादशहायनीम् । ताः प्रमाणीभवन्त्वद्य गरीयस्यो मुनेर्गिरः ॥ 31 ॥ तन्मे तीर्थाद्रिकान्तारविहाराय प्रसीदत । / अविघ्नं च करिष्यन्ति युष्मत्पादाः स्थिता हृदि ॥ 32 ॥ तामाकर्ण्य गिरं दुःखजननीमवनीपतिः । / सपरीवार एव द्राग्जगामोपकपिध्वजम् ॥ 33 ॥ स्वेदमेदस्विनिःश्वासः करे धृत्वा किरीटिनम् । सोऽन्वशात्किं त्वयाऽऽरब्धं वत्स ! विश्वैकवत्सल ! ॥ 34 ॥ नवे वयसि कोऽयं ते तीर्थारण्यमनोरथः ? / सुतोपहितभारा हि कुरवो वनवासिनः ॥ 35 ॥ तदस्मत्कृत्यमेवैतन्नैव त्वं कर्तुमर्हसि । भारे महोक्षवाह्ये हि किमु दम्यो नियम्यते ? ॥ 36 ॥ 25 1. पमा, पमम् इति प्रतिपाठाः । 2. मुख्यः । 3. अकथयत् । 4. दमनयोग्यो वत्सतरः ।
Page #181
--------------------------------------------------------------------------
________________ 10 166] [पाण्डवचरित्रमहाकाव्यम् । कुन्तीविलापः ॥ सर्वतोऽस्मत्प्रतापाग्नेरिवंशान् दिधक्षतः । प्रभञ्जनायते वत्स ! तवैव भुजविक्रमः ॥ 37 ॥ मा गास्ततः क्वचिद्देहि नेत्रानन्दं चिराय मे । इति जल्पति भूपाले कुन्ती साश्रुरवोचत ॥ 38 ॥ पितुर्वाचमिमां वत्स ! नान्यथाकर्तुमर्हसि । . प्रायश्चित्तं गुरूणां हि वचांसि निखिलैनसाम् ॥ 39 ॥ मामुदश्रुमुखीमेवं त्यक्तुमुत्सहसे कथम् ? / हा ! मम त्वां विना वत्स ! वत्सरीयति वासरः ॥ 40 ॥ दाधिकैरथ सार्पिष्कैः पायसैरपि पोषितम् । कथं वर्तिष्यते वत्स ! वन्याहारैर्वपुस्तव ? ॥ 41 ॥ रुद्धस्पर्शः पुरा छत्रैर्भानुः सेर्प्य इवाधुना । तापः सर्वाभिसारेण त्वां पथि व्यथयिष्यति ॥ 42 ॥ नवानुरागकल्लोलां स्नुषामिन्दुमुखीमिमाम् । पर्यश्रुलोचनां वत्स ! विहातुं कथमीहसे ? ॥ 43 ॥ जनन्यामिति वादिन्यां बन्धुज्येष्ठो युधिष्ठिरः । स्फुरदस्तोकशोकोर्मिपीतप्रीतिरभाषत ॥ 44 ॥ त्वद्वियोगासही वीर ! पितरौ मावमानय । नातिक्रान्तगुरूणां हि क्रिया काऽपि फलेग्रहिः ॥ 45 ॥ समयोऽपि मुनेरद्य त्वया कोऽयमभिद्यत ? / अत्याहिते हि साधूनामतिभूमिर्न दूषिता ॥ 46 ॥ भिन्न एवाथवा तस्य प्रायश्चित्तमपि त्वया । एताः पौरगवी: किन्तु न प्रत्याहरता कृतम् ? ॥ 47 ॥ मनसेव न मन्येऽहमन्तरं वपुषाऽपि ते । आत्मन्यतःस्थिते भेदः समयस्य न चात्मनः ॥ 48 ॥ प्रतिध्वान इवैतां च वाचमाजातशात्रवीम् । अनुगम्य गिरं दीनां निजगाद वृकोदरः ॥ 49 ॥ 1. वायुरिवाचरति । 2. अतिभयजनके कार्ये । -15 20 :25
Page #182
--------------------------------------------------------------------------
________________ 10 पञ्चमः सर्गः । द्रौपदीकथनम् ॥ ]. [167 गन्तुकामोऽपि मां भ्रातरवस्थानाय मानय । हृदयं स्फुटतीवेदं भवद्विरहकातरम् ॥ 50 ॥ यमावप्यूचतुर्भ्रातः ! कान्ताराय गते त्वयि । नित्यं विविधकेलीभिः को हि नौ लालयिष्यति ? ॥ 51 ॥ ... अथ स्फुटमवष्टभ्य धैर्यं धीमानवोचत । .. स्वप्रतिश्रुतनिर्वाहबद्धबुद्धिर्धनंजयः ॥ 52 ॥ पृथग्जनोचिता हन्त केयं कातरताऽद्य वः । भवन्मनस एवायमन्तेवासी पविन तु ॥ 53 ॥ ममाङ्गीकृतनिर्वाहव्रतचर्यावकीणिनः । .... युष्मानेवायशः कामं नन्विदं लज्जयिष्यति ॥ 54 ॥ तबलादनुमन्यध्वमरण्यगमनाय माम् । सत्याः सन्तु मुनेर्वाचो ममापि पुरुषव्रतम् ॥ 55 ॥ इति सस्नेहमापृच्छ्य बीभत्सौ गन्तुमिच्छति । / तमस्तान् व्यानशे सर्वान् दिक्कुञ्जानिव भास्वति ॥ 56 ॥ : अथानम्य क्रमान् मन्युगद्गदाशीगिरो गुरून् । .... प्रीत्याऽऽलिङ्ग्यानुगच्छन्तौ कनीयांसौ न्यवर्तयत् ॥ 57 ॥ अमङ्गल्यधिया बाष्पबिन्दुपातं निरुन्धती । ... प्रस्थितं पार्थमभ्येत्य जगाद द्रुपदात्मजा ॥ 58 ॥ . .. पुंसां मती: क्वचिद्योषिन्मतयो नातिशेरते । तदप्युदीर्यते नाथ ! त्वयाऽऽरब्धं न साध्विदम् ॥ 59 / / यदियं मन्मनःप्रीतिः प्रस्थिता पुरतस्तव । . . गणनाभिर्दिनानां तु धरिष्ये यदि जीवितम् ॥ 60 ॥ / पन्थानस्तीर्थशैलानां शिवाः सन्तु तथापि ते । निष्प्रत्यूहं वितन्वन्तु तथापि कुलदेवताः ॥ 61 ॥ .. 2.5 भ्रमन् कान्तारमेकाकी माभूत् क्वापि प्रमद्वरः । मलीमसानि चेतांसि साधुष्वपि हि पाप्मनाम् ॥ 62 ॥ . 215 620 225 1. प्रतिज्ञा । 2. भङ्गकारकः । 3. शोकः । . ... ...
Page #183
--------------------------------------------------------------------------
________________ 168] [पाण्डवचरित्रमहाकाव्यम् । अर्जुनस्य प्रयाणः ॥ सञ्चरन् पुरुषान् पश्यन् प्रतिस्थाननवान्नवान् । विद्याः कीर्तीश्च लक्ष्मीश्च नूतनाः काश्चिदर्जयेः ॥ 63 ॥ तथा किमपि माकार्षीभ्रंमन् देशाननेकशः । यथा नाथ वयं स्याम वैमनस्यवशंवदाः ॥ 64 ॥ पावितं सुकृतैर्नानातीर्थाभिगमजन्मभिः । त्वामुपागतमालिङ्ग्य मयाऽऽत्मा पावयिष्यते ॥ 65 ॥ मया ते स्खलितस्वैरसञ्चारस्य पदे पदे । मा भूत्पुण्यक्रियाविघ्न इत्यागच्छामि नो समम् ॥ 66 ॥ इति ब्रुवाणां प्रणयप्रवीभूतान्तराशयाम् । आलिङ्ग्य मुहुरालप्य वचोभिः स्नेहनिभरैः ॥ 67 ॥ अनुव्रजन्तीं दयितामवस्थाप्य कथञ्चन । प्रतस्थे पुरतः पार्थः सतूणधृतकार्मुकः ॥ 68 ॥ युग्मम् । आलोचनपथात् पार्थं पथिकं सा पपौ दृशा । प्रेम्णा सोऽप्यचलन्मन्दमन्दं वलितकंधरः ॥ 69 ॥ मन्द्रारघट्टनिर्घोषशिखण्डिकृतताण्डवान् । माद्यन्मध्रुव्रतव्रातझङ्कारमुखरोदरान् ॥ 70 ॥ सान्द्रनैकद्रुमच्छायानिपीततपनातपान् । पश्यन् परिसरारामान् स जगाम शनैः शनैः ॥ 71 ॥ युग्मम् । तीरप्ररोहसानन्दमाकन्दप्रायपादपम् । कूजत्कुरर-हारीत-कपिञ्जल-जलद्विकम् ॥ 72 ॥ तारुण्ये तरणेः क्षोणिमतीत्य कियतीमपि । पार्थः क्षीरोददायादमाससाद महासरः ॥ 73 / / युग्मम् । तत्राङ्गशौचमाधाय प्रणिधाय जिनेश्वरम् । आहारं सरसैस्तैस्तैः फलौघैः फाल्गुनो व्यधात् ॥ 74 ॥ असङ्गभृङ्गसङ्गीतमतिमुक्तकमण्डपम् । सपुष्पतल्पमध्यास्यं स मध्यंदिनमत्यगात् ॥ 75 ॥ 15 20 25 1. गम्भीरध्वनिः । 2. द्विकः काकः । 3. क्षीराब्धिसदृशम् ।
Page #184
--------------------------------------------------------------------------
________________ पञ्चमः सर्गः । वनवासे जिनदर्शनम् ॥ ] [169 इति क्रामन् क्रमाज्जिष्णुर्बहुकौतूहलां महीम् । विवेश भैरवाभोगदत्तमोहां महाटवीम् ॥ 76 ॥ केलिहुंकारिणः क्वापि क्रूरा हरिणवैरिणः । मृगानुपदिकाः कोपसाटोपा द्वीपिन: क्वचित् ॥ 77 ॥ क्वाप्यन्योन्यरणारम्भप्रपोत्राश्च पोत्रिणः । तस्यां किमपि न क्षोभं कुर्वते स्म किरीटिनः ॥ 78 ॥ युग्मम् । स्वैरमस्यां च बीभत्सुरभीर्गच्छन् पुरः पुरः । गिरिं धात्रीशिरोरत्नं रत्नसानुमुदैवत ॥ 79 ॥ यस्य निर्झरझात्कारशब्दाद्वैतैकतार्किकी । द्रुमैरभ्रंकषैः केषां मुदे नाभूदुपत्यका ? ॥ 80 ॥ अध्यास्यन्ते स्म तिग्मांशुगभस्तीनामसंस्तुताः । यस्य विद्याधरैविद्यासिद्धिक्षेत्राणि कन्दराः ॥ 8 ॥ किन्नरीकेलिसङ्गीतनिस्तरङ्गा मृगा अपि । यस्मिन्नैक्षन्त मोक्षाय प्राणायामोल्बणा इव ॥ 82 ॥ द्रुमैः कुसुमितैस्तैस्तैविलोभितविलोचनः । सव्यसाची गिरौ तस्मिन्नारुरोह कुतूहलात् ॥ 83 ॥ इन्द्रनीलाङ्कितद्वारं शोणसोपानपद्धतिम् । शातकुम्भमयस्तम्भकुम्भसम्भारभासुरम् ॥ 84 ॥ नीरैरनुक्षपं चन्द्रकरव्यतिकरोद्भवैः । अदेवमातृकोन्माद्यदुद्यानजगतीरुहम् ॥ 85 ॥ तत्रोत्फलाप्रभाजालनिपीताहर्पतिद्युति । चन्द्राश्ममयमद्राक्षीदर्जुनो जिनमन्दिरम् ॥ 86 ॥ त्रिभिविशेषकम् । क्षालिताङ्गस्तदुद्यानदीर्घिकाम्भसि रंहसा । मेदुरामोदमादाय तदीयकमलोत्करम् ॥ 87 ॥ तस्मिन्नमरनिर्मुक्तपुष्पप्रकरदन्तुरे । अविक्षत् कौतुकाक्षिप्तचक्षुः क्षितिपनन्दनः ॥ 88 ॥ युग्मम् । 1. किरिमुखाग्रम् । 2. किरयः वराहा इति यावत् । 3. तर्क शास्त्रसंबन्धिनी । 4. पर्वतस्यासन्ना भूमिः । 5. सूर्यकिरणानाम् । 6. निश्चलाः । 7. सुवर्णम् । 8. अनुरात्रम् । 15
Page #185
--------------------------------------------------------------------------
________________ 5 10 15 20 25 170 ] [ पाण्डवचरित्रमहाकाव्यम् । अर्जुनकृता आदिजिनस्तुतिः ॥ तत्र प्रदक्षिणीकृत्य त्रिर्युगादिजिनेश्वरम् । बद्धरोमाञ्चमभ्यर्च्य स तुष्टावेति तुष्टिमान् ॥ 89 ॥ जय नाभिकुलक्षीरनीराकरनिशाकर ! / जयाशेषजगद्दुःखनिदाघजलदागम ! ॥ 90 ॥ देव ! संसारकान्तारपर्यन्तपुरपादपाः । पादास्तव भवक्लान्तिविच्छेदाय भवन्तु मे ॥ 91 ॥ इत्यभिष्टुत्य नाभेयं निकेतं परितोऽपि तत् । विलोक्य कलयामास बीभत्सुर्नयनोत्सवम् ॥ 92 ॥ गिरेरधित्यकारामरामणीयकलोलुपम् । चक्षुर्विनोदयन् यावत्पार्थः प्रस्थान्तरं ययौ ॥ 93 ॥ तावन्मुहुर्मुहुर्मौलिं खेलयन्त्या पदाम्बुजैः । अङ्गुलीर्वदने दैन्यात्प्रक्षिपन्त्या मुहुर्मुहुः ॥ 94 ॥ मुहुर्मुहुर्वितन्वत्या प्रीत्या चाटूनि कोटिशः । उत्तरीयपटप्रान्तमाकृषन्त्या मुहुर्मुहुः ॥ 95 ॥ कयाचिद्योषिता रुद्धस्वैरचारं पदे पदे । युवानमेकमैक्षिष्ट गत्वाऽभाषिष्ट चादरात् ॥ 96 ॥ त्रिभिर्विशेषकम् । तव प्रसादनप्रह्वामिमामत्यन्तदुःखिताम् । किं नाम भद्र ! कल्याणीं त्वमेवमवमन्यसे ? ॥ 97 ॥ प्ररूढप्रणयं सन्तो नान्यमप्यवजानते । किं पुनः प्रेमसर्वस्वविक्लवामबलां क्वचित् ? ॥ 98 ॥ एतस्यामाकृतौ शङ्के न व्यलीकलवं क्वचित् । कथ्यतां यदि नाकथ्यं तदस्यां कोषकारणम् ॥ 99 ॥ पाणिसम्पुटमाबध्य सोऽभ्यधत्त धनंजयम् । महती खलु वार्तेयं पुरस्तात् कस्य कथ्यते ? ॥ 100 ॥ परं विश्वैकविश्वास्यमूर्ते किं गोप्यमस्ति ते । किन्तु त्वां कर्तुमिच्छामि न दुःखौघविभागिनम् ॥ 101 ॥ 1. अन्यशिखरम् । 2. व्याकुलाम् ।
Page #186
--------------------------------------------------------------------------
________________ पञ्चमः सर्गः । युवानेन कथितो मणिचूडस्य वृत्तान्तः ॥ ] बीभत्सुरभ्यधाद्भूयः स्खलितव्यं नहि त्वया । परिज्ञाय कुरून् विश्वदुःखत्राणैकदीक्षितान् ॥ 102 ॥ ससौष्ठवं तदाकर्ण्य वचः स पुनरब्रवीत् । वैताढ्ये दक्षिणश्रेण्यामस्ति रत्नपुरं पुरम् ॥ 103 ॥ वैरिदोर्दण्डकण्डूतिवैद्यो विद्याधरेश्वरः । ख्यातश्चन्द्रावतंसाख्यस्तत्र धात्रीधवोऽभवत् ॥ 104 ॥ पतिव्रतामयं ज्योतिः सौभाग्यव्रतदेवता । मूर्त्तेव श्रीरभूत्तस्य प्रिया कनकसुन्दरी ॥ 105 ॥ वात्सल्यवाहिनीसिन्धुर्मणिचूडस्तयोः सुतः । आसीत् कन्दलितानन्दा नन्दना च प्रभावती ॥ 106 ॥ कुमारः केलिलीलाभिः सोऽतिवाहितशैशवः । पितृभ्यां ग्राहयामास गुरुभ्यः सकलाः कलाः ॥ 107 ॥ लावण्यसरसीं पुण्यतारुण्यवनसानुमान् । चन्द्राननामुपायंस्त चन्द्रापीडसुतामसौ ॥ 108 ॥ दत्ता प्रभावती साऽपि कलाकुलनिकेतनम् । हिरण्यपुरनाथाय हेमाङ्गदमहीभुजे ॥ 109 ॥ कुलक्रमागताः सर्वाः पति विद्याः परेद्यवि । मणिचूडकुमाराय विततार तरस्विने ॥ 110 ॥ तस्मिन्नसिद्धविद्येऽपि साधनक्रमवेदिनि । सद्यो माद्यद्गदावेगः पिता लोकान्तरं ययौ ॥ 111 ॥ कॢप्ताभिषेकसम्भारः प्रेक्षमाणः शुभं क्षणम् । न यावत्पदमात्मीयं सोऽध्यासामास पैतृकम् ॥ 112 ॥ तावदागत्य दायादः खेचरानीकिनीवृतः । विद्युद्वेगस्तमाक्रम्य नगरान्निरवासयत् ॥ 113 ॥ दायादहृतसाम्राज्यं त्याज्यमेतद्वपुर्मया । इत्यन्तश्चिन्तयन् दुःखादेकाङ्गः सोऽचलत्ततः ॥ 114 ॥ 1. निर्गमितबाल्यावस्थः । 2. व्याधिः । [ 171 10 5 151 20 25
Page #187
--------------------------------------------------------------------------
________________ 172] [पाण्डवचरित्रमहाकाव्यम् । मणिचूडकृत विद्योपदेशः ॥ तमन्वगाद्विसृष्टाऽपि प्रसह्य पितृवेश्मनि । चन्द्रानना प्रिया तस्य कुलस्त्रीणां व्रतं ह्यदः ॥ 115 ॥ सोऽस्मिन् पदाभ्यामभ्येत्य रत्नसानुगिरौ क्रमात् । संसारमरुकल्पद्रुमद्राक्षीद् वृषभध्वजम् ॥ 116 ॥ पुण्यपाथेयमादाय नाभिनन्दनदर्शनात् । साम्प्रतं सोऽहमिच्छामि स्वर्लोकपथपान्थताम् ॥ 117 ॥ इयं तु मे प्रिया चन्द्रानना प्रणयकातरा । प्राणत्यागाय गच्छन्तं मां रुणद्धि पुन:पुनः ॥ 118 ॥ असौ मन्मृत्युमत्यन्तमनलंभूष्णुरीक्षितुम् । विहातुमीहते प्राणान् हन्त प्रथममेव हि ॥ 119 ॥ दयां मयि तदाधाय बन्धो ! सम्बोध्यतामियम् । येनासूनाशु मुञ्चामि प्रस्थेऽस्मिन् सार्वकामिके ॥ 120 ॥ अथोज्जगार गाण्डीवी भाले ताण्डवयन् ध्रुवौ । . कोऽयं मरणनिर्बन्धो बान्धवे मयि सत्यपि ? ॥ 121 ॥ अपि देवेन्द्रदेशीयै(य)र्मार्गणैर्वैरिणं रणे । निहत्य वितराम्येष पैतृकी ते पुनः श्रियम् ॥ 122 ॥ अवैधव्याध्वरे नित्यदीक्षितेयं मृगेक्षणा । चिरं त्वदङ्गसङ्गेन दत्तानन्दा च नन्दतु ॥ 123 ॥ बभाण मणिचूडोऽथ भ्रातरस्यास्तवाकृतेः । / असाध्यं नाम नास्त्येव स्वाराज्यमपि तेऽन्तिके ॥ 124 ॥ किं तु व्योमाङ्गणस्वैरसञ्चाराः खेचराः खलु । शक्यन्ते ते पराजेतुं न विद्यैश्वर्यवजितैः ॥ 125 ॥ ततोऽनवद्य ! मे विद्यास्त्वं गृहाण यथाविधि । साधिताशेषविद्यस्य द्विषन्नीषज्जयः स ते ॥ 126 ॥ तासां सत्त्वैकसाध्यानां विद्यानां च त्वमास्पदम् । वाहिनीनां हि सर्वासामाधारो वारिधिः परम् ॥ 127 ॥ 15 20 25 1. स्व्र्ग्राज्य्म्।
Page #188
--------------------------------------------------------------------------
________________ [173 पञ्चमः सर्गः । विद्यासाधनायाम् उपद्रवः ॥ ] विलुप्तसत्त्वतत्त्वस्य शात्रवैः समराङ्गणे । नाधुना साधने तासां मम नु क्रमते मतिः ॥ 128 ॥ सोऽभिधायेति निर्बन्धादाक्षिण्यक्षीरनीरधेः । अनिच्छतोऽपि बीभत्सोर्विद्यास्तास्ताः प्रदत्तवान् ॥ 129 ॥ विज्ञायाथ विधि विज्ञग्रामणीर्मणिचूडतः । तासां क्रमादुपार्कस्त साधनाय धनञ्जयः ॥ 130 ॥ स्नानक्रियां वितन्वानः शश्वत् कासारवारिणि । विधाय विधिवत्सर्वां पूर्वसेवां महामनाः ॥ 131 / / वशी निविविशे सोऽथ पश्यन् सिद्धि करस्थिताम् । तस्यैव भूभृतः क्वापि कन्दरामन्दिरोदरे ॥ 132 ॥ युग्मम् । बभूव सर्वकर्मीणः स एवोत्तरसाधकः । विद्याधरकुमारोऽस्य दूरावस्थापितप्रियः ॥ 133 ॥ बद्धपद्मासनो नासाप्रान्तविश्रान्तलोचनः । पार्थः षाण्मासिकं जाप्यविधिमारब्धवान् सुधीः ॥ 134 ॥ तस्मिन् मनागसम्पूर्णनिर्माणे जाप्यकर्मणि । आविर्बभूवुः क्रव्यादा व्यादाय मुखमुल्बणम् ॥ 135 ॥ मांसखण्डानि चर्वन्तः स्वादयन्तोऽसृगासवम् । साट्टहासमटीकन्त' साटोपाः केऽपि तत्पुरः ॥ 136 ॥ कत्रिकाभिः पुरस्तस्य दारं दारं शवोदरम् । चित्राभिरन्त्रमालाभिः केऽपि हारं वितेनिरे ॥ 137 ॥ केचिदुत्तुङ्गमातङ्गरूपाः कोपान्धचेतसः । तत्सम्मुखमधावन्त दन्तक्रीडाविधित्सया ॥ 138 ॥ केऽपि कण्ठीरवीभूय भूयोभूयस्तलं भुवः । घोरक्ष्वेडारवा रौद्रैः पुच्छाघातैरताडयन् ॥ 139 ॥ विसङ्कटस्फुटाभोगा भुजङ्गमवपुर्भृतः । भोगैरावेष्टयामासुराविष्टाः केऽपि तद्वपुः ॥ 140 ॥ 1. आरभत । 2. सर्वकर्मसमर्थः । 3. रुधिरमद्यम् । 4. अचरन् ।
Page #189
--------------------------------------------------------------------------
________________ 5 10 15 20 25 174] [ पाण्डवचरित्रमहाकाव्यम् । अर्जुनस्य विद्यासाधना ॥ कदाऽप्यागत्य केऽप्यूचुस्त्वदानयहेतवे । कुरूणामग्रणीर्देवः स्नेहेन प्रजिघाय नः ॥ 141 ॥ केचिदभ्यधुरभ्येत्य त्वदीयविरहातुरा । नित्यमश्रूणि मुञ्चन्ती कुन्ती निर्मम ! ताम्यति ॥ 142 ॥ ऊचुः केचिदपि स्वप्ने त्वदालिङ्गनमङ्गलम् । प्राप्य पश्चादपश्यन्ती कृष्णा त्वां खिद्यतेतमाम् ॥ 143 ॥ इत्याद्युपद्रवैस्तैस्तैः कोटिशः पिशिताशिनाम् । प्रतीपैरप्रतीपैश्च चकम्पे न कपिध्वजः ॥ 144 ॥ विधौ षाण्मासिके तस्मिन् परिपूर्तिमुपेयुषि । ध्यानासीनस्य तस्याविरासीत्काऽपि सुराङ्गना ॥ 145 ॥ साऽब्रवीन्नन्वितो दृष्टिर्विष्टपाश्रय ! दीयताम् । देव्यो विज्ञापयन्त्यष्टौ त्वां प्रज्ञप्तिपुरःसराः ॥ 146 ॥ लोकाद्भुतैर्भवत्सत्त्वचेष्टितैस्तोषिता वयम् । अन्तर्विचिन्त्य तद्ब्रूहि किं नाम तव कुर्महे ? ॥ 147 ॥ अथोन्मील्य दृशौ सत्यं तदेवेऽत्यार्जुनोऽभ्यधात् । कुमारमणिचूडोऽयं भगवत्यनुगृह्यताम् ॥ 148 ॥ सा विहस्य पुनः प्राह परोपकृतिकर्मठ ! / नन्वेतदेव ते सत्त्वं देवतातोषहेतवे ॥ 149 ॥ किन्तु क्रमोऽयमस्माकमाराध्यति य एव नः । कामं तस्यैव तुष्यामो नापरस्य कदाचन ॥ 150 ॥ तवास्मिन्नपि चेतश्चेदुपकारतरङ्गितम् । तदस्य तोषमेष्यामः सकृदाराधनादपि ॥ 151 ॥ ततः किरीटिना कामं भवत्वेवमितीरिते । सा गीर्वाणमृगी चक्षुरन्तर्धानमुपागमत् ॥ 152 ॥ वाचं जय जयेत्युच्चैरुच्चरन्ती कृतानतिः । क्षणादाविरभूत्तस्य वियच्चरचमूः पुरः ॥ 153 ॥ 1. मांसाशिनां - राक्षसानाम् । 2. देवाङ्गना । 3. विद्याधरसेना ।
Page #190
--------------------------------------------------------------------------
________________ पञ्चमः सर्गः । नभसो विमानस्यागमनम् दिव्यकृत्यानि च ॥ ] नेत्रकोणेन कौन्तेय सप्रसादमुदीक्ष्यताम् । स्मृतिमात्रादुपस्थेयं भूयोऽपीति विसृष्टवान् ॥ 154 ॥ मणिचूडस्तदालोक्य कलितोत्साहसाहसः । विद्याः साधयितुं जिष्णोर्निदेशादुपचक्रमे ॥ 155 ॥ स्वल्पैरेव दिनैः पार्थे स्वयमुत्तरसाधके । विद्यास्तस्याभवन्सर्वा निर्विघ्नं निघ्नवृत्तयः ॥ 156 ॥ / ॥ 157 // अथोद्यत्किङ्किणीक्वाणझणत्कारिदिगन्तरम् मूच्छितार्कच्छविस्वर्णपताकाशतभूषितम् विद्युदुद्द्योतसध्रीचीर्मरीचीः परितः किरत् । विमानद्वयमाकाशान्मणीमयमवातरत् ॥ 158 ॥ युग्मम् । ततोऽवतीर्य पर्यायवर्जमूर्जस्वलद्युतः । पार्थं च मणिचूडं च प्रणेमुर्व्योमचारिणः ॥ 159 ॥ तदात्वमङ्गमुद्वर्त्य दिव्यैरुद्वर्तनैस्तयोः । स्नपयाञ्चक्रिरे केचित्कवोष्णैर्गन्धवारिभिः ॥ 160 ॥ गोशीर्षचन्दन क्षोदैर्विलिप्यानवेलेपिनः । तावुभौ रभसा केचिद्दिव्यवासांस्यवासयन् ॥ 161 ॥ हारकुण्डलकेयूरकिरीटकटकादिभिः । माणिक्यखचितैः केचिद्भूषणैस्तावभूषयन् ॥ 162 ॥ कैश्चिद्वारिभरा भुग्ननूतनाम्भोदसोदरम् । तयोरुपरि मायूरमातपत्रमधर्यत ॥ 163 ॥ अनेकप्रहतातोद्यवेणुवीणालयानुगम् । पुरः संगीतमातेनुस्तयोर्विद्याधराङ्गनाः ॥ 164 ॥ तयोर्निःसीमसत्त्वश्रीप्रशस्तिविशदाक्षरम् । अकठोरगिरः पेतुः पुरः खेचरबन्दिनः ॥ 165 ॥ चन्द्राननामथादाय भेरीभाङ्कारडम्बरैः । हयौघहेषितैर्दन्तिबृंहितैर्भटगर्जितैः ॥ 166 ॥ [ 175 1. आगन्तव्यम् । 2. वशवर्तिन्यः । 3. अनुक्रमं वर्जयित्वा । 4. तत्कालम् । 5. अगर्विष्ठाः नम्रा इति यावत् । 5 10 15 20 25
Page #191
--------------------------------------------------------------------------
________________ 10 176] [पाण्डवचरित्रमहाकाव्यम् । मणिचूडाऽर्जुनयोः साधना सिद्धिश्च ॥ नभो बीभत्सुना सैन्यसम्भारेण नभःसदाम् । तावुभौ द्राक् प्रतस्थाते विजयाईगिरि प्रति ॥ 167 ॥ युग्मम् । प्रभापल्लवितैः क्षुद्रविमानैः परिवारिते । चक्रतुस्तद्विमाने द्यामपरार्केन्दुतारकाम् ॥ 168 ॥ तौ बाहुवीर्याद् वैताढ्यौ वैताढ्यगिरिमूर्धनि । बलोमिदुर्धरौ रत्नपुरद्वारमुपेयतुः ॥ 169 ॥ तत्रापत्रासमावासान् परिगृह्य धनंजयः । क्षणेन प्राहिणोद्भूतं विद्युद्वेगाय वाग्मिनम् ॥ 170 ॥ स विद्युद्वेगमभ्येत्य कृतावष्टम्भमभ्यधात् । जल्पति त्वामनल्पउजा मध्यमः पाण्डवोऽर्जुनः ॥ 171 / / मदीयसुहृदश्चन्द्रावतंसतनुजन्मनः । अर्पय श्रियमागत्य मार्गणा मार्गयन्ति मे ॥ 172 ॥ नो चेदमी पुरस्तावत्कलान्तरपदे शिरः । भवदीयं ग्रहीष्यन्ति ततोऽनु सुहृदः श्रियम् ॥ 173 ॥ तन्निशम्य वचः स्माह सक्रोधान्धभविष्णुधीः । भूमिगोचरकीटोऽयमरे ! को नाम सोऽर्जुनः ? ॥ 174 ॥ द्रुममेवाणुनं विद्मः स चेत्कश्चिदिहागतः । तस्योच्छेदाय जागर्ति सैष कौक्षेयको मम ॥ 175 ॥ मद्दोर्वीर्यानलस्याद्य मणिचूडं दिधक्षतः । भविष्यति ध्रुवं सोऽयमर्जुनः प्रथमेन्धनम् ॥ 176 / / तदरे ! सत्वरं गत्वा ब्रूहि त्वं निजमर्जुनम् । अयमायात एवास्मि रणाय प्रगुणो भव ॥ 177 ॥ इत्युदीर्य स दोर्वीर्यगर्वज्वरितमानसः । अनभिज्ञातदैन्यानि सैन्यानि समवर्मयत् ॥ 178 ॥ दूतोऽपि वाग्निकारं तमागत्याऽऽख्यत् किरीटिने । रिपोरनात्मनीनेन तेनाभूत्सोऽपि सस्मितः ॥ 179 ॥ 15 25 1. भयरहितं यथा तथा । 2. बाणाः । 3. वाचाऽपमानम् । 4. आत्मनोऽहितेन ।
Page #192
--------------------------------------------------------------------------
________________ [177 [177 पञ्चमः सर्गः । विद्युद्वेगं जित्वा मणिचूडस्य राज्यार्पणम् ॥ ] पार्थोऽपि नातिसंरम्भादनीकं समनीनहत् । मृगोच्छेदेऽपि किं कामं सिंहः संरम्भते क्वचित् ? ॥ 180 ॥ विद्युद्वेगोऽथ निर्गत्य नगरात्पृतनाभरैः । क्षणादरौत्सीद् बीभत्सुं घनैरिव रविं नभः ॥ 181 ॥ साक्षेपः प्रतिचिक्षेप पार्थार्कस्तान् सुदुःसहैः । आदायेषमिवेष्वासं मार्गणैः किरणैरिव ॥ 182 ॥ ततः कार्मुकमारोप्य रोषात्कोपारुणेक्षणः । खेचरः स्वयमारेभे बीभत्सुमभिवषितुम् ॥ 183 ॥ ववर्ष शरधाराभिरब्दवत् स यथा यथा । प्रकर्षमगमल्लक्ष्मीरर्जुनस्य तथा तथा ॥ 184 ॥ पाण्डवेयस्य दोर्दण्डचण्डिमानं विलोकयन । भीतचेतास्ततः सोऽभूदिति कर्तव्यविक्लवः ॥ 185 ॥ काममुत्थातुकामोऽपि मणिचूडो रणाङ्गणे । जिष्णोः सर्वरिपूञ्जिष्णोर्न लेभेऽवसरं क्वचित् ॥ 186 / / वीरव्रतविपर्याससम्पन्नतृणलाघवः । पक्षवातैरिव क्षिप्तः क्वापि कौन्तेयपत्रिणाम् ॥ 187 ॥ विद्यद्वेगो रणक्षोणे: पलायामास रहंसा । संवर्तमारुतावत्तेः कियद्दीपः प्रदीप्यते ॥ 188 ॥ प्राणत्राणाय सम्भूय बीभत्सुमभयङ्करम् । आगत्य विगलन्मानमानेमुस्तच्चमूचराः ॥ 189 ॥ मणिचूडं पुरस्कृत्य विजयो विजयोर्जितः । पुरं विवेश पौराणां मनश्चानन्दमेदुरम् ॥ 190 ॥ प्रविश्य तत्र धात्रीशधाम्नि सत्यप्रतिश्रवः । मणिचूडं पदे सद्यः सोऽभ्यषिञ्चत पैतृके ॥ 191 ॥ स प्राप्य पुनरात्मीयां सम्पदं सम्मदप्रपाम् । चकाशेऽधिकमम्भोदमुक्तराकामृगाङ्कवत् ॥ 192 ॥ 1. आश्विनमासम् । 2. मानरहितं यथा तथा । 3. हर्षस्य प्रपारुपाम् । 4. पूर्णिमाचन्द्रः ।
Page #193
--------------------------------------------------------------------------
________________ 178] [पाण्डवचरित्रमहाकाव्यम् । अष्टापदगिरौ आदिनाथस्यार्चा ॥ तैस्तैस्तद्भक्तिकल्लोलैः प्रथमानैः पृथासुतः । बहून् मुहूर्तवत्तत्र वासरानत्यवाहयत् ॥ 193 ॥ मणिचूडमथान्येधुर्मन्युपर्यश्रुलोचनम् । आपपृच्छेऽप्यनिच्छन्तं पार्थस्तीर्थदिदृक्षया ॥ 194 ॥ ततो विमानमारुह्य जिष्णुर्वधिष्णुधर्मधीः । ऐनःसेनाभिरस्पृष्टमष्टापदगिरं ययौ ॥ 195 ॥ भगवानादितीर्थेशो यत्र पत्रलभूरुहि । चिरं विश्रान्तिमातेने निर्वाणनगराध्वगः ॥ 196 ॥ किन्नरीः कान्तकेलीषु तमस्तोमाभिलाषिणीः । खेदयन्ति सदोद्द्योता यस्य काञ्चनकन्दराः ॥ 197 ॥ नाभेयदर्शिनः काम्यकन्दरोद्यानखेलिनः । स्वर्गिवर्गस्य भाग्यानां जन्मभूर्भोगभूश्च यः ॥ 198 / / तस्मिन्पवितुमात्मानमायातैस्तोयदैरिव । आनीलबहलच्छायैः काननैः परिवेष्टितम् ॥ 199 / / लीलावापीभिरभ्यस्तक्षीरोदक्षीरकेलिभिः । स्मेरदम्भोजखण्डाभिर्मण्डितोपान्तभूतलम् ॥ 200 ॥ ददर्श दर्शनोन्मृष्टनिःशेषजनकल्मषम् । प्रासादमादिनाथस्य पार्थो भरतकारितम् ॥ 201 ॥ त्रिभिर्विशेषकम् । सपरीवार एवायं राजीववनराजिनि । दीर्घिकावारिणि स्नानमाततान ततः सुधीः ॥ 202 ॥ हेमाम्भोजततीदिव्यशाखिनां कुसुमानि च । अथावचाययाञ्चक्रे परिवारनभश्चरैः ॥ 203 / / धीमानवस्त पर्यस्तदुग्धोदलहरीमदे । स धौतवाससी दिव्ये निजं मन इवामले ॥ 204 ॥ सर्वस्वर्गिगणाकीर्णे सर्वाश्चर्यनिकेतने । सर्वरत्नमये तस्मिन् स विवेश जिनौकसि ॥ 205 ॥ 1. शोकः । 2. पापसमूहैः । 3. उन्मुष्टं-ध्वस्तम् । 4. तति-श्रेणिः । 5. पर्यदधात् । 6. पर्यस्तः निरस्तः । 15 20 25
Page #194
--------------------------------------------------------------------------
________________ [179 पञ्चमः सर्गः । गिरौअर्जुनकृता स्तुतिः मुनेः च देशना ॥ ] यथाविधि सुधीस्तिस्रः कृतपूर्वीप्रदक्षिणाः । समाहितमनाः सोऽयमानर्च वृषलाञ्चनम् ॥ 206 ॥ मृदङ्गपणवादीनि रचितोच्चण्डताण्डवाः । / स्वच्छन्दं वादयामासुरातोद्यानि नभश्चराः ॥ 207 / / खेचरेषु क्षणान्नीचैः कलसङ्गीतशालिषु । अथाभिष्टोतुमारेभे नाभेयं जिनमर्जुनः ॥ 208 ॥ देव ! दुःखाग्निनिर्दग्धजगत्पीयूषवारिद ! / फलेग्रहि विलोक्य त्वां नेत्रनिर्माणमद्य मे ॥ 209 ॥ तद्भाग्यमपि भूयोभि-र्भाग्यैरेवोपलभ्यते । येन त्वं दृश्यसे देव ! शेवधिः शिवसम्पदाम् ॥ 210 ॥ स्वामिन्पुरातनैर्भाग्यैर्बभूव तव दर्शनम् । त्वदर्शनभवैर्भावि यत्तु किं तस्य कथ्यते ॥ 211 ॥ कृतस्तुतिरिति प्रह्वचेताः श्वेताश्ववाहनः । नमस्यति स्म नाभेयमवनिन्यस्तमस्तकः ॥ 212 ॥ प्रत्येकं स्वस्वसंस्थानमानवर्णादिशालिनः । नमश्चकार तीर्थेशान् त्रयोविंशतिमप्यसौ ॥ 213 ॥ भ्रश्यद्भवभ्रमीसादः प्रासादकमनीयताम् । निर्गत्यालोकयश्लाघां कुर्वन् भरतसम्पदः ॥ 214॥ मूत्तं धर्ममिव ज्ञानज्योतिर्विश्वतमोपहम् । चारणं मुनिमेकान्तलीनमेकं ददर्श सः ॥ 215 ॥ युग्मम् । सोऽभिवन्द्य तमानन्दादुपविश्य तदन्तिके । भवाम्भोधितरीकल्पामश्रौषीद्धर्मदेशनाम् ॥ 216 / / धर्मोऽयं यैः श्रियो रक्षाकोविदः सौविदः कृतः । चिराय ते भजन्त्येतामखण्डितसतीव्रताम् ॥ 217 ॥ जगद्भयंकरस्मेरमुखः संसारकेसरी । / धर्मद्रुमाधिरूढानां यदि न प्रभवत्यसौ ॥ 218 ॥ 15 1. अर्जुनः । 2. खेदः । 3. अन्तपुररक्षकः ।
Page #195
--------------------------------------------------------------------------
________________ 5 10 15 20 25 180] [ पाण्डवचरित्रमहाकाव्यम् । अर्जुनस्य हस्तिनापुरे गमनम् ॥ सिच्यन्ते धर्मकुल्याभिर्मुक्तिशर्ममहीरुहः । तासां तटतृणायन्ते सुरासुरनरश्रियः ॥ 219 ॥ अयं च निर्ममे धर्मस्तथा प्राग्जन्मनि त्वया । नि:शेषभुवनोर्जस्वी यथेदानीमजायथः ॥ 220 ॥ इदं च जगदाधाय दोस्तम्भैरकुतोभयम् । भविष्यसि भवेऽत्रैव मोक्षलक्ष्मीस्वयंवरः ॥ 221 ॥ इत्याकर्ण्य गिरं कर्णकीर्णपीयूषविप्रुषम् । आनन्दाम्भोधिनिर्मग्नमन्तरात्मानमुद्वहन् ॥ 222 ॥ मुनिमानम्य तं मौलिलालिताङ्घ्रिसरोरुहः । विमानेन ततः पार्थः प्रतस्थे मरुतां पथा ॥ 223 ॥ युग्मम् । शिवश्रीदत्तसङ्केतः सम्मेतप्रभृतिष्वसौ । तीर्थेष्ववन्दत ध्वस्तसमस्तवृजिनाञ्जिनान् ॥ 224 ॥ अतीत्य तीर्थसेवाभिः सोऽथ द्वादशहायनीम् । प्रत्यचालीच्चिरोत्कण्ठाविहस्तो हस्तिनापुरम् ॥ 225 ॥ पृथुकीर्तिः पृथासूनुर्गच्छन् गगनवर्त्मना । आक्रन्दमिश्रमश्रौषीदधस्तात् तुमुलध्वनिम् ॥ 226 ॥ स वीरः सपदि प्रैषीत् तदानुपदिकीं दृशम् । ईक्षांचक्रे च शोकार्त्तलोकसङ्कुलितं वनम् ॥ 227 ॥ खेचरं केसरं नाम तस्योदन्तं स वेदितुम् । प्राहिणोत्करुणावेश्म गत्वाऽऽभ्येत्य च सोऽभ्यधात् ॥ 228 ॥ हिरण्यपुरमित्यस्ति पुरमिन्द्रपुरोपमम् । स्वामिंस्तस्मिन्नरिंग्रामगदो हेमाङ्गदो नृपः ॥ 229 ॥ प्रेयसी तस्य निःशेषसतीसीमन्तमौक्तिकम् । देहद्युतिजितस्वर्णप्रभासम्पत् प्रभावती ॥230 ॥ तामद्य यामिनीशेषे चन्द्रशालाऽधिशायिनीम् । कलविङ्कीमिव श्येनः कोऽप्यकस्मादपाहरत् ॥ 231 ॥ 1. धर्मकुल्यानाम् । 2. संकेत - सम्मेत इति एकप्रतिपाठः साधुः । 3. दुःखम् । 4. शत्रुसमूहे व्याधिरुपः । 5. चटकाम् ।
Page #196
--------------------------------------------------------------------------
________________ पञ्चमः सर्गः । केसरविद्याधरेण कथितः प्रभावत्यपहरणवृत्तान्तः ॥ ] आर्यपुत्रार्यपुत्रेति तदीयकरुणध्वनिः । समं हृदयशोकेन राजानमजजागरत् ॥ 232 ॥ भ्रुकुटीभीषणः कर्षन्कृपाणमकृपाशयः । दधावे भूधवश्चौर ! तिष्ठ ! तिष्ठेति विब्रुवन् ॥ 233 ॥ अपश्यंश्च पुरः किञ्चिद्धावित्वा कियतीं, भुवम् । फालच्युत इव द्वीपी तस्थौ दो: स्थाम निर्विदन् ॥ 234 ॥ ततो रिपुमपाकर्तुं प्रत्याहर्तुं च वल्लभाम् । तेन संवर्मयाञ्चक्रे चक्रं शक्रसमश्रिया ॥ 235 ॥ ततः कुतोऽप्यविज्ञातदयितादस्युपद्धतिः । किंकर्तव्यविमूढात्मा स तस्थौ पृथिवीपतिः ॥ 236 ॥ स्त्रीजातिस्नेहसङ्क्रान्तदुःखेवाथ निशीथिनी । जगाम तां धराधीशप्रेयसीमनुधाविता ॥ 237 ॥ तत्याज राजलोकस्य हृदयेष्विव सर्वतः । सङ्क्रान्तः क्षणदाध्वान्तो रोदसीकन्दरोदरम् ॥238॥ प्रियापहारिणं हन्तुमुद्यतस्य महीपतेः । प्रतिग्रहमिवाधातुमधावत पतिस्त्विषाम् ॥ 239 ॥ तस्याः शिथिलधम्मिल्लमाल्यश्रेणि निपेतुषीम् । करैरदर्शयन् भास्वान् कृपयेवावनीपतेः ॥ 240 ॥ चचाल पृथिवीपालस्तया कुसुमलेखया । दर्शिताध्वा चमूध्वानैर्मक्षु कुक्षिभरिदिशाम् ॥ 241 ॥ इयतीं भुवमायातः स पुष्पश्रेणिमाश्रयन् । अभाग्यस्य निधिश्रीवत्तस्यादृश्याऽत्र साऽप्यभूत् ॥ 242 ॥ तस्मिन्नस्तोकशोकार्त्तिविक्लवे विफलक्रियम् । कान्दिशीकं ततोऽनीकं भ्राम्यतीदमितस्ततः ॥ 243 ॥ सुदुःश्रवामुपश्रुत्य केसरस्येति भारतीम् । कपिकेतुः किमप्यन्तश्चिन्तयन्निदमब्रवीत् ॥ 244 ॥ 1. निर्वदन्- निन्दन् प्रति0 पाठः । 2 मार्गः । [ 181 5 10 15 20 25
Page #197
--------------------------------------------------------------------------
________________ 182] [पाण्डवचरित्रमहाकाव्यम् । अर्जुनस्य सहायः ॥ हिरण्यपुरभूपालहेमाङ्गदसर्मिणी । प्रभावती न खल्वेषा मणिचूडस्य सोदरा ॥ 245 / / हन्त स्वसा ममैवेयमपरा वाऽस्तु साऽपि मे । कृपालोर्ननु सोदर्या वार्या व्यसनवारिधेः ॥ 246 ॥ तद्याहि ब्रूहि राजानं मा स्म खेदं वृथा कृथाः । अर्जुनः पाण्डवेयोऽयमाहर्ता तव गेहिनीम् ॥ 247 ॥ जानीहि हत एवायमिदानीमहितस्तव । तिग्मातेः परित्रस्तस्तमःस्तोमः क्व लीयते ? ॥ 248 ॥ क्षणं तद्भवताऽत्रैव स्थेयमव्यवसायिना । इत्युदीर्य पुनर्जिष्णुः प्रेषयामास केसरम् ॥ 249 ॥ सोऽपि प्रियावियोगार्त्तिप्रतप्ताय महीभुजे । कथयित्वा यथाऽऽदिष्टमुपार्जुनमुपागमत् ॥ 250 ॥ किंवदन्ती प्रभावत्याः सर्वां संविध विद्यया । व्योमाध्वना दधावेऽथ क्रोधाध्मातः कपिध्वजः ॥ 251 ॥ धनुधरैकधौरेये विद्याविस्फूजितोजिते । प्रियोपलम्भं सम्भाव्य जिष्णौ नाग्रेऽगमन्नृपः ॥ 252 ॥ अथ केऽप्यग्रकान्तारे गत्वा हृदयपीडया । भूवल्लभमभाषन्त प्रत्यागत्य तुरङ्गिणः ॥ 253 / / दिष्ट्या त्वं वर्धसे देव झगित्यागम्यतां पुरः । अस्ति प्रभावती देवी कुर्वाणा कुसुमोच्चयम् ॥ 254 ॥ सम्पन्नहृदयाश्वासः सोऽथ त्वरितमभ्यगात् । मनोभीष्टे हि नेदिष्ठे को न धावति वस्तुनि ॥ 255 ॥ पुरः प्रभावती देवीमपश्यत् काश्यपीधवः । परं चानन्दसंदोहं गाहते स्मान्तरात्मना ॥ 256 ॥ प्रस्तौति प्रणयालापं यावदभ्येत्य भूपतिः । अकस्माद्दन्दशूकस्तामदशत् तावदुत्फणः ॥ 257 ॥ 15 25 1. कथाम् । 2. ज्ञात्वा । 3. समीपस्थे । 4. प्रीणाति प्रणयालापैः इत्येकप्रतिपाठः ।
Page #198
--------------------------------------------------------------------------
________________ पञ्चमः सर्गः । प्रभावतीसर्पदंशम् ॥ ] आर्यपुत्रार्यपुत्राहं दृष्टा दुष्टात्मनाऽहिना । इति प्रलापवाचाला बाला मूर्च्छालतामगात् ॥ 258 ॥ ततः क्षितिपतिः क्षोभादवधीरितधीरिमा । क्रन्दन् विषागदङ्काराञ्जवादाह्वास्त विह्वलः ॥ 259 ॥ यावत्किञ्चिदुपक्रान्तं प्रचण्डैराहितुण्डिकैः । तावत्तेषामचैतन्यं पश्यतामेव साऽभ्यगात् ॥ 260 ॥ क्षणप्रीतस्य राज्ञोऽथ शोकः शतगुणोऽभवत् । कृतविध्यातदीपस्य तमो हि बहुलायते ॥ 269 ॥ ततो विस्रस्तधम्मिल्लः क्षिप्रक्षौमो लुठद्भुजः । निमीलिताक्षो मूर्च्छालः क्ष्मापालः क्ष्मातलेऽपतत् ॥ 262 ॥ अथ द्विगुणशोकस्य कोकस्येव दिनात्यये । लोकस्य दूरमुत्तस्थुराक्रन्दध्वनयोऽधिकाः ॥ 263 ॥ वीजितः परिवारेण वनान्तकदलीदलैः । कथञ्चित् कलयामास चैतन्यमवनीपतिः ॥ 264 ॥ ततः प्रियतमां प्रीत्या कुर्वन्नुत्सङ्गसङ्गिनीम् । रोदयन्नटवीसत्त्वान् विललापेति भूपतिः ॥ 265 ॥ हन्त ! हेमाङ्गदे धातः ! कुतोऽपि कुपितोऽसि चेत् । ततः प्रथममस्यैव प्राणान्हरसि किं नहि ॥ 266 ॥ प्राणेश्वर्याममुष्यां वा सत्यां हर्तुमनीश्वरः । मन्ये पूर्वं तदेतस्या जीवितव्यमपाहरः ॥ 267 ॥ देवि ! बुध्यस्व बुध्यस्व दीनो जल्पत्ययं जनः । किङ्करं न कदाचिन्मां त्वमवज्ञातपूर्विणी ॥ 268 ॥ कोपश्चेत् कोऽपि ते किंचिन्न स्वमागः स्मराम्यहम् । पुरावधीरितश्चास्मि नापराधशतैरपि ॥ 269 ॥ किं नाम तदकाण्डेऽपि न पश्यसि दृशाऽपि माम् । आसतां भवदुद्दामप्रेमपल्लविता गिरः ॥ 270 ॥ 1. प्रथममस्या मे प्रत्यन्तरपाठोऽपि साधुः । 2. अपराधम् । [ 183 5 10 111 15 20 25
Page #199
--------------------------------------------------------------------------
________________ 184] [पाण्डवचरित्रमहाकाव्यम् । प्रभावत्याः विरहे तत्पते: हेमाङ्गदस्यावस्था ॥ परं निरनुरोधाऽसि मयि त्वं न कदाचन । किं त्वेतत्तेऽहरत्प्राणान्दैवमेवापराध्यति ॥ 271 ॥ ममाप्यमीभिः किं प्राणैस्त्वद्वियोगमलीमसैः ? / वैरङ्गिको मृगाङ्कोऽपि कौमुदीरेचितः सताम् ॥ 272 ॥ भूपालमतिवाचालमित्यादिपरिदेवितैः । काममुद्यच्छमानं च जीवितान्ताय कर्मणे ॥ 273 ॥ पौरामात्यादयः पादपीठाऽऽलुठितमौलयः । मुहुः प्रसादयामासुः साश्रुनेत्रममृत्यवे ॥ 274 ॥ युग्मम् । ततो विदन्निदं भूमिबिडौजस्त्वं विडम्बनाम् । जानञ्जीवितमप्येतदापदं च पदे पदे ॥ 275 ॥ प्रेयसीविप्रयोगातः प्रकाममवमन्य तान् । चितामासूत्रयामास मेदिनीपतिरात्मने ॥ 276 ॥ युग्मम् । ततः पताकिनीलोकः समस्तोऽपि पृथक् पृथक् । निर्ममेऽनुमहीपालं देहत्यागोचिताश्चिताः ॥ 277 ॥ अर्घमुत्क्षिप्य धर्मांशोरर्थिभ्योऽर्थं वितीर्य च । प्रदक्षिणयति स्माग्नि चित्यमौचित्यविन्नृपः ॥ 278 ॥ चितामध्यं ततो लोके हाकारमुखरानने । प्रियामुत्सङ्गमारोप्य विशति स्म विशांपतिः ॥ 279 ॥ अपरोऽपि महीपालप्रसादविवशाशयः । अन्तश्चितं चमूलोकः प्रवेष्टुमुपचक्रमे ॥ 280 ॥ चितासप्ताचिषि ज्वाला यावद्भूपस्य नोदगुः । तावत् सह प्रभावत्या पार्थोऽभ्यागान्नभोऽध्वना ॥ 281 ॥ बिभ्राणं नवसंवर्तपुष्करावर्तविभ्रमम् । व्याप्तान्तरिक्षमद्राक्षीद्धूमस्तोमं कपिध्वजः ॥ 282 ॥ शुश्राव दुःश्रवाः सैन्यलोकाक्रन्दगिरोऽर्जुनः । विश्राणयन्तीरश्रूणि वनान्तर्वयसामपि ॥ 283 ॥ 15 20 25 1. अननुकूला । 2. विरागवान्-कान्तिरहित इत्यर्थः । 3. ज्योत्स्नारहितः । 4. पौरामात्यादीन् । 5. सेनाजनः । 6. चितासंबन्धिनं वह्नि । 7. चिताग्नौ । 8. वनमध्यपक्षिणाम् ।
Page #200
--------------------------------------------------------------------------
________________ पञ्चमः सर्गः । प्रभावतीमरणचिन्ता ॥ ] स्वकीयैरिव विध्यायमानाः शोकाश्रुवारिभिः । धूमायमानाः सोऽपश्यत्कोटिशो रचिताश्चिताः ॥ 284 ॥ सममश्रुजलोत्पीडैः कश्चिदर्घाञ्जलिं जनः । रवेरुदस्यन्नुत्पश्यः फाल्गुनेन विलोकितः ॥ 285 ॥ जानन् जलमिव ज्वालां चितावह्निः कियानपि । लोकः प्रदक्षिणीकुर्वन् वीक्षितः सितवाजिना ॥ 286 ॥ देवि ! तीर्णासि चेत्कृच्छ्रादपहारमहोदधिम् । किमिदानीं दशेयं ते विधेरहह वामता ॥ 287 ॥ स्वर्लोकपथिकीं देवि ! राजापि त्वामनुव्रजन् । आनृण्यमिच्छति प्रीतेः का कथा मादृशां पुनः ? ॥ 288 ॥ देवि ! त्वद्विरहे प्राणाः क्षणं न स्थातुमीशते । ततस्तवैव सार्थेन प्रार्थयन्ति त्रिविष्टपम् ॥ 289 ॥ एतावतो जनस्यास्य प्राणान् हर्तुमनाः समम् । कोऽप्यहिच्छद्मना मन्ये देवो दैत्योऽथवाऽऽगतः ॥ 290 ॥ निशम्येति परीवारपरिदेवितभारतीम् । कौन्तेयस्याभवत्कामं द्विधेव हृदयं तदा ॥ 291 ॥ तदुद्वीक्ष्य क्षणान्मर्मच्छेदमूर्च्छालमानसा । इत्यचिन्तयदुद्भूतदुःखभारा प्रभावती ॥ 292 ॥ हा विधे ! विदधे किं नु भवतेयं प्रभावती ? | विहिताऽपीयतः किं वा कृता दुःखस्य भाजनम् ? ॥ 293 ॥ प्रतारितस्तया दुष्टविद्यया तस्य पाप्मनः । कृतज्ञो मत्कृते प्राणान् प्रियस्तत्याज मे ध्रुवम् ॥ 294 ॥ तमनु प्रस्थिता नूनं सर्वेऽप्येतेऽनुजीविनः । शोषिते हि न पाथोधौ जीवन्ति जलजन्तवः ॥ 295 ॥ तन्मे प्राणेश्वरः प्राप्तः किञ्चिदत्याहितं यदि । मङ्क्षु मोक्ष्यति तन्नूनं प्रभावत्यपि जीवितम् ॥ 296 ॥ 1. अपहार हानिः एव महासमुद्रस्तम् । 2. प्राणत्यागरुपमनर्थम् । [ 185 5 10 15 20 25
Page #201
--------------------------------------------------------------------------
________________ 186] __ [पाण्डवचरित्रमहाकाव्यम् । अर्जुनकृता प्रभावतीशुद्धिः ॥ विकल्पानिति कुर्वन्त्यां तस्यां पर्यश्रुचक्षुषि । विशदाश्वोऽपि निश्वासान् विमुञ्चन्नित्यचिन्तयत् ॥ 297 ॥ ममाफलित एवायमुपकारमहीरुहः । हा ! किमुन्मूलयाञ्चक्रे हतेन विधिदन्तिना ? ॥ 298 ॥ बभूव भूपतेः किञ्चिद्यदि तावदमङ्गलम् । तदसावप्यसून्मुञ्चेत्सत्यो हि दयितानुगाः ॥ 299 ॥ विपत्तिर्दर्शिताऽनेन भगिन्या भगिनीपतेः । तज्जीवितेन किं नाम फाल्गुनोऽपि करिष्यति ॥ 300 ॥ एवमालोचयन्नुच्यैरन्तः श्वेतहयो ययौ । तत्कालज्वलितोदचिर्महीपतिचितान्तिकम् ॥ 301 ॥ मन्त्रपतैः प्रभावत्या पाणिसंस्पर्शपावितैः । भूमिभर्तुश्चिताऽम्मोभिः सिषिचे सव्यसाचिना ॥ 302 ॥ राजलोकस्य सर्वस्य तत्क्षणोत्थितहेतयः । तेने व्योमचरैरन्याः सेचयाञ्चक्रिरे चिताः ॥ 303 ॥ प्रभावत्याश्च जिष्णोश्च साकं शोकहविर्भुजा । ततः प्रशान्ति तत्कालमाललम्बे हुताशनः ॥ 304 / / विमुक्तस्फारफेत्कारा तदोत्सङ्गान्महीपतेः । पलायामास वेगेन सा प्रपञ्चप्रभावती ॥ 305 ॥ ततो विश्वंभराभर्ता विस्मयस्मेरलोचनः । निर्जगाम चितामध्यात्प्रेयसीविरहादिव ॥ 306 ॥ वियोगार्तिमनुप्राप्तः शोक एव परासुताम् । ननु प्रभावती देवी न चान्यः कोऽपि तामनु ॥ 307 / / प्रमोदाविष्टया दृष्ट्या भूयः सम्भाव्य वल्लभाम् । पीयूषहृदनिर्मग्नमिवात्मानममन्यत ॥ 308 ॥ केसरश्च पुरोभूय भूमिवल्लभमभ्यधात् । अर्जुनः पाण्डुपुत्रोऽयमानिनाय तव प्रियाम् ॥ 309 ॥ 1. विपत्तिदर्शिनाऽनेन प्रतित्रयपाठः । 2. हेतिः-अग्निशिखा । 3. अर्जुनेन । 4. प्रपञ्चेनप्रभावतीरूपिणी विद्या । 15 20 25
Page #202
--------------------------------------------------------------------------
________________ [187 पञ्चमः सर्गः । अर्जुनस्य हेमकुटे गमनम् ॥ ] ततः स सहसाऽभ्येत्य बीभत्सुमभिषस्वजे । तदीयाङ्गपरिष्वङ्गैः स्वमङ्गं पावयन्निव ॥ 310 ॥ वृत्तान्तेन ततस्तेन प्रेडोलितमनास्तदा । किमेतदिति बीभत्सुमन्वयुङ्क्त महीपतिः ॥ 311 ॥ अथास्मै कथयामास पार्थादेशेन केसरः । वदेयुरवदानं हि सन्तो नात्मीयमात्मना ॥ 312 ॥ तदानीं त्वामवस्थाप्य राजञ्जिष्णोनिदेशतः । / पुनस्त्वरितमेतस्य पादान्तिकमुपागमम् ॥ 313 ॥ विमानरत्नमारूढो मनसोऽप्यधिकत्वरम् । किरीटो हेमकूटाख्यं क्षणादद्रीन्द्रमासदत् ॥ 314 ॥ तत्रैकच्छत्रसाम्राज्यसगर्वतिमिरे क्वचित् । वृक्षलक्षपरिक्षिप्ते प्रभुनः कन्दरेऽविशत् ॥ 315 / / मर्त्यकीटेन ते देवि ! कृतसर्वाङ्गसङ्गतेः । मां विधाय धवं धातुरद्य पाप्मा विलुप्यताम् ॥ 316 / / देवि ! विद्याधरी पाणिपल्लवोद्भूतचामरम् । वैडूर्यपुरसाम्राज्यमुपभोक्तुं प्रसीद मे ॥ 317 ॥ सद्यः कन्दलिते विद्यावैभवेन नवे नवे । प्रासादपर्वतोद्याने देवि ! क्रीड मया सह ॥ 318 ॥ देवि ! हित्वा प्रतीपत्वं द्वीपशैलाननेकशः । व्योमयानेन वीक्षस्व मदुत्सङ्गैकसङ्गिनी ॥ 319 / / इति प्रभावती तत्र मेघनादः प्रसादयन् । ददृशे खेचरो वैरिकेतुना कपिकेतुना ॥ 320 ॥ पञ्चभिः कुलकम् । A: पाप ! चापलं मुञ्च जीवितं विजहासि किम् ? / मम पत्युः पुरो हन्त ! पुरुहूतोऽपि कातरः ॥ 321 ॥ मत्कान्तराज्ये स्वाराज्यगर्वसर्वंकषे सति । स्तुतेविद्याधरादीनां न पदं राज्यसम्पदः ॥ 322 ॥ 25 1. पापम् । 2. प्रतिकूलताम् ।
Page #203
--------------------------------------------------------------------------
________________ 5 10 15 20 25 188] [ पाण्डवचरित्रमहाकाव्यम् । विद्याधरवृत्तान्तः ॥ नानाश्चर्यमयद्वीपशैलालोकनकौतुकम् । चिरायुर्मणिचूडो मे सोदरः पूरयिष्यति ॥ 323 ॥ निद्राणे मत्प्रिये चौर ! मामहार्षीस्त्वमक्षतः । मृगारौ जागरूके हि का मृगस्य प्रभूष्णुता ? ॥ 324 ॥ पारदारिक ! चेत्पाणिं मदङ्गे लगयिष्यसि । तेनैव पाप्मना मक्षु भस्मसात्त्वं भविष्यसि ॥ 325 ॥ सिद्धविद्यः स चेद्विद्यान्मद्बन्धुप्रियबान्धवः । पार्थः कथां कुतोऽप्येनां ततस्त्वमसि किं क्वचित् ? ॥ 326 ॥ विद्याधरं तमित्यादि विब्रुवाणां प्रभावतीम् । निध्याय मुदमध्यात्मं स्फारयामास फाल्गुनः ॥ 327॥ सप्तभिः कुलकम् । कोऽयं हेमाङ्गदो नाम ? कः सोऽपि कपिकेतनः ? / मणिचूडोऽपि कस्तन्वि तन्वाने मयि धन्विताम् ? ॥ 328 ॥ स्वयं दीर्घाक्षि ! दास्याय जनोऽयमनुमन्यताम् । पठन् हठकठोरत्वं पुनः केन निषेत्स्यसे ? ॥ 329 ॥ इत्यादिभिर्वचोभिस्तं भीषयन्तं प्रभावतीम् । जगाम जगतां सादहरः श्वेतहरिः क्रुधा ॥ 330 ॥ त्रिभिर्विशेषकम् । दूरतो भव रे विद्याधरसन्तानपांसन ! / मैतां पतिव्रतां श्वासपवनैरपवित्रय ॥ 331 ॥ पतिव्रतामयं ज्योतिरिमामपहरिष्यतः । वपुस्तव क्षणादेव किं बभूव न भस्मसात् ? ॥ 332॥ बन्धुः पतिर्वा यद्यस्या गणितौ नावलेपतः । त्वयाऽन्तश्चिन्तिता किं न फाल्गुनस्यापि बाहवः ? ॥ 333 ॥ सतीचिन्तामणेरस्यास्तनुसंस्पर्शपाप्मनः । प्रायश्चित्तं विधाता ते क्षणात्कौक्षेयको मम ॥ 334 ॥ तदा प्रमोदकल्लोलैराकुलीकृतमानसा । इत्यन्तश्चिन्तयामास फुल्लचक्षुः प्रभावती ॥335॥ 1. सामर्थ्यम् । 2. पुरः प्रतित्रयपाठः । 3. दुःखहरः । 4. अधमः ।
Page #204
--------------------------------------------------------------------------
________________ [189 10 पञ्चमः सर्गः । अर्जुनस्य पराक्रमः ॥ ] चेतस्त्वं वर्धसे दिष्ट्या मम भ्रातुः प्रियः सुहृत् । कुतोऽप्यत्र बताऽऽयातः स एवायं धनंजयः ॥ 336 / / प्रभावोऽस्ति प्रभावत्याः सत्यं सुकृतसम्पदः । सतीव्रतसर:सेतुः कपिकेतुर्यदागमत् ॥ 337 / / सरलैकस्वभावोऽयं मा स्म मायाविनाऽमुना । खेचरेण रणे शान्तं यद्वा नन्वेष फाल्गुनः ॥ 338 ॥ सर्वाः सम्भूय बीभत्सोर्भवत्यः कुलदेवताः । शरीरमधितिष्ठन्तु यथा स्याद्विजयी युधि ॥ 339 ॥ पतिव्रताव्रतस्यास्य कोऽपि मे महिमाऽस्ति चेत् । किरीटिना दुरात्माऽयं जीयतां तन्नभश्चरः ॥ 340 ॥ अस्याममूदृशानल्पविकल्पाकुलचेतसि । उवाच विजयो वाचं खेचरापसदं पुनः ॥ 341 ॥ गृहाण रे क्षणात्पाणौ किमप्यायुधमात्मनः । खड्गोऽयं दुष्ट ! ते रुष्टस्तदेष न भविष्यसि ॥ 342 / / ऊचे च फाल्गुनं वल्गु स वल्गन् समराङ्गणे । रे ! मनुष्यकृमे ! नश्य किमु रोदयसि प्रियाम् ? ॥ 343 ॥ विद्याधरवधूवर्गवैधव्यव्रतदीक्षिता । कष्टं कृपाणयष्टिर्मे पतन्ती त्रपते त्वयि ॥ 344 / / बालों को नाम मत्पाणे रे ! तामाच्छेतुमिच्छति । को हि कण्ठीरवाक्रान्तां मृगीमाक्रष्टमीश्वरः ? ॥ 345 ॥ ममामर्षहुताशेऽस्मिन्नाहुतीयन्मुधा ततः । कथं मनुष्यलोकस्य कौतुकान्यपनेष्यसि ? ॥ 346 / / इत्युदीरयति स्वैरं तस्मिन् वक्ति स्म पाण्डवः । रे न शौण्डीरिमा वाचि भुजेष्वेवावतिष्ठते ॥ 347 / / किन्तु दुर्दान्तवृत्तीनां शासनाय भवादृशाम् । उद्यता अपि नो पूर्वं प्रहरन्ति कुरूद्वहाः ॥ 348 / / 15 20 25 1. विद्याधराधमम् । 2. पराक्रमः ।
Page #205
--------------------------------------------------------------------------
________________ 5 10 15 20 25 190 ] [ पाण्डवचरित्रमहाकाव्यम् । अर्जुनप्रशंसा ॥ ततः स्थेमानमानीय मानसं साध्वसाकुलम् । निपातयतु निस्त्रिंशं नृशंसं ! प्रथमं भवान् ॥ 349 ॥ इत्याक्षेपगिरा सोऽपि दूरोज्जागरपौरुषः । अपकोशमसिं कृत्वा प्रजहार कपिध्वजम् ॥ 350 ॥ तेन गाढप्रहारेण दक्षिणेर्मा धनंजयः । तमूर्जितभुजं दृष्ट्वा कष्टजय्यममन्यत ॥ 351 ॥ ततः कपिध्वजो धौतधारेण तरवारिणा । बाह्वोः सर्वाभिसारेण तं हन्तुमुदतिष्ठत ॥ 352 ॥ निहतः स तथा शत्रुः स्कन्धकोटौ किरीटिना । यथा पपात मूर्च्छालः शुष्कतालुर्भुवस्तले ॥ 353 ॥ चेलान्ततालवृन्तेन तमुपानीय चेतनाम् । सुधीः सधैर्यप्रागल्भ्यमभ्यधत्त धनंजयः ॥ 354 ॥ हंहो ! विद्याधराधीश दूरमालम्ब्य दोर्बलम् । पुनः प्रहर निःशङ्कं मा कलङ्कय पौरुषम् ॥ 355 ॥ इत्यवष्टम्भसंरम्भं विभाव्य भयभङ्गुरः । विहाय सहसा खड्गमानमत्खेचरोऽर्जुनम् ॥ 356 ॥ नीचैरूचे च तं वीर ! व्यलीकं क्षम्यतामिदम् । भूर्भुवःस्वस्त्रयीलोकत्राणशौण्डा हि पाण्डवाः ॥357 ॥ शौण्डीरचूडारत्नेन परस्त्रीप्रियबन्धुना । सर्वथैव त्वया नाथ ! विजिग्येऽहमनीदृशः ॥ 358 ॥ चारणेभ्यो भुजस्तम्भस्फूर्तयस्ते मुहुः श्रुताः । खलीकृतोऽसि विश्वेश ! साक्षात्कर्तुं मयाऽद्य ताः ॥ 359 ॥ परं बद्धरणारम्भसंरम्भे हरिणद्विषि । न द्विपेद्रोऽप्यलं स्थातुं का कथा हिरणस्य तु ॥ 360 ॥ धर्मन्यायसदाचारपरोपकृतयस्तव । सहायास्तत् त्वया वीर ! जगज्जितमहं तु कः ? ॥ 361 ॥ 1. भयाकुलम् । 2. दक्षिणे ईर्म व्रणमस्येति । 3. अपराधम् ।
Page #206
--------------------------------------------------------------------------
________________ [191 पञ्चमः सर्गः । हेमाङ्गदस्य अर्जुनं प्रति कथनम् ॥ ] किंचोपकृतमप्यस्यामिदं भावि तवाफलम् । यदि पश्चाद्वने देव ! सम्प्रत्येव न धावसि ॥ 362 ॥ मुक्ताऽस्ति मार्गकान्तारे मायामेधाविना मया । विद्या प्रभावतीरूपधारिणी यत्प्रतारिणी ॥ 363 ॥ सर्वोऽप्यनुपदी लोकस्तया हन्त प्रतारितः । विनक्ष्यति क्षणादेव छद्मना को न वञ्च्यते ? ॥ 364 ॥ तदुपादाय दीर्घाक्षीमेतां गत्वा च सत्वरम् । भ्रातस्त्रायस्व विश्वस्य जन्तुजातस्य जीवितम् ॥ 365 / / अहं तु गन्तुमिच्छामि भावज्ञ ! त्वदनुज्ञया । नातः परं तवाप्यस्मि मुखं दर्शयितुं क्षमः ॥ 366 ॥ ततो विसृज्य तं प्रीत्या प्रणिपत्य प्रभावतीम् । यानमारोप्य च स्वैरं दधावे श्वेतसैन्धवः ॥ 367 ॥ भवत्प्राणपरित्यागाशङ्कातरलिताशयः । देवस्त्वरितमेवायमुद्देशमिममागमत् ॥ 368 / / कपिध्वजप्रभावत्योदृष्टैतत्तव वैशसम् । भूपाल ! यदभूदुःखं जानीतस्तदिमौ परम् ॥ 369 ॥ नश्यति स्म ततो देवीपाणिपूताम्बुसेकतः । विध्यातायाश्चितायास्ते सेयं विद्या प्रतारिणी ॥ 370 ॥ परप्रमोदसम्भारसम्भूतपुलकाङ्करः । / ततो हेमाङ्गदो राजा व्याजहार कपिध्वजम् ॥ 371 ॥ शङ्के परोपकाराय सृष्टिर्भुवि भवादृशाम् । निर्माणं हि सहस्रांशोर्जगदालोकहेतवे ॥ 372 ॥ वीरोत्तंस ! त्वया देवीमिमामाहरताऽधुना । इयतो जन्तुजातस्य संहारः परिरक्षितः ॥ 373 / / कोटिशः श्रुतमद्वैतं त्वद्भुजस्तम्भवैभवम् । साक्षात्कृतमिदानीं तु दैवादेवमिदं गायः ॥ 314 / / 1. तथा-इति प्रत्यन्तरपाठः । 2. विघ्नम् हिंसाम् इत्यर्थः ।
Page #207
--------------------------------------------------------------------------
________________ 10 192] [पाण्डवचरित्रमहाकाव्यम् । मणिचूडस्यागमनम् ॥ वस्तु नास्त्येव तद्येन तव स्यात्प्रत्युपक्रिया । जनोऽयमनुमन्तव्यः किङ्करत्वाय केवलम् ॥ 375 / / इति व्याहृत्य भूपेन प्रश्रयेण गरीयसा । अनुनीय तदा निन्ये हिरण्यपुरमर्जुनः ॥ 376 ॥ उत्सवैकमयं स्मेरदानन्दलहरीमयम् । सर्वसम्पन्मयं स्वर्गसर्वाङ्गीणकलामयम् ॥ 377 ॥ प्रत्याहर्ता प्रभावत्या बतायमयमर्जुनः । इति निर्दिश्यमानोऽसौ लोकैः प्रीत्याऽविशत्पुरीम् ॥ 378 / / युग्मम् । राज्ञा च राजपत्न्या च राजवेश्मन्यनुद्रुतः । विवेश विक्रम-श्रीभ्यां मूर्तिमद्भ्यामिवार्जुनः ॥ 379 / / तत्र सिंहासने हैमे निवेश्य विवशो मुदा । जगाद पार्थिवः पार्थमित्थं विनयवामनः ॥ 380 ॥ प्रीतिक्रीतानिमान्प्राणान्भुजक्रीतिरिमाः श्रियः । गुणक्रीतमिदं राज्यं कृतार्थय यथारुचि ॥ 381 ॥ पार्थोऽब्रवीदसामान्यसौजन्य-स्वजने त्वयि । स्वर्गाधिपत्यमप्येतन्ममैव किमिवापरम् ? ॥ 382 ॥ प्रौढप्रणयमन्योऽन्यमित्युल्लापवतोस्तयोः । क्षणेन मणिचूडोऽपि तत्र व्योमाध्वनाऽऽगमत् ॥ 383 / / प्रणिपत्य यथौचित्यं तानशेषान् विशेषवित् । स खेचरपतिः पार्थमुवाच रचिताञ्जलिः ॥ 384 ॥ भगिनीहरणोद्भूतं जयोदाहरणं तव । उपगीतमुपश्रुत्य खेचरैरहमागमम् ॥ 385 / / एकैकमवदानं ते वागीशस्यापि नेशते । गरीयस्यो गिरो वक्तुं किं पुनर्मादृशामिमाः ? ॥ 386 / / कृते किन्तु प्रभावत्याः प्रत्यानयनकर्मणि । राज्यदानाधमोऽहं ब्रवीमि किमतः परम् ? ॥ 387 / / 15 20 25 1. कथयित्वा । 2. पराक्रमः ।
Page #208
--------------------------------------------------------------------------
________________ पञ्चमः सर्गः । हस्तिनापुरात् दूतस्यागमनम् ॥ ] [ 193 तमूचेऽथ पृथासूनुरहो ! किमिदमुच्यते ? | आत्मन्येवात्मनः किं स्यादुत्तमर्णाधमर्णता ? ॥ 388 ॥ किं च मामुल्लसत्प्रीतिर्भगिनीयं प्रभावती । शश्वत् त्रैलोक्यजैत्राभिराशीर्भिरभिनन्दतु ॥ 389 ॥ ततस्तद्भक्तिसम्भाररज्जुसंदानिताशयः । निनाय दिवसान् पाण्डुपुत्रस्तत्रैव कांश्चन ॥ 390 ॥ कश्चिदप्यन्यदा पूर्वसंस्तुतो हस्तिनापुरात् । अभ्येत्य रभसोत्फालः फाल्गुनाय व्यजिज्ञपत् ॥ 391 ॥ कुमार ! चारचक्रेभ्यो निशम्य त्वामिहागतम् । स्नेहादाह्वातुमह्नाय पिता ते प्रजिघाय माम् ॥ 392 / / वार्द्धकार्हाः क्रियाः कर्तुं स्वयं राज्ये तपः सुतम् । अभिषेक्तुमनाः काममुर्वीशस्त्वामपेक्षते ॥ 393 ॥ प्रतिप्रातरपश्यन्ती कुन्ती त्वद्वदनं पुनः । वहत्यजस्रमस्राम्बु जम्बालजटिले दृशौ ॥ 394 ॥ इत्युपश्रुत्य तद्वाचमाचान्तहृदयो मुदा । पित्रो: स्नेहेन बीभत्सुर्नितरामौत्सुकायत ॥ 395 ॥ ततस्तमाह बीभत्सुराद्यं शत्रुंजये जिनम् । नमस्कृत्याहमायात एव त्वं तु पुरो व्रज ॥ 396 ॥ इति सम्प्रेष्य तं शत्रुंजयं प्रति धनंजयः । सार्धं भू-खेचरेन्द्राभ्यां चलति स्म विहायसा ॥ 397॥ तस्मिन्परमया भक्त्या वन्दित्वाऽऽदिजिनेश्वरम् । द्वारकामगमत्कृष्णदर्शनोत्कण्ठितोऽर्जुनः ॥ 398 ॥ प्रत्युज्जगाम गोविन्दस्तमायान्तं नभोऽध्वना । नीलकण्ठ इवोत्कण्ठातरलो नवनीरदम् ॥ 399 ॥ तौ मिथः परिरेभाते प्रत्यक् प्रागनिलाविव । शरीरद्वयमुत्सृज्य बिभ्रतावेकतामिव ॥ 400॥ 1. आत्मनैवा0 प्रत्यन्तरम् । 2. संदानित: - बद्धः । 3. जम्बालः- पङ्कः । 4. मयूरः । 5 10 151 20 25
Page #209
--------------------------------------------------------------------------
________________ 5 10 15 20 25 194] [ पाण्डवचरित्रमहाकाव्यम् । द्वारकायाम् कृष्णमिलनम् ॥ पीयमानं तरत्तारै: पौरनारीविलोचनैः । निन्ये हरिर्निजं धाम सपरीवारमर्जुनम् ॥ 401 ॥ फाल्गुनाय मुरारातेरुपचारं चिकीर्षतः । स्वाराज्यमपि निर्जेतुमाचकाङ्क्ष मनस्तदा ॥ 402 ॥ कृष्णोऽस्य स्वागतीचक्रे सुभद्रां भगिनीं निजाम् । अभीष्टो ह्यतिथिः कामं गृहसर्वस्वमर्हति ॥ 403 ॥ यादवीमङ्गलोद्गीतिनवपीयूषतोयदः । अभून्मुदितगीर्वाणस्तत्पाणिग्रहणोत्सवः ॥ 404॥ पाणिमोक्षविधौ जिष्णोर्यद्यद्भूयोऽप्यदित्सत । अल्पीय इति कंसारिस्तेन तेनाप्यलज्जत ॥ 405 ॥ पित्रोरुत्कण्ठितोऽप्युच्चैर्जिष्णुः कृष्णानुरोधतः । उत्सवैकमयान् कांश्चित्तत्रातीयाय वासरान् ॥ 406 ॥ कृष्णमन्येद्युरापृच्छ्य समं पल्या सुभद्रया । हस्तिनापुरसोत्कण्ठः प्रतस्थे कपिकेतनः ॥407॥ ततः स खेचरानीकविमानैस्तिरयन्नभः । चचाल मणिचूडेन समं हेमाङ्गदेन च ॥ 408 ॥ विमानमनुकामीनमध्यासीनो विलोकयन् । सरःसरिन्नगारामपुरग्राममयीं महीम् ॥ 409 ॥ खेचरेन्द्रनरेन्द्राभ्यां श्रिताभ्यामभितोऽन्तिके । दत्ततालं मिथस्तास्ताः कुर्वन्प्रमदसंकथाः ॥ 410 ॥ पु(प्लु)ष्यन्तं चाऽदवीयस्त्वात्तापैस्तीत्रैर्विवस्वतः । शुष्यन्तं च दधत्स्वेदं बंहीयोभिर्नभोऽनिलैः ॥ 411 ॥ वहन् हर्षभरोल्लुण्ठमुत्कण्ठतरलं मनः । आसीदत् सीददानन्दं हस्तिनापुरमर्जुनः ॥ 412 ॥ चतुभिः कलापकम् । धावन्तः खेचराः काममहंपूर्विका ततः । आयान्तं पृथिवीभर्तुः पृथासूनुमचीकथन् ॥ 413 ॥ 1. पुरं सोत्कं ठ इति चेत्, साधुः । 2. इच्छानुसारि ।
Page #210
--------------------------------------------------------------------------
________________ [195 पञ्चमः सर्गः । अर्जुनस्य हस्तिनापुरे प्रवेशः ॥ ] शोकमानन्दतां निन्ये मेदिनीशस्य तद्वचः । शुद्धः सिद्धरस: शुल्वं महारजततामिव ॥ 414 ॥ हर्षाश्रुबिन्दुसंदोहः स्थाने शोकाश्रुविपुषाम् । पृथायाः पप्रथे कृत्स्नो ज्योत्स्नेव तमसां पदे ॥ 415 ॥ बभूव रभसाच्चेतः सोदराणां विकस्वरम् । भास्वत्युदीयमाने हि किमु जीवति नाम्बुजम् ? ॥ 416 ॥ आदिश्य पुरि तत्कालमुत्सवं सपरिच्छदः । तनूजं मनसः पश्चाद्भूपतिः प्रत्युदव्रजत् ॥ 417 ॥ मेदिनीपतिमा(रा)गत्य पुरद्वारवनावनौ । अनेदीयांसमुद्दयोतसंभारं भृशमैक्षत ॥ 418 ॥ मार्तण्डमण्डलैः पूगतिथैरिव मरुत्पथः । व्याप्यमानो विमानौटुस्ततः क्षमापेन वीक्षितः ॥ 419 / / क्षणादैक्ष्यन्त सामन्तमायूरातपवारणैः । सैन्यानि पितुरुद्यानभ्रमं पुष्णन्ति जिष्णुना ॥ 420 ॥ महीयोभिर्मह:पुजैर्मुहुर्मञ्जरयद्दिशः । विमानमवनम्यैकमाजिहीत महीतलम् ॥ 421 ॥ नरेन्द्रखेचरेन्द्राभ्यां ताभ्यां तस्मादनुद्रुतः । नितान्तमुदितस्वान्तः कपिकेतुरवातरत् ॥ 422 ॥ पित्रोः क्रमात्क्रमाम्भोजमाकुलालिकुलायितैः । ममार्जावर्जयन् मौलिं कौन्तेयः कुन्तलोच्चयैः ॥ 423 / / उत्थाप्य रभसात्ताभ्यामानन्दाश्रुकणोत्करैः । सिच्यमानतनुः स्वैरमालिलिङ्गे धनंजयः ॥ 424 ॥ तीर्थतोयाभिषेकोत्थपावित्र्यस्यैव काम्यया । ताभ्यां कपिध्वजो मूलि मुहुर्मुहुरचुम्ब्यत ॥ 425 ॥ समस्तजाह्नवेयादिगुरुवर्गे समन्ततः । प्रतिपेदे यथौचित्यमाचारः सव्यसाचिना ॥ 426 ॥ 1. ताम्रम् । 2. पूगीफलतूल्यैः ।
Page #211
--------------------------------------------------------------------------
________________ 10 196] [ पाण्डवचरित्रमहाकाव्यम् । पाण्डवादिनाम् विमानारोहणम् ॥ स ननाम क्रमाज्ज्येष्ठबान्धवान् विश्वबान्धवः । श्लिष्यति स्म च सानन्दं वन्दमानान्कनीयसः ॥ 427 ॥ भूपतिप्रमुखं सर्वं ततः स्वजनमण्डलम् । / आरोहयद्विमानं तत्स्वयमप्यारुरोह सः ॥ 428 / / झणज्झणितिमाणिक्यकिङ्किणीमालभारिणा । मार्जनोर्जस्वलस्वर्णवैजयन्तीविराजिना ॥ 429 ॥ सौरभोदारमन्दारकुसुमोच्चूलशालिना । अनत्यन्तीनया नीचैर्गत्या तेनाथ गच्छता ॥ 430 ॥ प्रमोदविशदैः पौरनेत्रैर्नीराजितोऽर्जुनः । अविशद्दिव्यसर्वाङ्गशृङ्गारमधुरं पुरम् ॥ 431 ॥ त्रिभिर्विशेषकम् । विस्मयस्मेरनेत्राभिः खेचराणामितस्ततः । विमानानि मृगाक्षीभिनिरीक्षांचक्रिरेतराम् ॥ 432 ॥ दध्वान दुन्दुभिर्बाद हतो विद्याधरैर्दिवि । तत्संहर्षादिव क्षोणीपीठे वण्ठैश्च ताडितः ॥ 433 ॥ कौङ्कमीनामपामाप्य पांशवः सङ्गमोत्सवम् । नालमुत्थातुमश्वीयखुरक्षुण्णा अपि क्षितेः ॥ 434 ॥ राजवर्मध्वजा रेजुर्मरुद्वेल्लितपल्लवाः । विद्याधरविमानानां कुर्वन्तो गणनामिव ॥ 435 ॥ पश्यन्तः परितः पौरयोषितः पोषितश्रियः । हस्तिनापुरमेव धाममन्वत नभश्चराः ॥ 436 ॥ निध्यायन्तः सरोमाञ्चं मञ्चान् गगनचारिणः । विमानेषु मनश्चक्रुरनास्थाशिथिलं मुहुः ॥ 437 / / पार्थमेकमनेकासां पौरसारङ्गचक्षुषाम् । नेत्रपत्रैः पिबन्तीनां युक्तं यन्नाशितंभवः ॥ 438 ॥ इभालोकभिया भ्रष्टनीविः स्रस्तोत्तरीयका । काऽप्युच्चैर्दयाञ्चक्रे खेचरैः सस्मितैर्मिथः ॥ 439 / / 20 25 1. अनतित्वरया । 2. मधुरः प्रतिद्वयपाठः । 3. भृत्यैः । 4. तृप्तिः ।
Page #212
--------------------------------------------------------------------------
________________ [197 पञ्चमः सर्गः । विमानस्य पुनरागमनम् ॥ ] वदनाम्भोजसौरभ्यभ्रमद्धृङ्गकुलाकुला । नर्तयन्ती करौ काचित्खेलयामास खेचरान् ॥ 440 ॥ पार्थालोकनलाम्पट्यात्पणांस्तांस्तान् प्रतिश्रुतान् । गाढाश्लेषमुखान् पत्या काचिदस्मार्यताधिकम् ॥ 441 ॥ प्रतिस्थानमथ स्यूतपूतपल्लवतोरणम् । रम्भास्तम्भपरीरम्भमीलत्तरणिदीधिति ॥ 442 ॥ प्रतिद्वारमलिन्देषु मुदा गोत्राङ्गनाजनैः । मौक्तिकस्वस्तिकोदात्तदत्तकुङ्कुमगोमुखम् ॥ 443 / / कक्षान्तरगवाक्षस्थपाञ्चालीलोचनैर्मुहुः । प्रत्युद्यातः शनैर्भेजे राजमन्दिरमर्जुनः ॥ 444 ॥ त्रिभिर्विशेषकम् । सत्कृत्यवित्पुरस्कृत्य भूपतिप्रभृतीन् गुरून् । जगन्मानसमारूढो विमानादवतीर्णवान् ॥ 445 ॥ प्रीत्या कुन्त्या कृतं तत्तदवतारणमङ्गलम् । प्रतिगृह्य प्रतीहारैर्दूरमुत्सारितप्रजः ॥ 446 ॥ सर्वतः खेलदुत्तालबन्दिकोलाहलाकुलम् । मध्यमुर्वीन्द्रसौधस्य विशति स्म धनंजयः ॥ 447 ॥ आस्थानीपीठमास्थाय पाण्डुश्चण्डांशुतेजसा । स्नेहालापैश्चिरं तस्थौ भक्तिनप्रेण सूनुना ॥ 448 ॥ तयोरानम्रताभाजोः सुतस्य प्रियमित्रयोः । आवासौ स निजावासदेशीयावदिशन्मुदा ॥ 449 ॥ स्वस्थानं मेदिनीभर्तुरादेशाद्गतयोस्तयोः । प्रणम्य प्रणयप्रतः पार्थः स्वावसथं ययौ ॥ 450 ॥ आग्रहात्प्रतिजग्राह तत्र दाक्षिण्यदीक्षितः । पौरजानपदामात्यसामन्तोपायनान्यसौ ॥ 451 ॥ हर्षसोत्कर्षमाभाष्य विसृज्य निखिलं जनम् । प्रेमपल्लवितः सोऽथ सैरंध्रीसौधमाविशत् ॥ 452 ॥ 1. गोमुख-लेपः । 2. अवलोकनक्रियाभिः । 3. निजावासतुल्यौ । 4. द्रोपदीसौधम् ।
Page #213
--------------------------------------------------------------------------
________________ 198] [पाण्डवचरित्रमहाकाव्यम् । draupadya'rjunayoH संवादः ॥ चेतसा प्रथमं पार्थमभ्युत्तस्थौ ततो दृशा । देहेन तदनु स्वेदरोमाञ्चसचिवेन सा ॥ 453 ॥ अनीशाऽपि भृशोन्मीलत्साध्वसा प्रतिपत्तये । कामं बहुमता जज्ञे याज्ञसेनी किरीटिनः ॥ 454 / / बलादातन्वतोर्नेत्रप्रवर्तननिवर्तने । / पश्यन्त्यां तं रणस्तस्यामौत्सुक्य-त्रपयोरभूत् ॥ 455 ॥ कृष्णा जिष्णौ चिराद्गेहमुपेयुषि ददौ मुदा । kaTAkSapaTalavyAjAdaya'mindIvarairiva // 456 / / क्षेप्तुकाम इवात्यन्तमन्तदेहं कपिध्वजः । भुजोपपीडं प्रक्रीडत्प्रीतिरालिङ्गति स्म ताम् ॥ 457 ॥ तदाश्लेषसुखास्वादनिमीलितविलोचनः । चिरप्रवसनक्लेशमपनिन्ये धनंजयः ॥ 458 ॥ साऽपि विश्वत्रयीं मेने तदा तत्सङ्गमोत्सवे । सुधामयीमिवानन्दपरिस्पन्दमयीमिव ॥ 459 ॥ अध्यासामास पल्यङ्गं तुल्यः कुसुमधन्वना । जिष्णुरध्यासयाञ्चक्रे तां च प्रतिकृति रतेः ॥ 460 ॥ प्रेमवार्तास्तया साधू तास्ताः कुर्वन् कपिध्वजः । तदमन्यत निःशेषमहोरात्रमपि क्षणम् ॥ 461 ॥ हेमाङ्गदश्च भूपालो मणिचूडश्च खेचरः । चिरं सितहयप्रीत्या पुरे तस्मिन्नतिष्ठताम् ॥ 462 ॥ मेदिनीपतिरन्येधुराहूय विजयं रहः । विश्वस्य कुशलोदकं वितर्कं स्वमचीकथत् ॥ 463 ॥ वत्स ! वीक्षस्व कर्णान्तपलितंकरणी जराम् । / इयं प्रवर्तयत्यद्य धर्मकर्मणि मां बलात् ॥ 464 ॥ विषयाः सहवास्तव्याः श्यामलैरेव कुन्तलैः । सितीभूतैः पुनर्धर्मः सख्यं हि समशीलयोः ॥ 465 / / 15 20 25 1. कामदेवेन । 2. कुशलपरिणामम् ।
Page #214
--------------------------------------------------------------------------
________________ [199 [199 पञ्चमः सर्गः । अर्जुनसंमत्या युधिष्ठिर-राज्याभिषेकोपक्रमः ॥ ] जरस्यपि मनः कुर्वन्नरो भोगाभिलाषकम् । प्राकृतैरपि हस्येत किं पुनर्विशदाशयैः ॥ 466 ॥ धर्मपीयूषकूपस्य पीतपूर्वी पयः पुमान् । मृत्युं मरुमिवातीत्य याति मुक्तिपुरीं सुखम् ॥ 467 ॥ तन्निक्षिप्य क्षमाभारं सर्वज्येष्ठे युधिष्ठिरे । धा एव क्रियाः कामं कर्तुमिच्छति मे मनः ॥ 468 ॥ प्रह्वीभूतस्तथा लोको गुणोधैर्धर्मजन्मनः । तत्कथाभिर्यथा जज्ञे नित्यमुज्जागरः पुरे ॥ 469 ॥ गुणैरस्येन्दुदायादैर्मनोवेश्मनिवासिभिः । अवक्रय इव प्रीतिः प्रकृतीनामदीयत ॥ 470 ॥ gAr3एयधुतराष्ट्राधा ज्यायांसोऽपि तपःसते । राज्यधुर्योऽयमेवेति सर्वे मनसि मन्वते ॥ 471 / / अस्तु राजन्वती भूमिस्तदेतेन चिरादियम् । सर्वस्याप्यस्य लोकस्य पूर्यन्तां च मनोरथाः ॥ 472 ॥ वत्स ! प्रतीक्षितोऽसि त्वमेतावन्ति दिनानि तु । मधोरभ्युदयः श्रेयान्विना न मलयानिलम् ॥ 473 ॥ उभाकीदमाकर्ण्य वचः प्रीत्या महीपतेः । सव्यसाची ततो वाचमुवाच विनयान्विताम् ॥ 474 ॥ इदं तातस्य को नाम वचो न बहुमन्यते ? / कोविदः को हि कुर्वीत मीमांसामागमोक्तिषु ॥ 475 ॥ प्रियङ्करा च नो कस्य श्रीसङ्क्रान्तिस्तपःसुते ? / श्रयन्तीह सुधारश्मि न मुदे कस्य कौमुदी ॥ 46 ॥ गिरमेतां च तातस्य यः प्रमाणयिता न हि । मामकास्तस्य मूर्धानं सहिष्यन्ते न सायकाः ॥ 477 / / इत्यात्मजन्मनो वाचा प्रीतचेताः क्षितीश्वरः । धर्मात्मजाभिषेकाय तत्कालमुपचक्रमे ॥ 478 ॥ 1. चन्द्रसदृशैः । 2. मूल्यम् । 3. विचारणाम् ।
Page #215
--------------------------------------------------------------------------
________________ 200] [पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरस्य राज्याभिस्सेक्स्योप्क्र्म्ः॥ कृष्णादीनवनीपालान् दूतैराह्वाययन्नृपः । दूरात्पुष्पंधयान् पुष्पसौरभैरिव भूरुहः ॥ 479 ॥ निवासाः क्ष्माभुजां रेजुः परितो हस्तिनापुरम् । सर्वतोऽपि तुषारांशुमालिनं तारणा(का) इव ॥ 480 ॥ तूर्यप्रणादमेदस्विनारीमङ्गगीतिभिः । शब्दाद्वैतमयस्तस्मिन्पुरे प्रावर्ततोत्सवः ॥ 481 ॥ व्योमलक्ष्मीविनिर्मीयमाणनिर्मार्जनश्रियः । वैजयन्त्यो जनैस्तस्मिन्समुच्चिक्षिपिरे पुरे ॥ 482 ॥ हर्षाकुलचलच्चेटीकुचसङ्घट्टचूर्णितैः । राजवेश्मभुवो हारैश्चक्रिरे बद्धसैकताः ॥ 483 ॥ तोरणानि जनैः स्वस्वमन्दिरेषु चिकीर्षुभिः । निष्पत्राश्चक्रिरे केलिकाननाम्रवनश्रियः ॥ 484 ॥ प्रतिमन्दिरमुत्क्षिप्तकदलीस्तम्भकान्तिभिः । नगरं तन्महानीलशिलामयमिवाबभौ ॥ 485 ॥ राजते स्म जनैदिव्यनेपथ्याभरणोज्ज्वलैः । तत्पुरं सामरेव द्यौरवतीर्णा महीतलम् ॥ 486 ॥ नानाग्रामागतग्राम्यस्त्रैणपाणिधमाध्वनि । अपूर्यत पुरे तस्मिन् पौराणां नेत्रकौतुकम् ॥ 487 / / मिलन्निखिलभूपालतुरङ्गखुरखण्डितम् । अभिषेकजलप्लावभियेव द्यां ययौ रजः ॥ 488 ॥ गान्धारीमाद्रिकामुख्यमालोक्यान्तःपुरीगणम् । रचितानेकरूपेव मन्यते स्म शची जनैः ॥ 489 ॥ तपःसुताभिषेकाय माणिक्यमयमद्भुतम् । विमानं मानवेन्द्रेण पेर्यकल्प्यत शिल्पिभिः ॥ 490 ॥ तत्र धात्रीपतिविरैः कृतनीराजनाविधिम् । वशी निवेशयामास भद्रपीठे युधिष्ठिरम् ॥ 491 / / 1. भ्रमरान् । 2. चन्द्रम् । 3. सदेवा द्यौः-स्वर्ग इव । 4. अन्धकारावृते (पाणिं धमतीति पाणिधमः) / 5. अकार्यत । 15 20 25
Page #216
--------------------------------------------------------------------------
________________ [201 पञ्चमः सर्गः । युधिष्ठिरस्य राज्याभिषेकः ॥ ] पुरोहितं पुरस्कृत्य मन्त्रसंस्कारपावितैः । पार्थिवस्तीर्थपाथोभिरभ्यषिञ्चत् तपःसुतम् ॥ 492 ॥ सर्वेऽप्युर्वीभृतः स्वर्णकलशावर्जितैस्ततः । सहर्षमभ्यषिञ्चन्त वारिभिर्धर्मनन्दनम् ॥ 493 ॥ पतन्तः पयसामोघास्तस्य मूनि विरेजिरे । प्रावृषेण्यपयोवाहप्रभवा इव भूभृतः ॥ 494 ॥ चित्रं तस्यारिभूमीभृवंशदाहहविर्भुजः । अभिषेकजलैर्लक्ष्मीमगाहत महः परम् ॥ 495 / / प्रवाहः पयसां धर्मपुत्रगात्रपवित्रितः । पुपूषुरिव तत्कालं पपात स्व:सरिज्जले ॥ 496 ॥ मूतैरिव यशोबीजैर्दूर्वाङ्करकरम्बितैः । अवाकिरंस्तमाचारलाजइ राजीवलोचनाः ॥ 497 / / गम्भीरमधुरैस्तूर्यनिनदैरुच्छ्रितोच्छ्रितैः । कल्याणशंसिभिः प्रीतिरजागर्यत कस्य न ॥ 498 / / गोत्रधात्रीशसंतानस्तुतिपूतास्तपःसुतः । शुश्राव श्रवणानन्दस्यन्दिनीर्बन्दिनां गिरः ॥ 499 / / अर्थिभ्यः स ददौ तावद्रव्यमव्याहताशयः । यावता जज्ञिरे तेऽपि शश्वदर्थिजनार्थिनः ॥ 500 / / मुञ्चन्सकृत्यधारालवैरक्रूरान् रिपूनपि । स क्षणादकरोत्काराविशोधनमधिद्युतिः ॥ 501 / / अधर्मद्रुमसन्तानच्छेदनादभ्रमावहः । दीयते स्म तदादेशादमारिपटहः पुरे ॥ 502 / / दग्धकर्पूरधूमोत्थनवमेघालिमालिषु । स पुरेऽकारयज्जैनमन्दिरेषु महोत्सवम् ॥ 503 ॥ निधीशनिधिसर्वस्वभ्रमकारीणि भूभुजाम् । मङ्गलोपायनान्यस्य प्रविशन्ति स्म वेश्मनि ॥ 504 / / 1. 'तत् कामम्' इति पाठान्तरे तत्-गङ्गाजलं कामं-अतीव इत्यर्थः कर्तव्यः । /
Page #217
--------------------------------------------------------------------------
________________ 202] [पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरस्य राज्याभिस्सेक्ः॥ ततस्तमभिषेकान्ते कक्षान्तरनिवेशिनम् । दिव्यैः प्रसाधिकास्तैस्तैर्नेपथ्यैरुपतस्थिरे ॥ 505 ॥ तास्तस्य भ्रमरश्यामान् नयद्भिनिविरीसताम् । केशानुद्वापयामासुधूमैरगरुजन्मभिः ॥ 506 ॥ तस्य मूर्द्धनि धम्मिल्लं मल्लिकादामगर्भितम् । मुक्तावलयितोपान्तं रचयन्ति स्म तास्ततः ॥ 507 ॥ छादितादित्यमत्यच्छं शरदभ्रं जिगीषुभिः । चन्दनैश्च तदीयाङ्गं व्यलिम्पंश्चम्पकद्युति ॥ 508 ॥ शरज्ज्योत्स्नासमुच्छेकच्छेदच्छेकतराती । ताः पर्यधापयन्नेनं दुकूले हंसलक्ष्मणी ॥ 509 ॥ उदयादिशिरश्चुम्बिचण्डरोचिविडम्बनम् । कार्तस्वरकिरीटं च तदीये मूर्द्धनि न्यधुः ॥ 510 ॥ तथ्यगीरथदेश्याऽऽस्यचक्रद्वयमनोरमे । न्यस्यन्ति स्म तथा तस्य कर्णयो रत्नकुण्डले ॥ 511 ॥ माणिक्यनिष्कसधीचीमामुञ्चन्हारवल्लरीम् । कण्ठे चास्य सितां कीर्ति प्रतापकलितामिव ॥ 512 / / अथोत्थाय ततो वारस्त्रैणचालितचामरः । मृगाङ्कमण्डलाकारश्वेतच्छत्रविराजितः ॥ 513 / / मुदितैर्बन्दिसंदोहैरुदीरितजयध्वनिः । धावद्दौवारिकव्रातविहितालोकनिःस्वनः ॥ 514 ॥ तत्कालं फाल्गुनादेशान्मणिचुडेन निर्मिताम् । सभां रत्नमयीं दिव्यामध्यतिष्ठद् युधिष्ठिरः ॥ 515 ॥ त्रिभिर्विशेषकम् । नभः-स्फटिकभित्तीनां यस्यामविदितान्तरः । तमसीव करस्पर्शादालोकेऽप्यचलज्जनः ॥ 516 ॥ ज्वलन्माणिक्यतेजोभिरलक्षितनतोन्नताः । यस्यामन्तःपतन्तः के नागमञ्जनहास्यताम् ? ॥ 517 ॥ 15 20 - 25 1. सान्द्रताम् । 2. निष्कम् - वक्षोभूषणविशेषः ।
Page #218
--------------------------------------------------------------------------
________________ पञ्चमः सर्गः । युधिष्ठिरनृपस्य शोभा ॥ ] द्युतिसादृक्ष्यदुर्लक्ष्यजले नीलाश्मकुट्टिमे । दिव्या यस्यामभून्मत्तमधुपालिर्मृणालिनी ॥ 518 ॥ इन्द्रनीलक्षितिर्यस्यामर्काश्मपरिवारिता । बभौ ज्योत्स्नाभिरावृत्य रुद्धेव तिमिरावलिः ॥ 519 ॥ नानारत्नान्तरस्तम्भकान्तिसङ्क्रान्तितो बभुः । यस्यां ज्योतीरसस्तम्भाः सर्वरत्नमया इव ॥ 520 ॥ आश्रितानेकवर्णाढ्यवितानप्रतियातना । सवितानेव भाति स्म यस्यां भूरप्यधस्तनी ॥ 521 ॥ रत्नस्तम्भेषु विश्रान्तसर्वाङ्गप्रतिमास्तदा । यस्यां वारविलासिन्यः पाञ्चालीतुलनां दधुः ॥ 522 ॥ ततः स भूपतिस्तस्यां मणिसिंहासनं महत् । आक्रान्तवान्सुनासीरः सुधर्मायामिवाबभौ ॥ 523 ॥ प्रणेमे मणिकोटीरकोटिकुट्टितकुट्टिमैः । स राजाऽभिनवो भूपैराज्ञाभारानतैरिव ॥ 524 ॥ ततः सचिवसामन्तपौरजानपदादयः । तं रत्नाश्वकरिप्रायैरुपतस्थुरुपायनैः ॥ 525 ॥ सेवायातैर्दिशामीशैरिव सामीप्यवर्तिभिः । बभौ साक्षादिवोपायैः स चतुर्भिः सहोदरैः ॥ 526 ॥ अथ तस्य पयोराशिरसनायामपि क्षितौ । आज्ञालेखा विनिर्जग्मुः प्रतापा इव जङ्गमाः ॥ 527॥ मयि सत्यपि को नाम जगत्यस्मिन्निनो' 'परः ? / इतीवाश्वखुरोत्खातपांशुपीतार्कमण्डलः ॥ 528 ॥ खेचरा अपि पश्यन्तु राजपाटीक्रमं मम । इतीव दन्तिदानाम्भ:शमिताशेषभूरजाः ॥ 529 ॥ मा स्म दिक्कुञ्जरेन्द्रेभ्यः कुप्यन्तु मम दन्तिनः । इतीव सौम्यमायूरच्छत्रच्छन्नदिगन्तरः ॥ 530 ॥ [ 203 1. प्रतिमाः प्रतिकृतिरित्यर्थः । 2. साम-दाम- दण्ड-भेदाः एते चत्वार उपायाः । 3. स्वामी रविश्च । 5 10 15 20 25
Page #219
--------------------------------------------------------------------------
________________ 5 204] [पाण्डवचरित्रमहाकाव्यम् । अन्येषाम् पृथक्पृथक् राज्यार्पणम् ॥ नयनाञ्जलिभिः पौरनारीभिश्चालिताञ्चलम् । पीयमानो मुहुः प्रीत्या हास्तिनं सोऽत्यहस्तयत् ॥ 531 ॥ चतुभिः कलापकम् । बन्धुप्रीत्या गुरूणां च पर्यालोचेन तत्क्षणात् । दुर्योधनं स राजानमिन्द्रप्रस्थेऽभ्यषिञ्चत ॥ 532 ॥ अन्येषामपि बन्धूनां धृतराष्ट्रात्मजन्मनाम् । पार्थिवः स यथौचित्यं ददौ देशान् पृथक्पृथक् ॥ 533 ॥ उत्सर्पदुत्सवमयं स विभुः समाप्य, राज्याभिषेकमहमिद्धमहःप्ररोहः । सत्कृत्य कैटभरिपुप्रभृतीन्नरेन्द्रान् रत्नोत्करैर्निजनिजान्प्रजिघाय देशान् ॥ 534 / / इति जितपुरुहूतः स्फीतपुण्योपहूतः प्रतिनतनृपतिश्रीसेव्यमानाघ्रिपद्मः । 10 ससुरभिगुणमालो मालतीदामकुन्दस्तबकविशदकीर्तिः पूंगमह्नां निनाय ॥ 535 / / इति मलधारीश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये पार्थतीर्थयात्रा युधिष्ठिरराज्याभिषेकवर्णनो नाम पञ्चमः सर्गः ॥ 1. प्रतिनव-प्रतित्रयपाठः । 2. समूहम् ।
Page #220
--------------------------------------------------------------------------
________________ षष्ठः सर्गः । युधिष्ठिरस्य कीर्तिः ॥ ] [205 10 षष्ठः सर्गः ॥ अथ पाण्डुर्विमुक्तश्रीरात्मारामैकमानसः । मुक्तावुत्थातुकामोऽपि तत्रैवास्थात्सुताऽऽग्रहात् ॥ 1 ॥ धृतराष्ट्र पुनः सूनुभक्तमानी सुयोधनः । इन्द्रप्रस्थं व्यवस्थाविन्निनाय सममात्मना ॥ 2 ॥ युधिष्ठिरगुणग्रामकामसंदानिताशयाः । गाङ्गेय-विदुर-द्रोणा हास्तिने व्यवतस्थिरे ॥ 3 ॥ पाण्डोस्तपःसुते बाढं रेजिरे राज्यसम्पदः । भृशायन्ते हि तेजांसि प्रदीपे जातवेदसः ॥ 4 ॥ सौम्ये च दुःप्रधर्षे च तस्मिन् पल्लविता भृशम् । वनराजीव राज्यश्रीः शिशिरोष्णे मधाविव ॥ 5 ॥ प्रतापदुःसहे तस्मिन्पुष्णाति स्म तरङ्गितः । / कीर्तिकल्लोलिनीधर्मो धर्माविव नीरधिः ॥ 6 ॥ तत्तेजोऽग्निस्तनूभूषाः प्रताप्य विरसा द्विषाम् । तारैर्यशोभिराश्चर्यं पूरयामास रोदसी ॥ 7 ॥ ध्वान्तध्वंसिनि सत्येव गलद्वयसि राजनि । भास्वत्युदित्वरे तस्मिन्ननन्दुरधिकं प्रजाः ॥ 8 ॥ दिग्जिगीषाकृतोन्मेषं तस्य ज्ञात्वा मनोऽन्यदा । कनीयांसः समं नत्वा चत्वारोऽपि बभाषिरे ॥ 9 ॥ किं नाम जगदुद्द्योतहेवाकेषु गभस्तिषु । तमःसम्भारभेदाय भानुरुद्यच्छते स्वयम् ? ॥ 10 ॥ 20 1. व्यवस्थायै0 प्रतिद्वये ।
Page #221
--------------------------------------------------------------------------
________________ 206] [पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिराज्ञया भीमादीनां दिग्यात्रागमनम् ॥ देव ! दक्षिणवातेन्दुवसन्तादिषु सत्स्वपि । मानिनीमानभङ्गाय कामः किं धावति स्वयम् ? ॥ 11 ॥ पुर:सरेषु किं नाम तरङ्गसमिरोमिषु । जलाशयः स्वयं पान्थखेदच्छेदाय सादरः ॥ 12 ॥ सत्सु तत् त्रिजगज्जैत्रभुजेषु निजबन्धुषु । दिशां जयाय देवेन न प्रस्थातव्यमात्मना ॥ 13 ॥ इत्याकर्ण्य वचस्तेषां जहर्ष जगतीपतिः । निदेश्यैर्हि जयो राज्ञां कीर्तिमावहते पराम् ॥ 14 ॥ क्रमाम्भोजनतान् नीतिचतुरश्चतुरोऽपि तान् । अंसयोरामृशन्प्रीत्या स दिशो जेतुमादिशत् ॥ 15 ॥ राजाज्ञेत्यन्वमन्यन्त चतुरङ्गां चमूममी । मृगेन्द्रः करिणो हन्ति किं मृगैः परिवारितः ? ॥ 16 ॥ कुन्ती-माद्र्यादिभिर्गोत्रवृद्धाभिः कृतमङ्गलाः । तेऽथ प्रतस्थिरे सैन्यैश्चत्वारोऽपि पृथक् पृथक् ॥ 17 / / भीमः प्राची दिशं जिष्णुरपाची नकुलः पुनः । प्रतीची सहदेवस्तु किलोदीचीमशिश्रियत् ॥ 18 ॥ चतुर्भिरप्यनीकैस्तैराक्रान्तां परितः क्षितिम् । बभार समभारत्वात्सुखमेव फणीश्वरः ॥ 19 ॥ एभिः प्रसभमारब्धाः कुर्युः किं नाम भूमिपाः ? / इतीव द्रष्टुमुच्चइआमारोहद्वाहिनीरजः ॥ 20 ॥ निःशेषारिवधूनेत्रसलिलैः कूलमुद्रुजाः । स्र्व्न्तीनोभिरुत्तेरुस्ते गुल्फद्वयसीरपि ॥ 21 ॥ दिग्निकुञ्जेषु मूर्च्छन्तस्तेषां निस्वाननिस्वनाः । भूभृतां दारयामासुर्दरीश्च हृदयानि च ॥ 22 ॥ आत्मीयमपि ते बाह्वोरूष्माणमसहिष्णवः । केतनाऽऽलिच्छलान्मन्ये कदलीवनसेविनः ॥ 23 ॥ 15 on 25 1. sainyadhUliH / 2. taTabhedinyaH / 3. dhvajazreNimiSAt /
Page #222
--------------------------------------------------------------------------
________________ [207 षष्ठः सर्गः । भीमादीनां दिग्यात्रा-गमनम् ॥ ] क्षुण्णा हरिखुरैर्दन्तिपादापातैर्मतीकृताः । भुवस्तत्कीतिबीजानां वापयोग्या इवाबभुः ॥ 24 / / अथ भीमः क्रमात्कामरूपान् भीमभुजो ययौ । सैन्यदन्तिमदस्पद्धिकालागुरुरसस्रुतीन् ॥ 25 ॥ तदीयां श्रियमादाय स ततार सुरापगाम् । लम्भयन्कुम्भिनां दानैर्यमुनासङ्गमोत्सवम् ॥ 26 ॥ ततोऽङ्गान् भक्तिनम्राङ्गान्सुह्याञ्जिमितविक्रमान् । स्वानमाद्वङबद्धाङ्गान्स चकार भुजौजसा ॥ 27 ॥ स वितेने रणारम्भनिष्कलानुत्कलानपि । कलिङ्गानपि निर्मुक्तराजलिङ्गानसूत्रयत् ॥ 28 ॥ अथारोप्य जयस्तम्भान् गङ्गासागरसङ्गमे । / उन्मूलयन्स पाञ्चालडहालादीन्यवर्तत ॥ 29 ॥ अर्जुनोऽप्यर्जुनच्छायमर्जयन्मार्गणैर्यशः । न तेष्वक्षुण्णदाक्षिण्यो दक्षिणामाविशद्दिशम् ॥ 30 ॥ भ्रष्टराष्ट्रान्महाराष्ट्रान् कर्णाटांश्चाटुकारिणः । तिलङ्गानङ्गुलिव्यङ्गान्कुर्वाणः स रणे शरैः ॥ 31 ॥ केरलीकुरलान्लुम्पन्वैदर्भीविभ्रमान्हरन् । द्रमिलीकेलिमुल्लुम्पन्मलयोपत्यकां ययौ ॥ 32 / / युग्मम् । तस्यामालानितैस्तस्य चन्दनद्रुमकानने । नामसाम्यादिव क्रुद्धर्नागैर्नागा निरासिरे ॥ 33 ॥ / तत्र तस्य लवङ्गैलालवलीस्वादलालसाः । सल्लकीपल्लवग्रासे वैमुख्यमभजन् गजाः ॥ 34 ॥ पाण्डवः सह मुक्ताभिः पाण्ड्यानामाहरन् यशः । ताम्रपर्णीयुजि प्राप दक्षिणाम्भोधिरोधसि ॥ 35 ॥ तत्रोत्तम्भ्य जयस्तम्भान्सेतुबन्धैकबन्धुरे । द्वैराज्यं रामकीर्तीनां चकार निजकीर्तिभिः ॥ 36 ॥ 1. समीकृताः मलीकृताः इति प्रत्यन्तरे । 2. स्रुतिः-स्रवः । 3. 'स्वान-मान्यङ्गवद्वङ्गान्' प्रत्यन्तरः ।
Page #223
--------------------------------------------------------------------------
________________ 208] [ पाण्डवचरित्रमहाकाव्यम् । भीमादीनां दिग्यात्रा-गमनम् ॥ स्वादं नागरखण्डानां वनवासस्थलीषु सः । लम्भयन्सैनिकांस्तस्थौ कुन्तलीलोलुपश्चिरम् ॥ 37 ॥ कौङ्कणीकङ्कणान् भञ्जन्नालिकेरीद्रुमैः सह । लाटीकटाक्षलुण्टाकः सोऽथ व्यावर्तत क्रमात् ॥ 38 ॥ यश:कुसुमसौरभ्यवासितक्षितिमण्डलः । नकुलोऽपि विवेशान्तः प्राचेतस्या दिशस्तदा ॥ 39 ॥ प्रापयन्नन्तमत्यन्तमावन्तीनयनाञ्जनम् । उच्छिन्दबहलच्छायाः सौराष्ट्रीपत्रवल्लरीः ॥ 40 ॥ महार्णवसरस्वत्योः प्रियमेलकपावितम् । प्रभासक्षेत्रमक्षोभ्यबलोमिनकुलो ययौ ॥ 41 ॥ युग्मम् । / प्रक्षाल्य मलमुद्वीक्ष्य तत्र चन्द्रप्रभप्रभुम् । जयस्तम्भान् महारम्भो न्यस्यति स्म स धीरधीः ॥ 42 ॥ शृण्वन्स द्वारिकालोकगीतं कंसजितो यशः । पूंगपुगवता कच्छान् कच्छेनैवांबुधेर्ययौ ॥ 43 ॥ गापयित्वा* निजां कीर्तिविस्फूर्ति तत्र चारणान् । पारसीकाननीकेन स चकारात्मकिङ्करान् ॥ 44 ॥ तत्रास्य पिण्डखर्जूरस्वादमेदस्विसम्मदैः । चिरमध्यषिरे कच्छाः सैनिकैः पश्चिमाम्बुधेः ॥ 45 ॥ यवनीवदनाम्भोजविकासतुहिनोत्करः । / शकीसम्भोगशृङ्गारसमुद्रकलशोद्भवः ॥ 46 / / माद्यत्पञ्चनदस्त्रैणमदामोदमलिम्लुचः । सैन्धवीवर्गवैधव्यव्यसनी स न्यवर्तत ॥ 47 ॥ सहदेवोऽपि देवेन्द्रदेश्यशौण्डीरिमक्रमः । व्यगाहत महाबाहुः कुबेरचरितां दिशम् ॥ 48 ॥ संदिशन्हारसंहारि जाङ्गलीनाममङ्गलम् । आस्कन्दति स्म काम्बोजानोजस्विभुजविक्रमः ॥ 49 ॥ 15 20 25 1. कुन्तलदेशस्त्रीषु लुब्ध । 2. कृष्णस्य । 3. पूगवृक्षसमूहवता । 'गोपयित्वा' इति काव्यमालायाम् पाठः । 4. तीरेण । 5. कलशोद्भव-अगस्त्यः । 6. उत्तराम् ।
Page #224
--------------------------------------------------------------------------
________________ [209 10 षष्ठः सर्गः । भीमादयो दिग्यात्रां कृत्वाऽऽगताः ॥ ] उपनीय hayAnuccaiya'JcitoccaiHzravaHzriyaH / तदुर्वीपतिरात्मानमवति स्म कुरूद्वहात् ॥ 50 ॥ तस्य नेपालभूपालः केलिकस्तूरिकामृगान् । उपदीकृत्य पाति स्म श्रियं पूर्वक्रमाजिताम् ॥ 51 ॥ क्षुण्णकुङ्कमकेदारपांशुपूरपिशङ्गिताः । / कश्मीरेषु हयास्तस्य बिभ्रतिस्मैकवर्णताम् ॥ 52 ॥ हिमालयमथारुह्य पार्वतीयान् विजित्य च । निचखान जयस्तम्भांस्तदुच्छ्रायं विवर्धयन् ॥ 53 ॥ नानाश्चर्यमयात्तस्मादवरुह्य गिरेः शनैः । आदिदेश स हूणीनामुरःकुट्टनपाटवम् ॥ 54 ॥ पिबन्कीरयश:क्षीरं खसश्रीरसमाहरन् । नितान्तपुष्टसर्वाङ्गः स प्रत्याववृते ततः ॥ 55 ॥ इत्यादाय दिशां लक्ष्मी नगरे नागसाह्वये । तपःसूनोः कनीयांसश्चत्वारोऽप्याययुः समम् ॥ 56 ॥ दिक्कुक्षिभरिभिः सैन्यै राजा प्रत्युज्जगाम तान् । प्रवाहानिव सिन्धूनामूर्मिभिर्मकराकराः ॥ 57 / / तेन बन्धुबलौघास्ते चत्वारोऽप्यालुलोकिरे । पयोधय इवायाताः सेवितुं तमिव स्वयम् ॥ 58 ॥ ततो निलीयमानानि सैन्ये महति भूपतेः । ब्रह्मणीव स्फुलिङ्गौघास्तानि सैन्यानि रेजिरे ॥ 59 ॥ तान्यनीकानि पञ्चापि तत्र प्राप्तानि सङ्गमम् । शरीरिणां शरीरेषु भूतानीव बभासिरे ॥ 60 ॥ प्रीतिप्रह्वाः प्रणेमुस्ते कनीयांसस्तपःसुतम् । तानालिङ्ग्य मुदा सोऽपि ब्रह्मानन्दमिवान्वभूत् ॥ 61 ॥ मरुत्प्रेडोलितानेकध्वजताण्डवमण्डितम् । कस्तूरीमिश्रकाश्मीरसिक्तघण्टापेथक्षिति ॥ 62 ॥ 15 20 25 1. 'ब्रह्मास्वादम्' इति ख. ग. प्रतित्रयपाठः । 2. राजमार्गः ।
Page #225
--------------------------------------------------------------------------
________________ 5 10 15 20 25 210] [ पाण्डवचरित्रमहाकाव्यम् । अभिमन्युजन्म । उज्जृम्भिदुन्दुभिध्वानप्रतिध्वानितमन्दरम् । दीप्यमानमनोरागनागरोत्सर्पदुत्सवम् ॥ 63 ॥ विमानलक्ष्मीलुण्टाकमञ्चरोमाञ्चितप्रजम् । स्मेरपौरवधूवर्गनेत्रकैरवकाननम् ॥ 64 ॥ वारसारङ्गनेत्राभिः प्रीतिचालितचामराः । सिन्धुरेन्द्राधिरूढास्ते निजं नगरमाविशन् ॥ 65 ॥ चतुर्भिः कलापकम् । सिंहासने निवेश्याथ राजानं मन्दिराजिरे । पादपङ्केरुहोत्सङ्गे भृङ्गीकृत्य शिरोरुहान् ॥66 ॥ गीर्वाणगिरिदायादाः पुरस्तस्यानुजन्मभिः । दिगन्तसम्पदां कूटास्त्यक्तकूटैर्वितेनिरे ॥ 67 ॥ युग्मम् । विश्वे विश्वम्भराभर्तुस्ते परीणाहशालिनः । वेदिका इव भान्ति स्म प्रमोदपृथिवीरुहाम् ॥ 68 ॥ विशांपत्युर्यशःक्षीरनीरराशेर्विसारिणः । सर्वैरभ्रंकषैरेतैरभ्यन्तरगिरीयितम् ॥ 69 ॥ अपि पुण्यजनाधीशमप्यनेकनिधीश्वरम् । राजराजमपि ख्यातमपीश्वरसुहृत्तया ॥ 70 ॥ भूपः सुपर्वधर्मत्वाद्विश्वाशाः परिपूरयन् । जिगाय मर्त्यधर्माणमुत्तराशावलम्बिनम् ॥ 71 ॥ युग्मम् । समुत्पेदे तदाऽन्योऽपि नृपस्यानन्दकन्दलः । पार्थवध्वाः सुभद्रायास्तनूजो यदजायत ॥ 72 ॥ कृतार्थानर्थिनः कृत्वा स्वापतेयैर्यथेप्सितैः । काश्यपीपतिरस्याख्यामभिमन्युरिति व्यधात् ॥ 73 ॥ सिञ्चञ्श्रद्धाजलैर्धर्मफलाकाङ्क्षी प्रतिक्षणम् । सप्तक्षेत्र्यां वसून्येष वपति स्म गतस्मयः ॥ 74 ॥ दृढे जन्मान्तरद्वीपक्षेमगामिन्यनारतम् । स सहस्रगुणीकर्तुं धर्मपोते श्रियो न्यधात् ॥ 75 ॥ 1. मन्दिरं इतिप्रतित्रयपाठः । 2. वारमृगाक्षिभिः वेश्याभिः । 3. मेरुतुल्याः । 4. विस्तारशालिनः । 5. कुबेरम् । 6. धनैः ।
Page #226
--------------------------------------------------------------------------
________________ [211 षष्ठः सर्गः । शान्तिजिनचैत्यवर्णनम् ॥ ] अवाप्तजन्मनस्तत्र तत्र वृद्धिमुपेयुषः । तत्रैव चक्रवर्तित्वलक्ष्मीदीक्षादिशालिनः ॥ 76 ॥ नानारत्नैरध:कुर्वन् गर्वं गीर्वाणवेश्मनाम् । विहार: कारयाञ्चक्रे तेन शान्तिजिनेशितुः ॥ 77 ॥ युग्मम् । ज्वलत्कनकमाणिक्यमयमालोक्य तं जनः । चकार सुरशैलेन्द्रदिदृक्षाशिथिलं मनः ॥ 78 ॥ इन्द्रनीलमयद्वारशाखांशुश्रेणिकैतवात् । सान्द्रच्छायोल्लसत्तीरवनराजीविराजिनी ॥ 79 ॥ तत्र स्फटिकसोपानप्रभाव्याजेन जाह्नवी । रेजे पवितुमात्मानमागतेव तरङ्गिता ॥ 80 ॥ युग्मम् । शातकुम्भीयकुम्भौघप्रतिबिम्बैर्व्यडम्बयत् । नीलाश्मकुट्टिमं तस्मिन्सहेमकमलां यमीम् ॥ 81 ॥ ज्योतीरसमयक्षुद्रजैनवेश्मपरिष्कृतः । मुक्तानद्धः क्षितेः कर्णताटङ्क इव स व्यभात् ॥ 82 ॥ शश्वदभ्रंलिहे तस्य स्फाटिकस्य शशी निशि । ज्योतिर्जालजले मज्जन्सस्मार क्षीरनीरधेः ॥ 83 ॥ तत्रालोक्य ध्रुवं रूपशालिनी: शालिभञ्जिकाः । अमरैरमरीरूपशिल्पी काममनिन्द्यत ॥ 84 ॥ यदि वा नास्ति तत्स्वर्गे नावनौ न रसातले । यदुपैत्युपमानत्वं तस्य यच्चोपमेयताम् ॥ 85 / / विश्वाद्भुतश्रियस्तस्य ध्वजारोपणपर्वणि । दूतैराबाययामास सर्वं राजा स राजकम् ॥ 86 ॥ प्रहित्य नकुलं प्रौढप्रश्रयप्रवणाशयः । प्रीत्या निमन्त्रयामास केशवं धरणीधवः ॥ 87 ॥ बन्धुवात्सल्यसोल्लासमना दुर्योधनं पुनः । सहदेवेन भूमीन्द्रः सबान्धवमजूहवत् ॥ 88 ॥ 1. शातकुम्भं स्वर्णम् । 2. यमुनाम् ।
Page #227
--------------------------------------------------------------------------
________________ 10 212] [पाण्डवचरित्रमहाकाव्यम् । पाण्डवकृतपरमात्मभक्तिः ॥ स्वस्वदेशप्रसूतानि तस्य चेतःप्रसत्तये । उपायनान्युपादाय तत्राजग्मुर्महीभुजः ॥ 89 ॥ पराभूताभ्रमातङ्गैः पौरस्त्याः पृथिवीभुजः । मदामोदिकपोलैस्तं करीन्द्रैरुपतस्थिरे ॥ 10 ॥ वज्रवैडूर्यमुक्तादि रत्नजातमधिद्युति । आदाय तमुपासीदन् दाक्षिणात्याः क्षितिक्षितः ॥ 11 ॥ दिव्यैः कौशेयवासोभिभूषणैश्च हिरण्मयैः । अपरान्तमहीपालास्तमभ्येयुर्भयापहम् ॥ 12 ॥ स्वस्वदेशोद्भवैस्तैस्तैः सुरसैन्धवबान्धवैः । उपसेदुस्तमश्वीयैरौत्तराहा महीभृतः ॥ 13 ॥ मनुष्यमयमश्वेभमयं लक्ष्मीमयं च तत् । बभूव सर्वभूपालैः सङ्गतैर्नगरं तदा ॥ 94 ॥ अथ लग्नदिने धाम्नि षोडशस्य जिनेशितुः । विश्वं सङ्गमयाञ्चक्रे राजचक्रं महीपतिः ॥ 95 / / समं तैः सर्वसामन्तैरुत्सवेन गरीयसा । पार्थिवस्तीर्थवारीणि पीवरप्रीतिरावहत् ॥ 96 ॥ रक्षामन्त्रादिसंस्कारक्रियाकन्दलितद्युतः । तत्कालं ते कलामैन्द्री सत्यमेवाश्रयन्नृपाः ॥ 97 ॥ कृपाणपाणयः केऽपि प्रतिष्ठाक्षोभशान्तये । तत्क्षणं दिक्षु सर्वासु भूनेतारोऽवतस्थिरे ॥ 98 ॥ वेदिरक्षाकृते केचिद्दधतो वैणवी लताम् । कुर्वन्तस्तद्दवीयांसं लोकं तस्थुर्महीभृतः ॥ 19 ॥ उदस्तकलशाः केचिज्जलाहरणहेतवे । इतस्ततः ससंरम्भं धावन्ति स्म धराधवाः ॥ 100 ॥ स्नानीयानि जलस्यान्तरौषधानि न्यधुः परे । ऊचुरत्युच्चकैरन्ये स्नात्रसूक्तानि भूभृतः ॥ 101 ॥ 15 20 25 1. राजानः । 2. अश्वः ।
Page #228
--------------------------------------------------------------------------
________________ [213 षष्ठः सर्गः । शान्तिजिनप्रतिष्ठा ॥ ] . भूमीभृतश्चतुःषष्टिर्ध्वजदण्डं हिरण्मयम् । स्नपयाञ्चक्रिरे स्वैरं वारानष्टादश क्रमात् ॥ 102 ॥ स्नात्रान्तरेषु व्योमान्तःसूत्रितामोदितोयदम् । धूपमुच्चिक्षिपुः केऽपि कर्पूरागुरुसम्भवम् ॥ 103 ॥ तिलकानपुरे चक्रुः सरसैश्चन्दनद्रवैः । पुष्पस्रजं वितन्वन्तः स्नात्राणामन्तरान्तरा ॥ 104 ॥ मन्त्रैर्यथोदितैस्तैस्तैराहूताखिलदैवतम् । नन्दावर्तं परे यत्नाद् रक्षन्ति स्म क्षितीश्वराः ॥ 105 ॥ दधिरे चामरान्केचिदपरे दर्पणं दधुः । धारयामासुरन्ये तु सपिर्दध्यादिभाजनम् ॥ 106 / / इतरे ढौकयामासुःक् फलाफलिकादिकम् । गन्धसर्वैषधीवृद्धिऋद्धयादि दधिरे परे ॥ 107 / / इति भूमीन्दुसन्दोहे विश्वव्यापारहारिणि । शुभायां लग्नवेलायामनुकूलग्रहाश्रयात् ॥ 108 ॥ श्रीबुद्धिसागराचार्यैस्तत्र श्रीशान्तिवेश्मनि । अचीकरध्वजारोपं यथाविधि युधिष्ठिरः ॥ 109 ॥ युग्मम् । स विरेजे ध्वजः प्रेङन्मरुत्कल्लोललोलितः । रजो विश्वभ्रमासक्तं तत्कीर्ते विनयन्निव ॥ 110 ॥ विस्मयस्मेरराजन्यवीक्षितं क्षितिवासवः । दशाहिकोत्सवं चक्रे सम्पत्सम्भारभासुरम् ॥ 111 ॥ ततः प्रवर्धमानेन श्रद्धाशुद्धेन चेतसा । सङ्घमभ्यर्चयाञ्चक्रे यथौचित्यं स कृत्यवित् ॥ 112 / / सत्कृत्य वस्तुभिस्तैस्तैस्तदानीतोपदाधिकैः । अथ भूमीभुजो राजा प्रैषीद्देशं निजं निजम् ॥ 113 ॥ समुद्रविजयाह्वानादुत्सुकं धर्मनन्दनः । औचितीचञ्चुरभ्यर्च्य विससर्ज गदाग्रजम् ॥ 114 ॥ 1. विमुञ्चन्तः0 प्रतौ । 15 25
Page #229
--------------------------------------------------------------------------
________________ 10 214] [पाण्डवचरित्रमहाकाव्यम् । दुर्योधनस्य ईर्ष्या ॥ दुर्योधनं पुनर्बन्धुप्रेमप्रह्लादिमानसः । दिनानि कतिचित्तत्र धात्रीपतिरधारयत् ॥ 115 ॥ साकं शकुनिना तत्र मातुलेन सुयोधनः । पाण्डवस्फातिसेओऽपि गूढाकारोऽवसच्चिरम् ॥ 116 / / लीलाशिलोच्चयक्रीडावापीकेलिवनादिषु । चक्रीड पाण्डवैः सार्धं सुमनोभिः स दुर्मनाः ॥ 117 ॥ विविक्तपरिवारेण पूर्वमुर्वीभृताश्रिताम् । अपरेयुः सभां दिव्यां विवेश धृतराष्ट्रसूः ॥ 118 ॥ तत्राप इति विज्ञाय नवस्फटिककुट्टिमे । दुकूलाञ्चलमुत्कर्षन्नहस्यत स किङ्करैः ॥ 119 / / स्थलाब्जिनीधिया धावन्नादातुमरविन्दिनीम् । स गूढे तज्जले मज्जञ्जहसे वायुसूनुना ॥ 120 ॥ ततः स्मेरकपोलाक्षस्तत्क्षणादनुजीविभिः । तस्यापराणि वासांसि काश्यपीपतिरार्पयत् ॥ 121 ॥ तेनाङ्करितकोपोऽपि निगूहन्नाकृति निजाम् । अनालोकितकेनैव स धीमांस्तानि पर्यधात् ॥ 122 ॥ दूरोन्नतामपि क्वापि जानन्नुर्वीमनुन्नताम् । स्खलित्वा स पतन्नुच्चैरुपाहस्यत जिष्णुना ॥ 123 ॥ अपावृतादपि द्वाराद् भाभिरावृतशङ्कया । व्यावृत्तं हसतः स्मैनं दत्ततालं मिथो यमौ ॥ 124 ॥ इत्याद्यैः पाण्डवेयानामुपहासैर्मुहुर्मुहुः । कौरवाधिपतेरन्तरुज्जजागार मत्सरः ॥ 125 ॥ सत्कृत्य प्रणयाट्टैण प्रेषितः पाण्डुसूनुना । इन्द्रप्रस्थं प्रतस्थेऽथ सोऽभिमानी समातुलः ॥ 126 ॥ 1. स्फातिवृद्धिः । 2. पर्वतः । 3. कपोलवालमध्येऽसौ, विरोधद्रुरिवाङ्गवान् बभौ फलाय कस्मैचिद् विलक्षस्मितपुष्पितः ॥ 20 ॥ धिग्गतास्मि समग्र क्षमा-पतिक्षयनिमित्तताम् । इत्यन्तः पतिते तत्र चकम्पे केलिवापिका ॥ 20 ॥ इत्याधिकौ श्लोकौ । 4. तस्याग्रे स्फाटिकी भित्ति-मच्छामनवगच्छतः । गच्छत:स्खलिते मौलौ ते पुनर्जहसुर्जनाः ॥ 26 ॥ इति श्लोक एकास्यां प्रतावधिको दृश्यते । 15
Page #230
--------------------------------------------------------------------------
________________ [215 षष्ठः सर्गः । शकुनी-दुर्योधनयोः संवादः ॥ ] स दीनवदनाम्भोजः शून्यात्मा निश्वसन्मुहुः । यदा किञ्चिद्ददौ कामं जल्प्यमानोऽपि नोत्तरम् ॥ 127॥ तदा सविधमभ्येत्य मातुलः सौबलो बलात् । जगाद पथि गच्छन्तं करे धृत्वा सुयोधनम् ॥ 128 ॥ किमेतत् ते मुखं धत्ते प्रातः शीतरुचो रुचम् ? / इति जल्पन्तमस्वल्पं गान्धारेयस्तमभ्यधात् ॥ 129 / / जीवञ्जगति किं नाम वर्तते मम मातुलः । एवमत्यन्तमृध्यन्ति पश्यतो यस्य शत्रवः ॥ 130 ॥ सहस्रशो मणिज्योतिर्निर्मिताऽमरकां(मु)का । सुधर्मामप्यधःकृत्य जृम्भते भुवि सा सभा ॥ 131 ॥ दिगन्तसम्पदः सम्प्रत्यहंपूविकयाऽखिलाः । धर्मनन्दनमायान्ति द्वीपवत्य इवार्णवम् ॥ 132 ॥ आदाय सत्करैर्णीष्मभास्वानप इव श्रियः । साम्प्रतं परितो वर्षन्हर्षयत्यखिलामिलाम् ॥ 133 ॥ कुबेरीकृतनिःशेषवनीपककुलाः श्रियः । तस्य न्यक्कुर्वते गर्वं गीर्वाणेन्द्रश्रियामपि ॥ 134 ॥ विहाय हेमकोटीरं मूनि स्रग्दामवासिते । उत्तंसीकुर्वते तस्य शासनं मेदिनीभृतः ॥ 135 / / ध्वजारोपोत्सवे तावत्त्वयाऽप्यालोकितं तथा । यथाऽस्य प्रश्रयाननै राजकैः किङ्करायितम् ॥ 136 / / तथाऽस्य सर्वथा जज्ञे काश्यपी वशवर्तिनी । करैः पतद्भिरस्थानेऽप्यसौ नोद्विजते यथा ॥ 137 ॥ एतदुत्पश्यतः सर्वं प्राप्तनिष्ठं युधिष्ठिरे । कामं ममान्तरात्मानं दहतीव हुताशनः ॥ 138 ॥ बलीयः पुण्यमेवैकं न पुनः पौरुषं क्वचित् । पाण्डवा हन्त जीवन्ति यन्निर्मलयतोऽपि मे ॥ 139 ॥ 1. वनीपको याचकः ।
Page #231
--------------------------------------------------------------------------
________________ 216] 10 [पाण्डवचरित्रमहाकाव्यम् । शकुनी-दुर्योधनयोः कुविचारणा ॥ इदानीमप्यहं शास्तानुच्छेत्तुमलंतमाम् । सहायमद्भुतं कञ्चित्किन्तु पश्यामि नात्मनः ॥ 140 ॥ इमामुद्वीक्षितुं लक्ष्मी विपक्षाणामशक्नुवन् । अत्रैवात्मानमुद्वध्य तन्मरिष्याम्यसंशयम् ॥ 141 ॥ त्वं पुनर्मे पितुर्गत्वा सर्वमेतन्निवेदयः । इत्युक्त्वा विरते तस्मिन्पुनः शकुनिरब्रवीत् ॥ 142 ॥ धार्तराष्ट्र ! न खल्वेतदाभिजात्योचितं वचः । सन्तो हि स्फुटदानन्दकन्दलाः स्वजनोदये ॥ 143 ॥ पैत्र्यमेव क्षितेः खण्डं पाण्डवैरुपभुज्यते । मनागपि न तन्न्यूनमुपभुङ्क्ते भवानपि ॥ 144 ॥ भुवनाद्भुतसौभाग्यैर्भाग्यरेतावती यदि । तल्लक्ष्मीरगमत्कोटिं नामर्षस्तेऽत्र साम्प्रतम् ॥ 145 ॥ भ्रातृभिर्यदि भूभर्तुस्तस्य सङ्गरभङ्गुराः । किङ्करीचक्रिरे भूपाः किमानन्दायते न तत् ॥ 146 / / यत्तु व्याकुरुषे तादृक्सहायो नास्ति कोऽपि मे । नानुमोदामहे वाचं तामेतां ते मनागपि ॥ 147 ॥ जगतीगीतदो:कीर्तिप्रबन्धा बान्धवास्तव । पयोधय इवोद्वेलाः पृथिवीप्लावनक्षमाः ॥ 148 ॥ तेष्वप्यरातिभूपालमौलिलालितशासनः । रणे दुःशासनः पाकशासनेनापि दुःसहः ॥ 149 ॥ तव प्रत्युपकारैकलम्पटः सुभटाग्रणीः । सर्वारिहृदयोत्कीर्णः कर्णः प्राणाञ्जिहासति ॥ 150 ॥ अहमेकधुरीणस्ते समरेषु ससोदरः । तत्सहायैरिमामेतैः स्वच्छन्दं मेदिनीं जय ॥ 151 ॥ अथाह कौरवस्तर्हि विजयेः पाण्डवान्पुरः । एतैर्जितैर्जितैवेयमखिलाऽपि वसुन्धरा ॥ 152 ॥ 1. कुलीनोचिताम् । 2. इन्द्रेण । 15 . 20 25
Page #232
--------------------------------------------------------------------------
________________ षष्ठः सर्गः । द्युतोपायः ॥ ] सौबलोऽप्यभ्यधाद्भूयः सेयं मिथ्या मतिस्तव । न सोऽप्याखण्डलः पाण्डुपुत्रजैत्रायुधे युधि ॥ 153 ॥ निहन्ति यत्प्रतापोऽपि शौण्डीरजडिमज्वरम् । कः सहेत तमभ्यर्णं तपः सुतरविं रणे ? ॥ 154 ॥ भीमेतिनामसाधर्म्यशङ्कितैरिव कुञ्जरैः । युद्धे गजासुराकारैः प्रणेशे पवनात्मजात् ॥ 155 ॥ खन्यते विशिखैर्जिष्णोर्वैरिवक्षःस्थलक्षितिः । अम्भःसिरास्तु जृम्भन्ते नेत्रयोस्तन्मृगीदृशाम् ॥ 156 ॥ कालिन्दीसोदरं कान्त्या करवालं यमोपमम् । धारयन्तौ करे युद्धे दुर्नियम्यौ यमावपि ॥ 157 ॥ विष्वक्सेनादयस्तेषां सुहृदस्ते रणे मुहुः । असृक्पानोत्सवं चक्रुर्द्वयेषामपि पत्त्रिणाम् ॥ 158 ॥ तदित्यजय्यदोर्दण्डताण्डवाः खलु पाण्डवाः । शस्त्राशास्त्रि विनाऽप्येकः किं तूपायोऽस्ति तज्जये ॥ 159 ॥ अथोत्फुल्लमुखाम्भोजमभ्यधत्त सुयोधनः । को नामायं झगित्येव कथ्यतां कथ्यतामिति ॥ 160 ॥ बभाषे सौबलः श्रीमन्देवता इव देवनाः । परं मयि प्रसीदन्ति नातिक्रामन्ति मे मनः ॥ 161 ॥ नित्यं दुरोदरक्रीडात्यक्तव्रीडो युधिष्ठिरः । असौ क्रीडितुमाहूतः क्षणं न स्थातुमीहते ॥ 162 ॥ देवितुं च न वेत्येव वीर ! खिद्यस्व मा स्म तत् । केनापि छद्मना स्वस्मिन्नयमाहूयतां पुरे ॥ 163 ॥ तल्लक्ष्मीमखिलां येन करमारोहयामि ते । परं सर्वोऽयमालोचः पितुः स्वस्य निवेद्यताम् ॥ 164 ॥ दुर्योधनोऽभ्यधान्नाहमाख्यातुमिदमीश्वरः । सर्वमेतन्महीभर्तुस्त्वमेव कथयिष्यसि ॥ 165 ॥ [ 217 1. जैत्रं - जेतृ आयुधं यस्य सः । 2. बाणानां सिंचानकपक्षि विशेषाणां च । 3. द्यूतक्रीडाः । 4. विचारः । 5 10 15 20 25
Page #233
--------------------------------------------------------------------------
________________ [पाण 10 218] [पाण्डवचरित्रमहाकाव्यम् । दुर्योधनस्य धृतराष्ट्रसमीपे गमनम् ॥ इत्यन्योऽन्यकृतालोचसूत्रितोपायनिर्णयौ । शकुनिर्धार्तराष्ट्रश्च ताविन्द्रप्रस्थमीयतुः ॥ 166 ॥ प्रविश्य सहसा तत्र धृतराष्ट्रमहीपतिम् । / न्यञ्चत्पञ्चाङ्गमानम्य तावुपाविशतां पुरः ॥ 167 ॥ मुखकूलङ्कषोत्तालनिःश्वासलहरीमुचम् । दुर्योधनं प्रियं पुत्रं धरित्रीपतिरब्रवीत् ॥ 168 ॥ वत्स ! वल्गन्ति निःश्वासा दीर्घदीर्घाः किमद्य ते ? / प्रस्तुतस्तत्र केनापि किं तवापि पराभवः ? ॥ 169 / / जातवेदसि को दातुं झम्पासम्पातमीहते ? / आच्छेत्तुमिच्छति स्वैरं कः फणीन्द्रफणामणिम् ? ॥ 170 / / ततः शकुनिरह्नाय महीपतिमवोचत । राजन् ! सुतं तवेन्द्रोऽपि पराभवितुमप्रभुः ॥ 171 ॥ अन्यत्किमपि तद्दुःखमस्त्यन्तस्तनयस्य ते । येनैष म्लानिमानिन्ये तरुवत्कोटराग्निना ॥ 172 / / उवाच भूपतिर्वाचं चिन्ताचान्तमनाः पुनः । चिन्तयन्नपि पश्यामि न ते दुःखस्य कारणम् ॥ 173 ॥ विनयाञ्चितमूर्धानो बान्धवाः सुहृदोऽप्यमी । गुरोगिरमिवाश्रान्तं नातिक्रामन्ति ते वचः ॥ 174 ॥ दूरापास्तकिरीटेषु गलन्माल्येषु मौलिषु । वत्सेदानीं तवाज्ञेव भूभृतामवतंसति ॥ 175 ॥ किञ्च ते पुरमप्येतत्कुबेरपुरजित्वरम् । जुगुप्सिताप्सरोरूपास्तव शुद्धान्तयोषितः ॥ 176 ॥ जितदिग्दन्तिसन्तानमिदमस्त्येव हास्तिकम् । अश्वीयमपि देवाश्वदेशीयं जृम्भते तव ॥ 177 ॥ तव श्रीवेश्मनि स्मेरप्रभापिञ्जरिताम्बराः । दृश्यन्ते सुरशैलेन्द्रसपत्ना रत्नराशयः ॥ 178 ॥ 1. 'स्तन्नु' इत्येकस्यां प्रतौ । 15 20 25
Page #234
--------------------------------------------------------------------------
________________ षष्ठः सर्गः । धृतराष्ट्रेण कृतो दुर्योधनस्योपदेशः ॥ ] [219 तव सौधं विनिर्धूतविमानं मानवेश्वर ! / अश्नासि च यथा स्वादु स्वैरं परिदधासि च ॥ 179 ॥ तदित्यालोचयन् खेदनिदानं ते न वेम्यहम् । अन्यत्किमपि चेत्कथ्यं कथ्यतां वत्स ! तन्मम ॥ 180 ॥ व्याजहाराथ नीहारस्पृष्टपङ्केरुहाननः । मन्युसम्भारसोत्कम्पवपुरुच्चैः सुयोधनः ॥ 181 ॥ तात ! यत्सत्यमस्त्येव श्रीर्ममेयमनुत्तरा । शश्वन्मनसि वास्तव्या यस्य त्वत्पादपांसवः ॥ 182 ॥ तृणाय सर्वमप्येतत्कि तु मन्येऽहमात्मनः । झलज्झलायितां दृष्ट्वा तपस्तनयसम्पदम् ॥ 183 ॥ नदी मोदयते तावद्यावन्नालोक्यतेऽर्णवः । तावदालोककृद्दीपो यावन्नोदेति भानुमान् ॥ 184 ॥ किंश्रियो यासु नोत्कर्षतारतम्यस्य विश्रमः । किंशूरः समरे यस्मै तिष्ठतेऽन्योऽपि दोर्मदात् ॥ 185 ॥ चित्ररूपाऽपि मे सम्पत्सर्ववर्णमनोरमा । चण्डैः पाण्डुसुतउन्नत्यधूमइआमलिताऽधुना ॥ 186 ॥ क्षीयेऽहमसिते पक्षे यामिनीकामिनीशवत् । विरोधिनस्तु वर्धन्ते तमस्तोमा इवान्वहम् ॥ 187 ॥ हेमन्तहिमसम्भारे स्फारीभवति वैरिणि । भाति मेऽर्कोऽपि निर्लज्जो निस्तेजाः स्वं प्रकाशयन् ॥ 188 ॥ 20 स्तुमो जलधिमेवैकमशेषितजलाशयम् । वल्गत्यपि रिपौ ग्रीष्मे यस्याभ्युन्नतिरीदृशी ॥ 189 ॥ नानारत्नप्रभाजालदत्तसन्ध्याभ्रविभ्रमाम् । संसदं तां तपःसूनोर्वासवोऽप्यभिलाषुकः ॥ 190 ॥ ध्यायन्ति हृदये नित्यं विस्मृताशेषदेवताः । / परब्रह्मेव भूपालास्तस्याज्ञामेव केवलम् ॥ 191 / / 1. 'शूरसमरे' प्रतिद्वयपाठो न साधुः । 2. चन्द्रवत् । 3. दैवते इत्येकप्रतिपाठोऽपि साधुः। 25
Page #235
--------------------------------------------------------------------------
________________ 5 10 15 20 25 220] [ पाण्डवचरित्रमहाकाव्यम् । दुर्योधनस्य उपदेश: ॥ नमन्नृपतिकोटीरमणीनामपि दुर्धराः । सहन्ते न महस्तस्य पादाम्भोजरजःकणाः ॥ 192 ॥ हर्म्याङ्गणे नृपास्तस्य मण्डलीबन्धशालिनः । प्रेक्षाक्षणं प्रतीक्षन्ते प्रस्तुतान्योऽन्यसङ्कथाः ॥ 193 ॥ भूपालोपायनायातैर्गजैस्तन्मन्दिराजिरम् । श्यामलीक्रियते दाननिर्जितैरिव नीरदैः ॥ 194 ॥ तत्तुरङ्गखुरोत्खातैः पांशुभिस्तलिनाऽवनिः । बभूव भूभृतोऽप्यासन्नत्युच्चाः शृङ्गसङ्गिभिः ॥ 195 ॥ तद्वेश्मन्युपदारत्नकूटकान्तितिरोहितः । लक्ष्यतेऽभ्युदितोऽप्यर्कः सभाकमलिनीस्मितैः ॥ 196 ॥ तदेतत्तात ! निःशेषं पश्यतस्तस्य मन्दिरे । द्विधेव हृदयं मेऽभूद्विदलत्सन्धिबन्धनम् ॥ 197 ॥ अथाभ्यधत्त संरम्भाद्धृतराष्ट्रः सुयोधनम् । धिग्वत्स ! मत्सरः कोऽयमस्थाने ते गरीयसः ? ॥ 198 ॥ लक्ष्मीरसंस्तुतानामप्यानन्दाय महीयसः । किं पुनः प्रेम सर्वस्वशालिनां कुलजन्मनाम् ? ॥ 199 ॥ वेलक्षमुदये भानोः पुण्डरीकं विकस्वरम् । मलिनं पश्य सङ्कोचमन्दमिन्दीवरं पुनः ॥ 200 ॥ ममैवेति तपः सूनोः किं न चिन्तयसि श्रियः ? | प्रथन्ते मन्मथस्यैव वसन्तस्य हि सम्पदः ? ॥ 201 ॥ नन्वात्मनीन एवायमात्मीयानां खलूदयः । किं नाम्भोधिः स्पृशेल्लक्ष्मीमुदये मृगलक्ष्मणः ? ॥ 202 ॥ तदानन्दपदे वत्स ! विषादस्ते न साम्प्रतम् । कोऽयं राकानिशीथिन्यामन्धकारः प्रगल्भते ? ॥ 203 ॥ इत्यूचिवांसमाह स्म धराधीशं सुयोधनः । न तथा बाधते तात ! तल्लक्ष्मीर्मामनुत्तरा ॥ 204 ॥ 1. कृशा । 2. उज्ज्वलम् ।
Page #236
--------------------------------------------------------------------------
________________ षष्ठः सर्गः । दुर्योधनस्य लोभान्धता ॥ ] [221 यथा तस्यां सभायां तैः पाञ्चालीसचिवैः कृतः । प्रहासो बाधते तं च मातुलः कथयिष्यति ॥ 205 / / युग्मम् । अथाख्यद्धृतराष्ट्राय मूलतः सौबलस्तदा । यथा यथा हसन्ति स्म पाण्डवेयाः सुयोधनम् ॥ 206 / / दुर्योधनोऽभ्यधाद्भूयः कृष्णया सममाददे । सम्पदं यदि तेषां तत्तात ! जीवामि नान्यथा ॥ 207 ॥ किं गण्यते स जीवन ? यः परिक्लिष्टोऽपि जीवति । किमिन्दोरुदयः सोऽपि यः पयोदैस्तिरोहितः ? ॥ 208 ॥ खञ्जिताङ्ग्रेर्वने दैवाद्गतविक्रमतेजसः । वरं मृत्युर्मूगारातेर्न करिभ्यः पराभवः ॥ 209 ॥ इति व्याहरति क्रोधात्तस्मिन्नामलीमसे । धृतराष्ट्र: पुनर्वाचमुवाच गरिमोचिताम् ॥ 210 ॥ पाण्डवेयैः सहास्माकं शस्त्राशस्त्रिकथामपि । कुर्वतां खर्वति क्षिप्रं कीर्तिर्लज्जा तु दीर्घति ॥ 211 ॥ सवंश्यैः समरारम्भनूतनाम्भोदवारिभिः । / करोषि कुरुवंशेऽस्मिन्कि कलङ्कनवाङ्कुरम् ? ॥ 212 ॥ वर्षीयानपि भूपालः पुत्रवात्सल्यपिच्छिलः । नूनं जातस्तनूजानां यच्छिनत्ति न मत्सरम् ॥ 213 / / इति विश्वेऽपि किं विश्वे परीवादं ददासि मे । तदेतस्मादपस्माराद्विनिवर्तितुमर्हसि ॥ 214 ॥ युग्मम् । सर्वैरप्यात्मनो मा गाः सहायैस्त्वमहंयुताम् । नयेयुः पाण्डवेया हि वीरलक्षानपि क्षयम् ॥ 215 ॥ इति भाषिणि भूमीन्द्रौ जगाद शकनिः शनैः । एकमौपायिकं वेद्मि स्वीकारे पाण्डवश्रियः ॥ 216 ॥ पतन्ति पत्रिणो यस्मिन्नाङ्गे कस्यापि सङ्गरे । अकीर्तिश्च न विस्फूर्तिमियति जगति क्वचित् ॥ 217 ॥ 1. अतिवृद्धः । 2. पुत्रवात्सल्येन पिच्छिल:-अम्लकांजीसदृशः मूढ इति यावत् । 3. 'वत्सलः' प्रत्यन्तर । 4. गविष्ठताम् ।
Page #237
--------------------------------------------------------------------------
________________ 10 222] [पाण्डवचरित्रमहाकाव्यम् । विदुरं प्रति दुर्योधनस्य कथनम् ॥ द्यूतक्रीडामहं वेद्मि न पुनस्तपसः सुतः । तया हरामि तल्लक्ष्मीमनुजानाति चेद्भवान् ॥ 218 / / धार्तराष्ट्रोऽब्रवीत्तात ! त्वमनुज्ञातुमर्हसि । आविष्कृतसुखोपायामिमां मातुलभारतीम् ॥ 219 ॥ ऊचे नृपतिराहूय विदुरं गजसाह्वयात् । तस्यालोचेन निश्चेष्ये स्थितो यस्थास्मि शासने ॥ 220 ॥ खिन्नः सुयोधनोऽप्याह त्वं चेदालोचयिष्यसि । न दास्यति मतं तेऽसौ ततो मृत्युर्मम ध्रुवम् ॥ 221 ॥ मृते च मयि राजेन्द्र ! विदुरेण सुखी भव । उभावपि समेतौ च भुञ्जीयाथां महीमिमाम् ॥ 222 ॥ उन्नमय्य मुखं स्नेहात्पाणिना शिरसि स्पृशन् । अथ रुष्टमभाषिष्ट धृतराष्ट्रस्तनूद्भवम् ॥ 223 ॥ लक्ष्मीस्ते हास्तिकप्राज्या स्वाराज्यस्यापि जित्वरी । धर्मात्मजन्मनो लक्ष्म्याः किञ्चनापि न हीयते ॥ 224 ॥ अथाद्भुता सभा तादृङ् मम नास्तीति खिद्यसे । मा खिद्यस्व तथा कुर्वे यथा स्याः पूर्णवाञ्छितः ॥ 225 / / तनूजं सान्त्वयित्वेति धृतराष्ट्रोऽतिशायिनीम् । सभां निर्मातुमादिक्षत्तत्क्षणं स्थपतीश्वरान् ॥ 226 / / निर्ममे तैस्तपःसूनुसभासब्रह्मचारिणी । शतद्वारा मणिस्तम्भसहस्रसुभगा सभा ॥ 227 / / सर्वसन्देहसन्दोहभिधुरं विदुरं ततः । आप्तैराकारयामास भूपतिर्हस्तिनापुरात् ॥ 228 ॥ आगत्य प्रणयप्रह्वः प्रणम्य चरणाम्बुजम् । क्षितीशितुरुपाविक्षत्प्राञ्जलिर्विदुरः पुरः ॥ 229 ॥ सुत-सौबलयोः सर्वं कैतवाकूतपांसुरम् । ततः क्षोणिपतिस्तस्य तमालोचमचीकथत् ॥ 230 ॥ 15 25 1. तं, प्र्तिद्व्ये।
Page #238
--------------------------------------------------------------------------
________________ [223 5 षष्ठः सर्गः । नलकुबेरयोः वृत्तान्तः ॥ ] अथोचे विदुरस्तीव्रविषादच्छिदुराशयः । युष्मन्मन्त्रोऽयमन्त्राणि हहा मेऽन्तनिकृन्तति ॥ 231 ॥ वचो विद्यानवद्यानां नान्यथा भवति क्वचित् । / कुलारण्यैकदावाग्निरुत्थितोऽयं सुयोधनः ॥ 232 / / किं न श्रुतं यथापूर्वं नल-कूबरयोरपि । अनर्थफल एवायमभूद् द्यूतविषद्रुमः ॥ 233 / / तथा हि कोसलेष्वस्ति कोशास्तधनदैर्जनैः । अलकाविजयप्रौढकौशला कोशलापुरी ॥ 234 ॥ तस्यामासीद् यशोम्भोभिः प्लाविताशेषभूतलः । कृतवैरिवधूहारनिषेधो निषधो नृपः ॥ 235 / / तस्याभूत्तनयो वैरिकुलकालानलो नलः । द्वितीयः खण्डितारातिडम्बर: कूबरः सुतः ॥ 236 ॥ वेत्रिणाऽवेदितोऽन्येधुरुपगम्य प्रणम्य च । / दूतः कश्चिन्महीपालं मीलिताञ्जलिरब्रवीत् ॥ 237 ॥ विदर्भेषु भुवः कर्णकुण्डलं कुण्डिनं पुरम् । देवास्ति देवदेशीयस्तस्मिन् भीमरथो नृपः ॥ 238 ॥ तस्य नि:सीमरूपश्रीर्दमयन्तीति विश्रुता । तनयाऽस्ति जगन्नेत्रकुमुदाऽऽनन्दकौमुदी ॥ 239 ॥ नेत्रपीयूषवापी तां निर्माय नियतं विधिः । स एवाहमुतान्योऽस्मि विस्मयादित्यचिन्तयत् ॥ 240 ॥ हित्वा जलाशयान्हंसाः कैलाससरसीमिव । गुणाः स्वयं श्रयन्ति स्म संश्रयस्पृहयैव ताम् ॥ 241 ॥ तनोति नित्यमद्यापि देवी वाचामधीश्वरी । अक्षावलिच्छलात् तस्या गुणौघगणनामिव ॥ 242 ॥ शश्वन्मनसि कुर्वाणा केवलं धर्ममार्हतम् । तत्यजे तद्भयेनेव पापवार्ताभिरप्यसौ ॥ 243 ॥ 1. यशोम्भोधिप्ला0 प्रति0 / 2. जपमालामिषात् ।
Page #239
--------------------------------------------------------------------------
________________ 224] [पाण्डवचरित्रमहाकाव्यम् । भीमभूपतेः स्वयंवरार्थे कार्याणि ॥ अनुरूपो वरः कश्चिद्दुहितुर्मे भवत्विति । स्वयंवरमुपाक्रंस्त तत्कृते भीमभूपतिः ॥ 244 ॥ सर्वानाह्वातुमुर्वीशानन्यान् वैदर्भभूपतिः । प्राहिणोदपरान्देवदूतानाकूतकोविदान् ॥ 245 ॥ अहं तु देवपादानामन्तिके मेदिनीभृता । प्रहितः परमात्मेव स्वस्वरूपे मुमुक्षुणा ॥ 246 ॥ तन्निजाभ्यां कुमाराभ्यां सहाभ्येत्य स्वयंवरम् । भूमीन्दो ! भीमभूपालमानन्दयितुमर्हसि ॥ 247 ॥ मेदिनीशोऽथ तद्वाचमोमिति प्रतिपद्य ताम् । आदिदेश विदर्भेषु प्रस्थानाय वरूथिनीम् ॥ 248 ॥ प्रजासञ्जनितत्रासं निग्रहीतुमिवान्तकम् । प्रत्यपाची दिशं सैन्यैः प्रतस्थेऽथ प्रजापतिः ॥ 249 ॥ क्रमात्प्रत्युद्गतः प्रीत्या विदर्भपृथिवीभुजा । विवेश क्षोणिषटखण्डमण्डनं कुण्डिनं नृपः ॥ 250 ॥ नलं विलोक्य कन्दर्पकल्पद्रुनवकन्दलम् । दर्भीयति स्म वैदर्भजनोऽन्यानवनीभुजः ॥ 251 ॥ कण्डिनेशनिदेशेन नेदीय:केलिकानने । निवासानग्रहीत्प्रीत्या महीपतिपताकिनी ॥ 252 ॥ यथौचित्यधृताकल्पास्तेऽथ कल्पद्रुमा इव । मञ्चानुच्चैरलञ्चक्रुः क्षोणिशक्राः स्वयंवरे ॥ 253 ॥ कोशलापतिरप्येकं माणिक्यमयमद्भुतम् । कुमाराभ्यां समारोहन्मञ्चमुच्चूलशालिनम् ॥ 254 ॥ क्षत्रियाणामगाल्लक्ष्मीनक्षत्राणामिव क्षणात् । / विश्वभास्वत्युपारूढे मञ्चपूर्वाचलं नले ॥ 255 ॥ नवपर्युप्तवैडूर्यमौक्तिकप्रायभूषणा । मधुव्रतकुलाकीर्णपुष्पास्तीर्णेव माधवी ॥ 256 ॥ 1. प्रजामञ्जरितत्रासं प्रतित्रयपाठः, तत्र प्रजायाः मञ्जरितः-विकसितः त्रासः यस्मात्तम् इत्यर्थः । 2. तृणीयति । 15 20 25
Page #240
--------------------------------------------------------------------------
________________ [225 षष्ठः सर्गः । दमयन्तीस्वयंवरः ॥ ] हर्षोत्फुल्लचलच्चेटीकृतालोकध्वनिस्ततः । लक्ष्मीर्मूर्तेव वैदर्भी विवेशान्तःस्वयंवरम् ॥ 257 ॥ युग्मम् । इमां रति-शची-लक्ष्मी-पार्वतीरूपजित्वरीम् । निर्माय महतो जज्ञे निर्वादस्य पदं विधिः ॥ 258 / / स्मरेन्द्र-मरजित-कण्ठेकाल-लीलाजयी न यत् । अनेन निर्ममे कश्चिदित्यतकि जनैस्तदा ॥ 259 ॥ युग्मम् । मनोभिः सर्वभूपानां वितन्वद्भिर्गतागतम् । अन्तराध्वा तदङ्गानां तदा पाणिधमोऽभवत् ॥ 260 ॥ शृङ्गाररसपूर्णायां केदारभुवि शालिवत् । जातः स्तम्बकरिस्तस्यामभिलाषो महीभुजाम् ॥ 261 ॥ तां वीक्ष्य पुण्यतारुण्यां नलोऽप्यन्तरचिन्तयत् । कात्यायन्या तपस्वी धिग्मृड: कामं विडम्बितः ॥ 262 ॥ अथ तस्याः स्मरोद्रेकसूत्रितानेकविभ्रमान् । नामग्राहं महीपालान् दर्शयामास वेत्रिणी ॥ 263 / देवि ! तैस्तैर्गुणैः सोऽयमगाधो मगधाधिपः । वपुर्लावण्यकल्लोलैजितानङ्गोऽयमङ्गराट् ॥ 264 ॥ एष विद्विषतां लुप्तसप्ताङ्गो वङ्गभूपतिः । वारितारिकुरङ्गाक्षीशृङ्गारोऽयं कलिङ्गराट् ॥ 265 / / असौ भग्नरिपुस्त्रैणकङ्कणः कङ्कणेश्वरः । शत्रुवित्रासनाट्यैकनटोऽयं लाटनायकः ॥ 266 / / प्रत्यर्थिप्रार्थितप्राणत्राणोऽयं हूणदैवतम् । असौ जनितविद्वेषिडिम्बः कम्बोजभूमिभुक् ॥ 267 ॥ इत्थमस्थास्नुमेतेषु सिन्दुवारेष्विवालिनीम् । दृशमुद्वीक्ष्य वैदाः पुनर्दोवारिकी जगौ ॥ 268 ॥ देवि ! पश्य पुरः सोऽयं निषधाया विशेषकः । विवेक-विक्रम-न्यायनिधिनिषधभूपतिः ॥ 269 ॥ 1. दुर्गादेव्या । 2. शिवः ।
Page #241
--------------------------------------------------------------------------
________________ 5 10 15 20 226 ] 25 [ पाण्डवचरित्रमहाकाव्यम् । दमयन्तीपाणिग्रहणम् ॥ एतौ च पुरतोऽमुष्य तनयौ नल- कूबरौ । शम्भोरसूययेवाभूत् द्विमूर्तिरिव मन्मथः ॥ 270 ॥ सारिणीवारिवच्चक्षुस्तस्याः सिञ्चन्नृपद्रुमान् । पपात बृहदावाले शाखिनीव नले चिरम् ॥ 279 ॥ उच्चरन्प्रौढरोमाञ्चमथ सैतदचिन्तयत् । देवः किमागतः कामः स्वयमेव स्वयंवरम् ? ॥ 272 ॥ अनेकविरहिस्त्रैणहत्यापातकिनोऽथवा । कुतस्तस्येदृशी मूर्तिर्मालतीदलकोमला ? ॥ 273 ॥ प्रकामकमनीयेऽस्मिन्निर्मितेऽम्भोजभूर्भुवम् । अनुरूपगुणग्रामनिर्माणे विक्लवोऽभवत् ॥ 274 ॥ नमोऽस्तु विधये तस्मिन्नोपकारो ममापरः । कृतार्थयितुकामेन येन मामयमादधे ॥ 275 ॥ चिन्तयन्तीदमानन्दाद् दमयन्ती सवेपथुः । वरमालां निचिक्षेप नलस्य गलकन्दले ॥ 276 ॥ तत्पाणिनखमाणिक्यमयूखैररुणीकृता । गुम्फितेव बभौ पुष्पैः साऽऽनुरागद्रुमोद्भवैः ॥ 277 ॥ उल्लङ्घ्य भूभृतः सर्वान् वैदर्भीसरिताश्रिते । नलाम्भोधौ बभूवुस्ते श्यामास्तत्सैवलैरिव ॥ 278 ॥ भीमस्य निषधस्यापि स्वजनप्रीतिगङ्गया । द्विषदप्रीतिकालिन्द्या तत्प्रयागीयितं सदः ॥ 279 ॥ कोशलेश्वर-भीमाभ्यां यथामनसमुच्चकैः । आरभे नलवैदर्भ्योर्विवाहमहिमोत्सवः ॥ 280 ॥ अतःप्रभृति जन्मान्तं प्राणा अपि ममैव ते । इतीव दक्षिणं पाणिमाददातामिमौ मिथः ॥ 281 ॥ मन्ये विलीय निर्गत्य पाणिपीडनपर्वणि । तयोरगच्छतामैक्यं मनसी स्वेदकैतवात् ॥ 282 ॥ 1. ब्रह्मा । 2. वरमाला । 3. नृपान् पक्षे पर्वतान् ।
Page #242
--------------------------------------------------------------------------
________________ षष्ठः सर्गः । नलस्य दमयन्त्यासह कोशलां प्रति गमनम् ॥ ] प्रदक्षिणीकृते वह्नौ हस्तमोचनपर्वणि । [ 227 भीमो नलाय दत्ते स्म रत्नाश्वेभादिकं बहु ॥ 283 ॥ निषधापतिरादाय सवधूकमथात्मजम् । भीमेनानुगतो हर्षादचलत् कोशलां प्रति ॥ 284 ॥ काञ्चिदप्यवनीं गत्वा निदेशात् कोशलेशितुः । निवृत्तः कुण्डिनाधीशस्तनूजामन्वशादिति ॥ 285 ॥ व्यसनेऽपि भवेर्वत्से पतिवर्त्मानुवर्तिनी । पतिमेव परं प्राहुर्दैवतं हि मृगीदृशाम् ॥ 286 ॥ प्रतिगृह्य नमन्मौलिरनुशिष्टिमिमां पितुः । नलस्य रथमारुह्य प्रतस्थे भीमनन्दिनी ॥ 287 ॥ नलः कान्तावपुःस्पर्शलालसः किल वर्त्मनि । स्यन्दनं सादिनाऽवन्यामुद्धातिन्यामनाययत् ॥ 288 ॥ ज्ञातेऽप्यगादिकप्रश्ने गद्गदे तद्वचःप्रियः । किं ब्रवीषीति भूयोऽपि भैमीं वक्ति स्म नैषधिः ॥ 289 ॥ अनुरागोनले भैम्या दिनान्ते वा ममाधिक: ? / इति ज्ञातुमिवागच्छत्सन्ध्या सैन्यस्य गच्छतः ॥ 290 ॥ त्रपाबन्धिग्रहात्काममाकर्षन्ती विदर्भजाम् । आगात्तमी तमः सैन्यैः सखीव हृदयङ्गमा ॥ 291 ॥ नवं नलकरस्पर्शचुम्बनालिङ्गनादिकम् । वेत्रीव दर्शयन्भैम्या जजृम्भे तिमिरोत्करः ॥ 292 ॥ तथाऽपि पथि नाऽऽवासानग्रहीन्निषधापतिः । स्वपुरं प्रति लोकानामुत्कण्ठा हि बलीयसी ॥ 293 ॥ नलेन दमयन्त्या च व्रजद्भ्यामथ वर्त्मनि । कर्णामृतमिवाश्रावि रोलम्बतुमुलध्वनिः ॥ 294 ॥ नलं भैमी बभाषेऽथ नाथ ! नात्र विभाव्यते । रम्या द्रुमावलिः काचित् तत्किं कोलाहलोऽलिनाम् ? ॥ 295 ॥ 1. विषमायाम् । 2. पर्वतादिसंबन्धिप्रश्ने । 3. तस्या वचः प्रियं यस्य । 4. भ्रमरः । 5 10 15 20 25
Page #243
--------------------------------------------------------------------------
________________ 228] [पाण्डवचरित्रमहाकाव्यम् । मार्गे मुनिदर्शनम् ॥ रम्भोरु ! तिमिरैः किञ्चित्कारणं नावगम्यते । निवेदिते नलेनेति भैमी भालं स्वमामृशत् ॥ 296 ॥ तदैवाविरभूत् तस्यास्तिग्मदीधितिबान्धवः । त्रासयन् सैन्यलोकस्य लोचने तिलकोऽलिके ॥ 297 ॥ ततोऽपृच्छन्नलस्तन्वि ! किमेतदिति विस्मितः । साऽप्युवाच मम स्वामिञ्जन्मसब्रह्मचार्यसौ ॥ 298 ॥ तदुद्योतेन मत्तालिकुलदंशत्रुतासृजम् । तौ मुनि कञ्चिदैखेतां दम्पती प्रतिमास्थितम् ॥ 299 ॥ गण्डकण्डूमपाकर्तुं केनचिद् वनदन्तिना । घट्टितोऽयं स्फुटं ध्यानस्थेमवान्स्थाणुशङ्कया ॥ 300 ॥ तदीयमदसंसक्तै-द्विरेफैरप्यनुद्रुतः । समाधे यमभ्रश्यत् तद्वहत्यस्य कस्तुलाम् ? ॥ 301 ॥ इत्यन्तस्तर्कयन्तौ तमाधाय निरुपद्रवम् । उल्लसत्प्रीतिकल्लोलविक्लवौ तौ प्रणेमतुः ॥ 302 ॥ त्रिभिर्विशेषकम् । प्रतिमामुपसंहृत्य मुहूर्तेन महामनाः । जगाद स मुनिर्ज्ञानी धर्मस्थेमकरी गिरम् ॥ 303 / / न धर्मो नूतनः कोऽपि युवयोरुपदिश्यते । ययोर्भूतं भवद्भाविजन्मधर्मैकबन्धुरम् ॥ 304 ॥ चतुर्विंशतिमुद्दिश्य दमयन्ती जिनेश्वरान् । तपश्चक्रे ददौ रत्नतिलकांश्च पुराभवे ॥ 305 ॥ तेनास्याः शाश्वतं भालस्थलालङ्करणं नवम् । अस्मिञ्जन्मनि मार्तण्डविडम्बी तिलकोऽभवत् ॥ 306 ॥ जन्मान्तरे तथा सिक्तः कुमार ! भवताऽप्यसौ । धर्मद्रुः फलितः शश्वज्जज्ञे तैस्तैः फलैर्यथा ॥ 307 ॥ अधिगम्याऽऽर्हतं धर्ममागामिन्यपि जन्मनि । सर्वकल्याणकल्लोलपारावारौ भविष्यथः ॥ 308 ॥ 15 25 1. 'भासयन्' एकप्रति । 2. रुधिरम् ।
Page #244
--------------------------------------------------------------------------
________________ [229 षष्ठः सर्गः । नलस्य राज्याभिषेकः ॥ ] तामित्यमृतसध्रीची तौ निशम्य मुनेर्गिरम् । प्रतस्थाते रथारूढौ प्रौढप्रह्लादमेदुरौ ॥ 309 ॥ पुरीपरीसराऽऽराममुपेयुषि नृपे क्रमात् । नलः प्रमोदसम्फुल्लः प्रेयसीमित्यवोचत ॥ 310 ॥ देवि ! पश्य निजश्रीभिर्जयन्तीममरावतीम् । तव श्वसुरसन्तानराजधानीमिमां पुरीम् ॥ 311 ॥ इतः क्रीडातडागानि केलिधात्रीधरा इतः । इतो लीलावनश्रेणिरितः प्रमददीर्घिकाः ॥ 312 ॥ इत्यादि तत्तदुन्मीलत्प्रमोदलहरीजुषः । अदर्शयन्नयादर्शो विदर्भदुहितुर्नलः ॥ 313 ॥ युग्मम् । वधूवरं पुरस्कृत्य प्रारब्धविविधोत्सवम् । विवेश निषधः शक्रसंकाशः कोशलापुरीम् ॥ 314 ॥ तस्यामुद्वीक्ष्य वैदर्भी जिनवेश्मानि भूरिशः । पत्या नलेन मेने स्वं पुमर्थत्रयशालिनम् ॥ 315 ॥ समं नलस्य निर्वीडं क्रीडतः कान्तया तया । / दिनैर्यामायितं कामं क्षणदाभिः क्षणायितम् ॥ 316 / / क्रीडाद्रिललितैर्जातु जातु काननकेलिभिः । दोलालीलायितैर्जातु जातु वारिविगाहनैः ॥ 317 ॥ कुसुमावचयैर्जातु जातु मालाभिगुम्फनैः । उत्तंसरचनैर्जातु नयतः स्म दिनानि तौ ॥ 318 ॥ युग्मम् । अथान्यदा नलं न्यस्य राज्ये निषधभूपतिः । कूबरं यौवराज्ये च परिव्रज्यामुपाददे ॥ 319 ॥ तस्मिन् राज्ये प्रजाः सर्वास्तरङ्गितघनोदये । अध्यारोहन्परां लक्ष्मी तपात्यय इवापगाः ॥ 320 ॥ चूर्णीकृत्य प्रतापाग्नौ रिपुस्त्रीहारवल्लरीम् । स कामं धवलीचक्रे यश:प्रासादमात्मनः ॥ 321 ॥ 1. अमृततुल्याम् । 2. क्रीडापर्वताः । 3. "त्सवाम्0 एकप्रतौ ।
Page #245
--------------------------------------------------------------------------
________________ 5 10 151 20 25 230 ] [ पाण्डवचरित्रमहाकाव्यम् । नलस्य कुबेरेण सह द्यूतक्रीडा ॥ प्रतापमिव कल्पाग्निसम्पन्नमसहिष्णवः । ममज्जुर्द्विषदुर्वीशश्रियस्तस्यासिवारिणि ॥ 322 ॥ स सैन्यैः साधयामास भरतार्धमधिद्युतिः । करैरुष्णांशुमालीव गगनार्धमशेषतः ॥ 323 ॥ भरतार्धाधिराजस्य राजानस्तस्य तेनिरे । सम्भूय भूरिसम्भारमभिषेकं हरेरिव ॥ 324 ॥ कूबरः क्रूरचेतास्तु तस्य राज्याभिलाषुकः । रन्ध्राण्यन्वेषयामास मृगारेरिव जम्बुकः ॥ 325 ॥ नलस्तु सह तेनैव बान्धवप्रीतिबन्धुरः । नित्यं दुरोदरक्रीडां तनोति विशदाशयः ॥ 326 ॥ अन्येद्युस्तु गेम-चर-बन्ध-मोक्षसुधीरपि । कूबरं देवनैर्दैवाज्जेतुं नालं नलोऽभवत् ॥ 327 ॥ नलस्य काङ्क्षितो नाक्षः पतति स्म कथञ्चन । मारयामास तच्छारीन्भूयोभूयस्तु कूबरः ॥ 328 ॥ नगरग्रामखेटादि हारयन्नभवन्नलः । गलल्लक्ष्मीः क्रमात् पक्षे शशीव विशदेतरे ॥ 329 ॥ विषसाद जनः सर्वः कूबरस्तु मुदं ययौ । दुःखी ध्वान्ते हि लोकोऽयमुलूकः पुनरुन्मदः ॥ 330 ॥ आकर्ण्य लोकहाकारकोलाहलमुदित्वरम् । अभ्यधान्नलमभ्येत्य सभयं भीमनन्दिनी ॥ 331 ॥ स्वामिन्कोऽयं विपर्यासः सम्प्रत्यभिनवस्तव । विनोदमात्रमेवैतद्दुरोदरमुदीरितम् ॥ 332 ॥ त्वादृशा अपि चेदस्मिन् मज्जेयुर्व्यसनार्णवे । ततस्तारयिता कः स्यान्मज्जतां मन्दमेधसाम् ? ॥333॥ प्रतिपक्ष इवाक्षोऽयं तवाद्य प्रातिलोमिकः । इयत्यपि गते तस्मादपाकुरु दुरोदरम् ॥ 334॥ 1. (गम - चरौ तु द्यूतप्रभेदौ) गमे च चरे च बन्धे च मोक्षे च निपुणः । 2. कृष्णे ।
Page #246
--------------------------------------------------------------------------
________________ षष्ठः सर्गः । कूबेरस्य धृष्टता ॥ ] [231 अभिषिञ्च स्वयं राज्ये भ्रातरं कूबरं वरम् । प्रसह्य हतराज्यस्तु बाढमुत्प्रासयिष्यसे ॥ 335 / / गिरमित्यादिकामुच्चैरुच्यमानां नलस्तया । न विन्दति स्म गम्भीरवेदीव निशितां शृणिम् ॥ 336 ॥ अथाप्तपुरुषैभैमीनिदेशाज्जगदे नलः । वृथैव पृथिवी किन्नु हार्यते कृच्छ्रतोऽर्जिता ? ॥ 337 / / किं न द्यूतं परित्यज्य जीवयस्यनुजीविनः ? / शुष्के हि सरसि ग्रीष्मे कियन्नन्दन्ति दर्दुराः ॥ 338 ॥ इत्येषामप्यनादृत्य वचश्चिक्रीड नैषधिः । / विपर्येति भृशं पुंसां बुद्धिः क्रुद्धे हि वेधसि ॥ 339 ॥ नलस्ततोऽवरोधेन समं भैमीमहारयत् । तारकाभिः सह प्रातः कौमुदीमिव चन्द्रमाः ॥ 340 ॥ हारयामास भूपालः शरीराभरणान्यपि । वसन्तस्य व्ययारम्भे कुसुमानीव चम्पकः ॥ 341 ॥ जग जगतीनाथश्रीलाभे कूबरोऽधिकम् । दुर्धराः सरितामोघाः प्राप्तौ ह्यम्भोदसम्पदः ॥ 342 ॥ राज्यभ्रंशे भुवो भर्तुः प्रजाश्चक्रन्दुरुच्चकैः । कुलायभूरुहो भङ्गे पत्रिणामिव पङ्क्तयः ॥ 343 ॥ कूबरो नलमित्यूचे मदीयां मुञ्च मेदिनीम् । पिता दत्ते स्म ते राज्यं ममेदानीं तु देवनः ॥ 344 ॥ गर्वं कमपि माकार्षीन दूरे दो तां श्रियः । इत्युक्त्वाऽम्बरखण्डैकमात्र श्रीरचलन्नलः ॥ 345 ॥ मया जिताऽसि मा यासीर्मदन्तःपुरमाश्रय । नलानुयायिनीं भैमीमित्यवोचत कूबरः ॥ 346 ॥ ततस्तमूचिरे पौराः किमेतां प्रतिषिध्यसि ? / मृत्युमाप्नोति शार्दूल्याः पतीयन् मृगधूर्तकः ॥ 347 ॥ 1. दुर्धरहस्तीव । 2. 'नाथ:' प्रतिद्वये । 3. नीडवृक्षस्य निवासवृक्षस्येति यावत् ।
Page #247
--------------------------------------------------------------------------
________________ 5 10 15 20 25 232] [ पाण्डवचरित्रमहाकाव्यम् । नलस्य प्रवासः ॥ मातृवद्दयितां भ्रातुस्तत्त्वमेतां महासतीम् । प्रणम्य रथमारोप्य प्रेषय प्रेयसा सह ॥ 348॥ इत्युक्तस्तैर्नमस्कृत्य वैदर्भी रथमार्पयत् । अलं तव रथेनापि नलेनेति न्यषेधि सः ॥ 349 ॥ नृपागारात्पुरस्कृत्य प्रेयसीमतिधीरधीः । नलोऽचलन्मुखाम्भोजात्पदार्थ इव भारतीम् ॥ 350 ॥ प्रियानुव्रज्य यातस्य प्रस्थितस्य शनैः शनैः । प्रयाणपटहैर्जातमाक्रन्दैरनुजीविनाम् ॥ 351 ॥ लीलाकुरङ्गक-क्रीडासारिका-केलिबर्हिणः ! / गृहपारावताः ! सद्मकीर-वापीसितच्छदाः ! ॥ 352 ॥ प्रेयांसमनुगच्छन्तीमनुजानीत मां मनाक् । वदन्तीति तदा भैमी कस्यार्द्रं नाकरोन्मनः ॥ 353 ॥ युग्मम् । पुरे पौरवधूनेत्रैः प्रारब्धप्रावृषि क्षणात् । तस्याः प्रियानुगामिन्याः प्रसतुः प्रीतिवीरुधः ॥ 354 ॥ धिग्विधि यो नलस्यापि दशामेतामदर्शयत् । न धिग् वाऽस्य स्वभावोऽयं चन्द्रमस्यपि दृश्यते ॥ 355 ॥ चिकीर्षेयं तवासीच्चेत्किं विधे ! भरतार्धभुक् । चक्रे नलस्त्वया यद् वा महाऽऽरोहो महापदे ॥ 356 ॥ यां सतीं शापशङ्कीव करैः सूरोऽपि नास्पृशत् । सहते सा कथं भैमी पादचङ्क्रमणक्लमम् ॥ 357 ॥ धिक् कूबरं कुतोऽस्यापि स्थैर्यमेष्यन्ति सम्पदः । भ्रातरं भ्रातृजायां च य एवं निरवासयत् ॥ 358॥ इति व्रजति वैदर्भीसहाये नलभूतौ । अन्तर्नगरमुच्चेरुर्नागराणां गिरस्तदा ॥ 359 ॥ पञ्चभिः कुलकम् । तदा भैमीक्रमस्पर्शपूतंमन्येव मेदिनी । धावत्पौरजनोद्भूतरजोव्याजाद्दिवं ययौ ॥ 360 ॥ पौरामात्यादिभिर्लोकैरुपनीतानि कोटिशः । निराकुर्वन्नलो यानान्यगच्छन्नगराद्बहिः ॥ 361 ॥
Page #248
--------------------------------------------------------------------------
________________ [233 षष्ठः सर्गः । नलस्य वनवासः ॥ ] सह प्रस्थास्नवः कामं कुलामात्याः क्षमाभृता । तैस्तैर्वाक्यैः समं pauraiya'vartyanta कथञ्चन ॥ 362 ॥ दुःखादभ्येत्य वैदा विभाव्य मुखमुज्ज्वलम् । पौर्यः पुनर्ययुर्धाम तत्सतीत्वविकस्वराः ॥ 363 / / भीमात्मजानिभाल्लक्ष्मीमिवादाय नलोऽचलत् । गतेऽस्मिन्सर्वमप्यासीन्निर्लक्ष्मीकं कुतोऽन्यथा ? ॥ 364 ॥ पुरीपरिसरारामचारिमाद्यैविनोदयन् । विदर्भदुहितुश्चक्षुर्नलोऽगच्छत्पुरः पुरः ॥ 365 ॥ भैम्याः पुराऽभवत्प्रीतिरातपत्त्रैर्न तावती । पत्या धृतोत्तरीयायाः सातपे पथि यावती ॥ 366 ॥ पार्थिवस्तां पथि श्रान्तां यत्र तत्रोपवेशिनीम् । निर्व्याजं वीजयामास स्वेदिनी सिचयाञ्चलैः ॥ 367 ॥ क्वापि श्रमेण विश्रान्तां संवाह्य चरणौ चिरम् । पार्थिवः प्रार्थयाञ्चक्रे पुरस्ताद्गमनाय ताम् ॥ 368 ॥ तां क्वचिन्मार्गखेदेन तरुच्छायनिषादिनीम् । नलोऽब्जिनीदलानीतं पयः शीतमपाययत् ॥ 369 ॥ क्वचिच्च सत्त्वमालम्ब्य पादसंवाहनोद्यता । भूपालेन बलाद् भैमी स्मितपूर्वमवार्यत ॥ 370 / / अतीयतुः फलैस्तैस्तैस्तौ मध्याह्न कृताह्निको । सेव्यमानौ सरस्तीरे शिशिरैरूमिमारुतैः ॥ 371 ॥ अन्योऽन्यनिबिडाऽऽश्लेषवीतचङ्क्रमणक्लमौ । तौ लतामण्डपे क्वापि निन्यतुः पथि यामिनीम् ॥ 372 ॥ अन्येधुरुन्मदोत्फालव्यालव्याकुलितोदरम् । एकच्छत्रद्रुमच्छायामीयतुस्तौ महाटवीम् ॥ 373 ॥ तामवस्थामिवोष्णांशुस्तयोरीक्षितुमक्षमः । विधौ क्रोधादिवाताम्रो जगामास्तनगान्तरम् ॥ 374 ॥ 1. निभात्-मिषात् । 2. सौन्दर्यम् । 3. सर्पः ।
Page #249
--------------------------------------------------------------------------
________________ 234] [पाण्डवचरित्रमहाकाव्यम् । नलस्य वनवासः ॥ अधावन्नभितो दिग्भ्यस्ततास्तिमिरवीचयः । वनान्तगहनध्वान्तबन्धुस्नेहोत्सुका इव ॥ 375 ॥ कान्तारसरितं काञ्चिद् गत्वा धौताऽऽस्य-दो:-क्रमौ । ततो भूपश्च भैमी च यथेच्छं पपतुः पयः ॥ 376 / / विश्रामाय लतावेश्मक्रोडे कङ्केल्लिपल्लवैः । नलः शिलातले रम्ये क्वापि तल्पमकल्पयत् ॥ 377 ॥ वृन्तैरपि वपुग्लानिर्वैदा मा स्म भूदिति । उत्तरीयपटप्रान्तं स व्यधत्तोत्तरच्छदम् ॥ 378 ॥ समुच्चार्य ततः पञ्चपरमेष्ठिनमस्क्रियाम् । तौ स्म संविशतस्तस्मिन् मिथः संसक्तदोर्लतौ ॥ 379 ॥ अथाभाग्यभरैर्भेम्याः क्षमापालोऽन्तरचिन्तयत् । गन्तव्याया भुवः क्रान्तो बिन्दुरस्त्यर्णवः पुरः ॥ 380 ॥ देवीसखश्च गन्तास्मि तस्य पारीणतां कुतः । पथि स्वच्छन्दचारस्य प्रत्यूहो हि स्त्रियो महान् ॥ 381 ॥ तद्याम्येतां परित्यज्य वनेऽस्मिन् सुखशायिनीम् । प्रातर्गच्छेदियं वेश्म पितुर्वा कूबरस्य वा ॥ 382 ॥ इत्यालोचयतस्तस्य निद्राति स्म विदर्भजा । मार्गसम्पातखिन्नानां निद्रा ह्यभ्यर्णवर्तिनी ॥ 383 ॥ ततः शनैः परीरम्भमुद्रां निर्भिद्य नैषधिः । क्रष्टुकामो निजं भैमीभुजसंवलितं भुजम् ॥ 384 ॥ गाढविश्रम्भसंरम्भादतिस्वच्छन्दशायिनीम् । तामजागरयन्नूचे नीचकैर्निषधापतिः ॥ 385 ॥ युग्मम् । मुञ्च मुञ्च नलं मुग्धे चण्डालं कुलपांसनम् । स्पर्शेनाप्यस्य पापस्य पातकैरुपलिप्यसे ॥ 386 ॥ सुप्तामेकाकिनीमेव वने विश्वस्तमानसाम् । प्रेमामृतस्रवन्ती यस्त्वामपि त्यक्तुमिच्छति ॥ 387 ॥ 15 20 25 1. आलिङ्गनमुद्राम् ।
Page #250
--------------------------------------------------------------------------
________________ षष्ठः सर्गः । नलस्य विचारणा ॥ ] कल्पद्रुमभ्रमान्मुग्धे श्रिताऽसि विषपादपम् । तदवाप्नुहि निःशेषं फलं तस्यात्मकर्मणः ॥ 388 / / धिग् धातः ! कुर्वता मूढ ! वैदर्भीनलसङ्गमम् । हंसी- काकोलयोः कोऽयं त्वयाऽऽकारि समागमः ? ॥ 389 ॥ यदि वा सर्वदैवासि त्वमनौचित्ययोगकृत् । अमेध्यदोहदश्चक्रे केतक्या ( क्या:) कथमन्यथा ? ॥ 390 ॥ इत्याकृष्य भुजं भूयो मन्दं मन्दं नलोऽवदत् । देवीक्रान्तमिदं वासश्छेत्तुं बाहो ! प्रसीद मे ॥ 391 ॥ यद्वा पूर्वं त्वमेवास्या व्यापृतोऽसि करग्रहे । जातस्त्वमेव सर्वाङ्गसौरभ्यप्रथमातिथिः ॥ 392 ॥ तेन मन्येऽहमेतस्यां दाक्षिण्यां दक्षिणस्य ते । सदा संधीचि किं नाम नलेऽसि त्वमदक्षिणः ? ॥ 393 ॥ [ 235 तद्विधायानुरोधं त्वमसिधेनुमलङ्कुरु । क्षुरिकायामिति स्वैरं क्षितीशः पाणिमक्षिपत् ॥ 394 ॥ तामूचे च मया कोशः समं राज्येन तत्यजे । तैत्ते केयं मदीयायाः कोशेऽप्यत्यागवासना ? ॥ 395 ॥ मम पाणिग्रहे यद्वा त्वमपि त्यागशङ्किनी । मूढासि न हि भैमीव भवत्यप्यङ्घ्रिशृङ्खला ॥ 396 ॥ इत्याकृष्य स्वतेजोभिस्तमः कल्पान्तशिल्पिभिः । हसन्तीमिव तां चक्रे पटसंश्लेषिणीं नलः ॥ 397॥ पुनर्जगाद तां देवीक्रान्तस्य मम वाससः । छेदाय क्षुरिके ! देवि ! प्रसीदायं कृतोऽञ्जलिः ॥ 398 ॥ यद्वा स्त्रीजातिकारुण्यविक्लवा न व्यवस्यति (सि) / कारुण्यं किं हि निस्त्रिंशसुतायास्तव ? कथ्यताम् ॥ 399 ॥ इति चिच्छेद मेदस्विपतदश्रुकणाङ्कितम् । मन्युसम्भारनिर्भिन्नचेताश्चेलाञ्चलं नलः ॥ 400 ॥ 1. विष्ठायाः दोहदः । 2. सहचारिणि । 3. मामकयास्तव केयं तत् इति प्रतिद्वयपाठः । 5 10 15 20 25
Page #251
--------------------------------------------------------------------------
________________ 236] [ पाण्डवचरित्रमहाकाव्यम् । नलस्य तीव्रपीडा ॥ अब्रवीच्च दृशौ देव्याः कामं निद्रे ! निमीलयेः । मा स्म भून्मम हिञ्जीरः स्निग्धमस्या विलोकितम् ॥ 401 ॥ अस्मि त्यक्तस्त्वया देवि ! न व्यलीकशतैरपि । निळलीकामपि त्वां तु हा ! दुरात्मा त्यजाम्यहम् ॥ 402 ॥ मन्ये मे नेदमप्यागस्त्वय्यागस्त्वं गमिष्यति । नाविर्भवति कौमुद्यां कज्जलस्यापि कालिमा ॥ 403 ॥ इयमापृच्छ्यसे देवि प्रणामोऽयमपश्चिमः । त्वामपि क्षेप्तुमिच्छामि नात्मीयव्यसनार्णवे ॥ 404 ॥ सतीव्रतपवित्रायाः कोऽपि नोपद्रवस्तव । परं पूजैव ते गेहे पितुर्वा श्वशुरस्य वा ॥ 405 ॥ इत्युक्त्वा तत्पटप्रान्ते लिखति स्म निजासृजा । अक्षराणि क्षरद्वाष्पबिन्दुक्लिन्नाननो नलः ॥ 406 ॥ वामतोऽयं वटेनाध्वा विदर्भामु(नु)पतिष्ठते । दक्षिणेन पुनः स्मरैः किंशुकैः कोशलां पुरीम् ॥ 407 ॥ देवि ! तत्र व्रजेर्यत्र कुत्रापि प्रतिभाति ते । अहं तु खलु न क्वापि मुखं दर्शयितुं क्षमः ॥ 408 ॥ वर्णावलिं लिखित्वेति चचाल वलिताननः । पश्यन् भैमी तथा सुप्तां मन्दं मन्दं रुदन्नलः ॥ 409 / / पुनर्व्यावृत्य वैदर्भी-मुखमालोक्य निर्भरम् । / जगाद दैवदुष्कर्म-विद्धमा महीपतिः ॥ 410 ॥ हा विधे ! विहितेयं चेदीविश्वातिशायिनी । तत्किमेतावती दीनामवस्थां लम्भिता त्वया ? ॥ 411 ॥ नान्योऽपि स्वयमारोप्य छिनत्ति बदरीमपि । फलिताशेषसङ्कल्पां किं पुनः कल्पवल्लरीम् ? ॥ 412 ॥ यदि वा जड एवासि मन्येऽम्भोजनिवासतः । तेनेन्दुमपि निर्माय कदर्थयसि राहुणा ॥ 413 ॥ मम विज्ञापनां सर्वाः शृण्वन्तु वनदेवताः । दुर्बुद्धिविधिवद्देव्यामस्यां मा भूत निर्दयाः ॥ 414 ॥ 1. निगड: बन्धनशृङखलेति यावत् । 2. नाज्ञो-प्रतौ । 3. मूढदैववत् । 25
Page #252
--------------------------------------------------------------------------
________________ [237 षष्ठः सर्गः । नलकृतो दमयन्त्यास्त्यागः ॥ ] तथा कुरुत केनापि यथोपद्रूयते नहि । मार्गं च विन्दति प्रातरसौ स्वजनवेश्मनः ॥ 415 ॥ इत्युदीर्य मुहुर्जायां पश्यन्नावृत्तकन्धर । गच्छति स्म नलस्तावद् यावदा(द)गाददृश्यताम् ॥ 416 / / वन्यसत्त्वोद्भवः शङ्के स्यादस्याः कोऽप्युपद्रवः । तल्लतावृत एवैतां रक्षाम्येकाङ्गशायिनीम् ॥ 417 ॥ प्रबोधसमये प्रातर्गमिष्यामि यथारुचि । गच्छत्वेषाऽपि केनापि मदावेदितयोः पथोः ॥ 418 / / इत्यालोच्य निवृत्त्याशु नलस्तस्थौ लतान्तरे । तथाभूतां च तां दृष्ट्वा पुनरन्तरचिन्तयत् ॥ 419 / / अहो नलस्य शुद्धान्तमसूर्यंपश्यमीदृशम् । वासवेश्मनि शेते च कीदृश्युच्चूलशालिनी ॥ 420 ॥ हा दुरात्मन्नल ! क्षिप्रं कथं यासि न भस्मसात् । इत्याद्यालोचयत्यस्मिन् विरराम विभावरी ॥ 421 ॥ निलीनमिव तत्कालं नलस्य मनसोऽन्तरे । सर्वतोऽपि दिगन्तेषु तुच्छत्वमगमत् तमः ॥ 422 ॥ उदेति न रविर्यावद्यावज्जागर्ति न प्रिया । साश्रुनेत्रो नलस्तावज्जगाम त्वरितक्रमम् ॥ 423 ॥ गच्छन्नच्छिन्नसञ्चारमथ तस्मिन्वनान्तरे । धूमस्तोमं स वद्धिष्णुं विन्ध्यस्पर्द्धिनमैक्षत ॥ 424 ॥ भीमास्तदन्तरुत्तस्थुर्चालाः कालानलोपमाः । निर्गता रत्नगर्भाया गर्भरत्नप्रभा इव ॥ 425 ॥ क्षणेन व्यानशे सर्वं वनं तद्दावपावकः । मानसं कोशलाभर्तुरिव शोकहुताशनः ॥ 426 ॥ जन्तूनां दह्यमानानामाक्रन्दानुपकर्णयन् । मानुषीं गिरमश्रौषीन्नलो गच्छन्स्त(न्त)दन्तिकम् ॥ 427 ॥ 1. पृथिव्याः ।
Page #253
--------------------------------------------------------------------------
________________ 10 238] [ पाण्डवचरित्रमहाकाव्यम् । वने सर्पमिलनम् ॥ ऐक्ष्वाक ! नलभूपाल ! जगत्यार्तेकबान्धव ! / दावाग्निदह्यमानाङ्गं महात्मन् रक्ष रक्ष माम् ॥ 428 / / तस्या वाचोऽनुसारेण नलः प्रहितलोचनः । / वल्लीवलयमध्यस्थं ददर्शकं भुजङ्गमम् ॥ 429 ॥ तं सोऽभ्यधाद्भुजङ्गेन्द्र ! मम नामा-'न्वयौ कथम् । जानासि त्वं कथं चेत्थं ब्रूषे मनुजभाषया ? ॥ 430 ॥ आह स्माहिर्मनुष्योऽहमभूवं पूर्वजन्मनि । तत्संस्काराद्भवेऽप्यस्मिन् मानुषी मे सरस्वती ॥ 431 / / निर्बाधमवधिज्ञानमप्यस्ति मम भूपते ! / करस्थमिव पश्यामि तेन विश्वं चराचरम् ॥ 432 ॥ तत् त्रायस्व जगत्त्राणसत्र ! धूमध्वजादितः । त्वां प्रत्युपकरिष्यामि निरपेक्षमपि क्षणात् ॥ 433 ॥ तेनेत्युक्ते भुजङ्गेन नलः कारुण्यनीरधिः । अन्तर्लतावितानं स्वमुत्तरीयमलम्बयत् ॥ 434 ॥ स भोगी वपुषा वृक्षं वल्लीव तदवेष्ट्यत् । उदपानाद्वरत्रावच्चकर्षोर्ध्वं च नैषधिः ॥ 435 / / भूतले तृणकाष्ठादिरचिते तममुञ्चत । यावदुर्वीपतिस्तावदश्यते स्म करेऽमुना ॥ 436 ॥ नलः क्षोणीतले पाणिमाच्छोट्य तमपातयत् । विषादाच्चाब्रवीत् सेयं तव प्रत्युपकारिता ॥ 437 ॥ यद्वा हन्यान्मृगारिस्तं य एवोन्मीलयेदृशौ । य एव पाययेत्क्षीरं त्वज्जात्याऽपि स दश्यते ॥ 438 ॥ इत्यादि निगदन्नेव तदीयविषवैभवात् । अधिज्यधनुराकारं कलयामासिवान् नलः ॥ 439 ॥ तया कुब्जतयाऽत्यन्तं राजा वैराग्यमीयिवान् । जीवितव्यानपेक्षोऽभूद् व्रतादानमनाः क्षणात् ॥ 440 ॥ 1. वरत्रा चर्ममयरज्जुः । 15 25
Page #254
--------------------------------------------------------------------------
________________ षष्ठः सर्गः सर्पस्य रुपपरावर्तः ॥ ] ततोऽपश्यदहिस्थाने नलः कन्दलितप्रभम् । तम:पद इवोद्योतं दिव्यमूर्ति पुरःसरम् ॥ 441 ॥ जल्पति स्म स भूपालं कथं वत्स ! विषीदसि ! / हितैकबद्धहेवाकस्तवास्मि निषधः पिता ॥ 442 ॥ तदा व्रतमुरीकृत्य तपस्तप्त्वाऽतिदुस्तरम् । कृतानशनकर्माऽन्ते ब्रह्मलोके सुरोऽभवम् ॥ 443 ॥ परिज्ञायावधिज्ञानादिमं ते व्यसनोदयम् । आयातोऽहमिदं सर्वं मम मायाविजृम्भितम् ॥ 444 ॥ तदात्मनीनमेवैतद्विद्धि वैरूप्यमात्मनः । अनेनानुपलक्ष्यं त्वां नोपद्रोष्यन्ति शत्रवः ॥ 445 ॥ अधुनैव व्रतादानस्पृहामपि हि मा कृथाः । भोक्तव्यमेव तेऽद्यापि तावदेवावनीतलम् ॥ 446 ॥ यदा वत्स ! परिव्रज्यासमयस्ते भविष्यति । ज्ञापयिष्यामि दैवज्ञ इवाभ्येत्य स्वयं तव ॥ 447 ॥ फलं तु श्रीफलस्येदमिमां चापि करण्डिकाम् । गृहाण द्वयमप्येतत्कामं रक्षेः प्रयत्नतः ॥ 448 ॥ यदा च रूपमास्थातुमात्मीयं ते स्पृहा भवेत् । निर्भिद्य श्रीफलं दिव्यदुकूलानि तदाऽऽकृषेः ॥ 449 ॥ अस्याः करण्डिकायाश्च हाराद्याभरणोत्करम् । क्षणादमीभिरामुक्तैर्निजं रूपमवाप्स्यसि ॥450 ॥ युग्मम् । इत्युक्त्वा तद्द्वयं देवः समर्प्य पुनरब्रवीत् । किं भ्राम्यसि वने ? स्थानं नयामि त्वां यियासितम् ॥ 451 ॥ नलोऽप्युवाच मां तात ! सुंसुमारपुरे नय । इति जल्पन् स्वमैक्षिष्ट तस्य द्वारि पुरस्य सः ॥ 452॥ यावच्चचाल विस्मेरमानसः पुरसम्मुखम् । तावद्बहलम श्रौषीज्जनकोलाहलं नलः ॥ 453 ॥ पलायध्वं पलायध्वं सर्वतस्त्वरितं जनाः । क्षणादित्यश्ववाराणां ध्वनिं शुश्राव नैषधिः ॥ 454 ॥ [ 239 5 10 151 20 25
Page #255
--------------------------------------------------------------------------
________________ 240] [पाण्डवचरित्रमहाकाव्यम् । नलस्य सुंसुमारपुरे गमनम् ॥ किमेतदिति सञ्चिन्त्य यावत्तस्थौ क्वचिन्नलः । तावन्निर्मुक्तदृग्मार्गः प्रतिकारैरपि द्रुतम् ॥ 455 ॥ तिर्यक्प्रवृत्तदानाम्भःस्नपितप्रतिमानकः । स्वच्छायायामपि क्रोध(ध)क्रूरः परिणमन्मुहुः ॥ 456 / / नभस्वन्तमपि स्वैरं विधुन्वन्नासनस्पृशम् । मुहुविहङ्गमस्यापि धावन् विस्फुरितः पुरः ॥ 457 ॥ मठा-'ट्टालक-शाला-'ट्ट-मन्दिरादीनि पातयन् । कल्पान्तमातरिश्वेव भञ्जन्नुद्यानपादपान् ॥ 458 ॥ प्राकारगोपुरारूढर्वीक्षितश्चकितैर्जनैः । / निशिताऽऽराकरैः पश्चादारिकैः परिवारितः ॥ 459 ॥ दत्तझम्पान् द्रुमान्तेभ्यो हिंसन्हस्तिपकाग्रणीन् । अग्रतः कृष्टबालस्त्रीवृद्धः कौतुकिभिर्नरैः ॥ 460 ॥ पूत्कारसीकराऽऽसारक्तृप्तझञ्झासमीरणः । धूननोद्भूतसिन्दूरपूरपिञ्जरिताम्बरः ॥ 461 ॥ सप्तश्रोतःस्रवद्दानपङ्किलीकृतभूतलः । गतो मातङ्गरूपेण समवर्तीव मूर्त्तताम् ॥ 462 ॥ दूरतो दधिपर्णेन राज्ञाऽनुगतपद्धतिः । नलेनोन्मूलितालानः कोऽप्यदृश्यत कुञ्जरः ॥ 463 ॥ नवभिः कुलकम् । तं कस्मिन्नपि नागेन्द्रं वशीकर्तुमनीश्वरे । ऊर्वीकृत्य भुजं राजा व्याजहारेति भारतीम् ॥ 464 ॥ वारणेन्द्रमिदं व्यालं यः कोऽपि कुरुते वशे । अवश्यं तस्य वश्यत्वं लक्ष्मीमेतां नयाम्यहम् ॥ 465 ॥ इत्युक्तवति भूपाले नलः कल्लोलिविक्रमः । अस्पृशन्निव पादाभ्यां भुवं वेगादधावत ॥ 466 ॥ निवर्तस्व निवर्तस्व कुब्ज ! माऽऽविश माऽऽविश । इति लोकनिषिद्धोऽपि नलः सिंह इवाविशत् ॥ 467 ॥ 15 20 25 1. हस्तिपकैः । 2. गण्डस्थलाधोभागः । 3. कल्पान्तवायुः । 4. यम इव ।
Page #256
--------------------------------------------------------------------------
________________ [241 षष्ठः सर्गः । नलेन गजो वशीकृतः ॥ ] नलो नागमभाषिष्ट लेष्टुना प्रणिहत्य तम् । रे ! रे ! मातङ्ग एवासि स्त्रीबालादीनुपद्रवन् ॥ 468 ॥ तदेतत्सर्वमुत्सृज्य ममैवानुपदीभव । अयमग्रेऽस्मि ते दानवृष्ट्यवग्रहदुर्ग्रहः ॥ 469 ॥ इत्युक्तः सोऽप्यधाविष्ट क्रोधादन्धंभविष्णुदृक् । साक्षाद्विन्ध्य इवोत्पातवातै--तो नलं प्रति ॥ 470 ॥ धावञ्जातु भ्रमञ्जातु लेष्टुभिर्जातु ताडयन् । पतञ्जातु लुठञ्जातु वचोभिर्जातु भर्त्सयन् ॥ 471 ॥ जातु पुच्छान्तमालम्ब्य चक्रवर्द्रमयन्मुहुः । नलस्तैस्तैः प्रकारैस्तं खेदयामास दन्तिनम् ॥ 472 ॥ युग्मम् । हर्षकोलाहलैर्जातु जातु हाहारवोत्करैः । जनानां पश्यतामासीच्छब्दाद्वैतं पुरे तदा ॥ 473 ॥ खिन्नस्यापि भृशं कोपात्कुञ्जरस्यानुधावतः । क्षिपति स्म पुरः क्षिप्रमुत्तरीयपटं नलः ॥ 474 / / पपात पुरतो रूपमित्यस्मिन्परिणामिनः । नताग्रवपुषः स्कन्धमास्कन्दद् दन्तिनो नलः ॥ 475 / / ततः कण्ठवरत्रायां प्रक्षिप्तचरणौ नलः । आस्फालयन्करैः कुम्भे कुञ्जरं तमसान्त्वयत् ॥ 476 ॥ पश्चादेत्य प्रतीकारैरादायोल्लालितां शृणिम् । नलो दन्तावलेन्द्रं तमन्वालानमचालयत् ॥ 477 ॥ मायाकुब्जः सुरः कोऽपि किमेष भुवमागतः ? / यश्चक्रे हस्तिमल्लस्य प्रतिमल्लमिमं वशे ॥ 478 ॥ इत्यन्तर्विस्मितो राजा स्वयमारुह्य गोपुरम् । रत्नदाम न्यधात्कण्ठे तस्याधस्तादुपेयुषः ॥ 479 / / कुब्जावदानमेदस्विहर्षबाष्पायितेक्षणाः । बभूवुर्जयशब्दैकमुखराः सर्वतः प्रजाः ॥ 480 ॥ 1. लेष्टुटुंढमृत्पिण्डः । 2. अवग्रहः प्रतिबन्धः ।
Page #257
--------------------------------------------------------------------------
________________ 5 10 15 20 25 242 ] [ पाण्डवचरित्रमहाकाव्यम् । नलो भूतो हुण्डिकसुपकार ॥ श्रमानुत्तानमालाने गजमाकलयन् नलः । सर्वपौरजनानां तु प्रमोदमधिमानसम् ॥ 481 ॥ ततः सलीलमुत्तीर्य कुब्ज: कक्षावरत्रया । अभ्यर्णे दधिपर्णस्य वयस्यवदुपाविशत् ॥ 482 ॥ अलङ्कारान्दुकूलानि तुष्टस्तस्मै ददौ नृपः । स्वान्तिकेऽस्थापयच्चैनं गौरवेण गरीयसा ॥ 483 ॥ अभ्यधात्सविधासीनं तमन्येद्युर्महीपतिः । कलेयं गजशिक्षायां कुब्ज ! कौतस्कुती तव ? ॥ 484 ॥ कश्चासि ? क्व च वास्तव्यः ? कुत्र चाभिजनस्तव ? | कला नियतमन्याऽपि काऽपि सम्भाव्यते त्वयि ॥ 485 ॥ कुब्जेनाभिदधे राजञ्जन्मभूर्मम कोशला । सर्वः स्वजनवर्गोऽपि शश्वत्तत्रैव वर्तते ॥ 486 ॥ हुण्डिकः सूपकारोऽस्मि नलस्य पृथिवीपतेः । स एव हि कलाः सर्वाः प्रीतिपात्रे मयि न्यधात् ॥ 487 ॥ किं च वेत्ति स वा सूर्यपाकां रसवतीं भुवि । अहं वा तत्पदोपास्तिप्रसादाद्वेद्मि नापरः ॥ 488 ॥ सोऽधुना कूबरे बधौ क्षोणि मंक्षु दुरोदरे । हारयित्वा सदारोऽपि जगाम जनवद्वनम् ॥ 489 ॥ विपेदे तत्र स त्वां तु कलानिलयमागमम् । श्रितोऽहमविशेषज्ञं मायिनं नतु कूबरम् ॥ 490 ॥ आकर्ण्य दधिपर्णस्तां नलमृत्युकथामथ । रुरोद प्रेतकृत्यं च चकार सपरिच्छदः ॥ 491 ॥ जातुचित्सूर्यपाकायां रसवत्यां कुतूहली । हुण्डिकाय नृपः शालिप्रमुखं सर्वमार्पयत् ॥ 492 ॥ स स्थालीरातपे न्यस्य विद्यां वैवस्वतीं स्मरन् । चक्रे रसवतीं दिव्यामशेषरसपेशलाम् ॥ 493 ॥ 3 1. श्रमेण नम्रमुखम् । 2. समीपे स्थितम् । 3. स त्वां तत् इति प्रत्यन्तरे । 4. सूर्यसंबन्धिनीम् ।
Page #258
--------------------------------------------------------------------------
________________ [243 षष्ठः सर्गः । नलस्य द्विजेनोक्तो दमयन्ती-वृत्तान्तः ॥ ] तया च भोजयामास राजानं सानुजीविनम् । प्रीतश्चास्मै ददौ सोऽपि वस्त्रालङ्करणादिकम् ॥ 494 / / लक्षमेकं च टङ्कानां ग्रामपञ्चशतीमपि । सर्वमेतद्विना ग्रामान्हुण्डिकोऽप्यग्रहीत्तदा ॥ 495 / / ततो भूयोऽपि भूपाल: प्रीतिमांस्तमभाषत । कुब्जं ! सर्वं ददे तत्ते यदन्यदपि वाञ्छसि ॥ 496 / / इत्युक्तः क्षोणिपालेन कुब्जः स्मेरेक्षणोऽवदत् । राजन् यावद्भुवः खण्डं भुजादण्डः प्रशास्ति ते ॥ 497 ॥ द्यूतं मद्यं मृगव्यं च तावति प्रतिषिध्यताम् । इत्यस्य वचसा सर्वं तच्चकार धराधवः ॥ 498 ॥ युग्मम् । तत्रैव परमं राजप्रसादमधिजग्मुषः । / वसतस्तस्य भूयांसि हायनान्यतिचक्रमुः ॥ 499 ॥ परेद्यवि सरस्तीरे द्रुमच्छायां निषेदुषः । कुब्जस्याभ्यर्णमभ्येत्य विप्रः कश्चिदुपाविशत् ॥ 500 / सोऽथ सर्वाङ्गमालोक्य कुब्जमाकूणितेक्षणः । जगौ श्लोकद्वयीमेतां नलनिन्दाविशारदाम् ॥ 501 ॥ निघृणानामलज्जानां निःसत्त्वानां दुरात्मनाम् । नलस्यैव धुरीणत्वं सुप्तां तत्याज यः प्रियाम् ॥ 502 ॥ सुप्तामेकाकिनी स्निग्धां विश्वस्तां दयितां सतीम् । गतः किं न वने त्यक्तुकाम एव न भस्मसात् ? ॥ 503 ॥ इत्युपश्रुत्य तद्गीतं कुब्जः पर्यश्रुलोचनः । तमभ्यधादहो रक्तकण्ठोऽसि द्विजसत्तम ! ॥ 504 ॥ गीतेनानेन ते काममुद्यत्करुणवीचिना । ममाप्येताः कृताः पश्य चक्षुषोरश्रुविपुषः ॥ 505 / / ततः कथय कोऽसि त्वं ? कुतश्चागम्यतेऽधुना ? / दुधियश्च नलस्यायमुन्दन्तः क्व त्वया श्रुतः ? ॥ 506 ॥ सोऽप्याख्यत् कुशलाख्योऽस्मि कुण्डिनाच्चाहमागमम् । तत्राश्रौषमिमां सर्वां नलभूमीपतेः कथाम् ॥ 507 ॥ 25
Page #259
--------------------------------------------------------------------------
________________ 10 244] [पाण्डवचरित्रमहाकाव्यम् । दमयन्त्याः स्वजविचारणा ॥ कुब्जोऽभ्यधात्ततो बिभ्रद्विकाशविशदे दृशौ । श्रुता ब्रह्मन् ! पुराणीयं भैमीत्यागावधिः कथा ॥ 508 / / ततः परं यदातेने भीमभूविरहातुरा । तत्स्वरूपं समस्तं मे निवेदयितुमर्हसि ॥ 509 ॥ जगादाथ द्विजो भैमी परित्यज्य गते नले । निशि प्रभातप्रायायां स्वप्नमेवं ददर्श सा ॥ 510 ॥ यदहं पत्त्रलं बद्धमञ्जरीकं सषट्पदम् । फलितं चूतमारूढा तत्फलान्यादमिच्छया ॥ 511 ॥ तं चाभ्येत्य करी कश्चिदकस्मादुदमूलयत् । अहं च तत्परिभ्रष्टा पतिताऽस्मि भुवस्तले ॥ 512 ॥ ततो जागरिता प्रातरदृष्ट्वा प्रियमन्तिके । दिक्षु चक्षुर्निचिक्षेप भीमभूर्भयविक्लवा ॥ 513 / / अचिन्तयच्च मे दैवमद्यापि प्रातिलोमिकम् । व्यालाकीर्णे वनान्तेऽस्मिन् मां प्रियोऽपि यदत्यजत् ॥ 514 ॥ यद्वा सलिलमानेतुमास्यक्षालनहेतवे । / प्रयातः सरसि क्वापि प्राणेशो मे भविष्यति ॥ 515 / / रन्तुं विद्याधरी काचित्काऽपि वा वनदेवता । सुभगं तमपाहार्षीत्सोऽन्यथा न जहाति माम् ॥ 516 ॥ नर्मणा वा किमस्त्येष व्रतत्यन्तरितः क्वचित् । तत्तमुत्थाय पश्यामि क्व गन्ता स ममाग्रतः ? ॥ 517 / / इत्युत्थाय प्रतिक्षोणीरुहमुद्वीक्षणादपि । निजं कान्तमपश्यन्ती रुदत्युच्चैर्जगाद सा ॥ 518 ॥ एह्येहि त्वरितं नाथ याति मे हृदयं द्विधा । चिरं न खलु नर्मापि शर्मदं भवति क्वचित् ॥ 519 ॥ इत्याद्यैर्वचनैः कान्ते दृग्गोचरमनीयुषि । / विदर्भदुहितेत्यन्तः स्वप्नस्यार्थं व्यचारयत् ॥ 520 ॥ 20 25 1. हास्येन । 2. अप्राप्ते सति ।
Page #260
--------------------------------------------------------------------------
________________ [245 षष्ठः सर्गः । दमयन्त्याः विलापः ॥ ] यश्चूतो मत्प्रियः सोऽयं राज्यं पुष्पफलादिकम् । तद्भोगश्च फलास्वादः षट्पदाश्च परिच्छदः ॥ 521 ॥ मूलादुन्मूलनं यच्च चूतस्य वनदन्तिना । मदीयप्रेयसो राज्याद् भ्रंशनं कूबरेण तत् ॥ 522 ॥ यच्चाहं पतिता चूतात् प्रियेण विरहः स मे । तत्स्वप्नेनामुना नूनं वल्लभो दुर्लभोऽधुना ॥ 523 ॥ इत्यालोच्य ययौ मूर्छा दुःखसम्भारनिर्भरा । उच्चैश्च प्राप्तचैतन्या रुरोद व्यलपच्च सा ॥ 524 / / हा ! नाथ ! किं तवाभूवं हताऽहं भारहेतवे ? / स्थूले अपि निजे शृले भाराय वृषभस्य किम् ॥ 525 ॥ न दृष्टः क्वाप्ययं पन्थाः सात्त्विकानां विवेकिनाम् । यदीदृशि वने पाणिगृहीती त्यज्यते प्रिया ॥ 526 ॥ नैष ते यदि वा दोषो मत्कर्मैवापराध्यति । भवेन्मतिविपर्यासस्त्वादृशामपि किं क्वचित् ? ॥ 527 / / जल्पं जल्पमितिप्रायं तारं पूत्कुर्वती मुहुः । अरोदयद्वने भैमी श्वापदान् पादपानपि ॥ 528 / / पटप्रान्ते चिरात्कान्यप्यक्षराणि निरीक्ष्य सा । वाचयामास सानन्दं दध्यौ चान्तःस्मिताशया ॥ 529 / / दिष्ट्याऽद्याप्यस्मि तच्चेत:केतकीकाननालिनी । ददौ मे गमनाऽऽदेशं यत्स्वयं लिखिताक्षरैः ॥ 530 ॥ तन्न्यग्रोधाध्वनाऽऽनेन पितुर्वेश्म व्रजाम्यहम् । नारीणां पतिशून्यानां पितैव हृदयातिहत् ॥ 531 ॥ पतिं विना तु तद्गेहे वसन्त्या निस्तनूरुहः । साव्या अपि कुरङ्गाक्ष्याः पराभूतिः पदे पदे ॥ 532 ॥ इत्यालोच्य पितुर्गेहं प्रत्यचालीन्नलप्रिया । कांदिशीका दृशौ दिक्षु प्रक्षिपन्ती मुहुर्मुहुः ॥ 533 ॥ 1. 'निवसन्त्यास्तनुरुहः' प्रतिद्वयपाठः ।
Page #261
--------------------------------------------------------------------------
________________ 5 246] [पाण्डवचरित्रमहाकाव्यम् । सार्थेन सह दमयत्याः मिलापः ॥ दर्भसूचिव्यथोद्भूतशोणितारुणितक्रमा । पाटितोभयजङ्घा च क्षुद्रकैर्बदरीवणैः ॥ 534 ॥ मलीमसांशुका स्वेदमेदुरा रेणुरूषिता । विकीर्णकुन्तला वक्त्रमभितस्तरलेक्षणा ॥ 535 / / प्रेयोविरहपीडाभिर्निगीर्णनिखिलव्यथा । दरिद्रस्त्रीव सा मार्गे त्वरितं त्वरितं ययौ ॥ 536 ॥ त्रिभिर्विशेषकम् । जाङ्गलीमिव भोगीन्द्राः सिंहीमिव वनद्विपाः । वह्निज्वालामिव व्याघ्रास्तां सतीं वीक्ष्य दुद्रुवुः ॥ 537 ॥ यान्ती चाचिन्तयद्यावत् सार्थः कश्चिद्भवेद्यदि । तेन साकमरण्यस्य पारमस्य व्रजाम्यहम् ॥ 538 / / तावत्पुरः पराभोगभासुरं लोकसङ्कलम् । सङ्कटं शकटवातैः सार्थं कञ्चिदुदैवत ॥ 539 ॥ युग्मम् । तमासाद्याभवद् भैमी यावत्स्वस्थमना मनाक् । तावत् स रुरुधे हक्कामुखरैर्दस्युभिः क्षणात् ॥ 540 ॥ सा तानूलभुजाऽवादीदरे रे ! यात तस्कराः ! / आरम्भोऽस्मिन् मया त्राते सार्थेऽनर्थफलो हि वः ॥ 541 / / तामवज्ञाय भूतात्तामिव वातकिनीमिव । यदा लुण्टयितुं सार्थस्तैर्बलादुपचक्रमे ॥ 542 / / ध्वस्तद्विषदहङ्कारान्हुङ्कारान्साऽमुचत्तदा । सिंहीरवैरिवामीभिस्ते कुरङ्गा इवानशन् ॥ 543 / / ततो नः पात्यसौ नूनं काऽप्यस्मत्कुलदेवता । / इति सार्थपतिर्भक्त्या तां ससार्थजनोऽनमत् ॥ 544 ॥ पृच्छति स्म च कल्याणि काऽसि त्वं महिमैकभूः । अस्मिन्नेकाकिनी किंवा वने भ्राम्यसि निर्जने ? ॥ 545 ॥ 25 ततोऽस्मै बान्धवायेव भारत्या दैन्यशून्यया । भीमभूरानलद्यूतान्निजामकथयत्कथाम् ॥ 546 / / 1. निगीर्णा-अन्तर्भाविता निखिला व्यथा यस्याः सा । 2. जाली विषविद्या । 3. 'पुराभोग' प्रतित्रये । 15 20
Page #262
--------------------------------------------------------------------------
________________ [247 10 षष्ठः सर्गः । राक्षसस्य मेलापः तस्य तुष्टता च ॥ ] रक्षणान्नलपत्नीत्वज्ञानाच्चैष विशेषतः । प्रीतिमन्तर्वहन्भैमी निन्ये पटकुटी निजाम् ॥ 547 ॥ स्नानभुक्त्यादिना तत्र हृतश्रान्तिमधारयत् । स तैस्तैरुपचारैस्तामाराध्यदेवतामिव ॥ 548 ॥ अथ प्रववृते प्रावृड्गर्जामुरजनिस्वनैः । जनेभ्यः शिखिनां नृत्तं दर्शयन्ती वने वने ॥ 549 ॥ ततो मुशलधाराभिः पुष्करावर्तकोपमाः । विरामरहितं मेघास्त्रिरात्रं ववृषुस्तराम् ॥ 550 ॥ तदा शकटसंचारभङ्गमञ्जरितोर्जितः । चिक्रीड विपिने पङ्कः क्षोभयन् पथिकव्रजान् ॥ 551 ॥ चिरावस्थानमाशङ्क्य सार्थस्य नलवल्लभा । केनाप्यविदिता वृष्टिपर्यन्ते निर्ययौ ततः ॥ 552 ॥ यान्ती च पुरतो रौद्रमञ्जनाचलसोदरम् । फेत्कारनिर्यदास्योल्कानिरस्तसतडिद्घनम् ॥ 553 / / नरास्थिभूषणं दंष्ट्राकरालं कर्चिकाकरम् । साक्षादिव यमं भैमी कञ्चिदैक्षिष्ट राक्षसम् ॥ 554 ॥ युग्मम् । भाषते स्म स तां भीतिकल्लोलतरलेक्षणाम् । क्व यासि ? भक्षयिष्यामि त्वामेष क्षुधितश्चिरात् ॥ 555 / / ततः सौष्ठवमालम्ब्य जगाद नलगेहिनी । / निशम्य मगिरं कुर्यास्तुभ्यं यदिह रोचते ॥ 556 ॥ न नाम परमार्हत्याः किञ्चिन्मृत्युभयं मम । मृत्योर्हि सम्भृतानेकसुकृतो नाभिशङ्कते ॥ 557 ॥ किन्तु मामनिशं पूतमानसां परमेष्ठिभिः । पराङ्गनां स्पृशन्नेव भद्र ! यास्यसि भस्मसात् ॥ 558 / / राक्षसस्तामवष्टम्भमयीमाकर्ण्य तगिरम् । ऊचे कल्याणि ! तुष्टोऽस्मि सत्त्वेनैव तवामुना ॥ 559 ॥ 15 20 25 1. 'लक्षणा0' प्रतिद्वये । 2. माराध्यन् देव0 प्रतित्रये । 3. उल्का-तेजोविशेषः ।
Page #263
--------------------------------------------------------------------------
________________ 10 248] [पाण्डवचरित्रमहाकाव्यम् । दमयत्याः अभिग्रहः ॥ ब्रूहि तत्किमिदानीं ते मनोऽभीष्टं करोम्यहम् । निशम्येति वचस्तस्य कुण्डिनेशसुताऽवदत् ॥ 560 ॥ यदि तुष्टोऽसि मे सत्यं राक्षस ! व्यन्तरेश्वर ! / तदाऽऽचक्ष्व कदा भावी पत्या मम समागमः ? ॥ 561 ॥ विलोक्यावधिना सद्यस्तामवोचन्निशाचरः । अतिक्रम्य परित्यागदिनाद् द्वादशहायनीम् ॥ 562 ॥ पितृधाम्नि स्थितायास्ते भविता पतिसङ्गमः । तदादिशसि चेत् तत् त्वां तत्र वेगान्नयाम्यहम् ॥ 563 ॥ युग्मम् । अथोचे भीमभूर्भर्तृसमागमनिवेदनात् । किं नाम नोपचक्रे मे त्वया दाक्षिण्यसिन्धुना ? ॥ 564 / / किं त्वन्यपुरुषैः साकं क्वचिन्नैव व्रजाम्यहम् । तद् गच्छ स्वस्ति ते भूयाद्धर्मगृह्यो भवेश्चिरम् ॥ 565 / / ततः प्रेङ्क्षत्प्रभाजालमालोलमणिकुण्डलम् । दर्शयित्वा निजं रूपं तस्मै रात्रिचरोऽगमत् ॥ 566 / / अथ द्वादशवर्षान्ते विज्ञाय पतिसङ्गमम् । . भैमी सतीव्रतोत्तंसानग्रहीदित्यभिग्रहान् ॥ 567 / / रक्तवासांसि ताम्बूलं कुसुमाभरणानि च । विकृतीश्च ग्रहीष्येऽहमग्नि प्रियदर्शनात् ॥ 568 ॥ सा चलन्ती पुरो नानाफलितद्रुमशालिनीम् । चेत:स्वास्थ्यकरी प्राप कंदरां कस्यचिद् गिरेः ॥ 569 / / तत्राम्भोदागमं नेतुमवस्थानं चकार सा । प्रतिमां मृन्मयीं शान्तेस्तत्कोणे च न्यवीविशत् ॥ 570 / / स्वयं गलितपुष्पैस्तामर्चयन्त्यनुवासरम् । धर्मध्यानामृताम्भोधिस्नानसानन्दमानसा ॥ 571 ॥ चतुर्थादि तपः शश्वद्वितन्वाना निरत्ययम् । कुर्वाणा पारणां वृक्षफलैः स्वरसपातिभिः ॥ 572 / / 15 25
Page #264
--------------------------------------------------------------------------
________________ षष्ठः सर्गः । दमयन्तीकृतः तापसप्रतिबोधः ॥ ] एकाकिन्यपि निर्भीका स्मरन्ती चाघमर्षणम् । परमेष्ठिनमस्कारमन्त्रं सा कालमत्यगात् ॥ 573 ॥ त्रिभिर्विशेषकम् । सोऽथ सार्थपतिः सार्थे तामपश्यन्नितस्ततः । मा स्म भूत् क्वचिदक्षेममित्यानुपदिकोऽभवत् ॥ 574॥ कंदरां तां क्रमादेत्य भैमीं कुशलशालिनीम् । अर्चयन्तीं जिनस्यार्चां स निध्याय दधौ मुदम् ॥ 575 ॥ नत्वा चोपाविशत्पार्श्वे भीमजाऽपि समाप्य ताम् । देवार्चां स्वागतप्रश्नपूर्वकं तमवार्तयत् ॥ 576 ॥ सोऽथ पप्रच्छ तां कस्य देवस्यार्चेयमर्च्यते ? / साऽपि शान्तिजिनेशस्य षोडशस्येत्यचीकथत् ॥ 577 ॥ आकर्ण्यतां तयोर्वाचमन्योन्यालापशालिनीम् । आसन्नाश्रमवास्तव्यास्तत्रायान्ति स्म तापसाः ॥ 578 ॥ सार्थेशाय ततो भैमी तेषु सन्निधिवर्त्तिषु । विशुद्धमार्हतं धर्ममहिंसाद्यमुपादिशत् ॥ 579 ॥ सोऽप्युन्मीलन्मनोभावत्रुट्यत्कर्मततिस्ततः । भैमीमेव गुरूकृत्य तं धर्मं प्रत्यपद्यत ॥ 580 ॥ ऊचे चाहं पुरा नाम्ना वसन्तोऽस्म्यधुना पुनः । सत्यीकृतस्त्वया धर्मतिलकस्यास्य सौरभेः ॥ 581 / / तत्रान्तरे च धाराभिः सगोत्राभिः शरोत्करैः । वर्षितुं कलितोत्कर्षमारेभे स्तनयित्नुभिः ॥ 582 ॥ ताभिरम्भोदधाराभिराहतास्ते तपस्विनः । वञ्चयामः पयः क्वैतदित्यभूवन् भयाकुलाः ॥ 583 ॥ ततो मा भैष्ट मा भैष्ट तापसा इति वादिनी । कुण्डिनेशात्मजा कुण्डं यष्ट्या तान्परितोऽकरोत् ॥ 584 ॥ ऊच्चैरूचे च यद्यस्मि सती यद्यस्मि चार्हती । ऋजुस्वान्ता च यद्यस्मि माऽस्मिन् वर्षतु तद् घनः ॥585 ॥ 1. पापनाशनम् । 2. दृष्ट्वा । 3. मेघैः । [ 249 5 10 15 20 25
Page #265
--------------------------------------------------------------------------
________________ 250] [पाण्डवचरित्रमहाकाव्यम् । सिंहकेसरीसाधोः केवलज्ञानप्राप्तिः ॥ तत्तथैवाभवत्तेऽथ तापसा इत्यचिन्तयन् । काचिदेवीयमन्यस्याः शक्ति-रूपे न हीदृशी ॥ 586 ॥ वृष्टेरुपरमे धर्मं निन्दन्तः स्वं दयोज्झितम् । विस्मितास्ते तदाख्यातं धर्मं सम्यक् प्रपेदिरे ॥ 587 / / पुरमुड्डामरश्रीकं तत्र sArthapatiya'dhAt / चैत्यं च शान्तिनाथस्य काम्याकारमकारयत् ॥ 588 ॥ यतः पञ्चशतान्यस्मिन् प्रत्यबुध्यन्त तापसाः । तेन ख्यातिमगाद्धात्र्यां तत् तापसपुराख्यया ॥ 589 ॥ नैगमप्रमुखाः सर्वे पुरुषार्थनिकेतने । तत्राभ्येत्य वसन्ति स्म स्वैरमुच्चावचाः प्रजाः ॥ 590 ॥ स च सार्थपतिस्ते च तापसाः सा च भीमसूः । प्रजास्ताश्चावसंस्तस्मिन्नर्हद्धर्मपराश्चिरम् ॥ 591 ॥ अन्यदा जितमार्तण्डमण्डलद्युतिरेक्ष्यत । मध्यरात्रे शिरस्यद्रेरुद्दयोतो नलकान्तया ॥ 592 ॥ उत्पतन्तः पतन्तश्च तयाऽथ विहगा इव । विस्मयस्मेरमैक्ष्यन्त सुरासुरनभश्चराः ॥ 593 / / तत्संपातभवैः कोलाहलैर्जागरिताः क्षणात् । / तानुत्पश्यदृशः पौरा अप्यपश्यन्सविस्मयाः ॥ 594 / / ततः सार्थपति.मी ते च सर्वे तपस्विनः । पौरा अप्यखिलाः शैलशिरस्यारुरुहुः क्षणात् । / 595 / / सिंहकेसरिणः साधोर्नवकेवलसम्पदः । कुर्वतो महिमानं ते ददृशुः सुर-खेचरान् ॥ 596 ॥ ततः कन्दलितानन्दा नत्वा केवलिनं पुरः । / भैमी च सार्थवाहश्च पौराश्च समुपाविशन् ॥ 597 ॥ तदानीं श्रीयशोभद्रसूरयो गुरवो मुदा । तं केवलिनमानम्य न्यविक्षन्त तदन्तिके ॥ 598 ॥ 15 20 1. सर्वयु0 प्रतिद्वये ।
Page #266
--------------------------------------------------------------------------
________________ [251 षष्ठः सर्गः । केवलीदेशना ॥ ] यथौचित्यमथासीने जने सुरनरादिके । कर्ममर्माविधं धर्मदेशनां केवली व्यधात् ॥ 599 ॥ संसारेऽस्मिन्ननित्यानि जीवितं यौवनं श्रियः । सक्तैरेष्वेव हा मूढेर्मानुषं जन्म हार्यते ॥ 600 ॥ अस्य मानुष्यकल्पद्रोः फलं मुक्तिसुखं परम् । उत्तिष्ठध्वं जनास्तस्मै विमुच्य मृगतृष्णिकाम् ॥ 601 ॥ देशनान्ते पुनः स्माह केवली संशयच्छिदे । / तेषां तपस्विनां तस्य सार्थेशस्य च धीमतः ॥ 602 ॥ 'यदाख्यद्दमयन्तीयं धर्मतत्त्वमनुत्तरम् । / तत्तथैव न कर्तव्यः संशयोऽस्मिन्मनागपि ॥ 603 ॥ इयं हि धार्मिकी सत्यपूतवाक्परमार्हती । सती सर्वजनीना च जातु जल्पति नान्यथा ॥ 604 ॥ दस्युनाशादिरम्भोदवृष्टिस्तम्भादिकोऽपि च । कस्को नाम प्रभावोऽस्याः प्रत्यक्षोऽभून्न वः पुरा ॥ 605 ॥ अस्मिन्नपि वने व्याघ्रभिल्लभल्लूकसङ्कले । प्रभावपरिपीतापन्निविशङ्का वसत्यसौ ॥ 606 ॥ इत्येतया मुनेस्तस्य गिरा संवेगभाग् भृशम् । प्रीतो ययाचे विमलमतिः कुलपतिव्रतम् ॥ 607॥ मुनिरूचे यशोभद्रसूरिरेष महामतिः । दीक्षां दास्यति ते भद्र ! guruya'smAnmamApyasau // 608 // ततः कुलपतिर्भूयो बभाषे स्मेरविस्मयः । गृह्णीते स्म कथं नाम प्रव्रज्यां भगवन् भवान् ? ॥ 609 ॥ अथाख्यत्केवली राजा कोशलायां नलोऽभवत् । यदीया दमयन्तीयं दयिता पतिदेवता ॥ 610 ॥ कनीयान् कूबरो नाम बान्धवस्तस्य विश्रुतः । शास्तीदानीं तदीयं यो राज्यमुज्जागरोर्जितः ॥ 611 ॥ 15 20 25 1. सर्वलोकहितकारिणी ।
Page #267
--------------------------------------------------------------------------
________________ 252] [पाण्डवचरित्रमहाकाव्यम् । सिंहकेसरीकुमारस्य वृत्तान्तः ॥ तस्याहं तनयः सिंहकेसरी साम्प्रतं त्वहम् । राज्ञः केसरिणः शृङ्गापुरीशस्य यशस्विनः ॥ 612 ॥ पाणौकृत्य सुतां बन्धुमती गच्छन्पुरी निजाम् । रम्यामुपत्यकामस्य गिरेरध्यासिषि क्रमात् ॥ 613 ॥ युग्मम् । भाग्यैरत्र यशोभद्रसूरीनेतानवन्दिषि । चक्रुश्च देशनामेते संसारानित्यतामयीम् ॥ 614 ॥ तदन्ते मे कियत्स्वामिन्नायुरित्युदिते मया । ज्ञात्वा पञ्च दिनानीति ज्ञानिनो मां बभाषिरे ॥ 615 ॥ ततो मृत्युभयाद्दीनमुखं सम्भ्रान्तलोचनम् । मां विलोक्यावदन्नेते विश्ववात्सल्यवार्धयः ॥ 616 ॥ मा भैषीर्वत्स मा भैषीर्वतमादत्स्व सम्प्रति । जन्ममृत्युभयं हन्ति कृतमेकाहमप्यदः ॥ 617 ॥ तदैवैतगिरा लक्ष्मी प्रियां बन्धुमतीमपि । हित्वाऽमीषां पदाम्भोजमूलेऽहं जगृहे व्रतम् ॥ 618 / / एतदादेशतः शैलशृङ्गमारूढवानिदम् । निहत्य घातिकर्माणि केवलालोकमासदम् ॥ 619 ॥ इत्युक्त्वा सूत्रयन् योगनिरोधं स मुनीश्वरः । निरंशीकृत्य कर्माणि जगाम परमं पदम् ॥ 620 / / तत्कायस्याग्निसंस्कारं पुण्यक्षेत्रे व्यधुः सुराः । व्रतं कुलपतिः पार्श्वे यशोभद्रस्य चाग्रहीत् ॥ 621 ॥ वैदर्भी याचमानां स व्रतं स गुरुरब्रवीत् । त्वं भोगान्भोक्ष्यसेऽद्यापि तद्दीक्षा ते न युज्यते ॥ 622 ॥ प्राग्भवे हि नलो राजा मम्मणोऽभून्महीपतिः । त्वं तु वीरमती नाम तस्याभूर्दयिता किल ॥ 623 ॥ युवाभ्यां जातु गच्छद्भ्यां क्रीडया मृगयावने । सार्थेन सार्धमागच्छन् सम्मुखं मुनिरक्ष्यत ॥ 624 ॥ 1. पर्वतस्यासन्नां भूमिम् । 15 20 25
Page #268
--------------------------------------------------------------------------
________________ षष्ठः सर्गः । दमयन्त्याः पूर्वभववृत्तान्तः ॥ ] कोपादशकुनं सोऽयमिति स्वैः पत्तिभिस्तदा । तं संग्राह्य निवृत्त्याशु युवामागमतं गृहम् ॥625 / / कथञ्चिदपि विस्मृत्य कोपमाकार्य तं मुनिम् । क्व गन्तासि ? कुतश्चागा ? इत्यवार्तयतं युवाम् ॥ 626 ॥ ततस्तद्गिरमाकर्ण्य शमामृततरङ्गिताम् । सान्द्रानन्दं तमभ्यर्च्य मुनिं व्यसृजतं युवाम् ॥ 627 ॥ युवाभ्यां यत्तदा रुद्धः साधुर्द्वादशनाडिकाः । तेनायं विरहो जज्ञे युवयोर्द्वादशाब्दिकः ॥ 628 ॥ वर्षस्य द्वादशस्यान्ते तेन पत्या समेयुषी । पुनस्त्वं तादृशानेव भोगान् वैदर्भि ! भोक्ष्यसे ॥ 629 ॥ गतायामथ यामिन्यां यशोभद्रगुरुर्गिरेः । उत्तीर्यालङ्करोति स्म तत्तापसपुरं पुरम् ॥ 630 ॥ शान्तेश्चैत्यं प्रतिष्ठाय स तस्मिन्देशनाम्बुधिः । सम्यक्त्वारोपणं चक्रे पौरलोकस्य कोटिशः ॥ 631 ॥ विदर्भजन्मनस्तत्र निवसन्त्या गुहागृहे । अतीयाय जिनोपास्तिपरायाः सप्तहायनी ॥ 632 ॥ अन्यदा कश्चिदभ्येत्य तद्गुहाद्वारमध्वगः । सुधामुचमिमां वाचमवोचन्नलवल्लभाम् ॥ 633 ॥ वैदर्भि त्वत्पतिर्नातिदूरे देशे मयेक्षितः । उत्सुकोऽहं तु गन्तास्मि सार्थो मे न प्रतीक्षते ॥ 734 ॥ इत्युदीर्य प्रयाति स्म स पान्थस्त्वरितक्रमम् । साऽपि तच्छब्दमाकर्ण्य गुहातो निरगाज्जवात् ॥ 635 ॥ भद्र ! भद्र ! त्वया सोऽयं क्व दृष्ट इति भाषिणी । पान्थं तमनुधावन्ती भीमभूर्विपिनेऽपतत् ॥ 636 ॥ गच्छन्त्याश्च पुरस्तस्या निःस्वाया इव शेवधिः । पान्थः सोऽगाददृश्यत्वं ततो व्यावर्तते स्म सा ॥ 637 ॥ कंदरायाः पुनर्मार्गमज्ञात्वा गहने वने । भीमभूरुभयभ्रष्टा दुःखक्लिष्टेत्यचिन्तयत् ॥ 638 / / [253 5 10 15 20 25
Page #269
--------------------------------------------------------------------------
________________ 5 10 15 20 25 254] [ पाण्डवचरित्रमहाकाव्यम् । दमयन्त्याः सत्यनिष्टता ॥ अहो ! किमपि मे दैवमपकारि पदे पदे । येनाभवदिदानीं मे न पान्थो न च कंदरा ॥ 639 ॥ किं करोमि क्व गच्छामि घोरेऽस्मिन् पतिता वने । भावी मृत्युरपि श्रेयानार्तध्यानस्पृशोऽत्र मे ॥640 ॥ इत्याकुलमनास्तस्मिन्नश्रुपूराऽऽविलेक्षणा । ययौ तस्थावुपाविक्षद्व्यलुठद्व्यलपच्च सा ॥ 641 ॥ भ्राम्यन्तीं च वने काचित्तामपश्यन्निशाचरी । मा स्म गा भक्षयिष्यामि भवन्तीमित्युवाच च ॥ 642 ॥ तां वीक्ष्य भयसम्भ्रान्ता बभाषे भीमनन्दिनी । नलादन्यं पुमांसं चेत्स्पृशत्यपि न मे मनः ॥643 ॥ ममार्हन्नेव देवश्चेद् गुरवश्चेत् सुसाधवः । रतिश्चेज्जैनतत्त्वे च हताशा भव राक्षसि ? ॥ 644 ॥ युग्मम् । इति तस्या गिरामन्त्रवाचेव च्युतविक्रमा । ययौ नक्तंचरी नत्वा सत्यो हि दुरतिक्रमाः ॥ 645 ॥ ततो दत्तजलभ्रान्तिमूर्मिमत्सिकताचिताम् । क्वचिगिरिनदीं काञ्चिदुदन्यन्ती जगाद सा ॥ 646 ॥ तामनम्भसमालोक्य सा जगाद तृषार्दिता । मनो मे यदि सम्यक्त्वसौरभ्यसुरभीकृतम् ॥ 647 ॥ तदेतस्यां पयः प्रादुरस्तु द्रागमृतोपमम् । इत्युक्त्वा पाष्णिना स्वैरं महीतलमताडयत् ॥ 648 ॥ युग्मम् । साऽभूत्कूलंकषाऽन्वर्थनामाऽम्भोभिस्तदुत्थितैः । स्नात्वा पीत्वा पयश्चास्यां भैमी निन्ये परिश्रमम् ॥ 649 ॥ पुरो यान्ती च सा खिन्ना न्यग्रोधस्य तले क्वचित् । निविष्टा पथिकैः कैश्चित्सार्थाऽऽयातैरभाष्यत ॥ 650 ॥ भद्रे ! काऽसि ? किमत्रासि वटस्याधो निषेदुषी ? | ईदृगद्वैतरूपा त्वं काचिन्नु वटदेवता ? ॥ 651 ॥ 1. उदकमिच्छती । 2. नदी ।
Page #270
--------------------------------------------------------------------------
________________ [255 5 षष्ठः सर्गः । चन्द्रयशा वृत्तान्तः ॥ ] अथाह भीमभूर्नाहं देवता किन्तु मानुषी । वणिक्पुत्री समं पत्या यान्त्यभूवं पितुर्गृहे ॥ 652 ॥ सुप्तामेकाकिनीमत्र मां संत्यज्य पतिर्ययौ । बान्धवा ! गमयध्वं मां तत्तापसपुरध्वना ॥ 653 / / तेऽप्यूचुर्यत्र सूर्योऽस्तमेत्यध्वाऽस्य पुरस्य सः । / तं तु दर्शयितुं नालमिदानीमुत्सुका वयम् ॥ 654 / / आगताः स्म इहाम्भोऽर्थं सार्थादायासि तत्र चेत् । कुत्रापि वसतिस्थाने नयामस्त्वां सुखेन तत् ॥ 655 ॥ साऽथ तैः सह सार्थेऽगाद् धनदेवस्य तेऽपि ताम् । कथामाख्याय तत्प्रोक्तां सार्थनेतुरदर्शयन् ॥ 656 ॥ सार्थेशोऽपि ममासि त्वं सुता नेष्यामि तत्सुखम् । त्वां स्थाने वसतीत्युक्त्वा स्नानादिभिरनन्दयत् ॥ 657 ॥ तामारोप्याद्भुते याने सार्थेशोऽथाचलत्प्रगे । नीत्वाऽचलपुरद्वारि क्रमाच्चैनां मुमोच सः ॥ 658 ॥ तत्राध्वचङ्क्रमक्लान्ता वाप्यां कस्यांचिदप्यसौ । प्रविश्य जलपानादि विधाय बहिरागमत् ॥ 659 ॥ आकाशपतितेवासौ पावयन्ती दृशा पुरम् । किंकर्तव्यजडा वापीद्वारवेद्यामुपाविशत् ॥ 660 ॥ ऋतुपर्णो जनाकर्ण्यकीर्तिस्तत्र नृपस्तदा । चन्द्रोपमयशाश्चन्द्रयशाश्चास्य प्रियाऽभवत् ॥ 661 ॥ तस्याश्चेट्यस्तदा वाप्यां नीरमाहर्तुमागताः । तामपश्यज्जगच्चेतोहारिरूपां सविस्मयम् ॥ 662 ॥ वाप्यन्तर्वलितग्रीवं ताः पश्यन्त्योऽथ तां मुहुः । शनैःशनैर्विशन्ति स्म निरीयुश्च शनैःशनैः ॥ 663 / / गत्वा कौतुकिताश्चन्द्रयशसे तां न्यवेदयन् । आनेतुं साऽपि तां प्रीत्या भूयोऽपि प्रजिघाय ताः ॥ 664 / / एत्य तास्तत्र तामूचुर्देवी चन्द्रयशाः शुभे ! / त्वामाह्वयति भूयस्या पुत्रीप्रीत्या नृपप्रिया ॥ 665 / / 15 20 25
Page #271
--------------------------------------------------------------------------
________________ 10 256] [पाण्डवचरित्रमहाकाव्यम् । दमयन्त्याः दयार्द्रता ॥ एत्य तत्प्रेमपीयूषैस्तापं निर्वापयाऽऽत्मनः । त्वं स्थिताऽत्र पुनः शून्यचेताः स्थलमवाप्स्यसि ॥ 666 ॥ इत्यासां वचनैभैमी प्रह्वीभूतमना मनाक् । प्रश्रयोद्गारिवक्त्राभिस्ताभिः परिवृताऽचलत् ॥ 667 / / मम चन्द्रयशा मातुः पुष्पदन्त्याः सहोदरा । इति ज्ञातेयमज्ञासीन्न जातु नलवल्लभा ॥ 668 / / जामेयी दमयन्ती मेऽस्तीत्यजानान्नृपप्रिया । तदानीं बाल्यदृष्टत्वात्तां नोपालक्षयत्पुनः ॥ 669 ॥ साऽभ्येत्याऽऽलिङ्गदायान्तीं पुत्रीप्रेम्णा तथापि ताम् । तत्त्वेनाविदितेऽप्यर्थे प्रमाणं हि मनः सताम् ॥ 670 ॥ प्रक्षिप्तशिरसं मातृस्नेहेनाघ्रिसरोरुहे । उत्थाप्य साऽवदड्रैमी प्रीतिकल्लोललोलिता ॥ 671 ॥ वत्से ! त्वमसि मे पुत्र्याश्चन्द्रवत्याः प्रियस्वसा । उभे अपि युवां लक्ष्मी तत्कृतार्थयतं मम ॥ 672 ॥ परमात्मस्वरूपं मे कथयेत्युदिताऽनया । सार्थपुंसां यदाख्यातं तदेवाख्यन्नलप्रिया ॥ 673 ॥ दीनानाथकृते चन्द्रयशोदेव्याः पुराद् बहिः । वर्तते सुकृतोद्गारं सत्रागारमवास्तिम् ॥ 674 ॥ भैम्यूचे तां ततः सत्रे दानं दास्येऽहमन्वहम् । यदि नाम पतिं वीक्षे जात्वस्मिन्भोजनार्थिनम् ॥ 675 ॥ ओमित्युक्ते तया भैमी सत्रे दानं ददौ स्वयम् । तेन तोषं विशेषेण कलयामासुरर्थिनः ॥ 676 ॥ साऽपश्यत्कञ्चिदन्येद्युः सत्रस्था बद्धमग्रतः । चौरमारक्षकैर्नीयमानमाहतडिण्डिमम् ॥ 677 ॥ स तां वीक्ष्यावदद्दीनं रक्ष मां देवि ! रक्ष माम् । सा कृतं किमनेनेति पप्रच्छारक्षकांस्ततः ॥ 678 ॥ 15 25 1. निर्जलप्रदेशम् । 2. प्रेमोद्गारि मुखं यासां ताभिः । 3. प्रक्षिप्तं शिरो यया ताम् ।
Page #272
--------------------------------------------------------------------------
________________ [257 षष्ठः सर्गः । चौरेण कथितो वृत्तान्तः ॥ ] तेऽप्यूचुरमुना चन्द्रवत्या रत्नकरण्डिका । जहे तेनैष वध्यत्वान्नीयते वधभूमिकाम् ॥ 679 ॥ ततः साऽवोचदारक्षानेनं मुञ्चत मुञ्चत । सर्वत्रोत्तरमेतस्य कर्तास्मि किमतः परम् ? ॥ 680 ॥ इत्युक्तेऽपि तया यावत्ते न मुञ्चन्ति तस्करम् । तावत् साऽच्छोटयद्बन्धास्तस्याम्भश्चुलुकैस्त्रिभिः ॥ 681 ॥ ते झटित्यत्रुटस्तस्य तत्सतीत्वप्रभावतः । नागराणां ततो जज्ञे हर्षकोलाहलो महान् ॥ 682 ॥ तमुपश्रुत्य सम्भ्रान्तस्तत्र राजाऽप्युपागमत् । तद्वीक्ष्य कौतुकं भैमी हृष्टोऽप्येवमुवाच सः ॥ 683 ॥ धर्मः क्षोणीभृतां शिष्टपालनं दुष्टनिग्रहः । मात्स्योन्यायोऽन्यथा वत्से ! भवेद्भुवनघस्मरः ॥ 684 / / लोकेभ्यः करमादाता चौरेभ्यस्तानरक्षिता । तदीयइलिप्यते राजा पातकैरिति हि स्मृतिः ॥ 685 ॥ तन्मोचयसि चेदेनं भविष्यत्यव्यवस्थितिः । / इत्युक्ता भूभुजा भैमी दयालुरिदमब्रवीत् ॥ 686 ॥ तात ! दस्युर्विपद्येत यदि दृष्टोऽप्यसौ मया । तदर्हद्धर्मवेदिन्याः केयं मम कृपालुता ? ॥ 687 ॥ तदाग्रहमिति ज्ञात्वा राजा दस्युममोचयत् । माननीया महासत्यो हन्त भूमीभुजामपि ॥ 688 ॥ स दस्युस्तत्पदाम्भोजमानम्येति तदाऽवदत् । देवि माताऽसि मे नव्यजन्मदानादतःपरम् ॥ 689 ॥ इत्युक्त्वा स जगाम स्वं स्थानमानन्दमेदुरः । अभ्येत्य चानमन्नित्यं मातेत्यस्याः क्रमाम्बुजम् ॥ 690 ॥ पष्टोऽन्यदा स वैदा स्वं स्वरूपमचीकथत् । वसन्तः सार्थवाहोऽस्ति यस्तापसपुरप्रभुः ॥ 691 ॥ 15 20 1. एको महामत्स्योऽन्यं लघुमत्स्यं खादति तं चान्यः, तं चान्य इति मात्स्यो न्यायः ।
Page #273
--------------------------------------------------------------------------
________________ 5 10 15 20 25 258 ] [ पाण्डवचरित्रमहाकाव्यम् । चौरेण कथितो वृत्तान्तः ॥ तस्याहं पिङ्गलो नाम दासस्तत्सदनेऽन्यदा । खात्रं दत्वाऽपहृत्याथ रत्नजातं पलायितः ॥692 ॥ मार्गेऽन्यैर्लुण्टितश्चौरैः क्षेमं दुष्टात्मनां कुतः । अत्रायातः क्रमेणाहं राजसेवामसूत्रयम् ॥ 693 ॥ परेद्यवि नृपावासे सञ्चरन्ननिवारितः । वीक्ष्य शून्यामपाहार्षं तां माणिक्यकरण्डिकाम् ॥ 694 ॥ वेगात्प्रक्षिप्य कक्षायां तां सर्वाङ्गावगुण्ठनः । राज्ञा निर्यन्नलक्ष्येऽहं दक्षा हीङ्गितवेदिनः ॥695 ॥ समर्प्यरक्षकाग्रण्यः सोऽथ मां वध्यमादिशत् । तत्पुंभिर्नीयमानं च हन्तुं स्वामिन्यमोचयः ॥696 ॥ तद्देवि ! त्वत्प्रसादस्य क्वापि नानृण्यमस्ति मे । कादम्बिन्याः कथं नाम जीवलोकोऽनृणी भवेत् ? ॥ 697 ॥ अपरं च यदा देवि ! त्वं तापसपुराद् गता । सार्थवाहस्तदा दुःखाद्भुक्तिमप्यत्यजत्सुधीः ॥ 698 ॥ बोधितः श्रीयशोभद्रगुरुणाऽन्यैर्जनैश्च सः । सप्ताहाद् बुभुजे सार्थवाहो निर्वाहिसङ्गरः ॥699 ॥ उपायनमुपादाय रत्नस्वर्णाद्यनेकशः । नृपं कूबरमद्राक्षीत्कोशलामेत्य सोऽन्यदा ॥ 700 ॥ तया चोपदया तुष्टस्तं तापसपुरेश्वरम् । राजानमकरोद्भूपश्छत्रचामरलाञ्छितम् ॥ 701 ॥ नाम्ना चैनं वसन्तश्रीशेखरं स विनिर्ममे । प्राहिणोच्च पुरे प्रीत्या भम्भया ताड्यमानया ॥ 702 ॥ प्रविश्योत्सवसोत्साहः शास्तीदानीं पुरं स तत् । साऽपि त्वन्महिमप्रौढिः स्वामिन्येवं श्रियोऽस्य यत् ॥ 703 ॥ ऊचेऽथ भीमभूर्वत्स ! पाप्मनोऽस्य छिदाकरीम् । दीक्षामादत्स्व सोऽप्यङ्गीचक्रे तद्वचनं मुदा ॥ 704॥ शुद्धैः सत्कृत्य पानान्नैर्मुनिद्वितयमन्यदा । भैमी वक्ति स्म यद्यस्ति पिङ्गलस्यास्य योग्यता ॥ 705 /
Page #274
--------------------------------------------------------------------------
________________ षष्ठः सर्गः । पिङ्गलस्य दीक्षा चन्द्रयशाशोकश्च ॥ ] तदस्मै व्रतदानेन भगवन्तौ प्रसीदतम् । मुनी अप्यूचतुर्दीक्षायोग्य एवैष पिङ्गलः ॥ 706 ॥ प्रार्थितावथ तेनापि चैत्ये नीत्वा तदैव तम् । प्रव्रज्य तौ मुनी सार्धमेतेनान्यत्र जग्मतुः ॥ 7074/4/ हरिमित्रोऽन्यदा विप्रः कुण्डिनात् पूर्वसंस्तुतः । एत्य भूमिपतिं दृष्ट्वा ययौ चन्द्रयशोऽन्तिके ॥ 708 ॥ बद्धाञ्जलिं निविष्टं तमग्रे भूपप्रियाऽभ्यधात् । विदर्भभूभुजः क्षेमं पुष्पदन्त्याश्च मे स्वसुः ? ॥709 ॥ दम्पत्योरनयोर्देवि ! क्षेमलक्ष्मीः सनातनी । नलस्य दमयन्त्याश्च सा तु चिन्ताऽस्ति साम्प्रतम् ॥ 710 ॥ सम्भ्रान्तया किमात्थेति तयोक्तः सोऽब्रवीत्पुनः । जातु शुश्राव नः स्वामी लोकाख्यातामिमां कथाम् ॥ 711 ॥ यथा नलो महीमक्षैः कूबरेण सबन्धुना । हारितो निरगाद् भैमीं पुरस्कृत्य पुरान्निजात् ॥ 712 ॥ तारण्ये परित्यज्य सोऽगमत्तदनन्तरम् । वार्ताऽपि न तयोर्विश्वे काऽपि कुत्रापि वर्तते ॥ 713॥ तदुपश्रुत्य नः स्वामी स्वामिनी पुष्पदन्त्यपि । वज्राहताविवोन्मीलद्दुःखभारौ मुमूर्च्छतुः ॥ 714॥ मूर्च्छान्ते विलपन्तौ च समन्वेष्टुमितस्ततः । जामातरं तनूजां च प्राहैष्टां तौ तदैव माम् ॥ 715॥ प्रत्यरण्यं प्रतिग्रामं प्रतिपत्तनमप्यहम् । भ्राम्यन् क्रमान्महीमेतामिहेदानीमुपागमम् ॥ 716 ॥ न तयोः पुनरश्रौषं वार्तामात्रमपि क्वचित् । तत्क्लेशफलमेवैतद्बभूव भ्रमणं मम ॥ 717 ॥ श्रुत्वेति गिरमाक्रन्दमुच्चैश्चन्द्रयशा व्यधात् । नलस्य कुर्वती निन्दां तां तां भैम्याः स्तुतिं पुनः ॥ 718॥ क्रन्दद्भिरनु तां लोकैः शोकाद्वैतं तदाऽखिले । जातं राजकुले नेतुरनुगा ह्यनुजीविनः ॥ 719 ॥ [259 5 10 15 20 25
Page #275
--------------------------------------------------------------------------
________________ 5 10 15 20 25. 260] [ पाण्डवचरित्रमहाकाव्यम् । दमयन्ती-परिचयः ॥ ततः स विप्रः क्षुत्क्षामकुक्षिः क्षितिपमन्दिरात् । निर्गत्य भोजनाकाङ्क्षी दानशालां जगाम ताम् ॥ 720 ॥ तत्र सोऽधिकृतां प्रेक्ष्य भैमीमुत्फुल्ललोचनः । प्रधाव्य रभसा तस्याः पादपङ्केरुहेऽपतत् ॥ 721 ॥ ऊचे च दिष्ट्या दृष्टाऽसि भ्राम्यता भुवनं मया । अद्य स्वस्त्यस्तु सर्वेषां भवज्जीवितजीविनाम् ॥ 722 ॥ अथैत्य स जवाच्चन्द्रयशोदेवीमवर्धयत् । तच्छोकाश्रुपदेऽभूवन्क्षणात्प्रीत्यश्रुविप्रुषः ॥ 723 ॥ सत्रागारमुपेत्याथ सा मुदाऽऽलिङ्ग्य भीमजाम् । साश्रुरूचे बलिस्तुभ्यं क्रियेऽस्यां चावतारणम् ॥ 724 ॥ हा ! हा ! धिग्मामियत्कालं न मयाऽप्युपलक्षिता । जगद्विलक्षणाऽपि त्वमेतैर्लोकंपृणैर्गुणैः ॥ 725 ॥ वञ्चिताऽस्मि कथं वत्से ! त्वया कृत्वा स्वगोपनम् ? / मातृस्वसापि मातैव तत्पुरः का खलु त्रपा ? ॥ 726 ॥ किं त्यक्ताऽसि नलेन त्वं ? नलस्त्यक्तस्त्वयाऽथवा । यदि वा न पतिं जातु त्यजसि त्वं पतिव्रता ॥ 727 ॥ विडम्बितसहस्त्रांशुर्ललाटतिलकः क्व ते ? | सेति माष्टि स्म तद्भालं सनिष्ठीवेन पाणिना ॥ 728 ॥ प्रादुरास ततस्तस्याः स भालतिलकः क्षणात् । यस्यान्तेवासितामन्यतेजांसि दधतेऽन्वहम् ॥ 729 ॥ तां धृत्वाऽथ करे नीत्वा वेश्मन्युर्वीशवल्लभा । स्वयमस्नापयद् गन्धवारिभिर्देवतामिव ॥ 730 ॥ परिधाप्य दुकूले च ज्योत्स्नासब्रह्मचारिणी । तैस्तैः प्रेमोपचारैस्तां राज्ञी काममनन्दयत् ॥ 731 ॥ तां चालम्ब्य करे गत्वा राज्ञोऽभ्यर्णमुपाविशत् । सोऽप्यपृच्छत्ततो भैमीं राज्यभ्रंशादिकां कथाम् ॥ 732 ॥ 1. भवत्या जीवितेन जीविनाम् । 2. शिष्यत्वम् ।
Page #276
--------------------------------------------------------------------------
________________ षष्ठः सर्गः । दमयन्त्या कथितो नल- कूबरयो वृत्तान्तः ॥ ] साऽप्युदञ्चच्छुचे तस्मै साश्रुराख्यदधोमुखी । नलकूबरयोः सर्वां तां कथामादुरोदरात् ॥ 733 ॥ राजाऽप्युन्मार्जयन्नश्रु तस्याः प्रावारवाससा । ऊचे खिद्यस्व मा वत्से ! बली को नाम कर्मणाम् ? ॥ 734 ॥ तमोभिस्तिरयन् विश्वं तदाचास्तं रविर्ययौ । चकास्ति स्म प्रकाशस्तु मध्येसंसत्तथैव सः ॥ 735 ॥ रात्रौ किम मुद्द्योत ? इति विस्मितमानसम् । राज्ञी चन्द्रयशाः स्मेरवक्त्रा भूपालमभ्यधात् ॥ 736 ॥ वैदर्भीतिलकस्यास्य देव ! लीलेयमद्भुता । भैमीभालं पितेवाथ पाणिना पिदधे नृपः ॥ 737॥ सभान्तरस्फुरद्ध्वान्तः सूचिभेद्यश्च तत्क्षणात् । पुनः पाणिमपाकर्षत् सविस्मयमना नृपः ॥ 738 ॥ तदा कश्चिद्दिवोऽभ्येत्य संसदि द्युतिभासुरः । भूमिलन्मौलिरानम्य भैमीमित्यवदत्सुरः ॥ 739 ॥ देवि ! त्वया पुरा त्रातश्चौरो यः पिङ्गलाभिधः । प्रतिबोध्यसुधाकल्पैर्वाक्यैश्चाग्राह्यत व्रतम् ॥ 740॥ क्रमेण विहरन्भूमौ स तापसपुरं ययौ । तत्र प्रतिमया तस्थौ स्मशाने निशि जातुचित् ॥ 741 ॥ तदा चाभ्यर्णमायाते चितावह्निभवे दवे । स सात्त्विकशिरोरलं व्यधादाराधनां स्वयम् ॥ 742 ॥ समाधेरच्युतः सोऽहं ज्वालासंवलितस्ततः । वपुः संत्यज्य सौधर्मे सुरोऽभूवं महर्द्धिकः ॥ 743 ॥ तत्प्रबोध्य तदा चेन्मां व्रतं नाग्राहयिष्यथाः । गतस्य नरके तन्मे क्वाभविष्यन्निमाः श्रियः ? ॥744॥ सर्वस्तव प्रसादोऽयं चिराय विजयस्व तत् । इत्युक्त्वाऽगात्सुरो हेम्नः सप्तकोटीः प्रवृष्य सः ॥ 745 ॥ 1. ज्वालया व्याप्तः । [ 261 5 10 15 20 25
Page #277
--------------------------------------------------------------------------
________________ 262] __ [पाण्डवचरित्रमहाकाव्यम् । दमयन्त्याः पितृसमीपे गमनम् ॥ साक्षीकृत्य महीनाथोऽप्यर्हद्धर्मस्य तत्फलम् । प्रत्यपद्यत तं हर्षभरव्याप्तान्तराशयः ॥ 746 ॥ अथावसरमासाद्य हरिमित्रोऽभ्यधान्नृपम् । स्थिताऽत्र सुचिरं भैमी यात्विदानीं पितुर्गृहे ॥ 747 / / पुष्पदन्ती च सा माता पिता च स विदर्भराट् । प्रवासश्रवणादस्यास्तिष्ठतो देव ! दुःखितौ ॥ 748 / / ततश्चन्द्रयशोदेव्या मतमादाय तत्क्षणात् । ओमित्युक्त्वा ततो भैमी प्राहिणोत्सह सेनया ॥ 749 ॥ तामायान्ती सुतां श्रुत्वा भीमभूपतिरभ्यगात् । निरीक्ष्य पितरं साऽपि दूरतो यानमत्यजत् ॥ 750 ॥ धावित्वा रभसाद् भैमी पादयोरपतत् पितुः । तयोः प्रीत्यश्रुवर्षेण पङ्किला तत्र भूरभूत् ॥ 751 ॥ मातरं च सहाऽऽयातां वीक्ष्याश्लिष्यत्प्रमोदिनीम् । तस्याः कण्ठे लगित्वा च तारतारं रुरोद सा ॥ 752 ॥ सुतां भूपः पुरं कॢप्तमहोत्सवमवीविशत् । मुदा च गुरुदेवार्चा सप्तरात्रमकारयत् ॥ 753 ॥ पृष्टा भूमीभुजा कुब्ज ! जातुचिन्मम पश्यतः । तामेतां भीमभूः सर्वां निजामकथयत्कथाम् ॥ 54 ॥ ऊचे च पृथिवीनाथस्तां स वात्सल्यया गिरा । वत्से ! विदधती धर्मं वसास्मत्सदने सुखम् ॥ 755 / / करिष्यते तथा कश्चिदतः परमुपक्रमः । यथा कुतश्चिदभ्येत्य पतिस्तव मिलिष्यति ॥ 756 / / ददौ च हरिमित्राय ग्रामपञ्चशतीं नृपः । / तुष्टोऽभ्यधाच्च राज्यार्धं तुभ्यं दास्ये नलागमे ॥ 757 ॥ अन्यदा दधिपर्णस्य भूपतेः स्नेहवर्मना । दूतस्तत्र ययौ धीमान् सुंसुमारपुरादितः ॥ 758 ॥ स जातु वार्ताप्रस्तावेऽकथयद् भीमभूभुजः । यथाऽस्मत्स्वामिनः पार्श्वे प्राप्तोऽस्ति नलसूपकृत् ॥ 759 / / 15 25
Page #278
--------------------------------------------------------------------------
________________ 10 षष्ठः सर्गः । विप्रस्य कथनम् ॥ ] [263 स वेत्ति सूर्यपाकाया रसवत्या विधि सुधीः । वक्ति चास्यामुपाध्यायो बभूव नल एव मे ॥ 760 ॥ श्रुत्वैतल्लोकतो भैमी भूपमेत्य व्यजिज्ञपत् । न तां रसवतीं तात ! वेत्ति कश्चिन्नलं विना ॥ 761 / / तत्प्रेक्ष्य कञ्चिज्जानीहि किंरूपः किंकलश्च सः । अवश्यं गोपितात्मैव नल एव स वल्लभः ॥ 762 ॥ मामाहूय ततो दत्त्वा शिक्षां प्रैषीद् विदर्भराट् । क्रमादत्रैत्य भद्र ! त्वां पृच्छन्पृच्छन्निहागमम् ॥ 763 ॥ एवंरूपं च वीक्ष्य त्वां विषादादित्यचिन्तयम् । / काचे मरकतभ्रान्तिर्वैदाः किमभूदियम् ? ॥ 764 ॥ नलः क्व दिविषद्देश्यः ? कुब्जश्चायं क्व सूपकृत् ? / क्व सर्षपः ? क्व मेरुश्च ? क्व खद्योतः ? क्व चार्यमा ? ॥ 765 ॥ तथाऽप्येनं परीक्षिष्ये विचिन्त्येति पठंस्त्वया । नलाक्षेपमयौ श्लोकावापृच्छयेऽहं कथामिमाम् ॥ 766 ॥ तदस्तु स्वस्ति ते यामि व्यावृत्य नगरं निजम् । यथादृष्टं च वैदयाऽस्त्वत्स्वरूपं निवेदय ॥ 767 / / भैमीस्मरणसम्भूतं कथञ्चन ततः सुधीः । बाष्पपूरं निरुन्धानः कुब्जः कुशलमब्रवीत् ॥ 768 ॥ पूज्योऽसि कथयन् विप्र ! पुण्यपात्र ! कथामिमाम् । तदागच्छ ममाऽऽवासं गृहाण मम सत्कृतिम् ॥ 769 / / इत्युदीर्य द्विजन्मानमानीय स गृहे निजे । रसवत्या तया सूर्यपाकया तमभोजयत् ॥ 770 ॥ अभूच्च भूधवाल्लब्धं यट्टङ्काभरणादिकम् । तत्प्रदायाखिलं कुब्जोऽनुमेने गमनाय तम् ॥ 771 ॥ सोऽथ विप्रो विदर्भायां समभ्येत्य विषादवान् । भैमीभूमीभुजोः कुब्जस्वरूपं तदचीकथत् ॥ 772 / / स्वयं रसवतीं तां च भुक्तामाख्याय स द्विजः । टङ्कलक्षादि तत्सर्वं कुब्जदत्तमदर्शयत् ॥ 773 ॥ 15 20 25
Page #279
--------------------------------------------------------------------------
________________ 264] [पाण्डवचरित्रमहाकाव्यम् । दमयन्त्याः भूयः स्वयंवरः ॥ सुंसुमारजनाऽऽख्याता: करीन्द्रदमनादिकाः । कुब्जस्य ताः कला राजप्रसादं च न्यवेदयत् ॥ 774 / / अथाऽऽह भीमभूस्तात ! त्वज्जामातैव स ध्रुवम् । कुब्जत्वमगमत्सैष नूनं केनापि हेतुना ॥ 775 ॥ यतः सा रसवत्येताः कलाः सेयमुदारता । त्रैलोक्येऽपि न कस्यापि तव जामातरं विना ॥ 776 / / तत्कथञ्चिदिहानीय वीक्ष्यते स खलु स्वयम् । ईङ्गितैर्लक्षयिष्यामि यद्यस्ति नल एव सः ॥ 777 / / बभाषे भूपतिर्वत्से पुनर्गतपतेस्तव । कृत्वा स्वयंवरव्याजं दधिपर्णो निमन्त्र्यते ॥ 778 ॥ निशम्यैतत् कुब्जोऽपि तेन सार्धं समेष्यति । न खल्वात्मप्रियां यान्तीमन्यत्र सहते सुधीः ॥ 779 ॥ भूपः सोऽभूत्त्वदाकाङ्क्षी प्राक्तनेऽपि स्वयंवरे । त्वया वृते नले त्वेष विलक्षोऽभूदृशं तदा ॥ 780 ॥ तदासन्नदिनाऽऽहूतं तूर्णमागन्तुमक्षमम् । ताम्यन्तं त्वत्कृते काममारोप्य जविनं रथम् ॥ 781 ॥ तं चेदानेष्यते कुब्जः स ध्रुवं नल एव तत् । हृदयं हि तुरङ्गाणां वेत्ति नान्यो विनाऽमुना ॥ 782 ॥ युग्मम् । इत्यालोच्य वितीर्याथ शिक्षामक्षामधीगुणः । / भूभुजे दधिपर्णाय दूतं प्रातिष्ठिपन्नृपः ॥ 783 / / स तन्नगरमासाद्य कुब्जे सन्निधिवतिनि । आचख्यौ दधिपर्णाय भीमभूपालवाचिकम् ॥ 784 ॥ यथा न ज्ञायते तावत् स क्वचिन्नलभूपतिः । करिष्यति ततो भैमी देव ! भूयः स्वयंवरम् ॥ 785 ॥ चैत्रस्य शुद्धपञ्चम्यां प्रातः स भविता ध्रुवम् । यथाऽस्मिन्नुपतिष्ठेथाः कुर्वीथास्त्वं तथा नृप ! ॥ 786 ॥ 1. चेष्टितैः । 2. दत्त्वा । 3. आगच्छेः । 15 25
Page #280
--------------------------------------------------------------------------
________________ षष्ठः सर्गः । दधिपर्णेन सह नलस्य विदर्भे गमनम् ॥ ] इत्याख्याय गते दूते स कुब्जोऽन्तरचिन्तयत् । महच्चित्रमहो कुर्याद्यद् भैम्यप्यपरं वरम् ॥ 787॥ स्यादेवमपि वा जातु बलीयान्खलु मन्मथः । जीवतो मम वैदर्भी कः पुनस्तां ग्रहीष्यति ॥ 788 / / किं नु केनापि गृह्यन्ते जीवतोऽपि हरेः सटाः ? | तक्षकस्य फणारत्नं कृष्यते श्वसतोऽपि किम् ॥ 789 ॥ सोऽथ तं पृथिवीपालं निमीलन्मुदमभ्यधात् । जृम्भते भूप ! किं नाम दौर्मनस्यं तवाप्यदः ? ॥ 790 ॥ यस्य सोऽहं सहायोऽस्मि सर्वकर्मीणतास्पदम् । तस्यापि तत्किमप्यस्ति नैव यत्करगोचरम् ? ॥ 791 ॥ 4 यामाः स्वयंवरादर्वाक् षट् सन्त्यद्यापि तद्यदि । मनस्ते भीमजन्मानं तां मृगीदृशमिच्छति ॥ 792 ॥ तदर्पय रथं कंचिद् दृढं जात्यांश्च वाजिनः । दर्शयामि यथा प्रातर्भुवं कुण्डिनमण्डिताम् ॥ 793 ॥ युग्मम् । गृहाण स्वेच्छयेत्युक्तः क्षितीशेन स बुद्धिमान् । जग्राह रथमश्वांश्च सर्वलक्षणलक्षितान् ॥ 794 ॥ सज्जीकृत्य रथं युक्तवाहमाधाय च क्षणात् । इहाऽऽरोहेति तं कुब्ज: क्षोणिपालमभाषत ॥ 795 ॥ राजा स्थगीधरश्छत्रधारश्चामरधारिणौ । कुब्जश्चेति षडारोहन्नरास्तस्मिन्वरूथिनि ॥ 796 ॥ ततो बिल्वकरडौयौ दत्तौ निषधनाकिना । तावाबध्य कटौ कुब्जः प्राजति स्म तुरङ्गमान् ॥ 797 ॥ कुब्जेन प्रेरितान्वीक्ष्य वाहाननिलरंहसः । दधिपर्णनरेन्द्रोऽथ विस्मयादित्यचिन्तयत् ॥ 798 ॥ 5 अहो कश्चित्पुमानेष मर्त्यानत्येति सर्वतः । अद्यापि रत्नगर्भेयं वहते नाम सान्वयम् ॥ 799 ॥ [ 265 1. सिंहस्य । 2. हर्षरहितम् । 3. सर्वकर्मणि समर्थतास्पदम् । 4. प्रहराः । 5. स्थगी ताम्बूलपात्रविशेषः । 6. rathe । 5 10 111 15 20 25
Page #281
--------------------------------------------------------------------------
________________ 10 266] [पाण्डवचरित्रमहाकाव्यम् । दथिपर्ण नृपस्य-विस्मयः ॥ क्वचिद्वेगानिलोद्भूतेप्रावारे' पतिते भुवि । नृपोऽवोचत्पटीं गृह्ण ध्रियन्तां कुब्ज ! वाजिनः ॥ 800 ॥ कुब्जोऽप्यूचे स्मितास्यस्तं यत्र ते पतिता पटी । ततः स्थानादतिक्रान्ता पञ्चविंशतियोजनी ॥ 801 ॥ इमे हि मध्यमा एव वाहाश्चेत्तु स्युरुत्तमाः । पञ्चाशद्योजनीं rAjalla~ceranniyataM ततः ॥ 802 ॥ वृक्षमक्षाख्यमुद्वीक्ष्य क्वाप्यथो फलमांसलम् । कुब्जं राजाऽभ्यधादात्मकलोत्कर्षं विशेषयन् ॥ 803 / / फलानां भूरुहस्यास्य संख्यामगणयन्नपि । वेम्यहं कथयिष्यामि व्यावृत्तः कुब्ज ! ते क्षणात् ॥ 804 ॥ कुब्जोऽब्रवीदिदानीं त्वं कालक्षेपाद्विभेषि किम् ? / मा भैषीरधुनैवैतां राजन्नाख्यातुमर्हसि ॥ 805 / / अष्टादश सहस्राणीत्युक्ते भूपतिना ततः । आहत्य मुष्टिना कुब्जस्तं फलौघमपातयत् ॥ 806 / / रथादुत्तीर्य भूपेन सूत्रिते गणनाविधौ । तावत्येवाभवत्संख्या न च न्यूना न चाधिका ॥ 807 / / भूभुजे याचिते विद्यां तुरङ्गहृदयात्मिकाम् । दत्त्वाऽस्मादाददे संख्याविद्यां कुब्जोऽथ विस्मयात् ॥ 808 ॥ अथाऽऽगादुदयप्रस्थे स्यन्दनोऽनूरुसारथेः । विदर्भनगरद्वारि कुब्जसूतो रथः पुनः ॥ 809 ॥ तदा झगिति निःशेषैः सरोरुहवनैः समम् । अवाप दधिपर्णस्य विकाशं मुखवारिजम् ॥ 810 ॥ तस्मिन्नेव निशाशेषे स्वप्नमैक्षिष्ट भीमजा । उत्थाय शयनीयाच्च प्रीता पितुरचीकथत् ॥ 811 ॥ अद्य प्रातर्मया स्वप्ने प्रैक्षि निर्वृतिदेवता । तयेहानीय मे व्योम्नि दर्शितं कोशलावनम् ॥ 812 ॥ 20 1. उत्तरीयवस्त्रे । 2. याचमानाय । 3. उदयाचलशिखरे । 4. सूर्यस्य ।
Page #282
--------------------------------------------------------------------------
________________ [267 षष्ठः सर्गः । भीमनृपेण कथितं स्वप्नफलम् ॥ ] रसालं फलपुष्पाढ्यमारोहं तत्र तगिरा । विकचं शतपत्रं च ममार्फात करे तया ॥ 813 ॥ पुराऽऽरूढो झटित्येव विहगः कोऽपि भूतले । अकस्मादपतत्तस्माच्चूतादध्यासितान्मया ॥ 814 / / भीमोऽप्यूचे त्वया दृष्टः पुत्रि ! स्वप्नोऽयमुत्तमः । तथा हि भाग्यसम्भारः प्रत्यक्षस्तव निर्वृतिः ॥ 815 / / कोशलाप्राभवं तद्यत्कोशलोद्यानदर्शनम् । माकन्दपादपाऽऽरोहः साक्षात्ते प्रियसङ्गमः ॥ 816 ॥ 'माकन्दाद्यस्त्वदाक्रान्ताद्मशः कस्यापि पक्षिणः । . पातः पातकिनो नूनं साम्राज्यात्कूबरस्य सः ॥ 817 ॥ निशावसाने स्वप्नस्य दर्शनान्नलसङ्गमः । / अद्य भावी प्रभाते हि स्वप्नः सद्यः फलेग्रहिः ॥ 818 ॥ तदोपेतं पुरद्वारि दधिपर्णं ससम्भ्रमः । / अभ्येत्य मङ्गलो नाम कोऽप्याख्यद् भीमभूभुजे ॥ 819 / / भीमोऽभ्येत्य तमायान्तं प्रीत्याऽऽश्लिष्य वयस्यवत् । सौधार्पणाद्यमाधाय स्वागतं चेत्यवोचत ॥ 820 ॥ कुब्जस्ते सूपकृत् सूर्यपाकां रसवतीमसौ । वेत्तीति श्रूयते तां मे दर्शयास्ति कुतूहलम् ॥ 821 ॥ गिराऽथ दधिपर्णस्य कुब्जो रसवतीं स ताम् । निष्पाद्याभोजयद् भीमभूपालं सानुजीविनम् ॥ 822 ॥ दधिपर्णोपरोधेन तत्स्वादं च परीक्षितुम् । आनाय्य भैम्यपि स्थाले कृत्वा तां बुभुजे स्वयम् ॥ 823 ॥ तत्स्वादमुदिता भैमी जगाद पितरं रहः । कुब्जः खञ्जोऽस्तु वा तात नलः सैष न संशयः । / 824 / / मुनिआनी ममाऽऽचख्यौ पुरा ह्येतद्यथा भुवि । नलो रसवती सूर्यपाकां जानाति नापरः ॥ 825 ॥ 25 1. कोशलायाः प्रभुत्वम् । 2. प्रासादस्य अर्पणादिकम् ।
Page #283
--------------------------------------------------------------------------
________________ 268] [पाण्डवचरित्रमहाकाव्यम् । नल-दमयन्त्योः समागमः ॥ परीक्षान्तरमप्यस्ति स्वसंवेदनसिद्धिकम् । संस्पर्शमात्रतोऽप्यस्य स्यां सरोमाञ्चकञ्चुका ॥ 826 / / दधिपर्णमथाहूय स्वगृहे सपरिच्छदम् । वैदर्भस्त्वं नलोऽसीति कुब्जं वक्ति स्म सादरः ॥ 827 ॥ कुब्जोऽप्यूचे स्मितं कुर्वन्नयं वः क इव भ्रमः ? / / क्व नलः स्मरसंकाशः क्व चाहं दृग्विषाञ्जनः ॥ 828 ॥ भैम्यवोचत्ततस्तात ! मनागपि वपुर्मम । अङ्गुल्या संस्पृशत्वेष कुर्वे येनास्य निर्णयम् ॥ 829 ॥ राजाऽऽदेशात्ततः कुब्जस्तस्याः सूक्ष्मनिपातया । वक्षश्चास्पृशदगुल्या जातं च पुलकाङ्कुरैः ॥ 830 ॥ AH शठोऽसि परिज्ञातः क्व यास्यसि ममाग्रतः ? / इत्याधुदीर्य तं भैमी बलादभ्यन्तरेऽनयत् ॥ 831 ॥ भैम्याः प्रेमोचितैस्तैस्तैर्वाक्यैरार्दीभवन्मनाः । तस्मादबिल्वात्करण्डाच्च दुकूलाभरणानि सः ॥ 832 ॥ पर्यधाच्च समाकृष्य रूपं चासादयन्निजम् । विरहोपचितप्रेमा तमाश्लिष्यत् प्रियां नलः ॥ 833 ॥ युग्मम् । पुनभरि समायातं परिरभ्योपवेश्य च । / निजे सिंहासने भीमस्तं कृताञ्जलिरब्रवीत् ॥ 834 ॥ एताः श्रिये इमे प्राणास्त्वदीया एव भूपते ! / तत्कृत्यमादिशेत्युक्त्वा भीमो वेत्रित्वमातनोत् ॥ 835 ॥ दधिपर्णोऽपि सम्भ्रान्तः प्रणम्य नलमभ्यधात् । देव ! प्राचीनमज्ञानादपराधं क्षमस्व मे ॥ 836 ॥ त्यक्तकुब्जत्ववैरूप्यो नलः स्वं रूपमास्थितः । निर्मुक्त इव भोगीन्द्रस्तदानीं दिद्युतेतराम् ॥ 837 / / सार्थेशो धनदेवोऽथ सोपायनकरस्तदा । कुतोऽपि भीमभूपालं द्रष्टुकामः समागमत् ॥ 838 ॥ 15 25 1. कञ्चकरहितः ।
Page #284
--------------------------------------------------------------------------
________________ [269 षष्ठः सर्गः । नलस्य पराक्रमः ॥ ] प्रा[k] कृतोपकृतेस्तत्तद्वन्धुवत्तस्य गौरवम् । कृतज्ञा कारयामास वैदर्भी भीमभूभुजा ॥ 839 ॥ ऋतुपर्णनृपं चन्द्रयशश्चन्द्रवतीयुतम् । दूतैस्तं च वसन्तश्रीशेखरं भैम्यजूहवत् ॥ 840 ॥ भीमभूमीभुजा नित्यमुपचारैर्नवैर्नवैः । / ते कृतप्रीतयः सर्वे निन्युर्मासं मुहूर्तवत् ॥ 841 ॥ अन्येयुः कश्चिदभ्येत्य भीमसंसदि कान्तिमान् । सुरः पश्यत्सु सर्वेषु वैदर्भीमित्यवोचत ॥ 842 ॥ भैमि ! स्मरसि संबोध्य यं पुरा तापसेश्वरम् । प्रापयिष्यसि सम्यक्त्वं प्रव्रज्यां च शुभोदयाम् ॥ 843 / / सोऽहं तप्त्वा तपोऽप्युग्रं सौधर्मे धर्मभाग मृतः । श्रीकेसरसुरोऽभूवं विमाने केसराह्वये ॥ 844 ॥ यस्त्वयाऽऽकृष्य मिथ्यात्वादर्हद्धर्मेऽस्मि रोपितः । तस्यैवैतत्फलं तन्मे त्वमत्यन्तोपकारिणी ॥ 845 ॥ इत्युक्त्वा तपनीयस्य सप्त कोटीविकीर्य सः । कृतज्ञचूडामाणिक्यं यथागतमगात्सुरः ॥ 846 / / वसन्त-दधिपर्णर्तुपर्णा भीमोऽपरेऽप्यथ । अभ्यषिञ्चन्नलं राज्ये महीयांसो महीभृतः ॥ 847 / / ते नलादेशमासाद्य कम्पयन्तोऽथ काश्यपीम् । सर्वाणि स्वस्वदेशेभ्यः सद्यः सैन्यान्यमेलयन् ॥ 848 ॥ अथ प्रतस्थे दैवज्ञदत्तेऽह्नि सहितो नृपः । कोशलां प्रति लक्ष्मी स्वां ग्रहीष्यन्बलवान्नलः ॥ 849 ॥ स क्रमात्तिरयन्सैन्यपांशुपूरैरहस्करम् । अध्यतिष्ठदयोध्यायाः काननं रतिवल्लभम् ॥ 850 ॥ बहिरुद्यानमायातमाकातिबलं नलम् । कूबरस्य मनोऽकार्षीत्संकथां मृत्युना समम् ॥ 851 ॥ तं दूतेन नलोऽवादीद् दीव्यं भूयोऽपि देवनैः । / त्वल्लक्ष्म्यः सन्तु मे हन्त मल्लक्ष्म्यस्तव सन्तु वा ॥ 852 ॥
Page #285
--------------------------------------------------------------------------
________________ 5 10 15 20 25 270 ] [ पाण्डवचरित्रमहाकाव्यम् । नलस्य राज्यप्राप्तिर्दीक्षा स्वर्गमनं च ॥ मृत्युभीतिमथापास्य कूबरः प्रीतिबन्धुरः । भूयो द्यूतमुपाक्रंस्त लब्धाऽऽस्वादो हि तत्र सः ॥853 ॥ क्षणात्कूबरतोऽजैषीत्काश्यपीं निखिलां नलः । पुंसां भाग्येऽनुकूले हि सिध्यन्ति सकलाः क्रियाः ॥ 854 ॥ राज्यं भूयोऽप्यलञ्चक्रे नलोऽनलसविक्रमः । नभोऽङ्गणमिव प्रातर्देवः कमलिनीपतिः ॥ 855 ॥ जितश्रीरपि दुष्टोऽपि स्वबन्धुरिति कूबरः । राज्ञाऽऽर्द्रमनसा चक्रे पूर्ववद्यौवराज्यभाक् ॥ 856 ॥ तत्तदाऽभून्नलः कामं सतां श्लाघास्पदं परम् । कूबरः स पुनः क्रूरकर्मा निन्दानिकेतनम् ॥ 857 ॥ प्राज्यभाग्ये नले भूयः स्वराज्यमधितस्थुषि । माङ्गल्योपायनान्येयुर्भरतार्धमहीभुजाम् ॥ 858 ॥ नलश्च दमयन्ती च राज्यश्रीभिरलङ्कृतौ । बद्धोत्सवं ववन्दाते कोशलाचैत्यमण्डलीम् ॥ 859 ॥ भरतार्धधराधीशशिरोभिर्धृतशासनः । भूयांस्यब्दसहस्राणि मेदिनीमभुनग्नलः ॥ 860 ॥ आख्यातसमयोऽभ्येत्य निषधः स्वर्गिणा दिवः । पुष्कलाख्ये सुतेऽन्येद्युर्न्यस्य राज्यभरं नलः ॥ 861 ॥ जातसंसारवैराग्यो वैदर्भ्या सह कान्तया । जिनसेनाभिधाऽऽचार्यपादान्ते व्रतमग्रहीत् ॥ 862 ॥ युग्मम् । अन्तेऽनशनमाधाय मृत्युमाप्य समाधिना । नलः सुरः कुबेरोऽभूज्जज्ञे भैम्यपि तत्प्रिया ॥ 863 ॥ इतीयमम्बिकासूनो ! नलकूबरयोः कथा । मया ते कथिता तत्त्वमस्याः सम्यग् विचार्यताम् ॥ 864 ॥ कूबरेण जिता द्यूतच्छद्मनेयं वसुन्धरा । न नाम स्थास्नुतामागात् कियत्क्रूरधियां श्रियः ॥ 865 ॥ 1. सूर्यः । 2. आसमन्तादीयुरित्यर्थः ( आजग्मुः ) /
Page #286
--------------------------------------------------------------------------
________________ षष्ठः सर्गः । विदुरो धृतराष्ट्रमुपदिश्य स्वस्थानं गतः ॥ ] प्रत्युताभूत्परा मानग्लानिरेतस्य दुर्धियः । पदादध्यासितात्पातस्त्रपाकारी हि दोष्मताम् ॥ 866 ॥ तदेवं कूबरस्येव जयोऽप्यस्मिन्दुरोदरे । नाऽऽभाति मे शुभोदर्कस्त्वदीयतनुजन्मनः ॥ 867 ॥ जितामपि महीमेते पाण्डवा नार्पयन्ति चेत् । तदा को नाम गृह्णीयादत्यन्तबलवानपि ॥ 868 ॥ कर्ता वा कलहं कञ्चिच्चेद् ग्रहीतुमहंकृतः । तत्तैर्घातिष्यते नूनं सुतस्ते सह बान्धवैः ॥869॥ सत्यवाक् तपसःसूनुरर्पयेद्वा जितां महीम् । तथापि शाश्वती नास्य जीवतोर्भीम-पार्थयोः ॥870 ॥ आच्छिन्नश्रीर्बलात्ताभ्यां स कूबर इवोच्चकैः । यास्यति त्वत्सुतोऽवश्यं लोकस्यैवास्य हास्यताम् ॥ 871 ॥ किं चेन्द्रप्रस्थमप्यस्य तदा न स्थास्नु मन्यते । तल्लाभमिच्छतो मूलक्षतिः शङ्केऽस्य भाविनी ॥ 872 ॥ न कश्चिन्नलतुल्योऽस्ति कूबरस्येव यः पुनः । श्रियं तव तनूजस्य क्रूरस्यापि प्रदास्यति ॥ 873॥ देशत्यागं तदा कुर्यात्सैष युद्ध्वा म्रियेत वा । प्रच्युतप्राभवैः स्थातुं न शक्यं संस्तुते जने ॥ 874 ॥ तदेनं कथमप्यस्मान् निवर्तय कदाग्रहात् । द्यूतं हि नाऽऽयतिक्षेमंकरं कस्यापि दृश्यते ॥ 875 ॥ इत्यसौ विदुरस्योक्तिर्धृतराष्ट्रहृदि क्वचित् । पूर्णेऽम्भोबिंदुवत्कुम्भे नावकाशं समासदत् ॥ 876 ॥ तावदाप्तगिरो धर्मकृत्यमायतिचिन्तनम् । गृह्णाति देहिनां मोहो यावन्मनसि न स्थितम् ॥ 877 ॥ उदारदुःखसम्भारविभिन्नहृदयस्ततः । रइंचितोपेक्षमुत्थाय स्वस्थानं विदुरो ययौ ॥ 878 ॥ 1. नष्टप्रभुत्वैः । 2. परिचिते । 3. गिरा इति प्रतौ । 4. कृतोपेक्षं यथा स्यात्तथा । [ 271 5 10 15 20 25
Page #287
--------------------------------------------------------------------------
________________ 5 10 15 20 25 272 ] [ पाण्डवचरित्रमहाकाव्यम् । दिव्यसभां द्रष्टुं युधिष्ठिरस्यगमनम् ॥ सभावलोकनव्याजादथाह्वातुं तपःसुतम् । हास्तिनं नगरं प्रैषीद् धार्तराष्ट्रो जयद्रथम् ॥879 / / हस्तिनापुरमभ्येत्य सवेगाद्वाग्मिनां वरः । स्नेहदाक्षिण्यभूयिष्ठं युधिष्ठिरमभाषत ॥ 880 ॥ देव ! दुर्योधनस्तुभ्यं मया विज्ञापयत्यदः । बान्धवेषु समग्रेषु त्वमेव मम जीवितम् ॥ 881 ॥ तन्ममाभिनवां दिव्यां संसदं द्रष्टुमर्हसि मनोज्ञमपि नाभीष्टैरदृष्टं हि मुदे सताम् ॥882 ॥ इन्द्रप्रस्थं ततः pra'sthameyAnandaM त्वदागमे । अद्यास्तु नूतनोत्सर्पदुत्सवक्षीवतां गतम् ॥ 883 ॥ इत्याकर्ण्य तपःसूनुर्जयद्रथसरस्वतीम् । इन्द्रप्रस्थं ततः प्रीत्या चचाल सरलाशयः ॥ 884 ॥ सह द्रुपदनन्दिन्या कनीयांसस्तमन्वयुः । पौरस्त्यमारुतं सार्धं विद्युतेव पयोमुचः ॥885 ॥ तरङ्गपवनोद्धूतमनुस्वर्धुनि गच्छतः । सहगामीव धर्मोऽस्य विरेजे कैतकं रजः ॥ 886 ॥ तस्यासेदे बलैः सम्पन्माद्यदुद्यानमण्डिता । अरिव्रातमनःशल्यैरिन्द्रप्रस्थोपशल्यभूः ॥ 887 ॥ तं प्रत्युदगमत्सैन्यैः पृष्ठतो धृतराष्ट्रसूः । पूर्वं वामानिलानीतस्तत्परागस्त्वभाग्यवत् ॥ 888 ॥ सहानीकैरजातारिर्मनोरथ इवाङ्गवान् । प्राविशन्नगरं तस्य तत्कालकलितोत्सवम् ॥ 889 ॥ बहिर्विकीर्णवात्सल्यं धृतराष्ट्रं युधिष्ठिरः । सबान्धवोऽपि बाह्यार्द्रं शमीतरुमिवानमत् ॥ 890 ॥ तथा दुर्योधनस्तस्य तास्ताः स्वागतिकीः क्रियाः । करोति स्म यथा मेने तस्मिन्नैकात्म्यमेव सः ॥ 891 ॥ 1. प्रस्थः परिमाणविशेषः तेन मेय आनन्दो यस्य यस्मिन् वा । 2. क्षीवता - मत्तता ।
Page #288
--------------------------------------------------------------------------
________________ 5 10 षष्ठः सर्गः । पाण्डवादीनाम् द्यूतक्रीडा ॥ ] [273 भिद्यन्ते हि नदीयांसः प्रेमभिः कृतकैरपि । दारवीयोऽपि नाराचो भिनत्ति कदलीद्रुमम् ॥ 892 ॥ भीष्मद्रोणादयो वृद्धाः स्नेहग्रहिलचेतसः । चिरयत्यात्मजे पाण्डोरिन्द्रप्रस्थमुपाययुः ॥ 893 ॥ अथ क्वचन निःसङ्गचतुरङ्गदुरोदराम् । क्वचिद्गम-चरोदारशारक्रीडामनोहराम् ॥ 894 ॥ क्वचित्प्राप्तजयद्यूतकारवाचालतालिकाम् । क्वचिच्च कलितोत्कर्षशलाकाकेलिशालिनीम् ॥ 895 / / प्रतिपढें प्रतिस्तम्भं प्रत्यस्त्रि प्रतिपुत्रिकम् । अशक्यदर्शनामेकदेशमग्रेक्षणत्वतः ॥ 896 / / स्वरामणीयकाक्षिप्तस्व:सदं संसदं निजाम् । दर्शयामास गान्धारीतनयो धर्मसूनवे ॥ 897 / / चतुर्भिः कलापकम् । भ्राम्यन्तौ तौ ततस्तस्यां वीक्षमाणावितस्ततः । युवां क्रीडिष्यथः किं नेत्यजल्पेतां महाक्षिकैः ॥ 898 ॥ दुर्योधनोऽप्यभाषिष्ट विष्टपश्रीविशेषक ! / माननीया महान्तोऽमी दीव्यामो देवनैः क्षणम् ॥ 899 ॥ ओमित्युक्तेऽथ धर्मात्मजन्मना तावुभावपि । क्रीडितुं प्रक्रमेते स्म देवरितरेतरम् ॥ 900 / / तदा सरलचेतोभिर्भ्रातृभिः परिवारितः । रेजे धर्मात्मजः पारिजातः कल्पद्रुमैरिव ॥ 901 ॥ धार्तराष्ट्रोऽप्यधाइष्टैरावृतः सौबलादिभिः । कण्टकिद्रुपरीतस्य विलासं विषशाखिनः ॥ 902 ॥ द्वौ द्विकौ द्वौ चतुष्कौ च दश चेत्यादिवादिनोः । अक्षयूतमनुस्यूतं ततः प्रववृते तयोः ॥ 903 ॥ क्रीडामात्रकमित्यादौ पत्रपूगादिकः पणः । ततोऽङ्गुलीयकाद्योऽभूद् द्यूते वृद्धिमुपेयुषि ॥ 904 ॥ 1. अतिमृदवः । 2. काष्ठनिर्मितः । 3. गमादयो द्यूतभेदाः । 4. युधिष्ठिरस्य संबोधनमिदम् । विशेषतः इति प्रत्यन्तरे । 5. ग्रथितम् । 15 20 25
Page #289
--------------------------------------------------------------------------
________________ 10 274] [पाण्डवचरित्रमहाकाव्यम् । पाण्डवादीनाम् द्यूतक्रीडाः ॥ यदा यस्य जयस्तस्य तदानीं पारिपार्श्वकाः । मोदन्ते स्म रविर्यत्र तत्रैव कमलोत्सवः ॥ 905 ॥ ताम्बूलं वासरो रात्रिर्भुक्तिपानादिकाः क्रियाः । जगाम विस्मृतिं सर्वं तयो रङ्गेण दीव्यतोः ॥ 906 ॥ आसीज्जयस्तयोरन्यतरस्याप्युभयोरपि । जज्ञे पराजयोऽप्येवं यावद् द्यूतमभूदृजु ॥ 907॥ गान्धारीकुक्षिसूगृयैः शकुनिप्रमुखैस्ततः । कौटिल्यसद्मभिश्छद्मद्यूतं तैरुपचक्रमे ॥ 908 ॥ अन्धवन्मन्त्रविष्टब्धदृष्टिवद् बद्धपट्टवत् । पतितोऽपि ततो नैक्षि स्वदायो धर्मसूनुना ॥ 909 ॥ गान्धारस्वामिना पूर्वोपदिष्टात् करकैतवात् । अपातयत्पुनर्जेत्रमेवाक्षं धृतराष्ट्रभूः ॥ 910 ॥ समूर्द्धन्यमणीन्यङ्गभूषणानि तपःसुतः । / मरुत्पथ इव प्रातर्भानि सेन्दून्यहारयत् ॥ 911 ॥ कर्णादीनां ततः प्रीतिबीजैरुच्छसितं मनाक् । कौशिका हि सहस्रांशुव्यसनस्पृहयालवः ॥ 912 ॥ कियदेतदिति भ्रातृमण्डली पाण्डुजन्मनः । न विव्यथेऽलिमालेव द्वित्रपुष्पव्यये वने ॥ 913 ॥ अहारयत्क्रमात्कोशसम्भृतं वसु धर्मसूः । ग्रीष्मर्तुं पिण्डितं चण्डधामेव जलदागमे ॥ 914 ॥ ततः सन्तापधर्मर्तुरावसत्सुहृदां हृदि । विद्विषामुदमीलंस्तु मनस्याह्लादमल्लिकाः ॥ 915 ॥ क्रीडारसात्पणीकुर्वन् रथ्यां साश्वीयहास्तिकाम् । अभ्यधीयत सम्भ्रान्तैर्गाङ्गेयाद्यैस्तपःसुतः ॥ 916 / / क्रीडामात्राय वां द्यूतमस्माभिर्बह्वमन्यत । सम्प्रत्युन्मत्तमेतत्तु नानुमन्यामहेतमाम् ॥ 917 ॥ 1. धूकाः । 2. धनं, पक्षे किरणसमूहम् । 3. रथसमूहम् । 15 20 25
Page #290
--------------------------------------------------------------------------
________________ [275 षष्ठः सर्गः । पाण्डवादीनाम् द्यूतक्रीडा ॥ ] द्यूताद्यैश्चेद्विजेष्यन्ते व्यसनैस्त्वादृशा अपि । देवस्तदुष्णधामापि tamobhiya'kkariSyate // 918 // व्यसनैः सह वास्तव्याः किंनाम स्युर्गुणाः क्वचित् ? / दृष्टं क्वाप्येकपात्रस्थं पीयूषं च विषं च किम् ? ॥ 919 ॥ द्यूतदावानलादस्मात्तन्निवर्तितुमर्हसि । ज्वलत्येवैष ते पश्य हहा ! गुणमयः पटः ॥ 920 ॥ इत्येतां न गिरं तेषामजातारिरजीगणत् । सतामपि विधौ क्रुद्धे विपर्यस्यति शेमुषी ॥ 921 ॥ द्यूतासक्तमनीशास्तमीक्षितुं केचिदत्यजन् । त्यजन्ति राजहंसा हि मेघाऽऽलिमलिनं तमः ॥ 922 ॥ हारितेभरथाश्वीयः स कर्णादीनमोदयत् । घनास्तग्रहतारेन्दु व्योमेव तिमिरोत्करान् ॥ 923 / / अथाकरपुरग्रामसमग्रमवनीतलम् । ग्लहीकुर्वति कौन्तेये सभ्याः सम्भ्रान्तमभ्यधुः ॥ 924 / / न नाम भवति क्षोणिपणोऽयमवधि विना । हन्त दुर्योधनस्यापि मद्रकारोऽवधिः कृतः ॥ 925 ॥ सर्वथा निजसाम्राज्यनिराशान्पाण्डवानमून् । को निवारयिता विश्वेऽप्यपणीकुर्वतः पणम् ॥ 926 ॥ सूत्रिते त्ववधौ राज्यप्रत्याशासुस्थिताशयाः । अन्यायं वाग् विपर्यासं लज्जयाऽपि न तन्वते ॥ 927 ॥ इत्याकर्ण्य गिरः कर्णः सदस्यानामुदाहरत् । सीमा भूमिग्रहेऽमुष्मिन्नस्तु द्वादशवत्सरी ॥ 928 / / तां कर्णभारतीमोमित्युररीकृत्य देवितुम् । . पुनः प्रावतिषातां तौ द्यूतकारावुभावपि ॥ 929 ॥ हारितायां क्षणादक्षकैतवेन क्षितावपि । चतुरोऽपि पणीचक्रे बान्धवान् धर्मनन्दनः ॥ 930 ॥ 1. मद्रकार: क्षेमंकर इति शब्दकल्पद्रुमः ।
Page #291
--------------------------------------------------------------------------
________________ 5 10 15 20 25 276 ] [ पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरो द्यूतेपराजितः ॥ तैश्च दासेरवत्कर्म कर्तव्यं द्यूतहारितैः । अधिमन्दिरमाजन्म धृतराष्ट्राङ्गजन्मनः ॥ 931 ॥ दुःखस्फुटितहृन्मर्मकीकसध्वनिबान्धवः । उदगात्पारिषद्यानां महान्हाहारवो मुखात् ॥ 932 ॥ शरीरमिदमात्मीयमस्यैव हि पुनः क्व तत् । यत्र कुत्रचिदित्यन्तः खेदिनस्तस्य नानुजाः ॥ 933 ॥ राधेयसौबलादीनामनिन्दन्केऽपि कैतवम् । निनिन्दुर्धार्तराष्ट्रस्य केऽपि विश्वस्तघातिताम् ॥ 934 ॥ निन्दन्ति स्म तपःसूनोः केचिदत्यार्जवं मुहुः । धृतराष्ट्रं सुतस्नेहमोहितं केऽप्यनिन्दिषुः ॥ 935 ॥ युग्मम् । क इवैतादृशो ज्येष्ठबन्धुः स्वाधीनजीवितः । इति वायुसुतादींस्तु तुष्टाः सर्वेऽपि तुष्टुवुः ॥ 936 ॥ हारितेषु प्रतीपेन वेधसाऽवरजेष्वपि । अजातरिपुरात्मानं चकाराकृपणः पणम् ॥ 937 ॥ मा मेति परिषद्वाक्यैराक्रन्दैरनुजीविनाम् । लोकशोकप्रवादैश्च शब्दाद्वैतं तदाऽभवत् ॥ 938 ॥ शृङ्गाग्रवद्गिरेरापः प्रतिषेधपरा गिरः । भीष्मादीनामवस्थानं लेभिरे न युधिष्ठिरे ॥ 939 ॥ पणाभावात् पृथासूनुरथाऽऽत्मन्यपि हारिते । आसीत् किंकार्यतामूढस्तरुभ्रष्टप्लवङ्गवत् ॥ 940 ॥ ततस्तं स्वजनीभूय बभाषे सुबलात्मजः । पणस्तवास्ति पाञ्चाली तयाऽऽत्मानं विमोचय ॥ 949 ॥ इत्युक्ते तेन वैकल्यपल्यङ्कः सह कीर्तिभिः । द्रौपदीमपि कौन्तेयो निनाय पणतां तदा ॥ 942 ॥ गान्धारीसुतगृह्याणामपि केषांचिदक्षिषु । तदाऽऽविरासन्नश्रूणि गुणाः सर्वप्रियङ्कराः ॥943 ॥ 1. कीकसम् अस्थि ।
Page #292
--------------------------------------------------------------------------
________________ [277 षष्ठः सर्गः । द्रौपद्याः रोषः दुःशासनस्य धृष्टता च ॥ ] दुर्जनैकधुरीणाय तस्मै द्यूतसृजे नमः । येन कामप्यनीयन्त महान्तोऽपीदृशी दशाम् ॥ 944 ॥ द्रौपदीपणमाहात्म्याद्यदि नाम तपःसुतः । इदानीं जयतीत्यादि तदाऽऽन्योन्यं जगुर्जनाः ॥ 945 ॥ क्षणेनाथ भुजाऽऽस्फोटनादकन्दलितोदयाः । जितं जितमिति स्वैरमुच्चेरुः शकुनेर्गिरः ॥ 946 ॥ स्तम्भिता इव मूर्छाला इव चित्रार्पिता इव । मृता इव ग्रहग्रस्ता इव सभ्यास्तदाऽभवन् ॥ 947 / / शत्रवः पाण्डुपुत्राणां हरन्तो राज्यसम्पदम् । तेनुरुद्भूतसत्त्वानां निःसपत्नां सुखश्रियम् ॥ 948 ॥ कौरवाः पर्यपूर्यन्त सम्मदैः क्षयहेतुभिः । अन्यायसम्भृताऽऽभोगैविभवैरिव दस्यवः ॥ 949 ॥ अथ दुर्योधनादेशाद्यावद् दुःशासनो मुदा । वासांसि पाण्डवेयानामपक्रष्टुमचेष्टत ॥ 950 ॥ तावत्ते स्वयमुत्सृज्य चीवराण्यम्बरश्रियः । धृताधोवसनाः पर्षधुपाविक्षन्नवाङ्मुखाः ॥ 951 ॥ युग्मम् । अत्रैवाऽऽनीयतां साऽपि पुंश्चली पञ्चवल्लभा । इत्यादिशत्कनीयांसं मन्दमेधाः सुयोधनः ॥ 952 ॥ ततो दुःशासनो लुप्तगरीय:साधुशासनः । स्मेरवक्त्राम्बुजोऽभ्येत्य पाञ्चलीमित्यवोचत ॥ 953 ॥ तेन दर्मेधसा पत्या हारिताऽसि दुरोदरे । त्वं जिताऽसि च पाञ्चालि ! धार्तराष्ट्राग्रजन्मना ॥ 954 ॥ ततः स भवतीं प्रीतिप्रमाह्वयति द्रुतम् । न चेदेष्यसि नेष्यामि तद्बलादपि भामिनी ! ॥ 955 ॥ पाञ्चालदुहिताऽवोचन्नन्वद्यास्मि रजस्वला । एकांशुका च तत्संसधुपागच्छाम्यहं कथम् ? ॥ 956 ॥ 25 1. क्रियाविशेषणमेतत् ।
Page #293
--------------------------------------------------------------------------
________________ 278] [पाण्डवचरित्रमहाकाव्यम् । बलात्कारेण द्रौपद्याः सभायाम् आनयनम् ॥ किञ्च किञ्चन पृच्छामि किंस्विदात्मनि हारिते । अहारिते वा तेनास्मि हारिता जगतीभुजा ? ॥ 957 / / हारिताऽपि न तेनास्मि हारिता हारिताऽऽत्मना । स्वकायेऽप्यस्वतन्त्रस्य का नाम प्रभविष्णुता ? ॥ 958 / / प्रातरुच्चण्डमार्तण्डरोचिराचान्तदीधितिः । जानीहि रजनीनाथो रजन्या अप्यनीश्वरः ॥ 959 ॥ तामित्युक्तवती क्रुध्यन्नूचे दुर्योधनानुजः । धिग्वाचालाऽसि पाञ्चालि पुरो भवसि कि न हि ॥ 960 ॥ धर्मस्थैर्ये त्वमेवासि साम्प्रतं किमधीतिनी ? / जाने तमपि जानासि बृहस्पतिमकोविदम् ॥ 961 / / इत्युदीर्य स कस्तूरीभराङ्कुरितकान्तिषु । चकर्ष विहितामर्षः केशेषु द्रुपदात्मजाम् ॥ 962 ॥ AH ! पाप ! कुरुभूपालगोत्रकिंपाकपादप ! / किं मामेवंविधामेवं नेतासि गुरुसन्निधौ ॥ 963 / / नीरङ्गीस्थगितं यस्याः कोऽपि नापश्यदाननम् । हा सर्वेऽनावृताङ्गी तां द्रक्ष्यन्ति गुरवोऽद्य माम् ॥ 964 / / दुरात्मन् किं भवत्कर्म कर्मसाक्ष्यपि नेक्षते ? / यन्न क्षणात् क्षिणोति त्वां परस्त्रीस्पर्शपांशुलम् ॥ 965 ॥ क्रन्दन्तीति गलन्नेत्रनीरनीरजितक्षितिः । तेनाकृष्टा जनैदृष्टा सा मृगीव मृगारिणा ॥ 966 / / शतसः शपमानानां तदा दुःशासनं सताम् । नवसारस्वतोल्लासलासिनी रसनाऽभवत् ॥ 967 ॥ तपःसूनोरपि ज्ञानधर्मन्यायशमादिषु । जनः सावज्ञ एवाभूत् क्लिश्यमानां विलोक्य ताम् ॥ 968 ॥ नेताश्रुसलिलैः कूलंकषस्रोतस्विनीमयी । नूतना प्रावृडारेभे लोकैः शोकाकुलैस्तदा ॥ 969 ॥ - 20 25 1. 'धर्मशास्त्रे इति प्रतिद्वये' / 2. कृतक्रोधः । 3. सूर्यः । 4. नीरजिता-रजोविनाकृता ।
Page #294
--------------------------------------------------------------------------
________________ षष्ठः सर्गः । पाञ्चाल्याः क्रोधः ॥ ] तामेकवसनामश्रुविक्लवाक्षीं त्रपानताम् । ? / निनाय न्यायशून्या'' 'ऽत्मा हठाद् दुःशासनः सभाम् ॥ 970॥ उल्लसद्दैन्यमालिन्यां सा मषीकूर्चिकामिव । तत्र व्यापारयामास मुखेषु प्रेयसां दृशम् ॥ 971 ॥ तामालोक्य तथाभूतां त्रपाकलुषिताऽऽशयाः । प्रेक्षामासुः सुताः पाण्डोविविक्षव इव क्षितिम् ॥ 972 ॥ गृहेऽप्येतदरक्षन्तः किं द्रष्टव्याऽऽनना वयम् इतीव पिदधुर्वक्त्रं ह्रिया bhISmAdayoM'zukaiH ||973 // दृशो द्रुपदनन्दिन्यां नवरागतरङ्गिताः । कौरवाधिपतेः पेतुः कामपल्लविता इव ॥ 974 ॥ कृशोदरि ! चिरादासीदनुरागो मम त्वयि । हन्तायमन्तरायोऽभूत् पाण्डवैः पाणिपीडनम् ॥ 975 ॥ इदानीमप्युपागत्य झटित्येवास्यतामितः । इत्यूरुं दर्शयामास याज्ञसेन्याः सुयोधनः ॥ 976 ॥ युग्मम् । अथावोचत पाञ्चाली कोपकम्प्रतराधरा । कुरुराजान्वयोदन्वत्कालकूटकुलाशने ! ॥ 977 ॥ भस्मसात् किं न जातोऽसि चिन्तयाऽप्यनया मयि ? | कोटरान्तर्गतोऽप्यग्निर्दहत्येव महीरुहम् ॥ 978 ॥ युग्मम् । यदि गोत्रगरीयांसः केऽपि स्युर्महिमोन्नताः । वल्लभा अपि केऽपि स्युर्यदि मे भुजशालिनः ॥ 979 ॥ मर्षयेयुस्तदेतस्य किमेतदनुजस्य च । जीवितव्यकथाकन्थामित्थमन्यायवर्तिनोः ॥ 980 ॥ युग्मम् । किञ्चान्तःस्वान्तमालोच्य कथयन्तु सभासदः । हारितः स्वात्मना भर्ता भवेयं यदि हारिता ॥ 989 ॥ अथाभ्यधत्त राधेयः सभ्यान् किमियमङ्गना । विजिते राज्यसर्वस्वे न तदन्तर्गता जिता ? ॥ 982 ॥ [ 279 5 10 1. प्रवेष्टुमिच्छ्वः प्रतित्रये विवक्षवः इति पाठो दृश्यते स न सम्यक् । 2. कुले - वंशे अशनिः-वज्रसमानः तत्संबुद्धौ । 15 20 25
Page #295
--------------------------------------------------------------------------
________________ 5 10 15 20 280 ] [ पाण्डवचरित्रमहाकाव्यम् । द्रौपद्याश्चीवराकर्षणम् ॥ अथैकवाससोऽमुष्या मध्येसंसन्मतं न वः । बलादानयनं काऽपि नेयमप्यव्यवस्थितिः ॥ 983 ॥ एक एव पतिर्लोके योषितामुपगीयते । अनेकप्रेयसीयं तु बन्धक्येव न संशयः ॥ 984 ॥ तदेकवसनत्वं वा वस्त्रराहित्यमप्यथ । पर्षदानयनं वाऽपि नैतस्याः खल्वसाम्प्रतम् ॥ 985 ॥ इति कर्णोक्तिमाकर्ण्य क्रोधाध्माताशया अपि । दुर्योधनभिया सभ्यास्तूष्णीमेवाललम्बिरे ॥ 986 ॥ गान्धारेयोऽभ्यधात्क्रोधस्फुरदोष्ठपुटोऽनुजम् । जितैवेयं मया सभ्यैरजल्पद्भिर्निवेदिता ॥ 987 ॥ तत्सतीमानिनीमेनामुन्मोच्याग्रेतनाम्बरम् । परिधाप्य जरद्दण्डीखण्डं दासीषु निर्दिश ॥ 988 ॥ इति दुःशासनो दुष्टज्येष्ठबान्धवशासनात् । नितम्बादम्बरं पाण्डुस्नुषायाः स्वैरमाकृषत् ॥ 989 ॥ माऽमेति दीनजल्पाक्याः प्रक्षिपन्त्या मुखेऽङ्गुलीः । रुन्धत्यास्तत्करौ कामं पश्यन्त्याः पर्षदाननम् ॥ 990 ॥ दुष्टात्मनांशुके कृष्टे तेनास्या ददृशुर्जनाः । दैवतेनानुभावेन तादृगेवान्यदंशुकम् ॥ 999 ॥ युग्मम् । मनुष्यपांसनः क्षिप्रमाचकर्ष तदप्यसौ । भूयोऽप्याविरभूत्तादृक्तस्याः श्रोणितटेऽम्बरम् ॥ 992 ॥ इत्थमाकर्षतस्तस्य बभूव वसनोत्करः । क्लान्तश्चायमपीयाय दृष्टः स्मेराननैर्जनैः ॥ 993 ॥ अथ क्रोधोदयात्ताम्रचक्षुरुद्धर्षिजकुन्तलः । रोमाञ्चकवची स्वेदमेदुराङ्गः सवेपथुः ॥ 994 ॥ 1. क्वापि प्रत्यन्तरपाठः । 2 वावलम्बिरे इति प्रत्यन्तर । 3. रुद्धर्षिकुन्तल:इत्येकप्रतिपाठः साधुः । -
Page #296
--------------------------------------------------------------------------
________________ [281 षष्ठः सर्गः । भीमस्य प्रतिज्ञा ॥ ] पाणिना पाणिमुर्पिषन्सर्वतो वीक्ष्य संसदम् । विकाशिनासिकाकोशः प्रत्यज्ञासीद् वृकोदरः ॥ 995 / / युग्मम् । येनानीता सभां कृष्णा बलादलम्ब्य कुन्तलैः । गुरूणां पश्यतां चास्याः श्रोणेराकृष्टमम्बरम् ॥ 996 / / बाहुदण्डं न चेत्तस्यामूलादुन्मूलयाम्यहम् । कवोष्णैश्चाभिषिञ्चामि न वक्षःशोणितैः क्षितिम् ॥ 997 ॥ येन च स्मरकल्लोलकेलिभिर्लोलितात्मना । द्रौपद्या दर्शितः स्वैरमुरुदेशो रिरंसुना ॥ 998 / / तस्योरुं गदया तूर्णं चूर्णीभावं नये न चेत् । तन्न मे पाण्डुना जन्म न च क्षत्रव्रतं क्वचित् । / 999 / / इत्युदीरितवत्युच्चैईमे सम्भावितौजसि । सभाक्षोभोऽजनि क्षीरपाथोधिमथनोपमः ॥ 1000 / मध्येसभमथोत्थाय धृतराष्ट्रमदुष्टधीः । जगाद विदुरः शोकसम्भारभिदुराशयः ॥ 1001 ॥ प्रसूतमात्र एवायं पुराऽऽख्यायि मयाऽपि ते । दुरात्मा कुलकल्पान्तधूमकेतुः सुयोधनः ॥ 1002 ॥ किमीक् क्रियते कर्म चण्डालानां कुलेष्वपि । कैतवेन विजीयन्ते भ्रातरोऽपि यदात्मनः ? ॥ 1003 / / पुरो गुरूणामानीय केशैरादाय तत्प्रियाम् । तन्नितम्बस्थलाद् वासो नि:शङ्कं यच्च कृष्यते ॥ 1004 ॥ तत्कथं सहतां नाम भीमः कान्तापराभवम् ? / न प्रियाग:सहास्तेऽपि पक्षिणः किमु दोभृतः ? ॥ 1005 ॥ अदुःशासनमद्रोणमकर्णमसुयोधनम् । अभीष्मधृतराष्ट्रं च राष्ट्र भीमः करिष्यति ॥ 1006 / / तत्कथं सर्वसंहारमिदानीमप्युपेक्षसे ? / घातय क्रूरकर्माणमेनमेकं सुयोधनम् ॥ 1007 ॥
Page #297
--------------------------------------------------------------------------
________________ 282] [पाण्डवचरित्रमहाकाव्यम् । पाण्डवानाम् वनबासः ॥ नैवं चेत्तदमुं पापं पापादस्मान्निवर्तय । अमी वनाय गच्छन्तु पाञ्चाल्या सह पाण्डवाः ॥ 1008 ॥ पुनरेत्यावधेरन्ते भुञ्जन्तां जगतीं निजाम् । न चेत्कुटुम्बसंवर्तस्तवाद्यायमुपस्थितः ॥ 1009 ॥ इति भ्रातुर्गिरा भीतिप्रथमानाङ्गवेपथुः । बभाषे भृशमाक्रोशन्धृतराष्ट्रः सुयोधनम् ॥ 1010 ॥ AH ! पापकर्म चाण्डाल ! सदाचारवनद्विप ! / निरपत्रप ! नाद्यापि दुष्कर्मभ्यो निवर्तसे ? ॥ 1011 ॥ विसृज स्वैरचाराय बान्धवान्सह जायया । न चेन्मत्करवालोऽयं शिरस्ते न सहिष्यते ॥ 1012 ॥ पितुर्गिरमिति श्रुत्वा मन:कलुषमुच्चकैः । भीष्मादीनां च सम्भाव्य भाषते स्म सुयोधनः ॥ 1013 ॥ ममाप्येकं वचस्तर्हि वर्षीयांसो ! भवत्वदः । नेतव्यं पाण्डवैः क्वापि गुप्तैर्वर्षं त्रयोदशम् ॥ 1014 ॥ निगूढानप्यमूंस्तस्मिश्चेज्जानामि कथञ्चन । तन्मेदिनीमिमां भुञ्जे पुनर्वादशवत्सरीम् ॥ 1015 ॥ अमीभिस्तु पुनस्तावद्विधातव्या वने स्थितिः । इत्युक्ति पाण्डवास्तस्य गुर्वादेशात्प्रपेदिरे ॥ 1016 / / निदेशाद्धृतराष्ट्रस्य द्रोणगाङ्गेययोरपि । आर्पयत्पाण्डुपुत्राणां प्रावारान्कौरवाग्रणीः ॥ 1017 / / गुरूणामनुरोधेन पाण्डवेयानधोमुखान् । नित्ययौवनया सार्धमनुमेने वनाय सः ॥ 1018 / / याज्ञसेनी पुरस्कृत्य मूर्ती धृतिमिवात्मनः । पदातयः सुताः पाण्डोरिन्द्रप्रस्थात्प्रतस्थिरे ॥ 1019 ॥ जाह्नवेयादयो वृद्धाः स्नेहसंदोहमोहिताः । मन्यूमिमलिनास्यास्तानन्वगुः पादचारिणः ॥ 1020 ॥ 15 20 25 1. कुटुम्बप्रलयः । 2. वस्त्राणि । 3. मुख प्रतिद्वय ।
Page #298
--------------------------------------------------------------------------
________________ [283 षष्ठः सर्गः । नगरजनानाम् विषादः ॥ ]. संतताश्रुपयःपूर-पङ्किलीकृतवर्मभिः । ते तथा पथि गच्छन्तो निरीक्षाञ्चक्रिरे जनैः ॥ 1021 / / हारिताखिलनरेन्द्रसम्पदः पाण्डवाः स्फुरदखण्डतेजसः । मातरं च पितरं च वीक्षितुं हस्तिनापुरमुपागमन्पुनः ॥ 1022 / / इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये नलोपाख्यानद्यूतवर्णनो नाम षष्ठः सर्गः ॥ 6 ॥
Page #299
--------------------------------------------------------------------------
________________ 5 10 15 284] 20 [ पाण्डवचरित्रमहाकाव्यम् । पाण्डवानां वनगमनम् ॥ सप्तमः सर्गः ॥ अथ धर्मसुतः सत्यनिर्वाहस्पृहयालुना । मनसा वनवासाय प्रतस्थे हस्तिनापुरात् ॥ 1 ॥ भीमादयः सह व्रज्याव्रतसन्नद्धबुद्धयः । स्वस्वशस्त्रादिसामग्रीसमग्राश्चेलुरग्रतः ॥ 2 ॥ पाण्डुश्च धृतराष्ट्रश्च भीष्मश्च स्नेहमोहिताः । निर्यद्वाष्पजलोत्पीडाः पाण्डवाननु वव्रजुः ॥ 3 ॥ सत्यवत्यादयः सर्वाः शोकार्ता ज्येष्ठमातरः । दासीहस्तकृतालम्बा बभूवुः पाण्डवानुगाः ॥ 4 ॥ भद्रं तवास्तु क्रीडाद्रे ! क्रीडावापि ! नमोऽस्तु ते । क्रीडावन ! तव क्षेमं पुनर्वः सङ्गमः कुतः ? ॥ 5 ॥ हो ! बहिनो ! हंस ! हेले हरिणि ! हे शुक ! / कुशलं वोऽस्त्वसौ दैवाद् याति वः परिचारिका ॥ 6 ॥ इत्यापृच्छ्य पतद्बाष्पा केलिपात्राणि सर्वतः । बद्ध्वा परिकरं कृष्णा कुन्तीपृष्ठस्थिताऽचलत् ॥ 7 ॥ त्रिभिर्विशेषकम् । लोकोऽपि पुरवास्तव्यो गुणगृह्यतया परम् । विहाय गृहसर्वस्वं धर्मनन्दनमन्वगात् ॥ 8 ॥ सर्वैः साकं सशोकैस्तैः पार्वणेन्दुसमाननः । धर्मात्मजः पुरान्निर्यन्मूर्तो धर्म इवाबभौ ॥ 9 ॥ विसङ्कटेऽपि सङ्घट्टसङ्कटे पथि गच्छताम् । परस्परस्य लोकानां मिथः पप्रथिरे कथाः ॥ 10 ॥ 1. व्रज्या - प्रयाणं सैव व्रतम् । 2. हला प्रतित्रय ।
Page #300
--------------------------------------------------------------------------
________________ [285 सप्तमः सर्गः । किर्मीरराक्षसस्यागमनम् ॥ ] निजं नलेन साम्राज्यं पुरा द्यूते पणीकृतम् । हा ! हा ! युधिष्ठिरेणापि तदिदानीमनुष्ठितम् ॥ 11 ॥ धिग् धिग् दुर्योधनं येन महात्मा धर्मनन्दनः । कृत्वा द्यूतमयं छद्म त्याजितो राज्यसम्पदम् ॥ 12 ॥ दुर्योधनस्य न स्थास्नु राज्यमात्तमपि ध्रुवम् । यावद्विजयिनावेतौ वृकोदरकिरीटिनौ ॥ 13 ॥ किं चान्यत्प्रतिपाञ्चालि यदनेन प्रपञ्चितम् । आलप्यालं तदस्माकमेतस्यैव फलिष्यति ॥ 14 ॥ जनानां सानुरागाणामित्थमुत्तस्थिरे गिरः । केषां न पक्षपातः स्यात्तादृशेषु महात्मसु ? ॥ 15 ॥ अथान्यमनसं कृष्णां क्रूर: किर्मीरराक्षसः । अकस्मान्नभसोऽभ्येत्य भापयामास वर्त्मनि ॥ 16 / / मषीकृष्णवपुः पिङ्गविकीर्णघनमूर्द्धजः । स मौलिप्रज्वलाद्दावो विन्ध्याचल इवाबभौ ॥ 17 ॥ गवलश्यामलो बिभ्रदङ्गारसदृशौ दृशौ । जहास प्रलयाकाशमुदिताङ्गारकद्वयम् ॥ 18 ॥ भुजङ्गीतरलां जिह्वां बिभ्राणां द्रौपदीपुरः । दन्तैः कृतान्तकुन्ताभैर्भीमं स व्याददौ मुखम् ॥ 19 ॥ ततो भयामित्युच्चमुच्चरत्प्रतिनिस्वनम् । द्रौपदी रोदसीभेदकोविदं विदधे ध्वनिम् ॥ 20 ॥ तेनाथ ध्वनिनाऽऽकृष्टः कोपाटोपादुपेत्य तम् । भीमो निर्भर्त्सयाञ्चक्रे किमिदं पाप ! चापलम् ॥ 21 ॥ दीर्घाध्वपथिकी श्रान्तां प्रवासेन विषेदुषीम् । प्रियां भीषयसे मे त्वमधुना भुक्ष्व तत्फलम् ॥ 22 ॥ इत्याक्षिप्य गदाघातैस्तं नीत्वाऽन्तं वृकोदरः । योऽस्ति दुर्योधनक्रोधस्तन्मुष्टिं कृष्टवांस्तदा ॥ 23 ॥ 1. उक्त्वाऽलम् । 2. भौमग्रहः । 3. खिन्नाम् ।
Page #301
--------------------------------------------------------------------------
________________ 5 10 15 20 25 286 ] [ पाण्डवचरित्रमहाकाव्यम् । पाण्डवानाम् काम्यकनामवनेगमनम् ॥ दुर्योधनवधारम्भे किर्मीरं तस्य वल्लभम् । निहत्यास्थापयद्भीमो भद्रायोंकारमादिमम् ॥ 24 ॥ इमं किर्मीरवृत्तान्तमाविदन्नेव भूपतिः । आजगाम लतारम्यं काम्यकं नाम काननम् ॥ 25 ॥ तदा विकर्तनः' कर्तुमात्मानमिव पावनम् । अध्यास्य नभसो मध्यमास्यं तस्यास्पृशत्करैः ॥ 26 ॥ कुकर्मकर्मठेऽत्यन्तक्रोधादिव सुयोधने । कर्मसाक्षी तदा मङ्क्षु जज्वाल ज्वलनोपमः ॥ 27 ॥ मातापितृजनः सर्वः पादचारेण खिद्यते । तत्पञ्चरात्रमत्रैव देवावस्थीयतामिति ॥ 28 ॥ मुहुर्विज्ञापितो भीमसेनेन वसुधाधिपः । सर्वेषामपि लोकानामप्रयाणं समादिशत् ॥ 29 ॥ युग्मम् । अपाथेयो जनस्तत्र तपनातपविक्लवः । बाहूपधानः सर्वोऽपि सुष्वाप प्रतिपादपम् ॥ 30 ॥ तादृशे वनवासेऽपि तेषामात्मानुगामिनाम् । वृत्तिचिन्ता दुनोति स्म धर्मनन्दनमानसम् ॥ 31 ॥ ज्ञात्वा तादृग् मनो राज्ञः पार्थः सस्मार सत्वरम् । विद्यां मनोहराहारासमाहरणकोविदाम् ॥ 32 ॥ ततस्तयोपनीतायां रसवत्यां पृथाज्ञया । तं जनं भोजयामास प्रमोदाद् द्रुपदात्मजा ॥33॥ विनयान्निजबन्धूनां राज्यसौख्यातिशायिनाम् । सुखेन धर्मसूनुस्तं गमयामास वासरम् ॥ 34 ॥ अपरेद्युर्महाबाहुः पित्रादेशात्स्वदेशतः । पाञ्चालदुहितुर्बन्धुर्धृष्टद्युम्नः समाय ॥35॥ प्रणम्य धर्मपुत्रादीनुपतस्थे स सोदराम् । अवादीच्चकथं दीनमित्थं धत्से मुखं स्वसः ! ॥ 36 ॥ 1. सूर्यः ।
Page #302
--------------------------------------------------------------------------
________________ सप्तमः सर्गः । धृष्टद्युम्नस्यागमनम् ॥ ] हस्तिनापुरचारिभ्यश्चारेभ्यश्छद्मना कृतम् । श्रुत्वा प्रवासमेवं वस्तातेन प्रहितोऽस्म्यहम् ॥ 37 ॥ इदानीमपि सोदर्ये ! निजशौर्येण विष्टपम् । आदुर्योधनमादध्यां मन्यते नु पतिर्न ते ॥ 38 ॥ ततः सत्यजडो यावद्वने द्वादशवत्सरीम् । नीत्वा ते पतिरभ्येति तावदेहि गृहं पितुः ॥39॥ इत्युक्ता प्रत्यभाषिष्ट पाञ्चालनृपतेः सुता । दुर्योधनवधे विघ्नो राजैव भीमपार्थयोः ॥40। पाण्डवानां पदैर्यानि पावनानि वनान्यपि । मह्यं तान्येव रोचन्ते कृतं पितृगृहेण मे ॥ 41 ॥ केवलं सरलान्बालान्भागिनेयान्निजानमून् । पञ्चाप्यादाय पाञ्चालान् व्रज त्वं विजयी भव ॥ 42 ॥ एवमुक्तस्तया स्नेहाद् धर्मसूनोरनुज्ञया । धृष्टद्युम्नः पतद्वाष्पस्तान् गृहीत्वा गृहं ययौ ॥ 43 ॥ अन्येद्युरभ्रमेकान्तकान्तदन्तावलं बलम् । बिभ्रन्नारायणः प्रीत्या युधिष्ठिरमुपायौ ॥ 44 ॥ प्रत्युद्गम्य तमायान्तं प्रणमन्ति स्म पाण्डवाः । ववन्दे द्रुतमभ्येत्य सोऽपि कुन्तीपदाम्बुजम् ॥ 45 ॥ कंसध्वंसी सुखासीनो निविष्टं विष्टरे पुरः । मनःसङ्क्रान्ततद्दुःखो धर्मनन्दनमभ्यधात् ॥ 46 ॥ दुर्योधनकवीन्द्रेण स्पष्टाभीष्टार्थदृष्टिना । दुरोदरप्रबन्धोऽयं व्यधायीति श्रुतं मया ॥ 47 ॥ दुर्योधननरेन्द्रस्य द्यूतमन्त्रैकसाधने । उभावभूतां शकुनिः कर्णश्चोत्तरसाधकौ ॥ 48 ॥ अभविष्यन्निकारोऽयं मयि सन्निहिते न ते । रोहिणीरमणं राहुग्रसते न बुधान्तिके ॥ 49 ॥ [ 287 1. कोषेषूपलभ्यमानस्याभ्रमुशब्दस्य ह्रस्वत्वाद्दीर्घत्वमत्र चिन्त्यम् । अभ्रमुकान्तः - ऐरावणः । 2. 'सिद्धिना' 'वृष्टिना' इति प्रत्यन्तरपाठः । 3. पराभवः । 5 10 15 20 25
Page #303
--------------------------------------------------------------------------
________________ 5 10 15 20 25 288 ] [ पाण्डवचरित्रमहाकाव्यम् । कृष्णस्य रोषः ॥ इमौ तु बिभितस्तुभ्यं भीमौ भीमाधनंजयौ । अन्यथा कुरुतो ह्येतौ वसुधामसुयोधनाम् ॥ 50 ॥ इदानीमप्यमुं दृप्तं रिपुमुच्छिन्दतो ध्रुवम् । तवायं सत्यनिर्वाहजडिमैव ममार्गला ॥ 51 ॥ यत्तु दुश्चरितं तस्य पाञ्चाल्याः केशकर्षणम् । तदेतया ममामीभिर्बाष्पैः पश्य निवेद्यते ॥ 52 ॥ नूतनो मम कोपाग्निः पाञ्चालीनयनाम्बुभिः । ज्वलितोऽतीव गान्धारीदुरपत्यं दिधक्षति ॥ 53 ॥ ततः सतीतिरस्कारपाप्मनामधुना फलम् । तं दुष्टं लम्भयिष्यामि मा स्म प्रत्यूहमावहः ॥ 54 ॥ इत्युक्त्वा विरते विष्णौ कृष्णाहृदयवल्लभः । मूर्ध्ना प्रणम्य सद्बुद्धिर्बद्धाञ्जलिरदोऽवदत् ॥ 55 ॥ कंसान्तक ! त्वयि क्रुद्धे नहि शक्रोऽपि विक्रमी 1 मनुष्यकृमयः केऽमी पुनर्दुर्योधनादयः ? ॥ 56 ॥ सत्यातिक्रमकौलीनं मदीयं किन्तु लोकतः । समाकर्ण्य त्वमेवात्र विश्वत्रातस्त्रपिष्यसे ॥ 57 ॥ निषिद्धौ बान्धवावेतौ मयाऽऽदेशवशंवदौ । त्वं तु व्यावर्तसेऽमुष्मादारम्भाच्चेत्प्रसीदसि ॥ 58 ॥ इत्थं हरौ शमं नीते विनीतो नीतिकोविदः । धर्मजो बान्धवैः सार्धं भीष्मस्याभ्यर्णमभ्यगात् ॥ 59 ॥ अब्रवीच्च बृहत्तात ! गुरुभ्योऽपि गुरुर्भवान् । व्यसनत्रासिनीं शिक्षां dehi me pAripArrivakIm // 60 // अथाभाषत भीष्मोऽपि कुरुगोत्रशितद्युते । विश्वत्रयीसंवननं तवैवेदृग्गुणार्जनम् ॥ 61 ॥ मित्रामित्रपरीक्षार्थं मन्ये व्यसनमप्यदः । त्वयैवात्तं स्वयं नो चेत् क्व भवान् क्व दुरोदरम् ? ॥ 62 ॥ 1. चतुर्थी चिन्त्या । 2. दग्धुमिच्छति । 3. लोकत्रयवशीकरणम् ।
Page #304
--------------------------------------------------------------------------
________________ सप्तमः सर्गः । भीष्मादीनां हितशिक्षा ॥ ] जगज्जैत्रकलाः पार्श्वे यस्यैते सन्ति बान्धवाः । सोऽपि द्यूते विजीयेत स्यान्न चेद्भवितव्यता ॥ 63 ॥ एकाकिनैव कान्तारविहारस्पृहयालुना । नियतं त्यक्तुमारब्धा वयमेकपदे त्वया ॥ 64 ॥ भूत्वा समस्तवस्तूनां संविभागपरः पुरा । इदानीं कथमेकाकी भोक्ष्यसे वनसम्पदम् ? ॥ 65 ॥ तन्मामप्यनुजानीहि सहागमनहेतवे । चूडाचन्द्रं महेशोऽपि न जातु त्यजति क्वचित् ॥ 66 ॥ कुर्वन्नित्याग्रहं भीष्मः पादावाधाय मूर्धनि । विनयाद् धर्मपुत्रेण वारितः पुनरब्रवीत् ॥ 67 ॥ ग्राह्याः प्रतिर्भुवः पञ्च चौरास्तु त्रिगुणास्ततः । निग्राह्याः क्षोणिपालेन श्रियःस्थेमानमिच्छता ॥ 68 ॥ दानमौचित्यविज्ञानं सत्पात्राणां परिग्रहः । सुकृतं सुप्रभुत्वं च पञ्च प्रतिभुवः श्रियः ॥ 69 ॥ सदा वशंवदैरेतैः प्रतिभूभिरभून्नृपः । एतेभ्यस्त्रिगुणान् वत्स विद्धि राज्यहरान्पुनः ॥ 70 ॥ अरिषड्वर्गसंसर्गः प्रकृतौयोग्यकर्मसु । 14 नये धर्मे प्रतापे च विमुखत्वमनारतम् ॥ 71 ॥ अज्ञानमनृतं लञ्च निखिलेव्यसनं तथा । एते राज्यहृतौ वत्स स्युः पञ्चदश दस्यवः ॥ 72 ॥ प्रत्येकमेषां राज्यश्रीहरणे प्रभविष्णुता । पश्यैकेनापि ते द्यूते व्यसनेन कियत्कृतम् ? ॥ 73 ॥ उच्छेदाय तदेतेषां यतेथास्तात ! सर्वथा । पुनराच्छिद्य तैरात्तामाददीथाः श्रियं यथा ॥ 74 ॥ वर्तेथाश्च तथा तात ! मानसेनाऽप्रमादिना । पूर्णेऽवधौ निवर्तेथाः काननात्कुशली यथा ॥ 75 ॥ 1. साक्षिणः । 2. तेभ्यस्ता प्रत्यन्तर । [ 289 5 10 151 20 25
Page #305
--------------------------------------------------------------------------
________________ 10 290] [पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरेण कृतं भीष्मादीनां निवर्तनम् ॥ इत्याभाष्य गृहान् भीष्मे प्रत्यावृत्ते युधिष्ठिरः । द्रोणाचार्यकृपाचार्यावापृच्छत वनेच्छया ॥ 76 / / द्रोणोऽवादीदविद्राणवात्सल्यो वत्स ! वत्स्यसि । आकल्पममुना सत्यव्रतेन हृदये सताम् ॥ 77 ॥ वत्स ! धर्मेण सत्त्वेन विनयेन नयेन च । अमुना भुवनस्यास्य भवितासि निदर्शनम् ॥ 78 ॥ द्रोणो गुरुरमी सर्वे शिष्याः पाण्डवकौरवाः । यद्यप्येवं तथाऽप्यस्मि युष्मासु सविशेषदृक् ॥ 79 ॥ तत्रापि पुत्रवात्सल्यादस्त्रे निष्पादितस्तथा । मया पार्थो यथा तैस्तैर्गुणैर्जयति मामपि ॥ 80 ॥ तदेतस्मिन्समीपस्थे न ते प्रत्यूहसम्भवः । दुस्तरे सन्तु कान्तारे पन्थानः शिवतातयः ॥ 81 ॥ उपोषितानां पीयूषबन्धुना दर्शनेन ते । अचिरेणैव भूयान्मे नेत्राणां पारणोत्सवः ॥ 82 ॥ इत्युदीर्य गते द्रोणे सकृपे साश्रुलोचने । निर्व्याजं व्याजहारेति धृतराष्ट्र युधिष्ठिरः ॥ 83 ॥ ज्येष्ठतात ! नमस्तुभ्यं प्रसन्ना देहि नो दृशः । दुर्योधनस्य संदेशं गतो व्याहर्तुमर्हसि ॥ 84 ॥ भ्रातः ! कुरुकुलोत्तंस ! तथैताः पालयेः प्रजाः । पूर्वजोपार्जिता कीर्ति श्नुते म्लानतां यथा ॥ 85 ॥ तस्य वैनयिकं पश्यन्स्वसूनोर्दुनयं पुनः । अपत्रपिष्णुस्तूष्णीको धृतराष्ट्र: पुरं ययौ ॥ 86 / / ज्यायस्यः सत्यवत्याद्याः प्रसाद्य नतिपूर्वकम् । धर्मजेन वने यातुमन्वज्ञाप्यन्त मातरः ॥ 87 ॥ अभिनन्द्यतमाशीभिर्निभिन्नहृदया इव । / अतुच्छशोकमूर्छालास्तास्ततः कथमप्यगुः ॥ 88 ॥ 15 25 1. प्रभूतवात्सल्यः । 2. कल्याणश्रेणयः । 3. चन्द्रेण । 4. 'नेत्रयोः' इति चेत्, साधुः ।
Page #306
--------------------------------------------------------------------------
________________ [291 सप्तमः सर्गः । विदुरं प्रति युधिष्ठिरस्य कथनम् ॥ ] अथ कार्यविदाऽऽकार्य लोकमस्तोकमेकतः । नगराय निवर्तध्वमिति भूपतिरादिशत् ॥ 89 ॥ लोकोऽप्यजल्पदाकल्पमस्माकमनुजीविनाम् । पादा नन्दन्ति यत्रैते तत्रैव नगरं प्रभो ! ॥ 90 ॥ आत्मानुयायिनी छायां व्यावर्तयसि चेदिमाम् । तदा वयं महीनाथ ! व्यावर्तेमहि नान्यथा ॥ 91 ॥ तं तथा बद्धनिर्बन्धं जनं जानन् युधिष्ठिरः । अनुमत्य सहायान्तमवादीद् विदुरं ततः ॥ 92 ॥ वितनोषि त्वमेवार्य ! प्रीतिमस्मासु पैतृकीम् । देवस्याजनि पाण्डोस्तु केवलं जन्मकर्तृता ॥ 93 / / एतावस्मद्वियोगार्तिकातरौ पितरौ पुरः । / सहैव नेतुं मोक्तुं वा ब्रूहि किं मम साम्प्रतम् ? ॥ 14 ॥ जगाद विदुरो वत्स ! मत्सरी ते सुयोधनः । अतः सर्वकुटुम्बेन समं गन्तुं न युज्यते ॥ 95 ॥ तदत्रैव तटस्थेन स्थेयं देवेन पाण्डुना । देवी स्थास्यति कुन्ती तु नैव वो विरहासहा ॥ 96 ॥ एनमादृत्य तन्मन्त्रं नत्वा पाण्डं युधिष्ठिरः । सबाष्पं स्थापयामास विनीतो विदुरान्तिके ॥ 97 ॥ अवियोगाद्वियोगाच्च तदानीं पुत्रभर्तृभिः । अवाप युगपत्कोटि कुन्ती हर्षविषादयोः ॥ 98 ॥ तवासौ पर्यवस्थाता न स्थाता स्वव्यवस्थया । तद्भवेः सावधानस्त्वमध्वनीनो वनाध्वनि ॥ 99 ॥ इति धर्मसुतं स्नेहादनुशास्य सगद्गदम् । रुदन्ती विदुरः कुन्तीमनमन्नम्रमस्तकः ॥ 100 ॥ युग्मम् । अथ साश्रुमुखः पाण्डुरभाषिष्ट युधिष्ठिरम् । / कान्तारेषु कथं वत्स ! सकुटुम्बो भ्रमिष्यसि ? ॥ 101 ॥ 25 1. न विरुद्धमाचरिष्यति ।
Page #307
--------------------------------------------------------------------------
________________ 10 292] [पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरः पितरं निवर्त्य कृष्णेन सह ॥ कथं च त्वद्वियुक्तोऽहं भविष्यामि हताशयः ? / विना चन्द्रं समुद्रस्य दशा जायेत कीदृशी ? ॥ 102 ॥ न शक्नोमि परं वत्स ! वचस्ते कर्तुमन्यथा । क्षेमवानचिरेणैव दर्शयेर्मुखमात्मनः ॥ 103 / / किञ्च रत्नमयीमेतां स्फुरद्धामोमिमूर्मिकाम् । गृहाणार्तिप्रहाणाय धारयेः पारिपाश्विकीम् ॥ 104 ॥ इत्युदीर्य निवेद्यास्याः सर्वं सम्भवमादितः । प्रीतश्चिक्षेप पाण्डुस्तां ज्येष्ठात्मजकराङ्गलौ ॥ 105 / / कुर्वीथाः पुत्रभाण्डेषु देवि ! यत्नमिति ब्रुवन् । आपृच्छ्य प्रेयसीं पाण्डुर्ययौ सविदुरः पुरम् ॥ 106 ॥ मातस्तातमहोरात्रं शुश्रूषस्वेति धर्मजः । उदीर्य सादरं माद्री मुमोच पितुरन्तिके ॥ 107 / / वत्सौ ! बान्धवसेवायां कुर्यातं निश्चितं मनः । इत्यादिश्य यमौ सापि जगाम सह पाण्डुना ॥ 108 ॥ अथ प्रतस्थे पुरतः पौरोपेतः पृथासुतः । केवलं केशवे नासौ त्याजितः पादचारिताम् ॥ 109 ॥ कोऽपि रंहस्विनं वाहमारुरोह मनोहरम् । कोऽप्यात्माभिमतां मत्तमतङ्गजमतल्लिकाम् ॥ 110 ॥ अन्ये विमानमन्यानि याप्ययानानि लीलया । प्रासादरुन्दमानन्दस्यन्दिनं स्यन्दनं परे ॥ 111 ॥ युग्मम् । स एवं वाहनारूढैः प्रौढश्रीभिः स्वबान्धवैः । साकं नासिक्यनगरं सहितो हरिणाऽभ्यगात् ॥ 112 ॥ तत्र निर्मापितां मात्रा श्रीमच्चन्द्रप्रभप्रभोः । असौ मणिमयीमर्चामानर्च विकचाम्बुजैः ॥ 113 ॥ गोविन्दः पुनरानन्दबाष्पाविलविलोचनः । चिरं चन्द्रप्रभं देवमुपासामास भक्तितः ॥ 114 ॥ 25 1. स्फुरत्प्रभातरङ्गाम् । 2. मुद्रिकाम् । 3. प्रासादसदृशम् ।
Page #308
--------------------------------------------------------------------------
________________ [293 सप्तमः सर्गः । दुर्योधनस्य संदेशः ॥ ] स्तोत्रैश्चित्रैरभिष्टुत्य तौ कुन्तीदेवकीसुतौ । निजं सौधं समध्यास्य बुभुजाते जनैः सह ॥ 115 ॥ जिनप्रभावनारम्भनिशुम्भितनिजांहसः । ते सर्वे गमयामासुर्वासराणि कियन्त्यपि ॥ 116 ॥ उपेत्यान्येधुरासीनं कृष्णाभ्यर्णे युधिष्ठिरम् । ऊचे पुरोचनो नाम दुर्योधनपुरोहितः ॥ 117 ॥ आबद्धपाणिमुकुलस्तव बन्धुः सुयोधनः । इदानीं मन्मुखेनेदं विज्ञापयति सादरम् ॥ 118 ॥ आर्य ! धुर्यस्त्वमार्याणामनार्याणामहं पुनः । त्वमग्रणीर्गुणवतां निर्गुणानामहं पुनः ॥ 119 ॥ उत्तंसः सज्जनानां त्वं दुर्जनानामहं पुनः । धौरेयस्त्वं सुबुद्धीनां दुर्बुद्धीनामहं पुनः ॥ 120 ॥ शेखरस्त्वं कृतज्ञानां कृतघ्नानामहं पुनः । त्वमुत्तमानां माणिक्यमधमानामहं पुनः ॥ 121 ॥ आदिमस्त्वं महेच्छानामल्पेच्छानामहं पुनः । त्वमाद्यः कृतविद्यानां निविद्यानामहं पुनः ॥ 122 ॥ मया विवेकशून्येन यत्तवापकृतं पुरा । प्राकृतेष्वपि तन्न स्यात् कुरुवंशे तु का कथा ? ॥ 123 / / तानीदानी व्यलीकानि त्वं मम क्षन्तुमर्हसि । स्खलितं यत्कनिष्ठस्य बन्धोयेष्ठस्य तन्मुदे ॥ 124 ॥ भवन्त्युच्चावचा वाचो याः काश्चन दुरोदरे । तासामनुपदी कः स्याद्विशेषेण भवादृशः ॥ 125 / / तत्प्रसीद समभ्येहि गृहाननुग्रहाण माम् । सञ्चरस्व पुनः स्वैरं हस्तिना हस्तिनापुरे ॥ 126 ॥ यज्जज्ञे त्वय्यवज्ञाभिः पुरा कितवकैतवे । स्वक्रमाम्भोजरजसा रजस्तन्मे प्रमृज्यताम् ॥ 127 ॥ सदाऽस्तु मालतीपुष्पस्तबकप्रातिवेश्मिकी । अतः परं तवाज्ञा मे मौलिपल्यङ्कखेलिनी ॥ 128 ॥
Page #309
--------------------------------------------------------------------------
________________ 294] 10 [पाण्डवचरित्रमहाकाव्यम् । पुरोचनस्य कुशलता ॥ अथ चेदार्य ! तेऽत्यन्तं सत्यव्रतविपर्ययात् । / राज्योपभोगैर्लज्जेत चेतः केतकनिर्मलम् ॥ 129 ॥ सदाऽमुनाऽध्वना ये हि साधवः सञ्चरिष्णवः । स्यात्तेषां व्रतनिर्वाहे जाड्यमुड्डामरं परम् ॥ 130 ॥ ततोऽनुग्रहमाधाय संविधाय स्थिरं मनः । स्वस्थेन स्थेयमार्येण नगरे वारणावते ॥ 131 / / आर्यस्य सानुजस्यापि स्वैरं तत्रापि तिष्ठतः । आत्मचेतोऽनुरूपाणामुपनेतास्मि सम्पदाम् ॥ 132 ॥ इति विज्ञापितं तुभ्यमधुना तेन बन्धुना । अन्वहं च नियुक्तोऽहमादेशाग्रेसरस्तव ॥ 133 ॥ इत्याख्याय स्थिते तस्मिंस्तूष्णीं कृष्णादयो मुदा । अर्थः समर्थ एवायमेतस्येत्यनुमेनिरे ॥ 134 ॥ अनुव्रजन्मनस्तेषां तदानीं धर्मनन्दनः । वचः प्रमाणमेवेदमित्युवाच पुरोचनम् ॥ 135 ॥ स चचाल सकृष्णोऽपि पुरोचनपुरोगमः । / बन्धुभिः सममारूढवारणैर्वारणावतम् ॥ 136 ॥ तद्वास्तव्यः समस्तोऽपि जनः प्रीतितरङ्गितः । मङ्गल्योपायनस्तस्य सम्मुखीनः समागमत् ॥ 137 ॥ फुल्लवक्त्रारविन्देन गोविन्देन समं पुरम् । प्रविवेश विशामीशः स्व:पतिः स्वःपुरे यथा ॥ 138 ॥ स तत्र चित्रशालाभिर्विशालाभिरलंकृतम् । सौधमद्भुतमध्यास्त मध्यास्तविविधासनम् ॥ 139 ॥ उपचर्याशतैस्तैस्तैरजस्रं धर्मजन्मने । आत्मानं रोचयाञ्चक्रे चातुर्येण पुरोचनः ॥ 140 ॥ अतिस्तुतिपदं वस्तु समस्तं हस्तिनापुरात् । तेषां दुर्योधनो नित्यमुपदीकुरुते तदा ॥ 141 ॥ तथा पृथ्वीभुजा सर्वः सममाजग्मिवाञ्जनः । प्रसादितो यथा जातु न सस्मार निजं गृहम् ॥ 142 ॥ 15 25
Page #310
--------------------------------------------------------------------------
________________ [295 सप्तमः सर्गः । विदुरप्रहितदूतस्यागमनम् ॥ ] सवित्री पाण्डुपुत्राणां दानैकरुचिमानसा । पाणिर्व्यापारयामास दीनोद्धरणकर्मणि ॥ 143 / / प्रियेषु सानुरागेषु मनीषितविधायिषु । नोदकण्ठत पाञ्चाली कदाचिन्नृपतिश्रिये ॥ 144 ॥ इत्थं कुटुम्बसौस्थ्येन सुयोधनगिराऽपि च । अभूत्तत्रैव वासाय स्थिरचेता युधिष्ठिरः ॥ 145 ॥ हस्तिनापुरसाम्राज्यसपिण्डां पाण्डवश्रियम् । दृष्ट्वा हृष्टो विसृष्टस्तैर्जगाम द्वारकां हरिः ॥ 146 ॥ मातुरुत्कण्ठिता सार्धमात्मजेनाभिमन्युना । सुभद्रा सह कृष्णेन प्रहिता पाण्डूसूनुना ॥ 147 / / तानथो सुस्थितंमन्यः पौरानप्यश्रुवर्षिणः । / कथञ्चिदपि सम्बोध्य हास्तिनं प्राहिणोन्नृपः ॥ 148 / / अन्यदा द्रुतमभ्येत्य विदुरप्रहितो रहः । अन्वितं भीमपार्थाभ्यां तं जगाद प्रियंवदः ॥ 149 ॥ देव ! त्वां विदुरः प्राह यदिहोपेयुषा मया । धृतराष्ट्रान्तिकस्थेन रहो दुर्योधनः स्थितः ॥ 150 ॥ कर्णदुःशासनादीनां मन्त्रेण विगतत्रपः । पुरोचनं ब्रुवन्नेवं निगूढं शुश्रुवे स्वयम् ॥ 151 ॥ युग्मम् । परिच्छदबहुत्वेऽपि निजत्वेन निरन्तरम् । मह्यं त्वदपरः कश्चित् पुरोचन ! न रोचते ॥ 152 ॥ भद्र ! त्वमपि जानासि पाण्डवान् मम वैरिणः । जीवत्सु तेषु राज्यं मे गन्धर्वनगरायते ॥ 153 ॥ वह्वेरुद्दीपनैर्द्रव्यैः सणसर्जरसादिभिः । आचितं जातुषं सौधं विदध्या वारणावते ॥ 154 ॥ सकुटुम्बमवस्थाप्य विनयात्तत्र कृत्रिमात् । कुर्यास्तं धर्मजं कृष्णचतुर्दश्यां कृशानुसात् ॥ 155 ॥ सा परं न परिज्ञाता काऽपि कृष्णा चतुर्दशी । ततोऽवधानमाधेयं प्रतिकृष्णचतुर्दशि ॥ 156 ॥
Page #311
--------------------------------------------------------------------------
________________ 296] [पाण्डवचरित्रमहाकाव्यम् । विदुर संदेशेन पाण्डवैः सुरक्षा कारिता ॥ इत्याख्यायि मया तुभ्यमिदं विदुरवाचिकम् । प्रमादितां तदत्रार्थे पृथिवीनाथ ! मा कृथाः ॥ 157 ॥ तस्याकर्ण्य विषाकीर्णां गिरमेतां युधिष्ठिरः । सक्रोधैर्बन्धुभिः सार्धं परीक्षामास तद्गृहम् ॥ 158 ॥ असौ सद्ममयं छद्म तन्निर्णीय गुणार्णवः । मातृभ्रातृकलत्राणां प्रत्येकं मन्त्रमग्रहीत् ॥ 159 / / पर्वं भीमोऽभ्यधादार्य ! विदार्य हृदयं रिपोः । आदिश द्रुतमभ्येमि किमद्यापि विलम्बसे ? ॥ 160 ॥ अर्जुनोऽप्यब्रवीदार्य ! मम लघ्वार्यदर्शितः । पक्षोऽयमुचितो भाति गूढं वा गम्यतेऽग्रतः ॥ 161 ॥ प्रकाशमेव वा स्वैरं व्योमयात्रैव सूत्र्यते । तव भ्रूक्षेपसापेक्षा विमानानां यतः श्रियः ॥ 162 ॥ बन्धुभ्यामुद्धतं धीरमुदीरितमिदं वचः । निशम्य सम्यगालोच्य मनसाऽवोचदग्रजः ॥ 163 ॥ वत्सौ ! यच्छौर्यधुर्याणामाकल्पं तदजल्पता(त)m । दुर्योधनवधे किन्तु सत्यं स्यान्मे मलीमसम् ॥ 164 ॥ गच्छन्तोऽपि पथिच्छन्नमुच्छन्नानीकसौष्ठवाः । निर्लज्जेन वयं तेन लक्ष्येमहि पदे पदे ॥ 165 ॥ वशीकृतदिगन्तस्य तस्यानन्तबलौजसः । वयमेकाकिनः पान्थाः स्थाने स्थाने न दुर्ग्रहाः ॥ 166 / / न च विद्याबलेनापि गन्तुं सम्प्रति युज्यते । सत्यस्य निकषो ह्येवं न मे प्रादुर्भवेद्धृशम् ॥ 167 ॥ श्रूयतां तु ममाकूतमवधाय मनोऽधुना । अतिगुप्तेङ्गिताकारैरास्यतेऽत्रैव वेश्मनि ॥ 168 ॥ यदा स्वामिनिदेशार्थमुत्सहेत पुरोचनः । तदाऽस्माभिरितो गेहान्निर्गन्तव्यं सुरङ्गया ॥ 169 ॥ 15 25 1. योग्यम् । 2. नष्टं सैन्यसौष्ठवं येषां ते ।
Page #312
--------------------------------------------------------------------------
________________ m // [297 सप्तमः सर्गः । सुरङ्गानिर्माणम् ॥ ] ततश्च दग्धान् विज्ञाय कोऽप्यन्विष्यति नैव नः । तदेवमेकमस्माकं श्रेयः स्यादपरं त्विदम् ॥ 170 ॥ पाण्डवेयाः प्रचण्डेन ज्वालाजटिलमूर्तिना । सुखं मम प्रपञ्चेन दन्दह्यन्ते स्म वह्निना ॥ 171 ॥ मुदं मेदस्विनीमेतां हृदि धत्ते सुयोधनः । गमयामः सुखेनेत्थं वयं द्वादशवत्सरीम् ॥ 172 ॥ युग्मम् । निर्गमोऽस्तु सुरङ्गायाः प्राच्यां द्वैतवनाध्वना । सम्प्रत्यालोक्यतां कोऽपि सुरङ्गाखनकः पुनः ॥ 173 / / इत्युक्ते धर्मपुत्रेण भूयोऽवादीत् प्रियंवदः । प्रहितो विदुरेणास्ति खनकः शुनकाभिधः ॥ 174 / / अयं तव पितृव्यस्य बहिर्मन इव स्थितम् । विश्रम्भस्य परा भूमिरात्मेव वपुरन्तरे ॥ 175 / / इत्याख्याय समाहूय नृपाय तमदर्शयत् । ननाम सोऽपि भूपालं भूतलन्यस्तमस्तकः ॥ 176 ॥ भद्र ! भद्रां सुरङ्गां नः स्वैरचारमनोहराम् । कुरुष्वेति पतिर्भूमेः सप्रसादं समादिशत् ॥ 177 / / पुरबाह्यगृहस्यान्तः स्थित्वा सोऽपि प्रतिक्षपम् । दिवाऽन्यत्कर्म कुर्वाणः खनति स्म शनैः शनैः ॥ 178 / / अधस्ताद् भीमतल्पस्य बिलद्वारं विधाय सः । निजव्यापारपारीणं स्वं नृपाय न्यवेदयत् ॥ 179 ॥ अविश्वासाः सविश्वास निर्मुदः समुदं तदा । लोकेभ्यो दर्शयामासुरात्मानं तेऽपि पाण्डवाः ॥ 180 ॥ प्रतिप्रत्यूषमुत्थाय जात्यमारुह्य वाजिनम् । चतुर्दिशं पथः सर्वान् विदामास वृकोदरः ॥ 181 ॥ कुन्त्याश्च याज्ञसेन्याश्च यमयोश्च कनीयसोः । अभ्यासार्थं पृथासूनुः सुरङ्गान्तरदर्शयत् ॥ 182 ॥ 1. क्षिपम् प्रतित्रयपाठोऽपि साधुः, क्षिपाशब्दोऽपि रात्रिपर्यायोऽस्ति कोषे । 15 20 25
Page #313
--------------------------------------------------------------------------
________________ 298] [पाण्डवचरित्रमहाकाव्यम् । पुरोचनस्य क्रूरता ॥ पञ्चापि चन्द्रशालायां निषण्णास्ते नभोगतैः । नक्षत्रैः क्षत्रमार्तण्डा निशि निश्चिक्यिरे पथः ॥ 183 ॥ कुन्ती शुभाय पुत्राणामाहारैः सुमनोहरैः । दीनानाथजनं सर्वं प्रीणयामास सर्वतः ॥ 184 ॥ अर्चामभ्यर्चयामास श्रीशान्तेः शान्तकल्मषाम् । परमेष्ठिमयं मन्त्रं ध्वस्तपापं जजाप च ॥ 185 ॥ विश्वस्तं बन्धुभिः सार्धं दृष्ट्वा हृष्टं युधिष्ठिरम् । पूर्णामेव निजां मेने रुचिं पापः पुरोचनः ॥ 186 ॥ अथ कृष्णचतुर्दश्यां कस्यांचित्पञ्चभिः सुतैः । स्नुषया चैकया साकं वृद्धा काचिदुपाययौ ॥ 187 ॥ पञ्चपुत्रपवित्रां च वृद्धामालोक्य तां पृथा । आत्मतुल्यतया मेने भगिनीमिव सोदराम् ॥ 188 ॥ मधुरस्निग्धमाहारं तां वृद्धामृजुमानसा । सात्मजां भोजयामास कुन्तीदेवी सगौरवम् ॥ 189 ॥ आमृशद्भिर्मुहुस्तुन्दं सुतैः सौहित्यशालिभिः । सार्धं वृद्धाऽऽध्वना खिन्ना तत्रैवाशेत निःसहा ॥ 190 ॥ दुनिमित्तैस्तमी भीमस्तां सम्भाव्य भयङ्करीम् । सकुटुम्बं सुरङ्गायां युधिष्ठिरमतिष्ठिपत् ॥ 191 ॥ निर्विलम्बं कुटुम्बेन समं जग्मुषि बान्धवे । भीमसेनः स्वयं तस्थौ द्वारि सञ्चारिलोचनः ॥ 192 ॥ द्वारतो दीपयन्नुच्चैरर्चिष्मन्तं पुरोचनः । उन्निद्रमनसा तेन दुष्टो दृष्टः स्वचक्षुषा ॥ 193 ॥ धूमैचूंमध्वजो यावन्नालिङ्गति नभोऽङ्गणम् । तस्य क्रोधानलस्तावज्ज्वालाजालममुञ्चत ॥ 194 ॥ ततः पुरोचनं धृत्वा तं केशेषु विसंस्थुलम् । आचकर्ष हठेनासौ हरिणं हरिणारिवत् ॥ 195 ॥ 1. तृप्तिशालिभिः । 2. रात्रिम् । 3. 'सचक्षुषा' धीमता इत्यर्थः । 15 25
Page #314
--------------------------------------------------------------------------
________________ सप्तमः सर्गः । पाण्डवानां सुरङ्गायाः निर्गमनम् ॥ ] [299 तं नीत्वा मुष्टिना मृत्युं स दम्भोलिसनाभिना । प्रदीप्य जातुषागारं चकार द्रुतमग्निसात् ॥ 196 / / सोत्कण्ठमानसो वाततनयोऽपि सुरङ्गया । एत्यं सङ्घट्टितः पश्चाज्झटित्येवाग्रजन्मना ॥ 197 ॥ अचिरेणैव पुंनागा नागलोकोपमाद्विलात् । विनिर्याय प्रयान्ति स्म पथि ते रथवर्जिताः ॥ 198 ॥ तेषां प्रदीपनोद्योतः पृष्ठतस्तीव्रवेगतः । दिष्ट्या पुरोचनो दग्ध इत्याख्यातुमिवाययौ ॥ 199 / / अस्तं नीत्वा तमःस्तोमं तेनालोकेन दर्शितः । हस्तदीपोपमेनैषामध्वा सौध इव ध्रुवम् ॥ 200 ॥ सम्पत्पटकिनीखण्डमार्तण्डाः पाण्डवा इमे । त्वमेतान् किं मुधाऽधाक्षी रे हताश ! हुताशन ! ॥ 201 ॥ आपन्नार्तिच्छिदाछेकदोर्दण्डाः पाण्डवा इमे । एतान्हन्त दहन्नेवं पुरोचन ! किमाचरः ? ॥ 202 ॥ दीनानाथसमुद्धारपण्डिताः पाण्डवा इमे । एतांस्ते निघ्नतः कीदृक् सुयोधन ! धनार्जनम् ? ॥ 203 ॥ त्रैलोक्यत्राणशौण्डीरकोदण्डाः पाण्डवा इमे । अमूनेवं तिरस्कुर्वन्वैधेयोऽसि विधे ! ध्रुवम् ॥ 204 ॥ परिदेवितवाक्यानि लोकानामित्यनेकशः । कर्णावतंसीकुर्वन्तः पुरतस्ते प्रतस्थिरे ॥ 205 ॥ पञ्चभिः कुलकम् । भाग्यराशिरिवामीषामालोकः स तिरोदधे । बन्धुदुर्योधनस्येव प्रादुरास तमश्चयः ॥ 206 / / युगपद्ध्वान्तमध्वा च द्वयमेतदुपागतम् । तनोति स्म श्रमाह्वानं तत्सवित्रीकलत्रयोः ॥ 207 ॥ आलोकशब्दमाधत्तः पुरो भीमकिरीटिनौ । राज्ञः प्रथमपान्थस्य तथाऽप्यस्खलतां क्रमौ ॥ 208 / / 1. वज्रसदृशेन । 2. जन्मनः प्रतिद्वय । 3. पुटिकिनी-पद्मलता पद्मसमूहो वा । 4. मूर्खः । 5. विलापवचनानि । 25
Page #315
--------------------------------------------------------------------------
________________ 5 10 15 20 25 300 ] [ पाण्डवचरित्रमहाकाव्यम् । पाण्डवानां वनवासः ॥ नकुलः सहदेवश्च पथि श्रान्तावुभावपि । ज्यायसां मा स्म खेदोऽभूदिति तूष्णीमगच्छताम् ॥ 209 ॥ पादचारं सदाचारभूमीरुहभुवोरपि । मातुः पत्न्याश्च निध्यायन्दध्यौ विश्वम्भराधिपः ॥ 210 ॥ यस्यां कथञ्चिन्नापैति सुतानामधमर्णता । मयाऽद्य निष्क्रयो मातुस्तस्याः क्लेशोऽयमर्प्यते ॥ 211 ॥ कष्टं दृष्टं यया नैव पितुर्भर्तुश्च वेश्मनि । मातेयममितं क्लेशं मयैवमनुभाव्यते ॥ 212 ॥ अहो ! पाणिगृहीतीयं पाण्डवानां महौजसाम् । दरिद्रगृहिणीचारं चरत्येव वनावनौ ॥ 293 ॥ पश्यतां पाण्डुपुत्राणां कलत्रस्य कुशाङ्कुरैः । अम्भोजभेदं भिद्येते हहा ! चरणपल्लवौ ॥ 214 ॥ न जानाति प्रिया दुःखमेकस्मिन्नपि भर्तरि । पञ्चस्वपि प्रियेष्वेका क्लिश्यते द्रुपदात्मजा ॥ 215 ॥ इत्यस्मिंश्चिन्तयत्येवं(व) मार्गे दुर्गे तमोभरैः । श्रान्ता कुन्ती च कृष्णा च निःसहं भुवि पेततुः ॥ 216 ॥ चतुर्भिः कलापकम् । राज्यभ्रंशं भयं शत्रो रात्रौ पद्भ्यां पलायनम् । धिग् विधिं योऽव्यधादेवं पाण्डवानां विडम्बनम् ॥ 217 ॥ उष्णालुभिरपच्छत्रैः शीतालुभिरनंशुकैः । बुभुक्षुभिरपाथेयैः पन्थानो दुरतिक्रमाः ॥ 218 ॥ शिरीषसुकुमाराङ्ग्यौ निपतन्त्यौ पदे पदे । दुर्गकान्तारपारीणे कथमेते भविष्यतः ? ॥ 219 ॥ इति खेदपरं दृष्ट्वा नृपमूचे वृकोदरः । आकुलो मा स्मभूर्देव ! पदातौ प्रगुणे मयि ॥ 220 ॥ चतुर्भिः कलापकम् । ततोऽम्बां दक्षिणे स्कन्धे वामे प्रियतमां पुनः । अध्यारोप्य ययौ भीमो भञ्जन्मार्गमहीरुहः ॥ 229 ॥ 1. सदाचारवृक्षाणां स्थानयोः । 2. राज्यभ्रंशो इति प्रत्यन्तरपाठः साधुः ।
Page #316
--------------------------------------------------------------------------
________________ [301 10 सप्तमः सर्गः । पाण्डवानां वनवासः ॥ ] उभावपि कनीयांसौ पश्चाद्दूरान्तरस्थितौ । मार्गखेदोच्छलच्छ्वासौ मन्दं मन्दमुपेयतुः ॥ 222 ॥ व्यवस्थाप्य त्रिकस्थाने तावुभावभितस्तदा । निन्ये भीमो भुजालम्बाद् धर्मपुत्रार्जुनावपि ॥ 223 ॥ निशीथमारुतः शीतः कुमुदामोदमेदुरः । आचचाम श्रमं तस्य दयालुरिव दूरतः ॥ 224 ॥ न निद्रोपद्रवस्तस्य वैधुर्यं नान्धकारजम् । ललो पथपाथोधि पूर्ववत्पवनात्मजः ॥ 225 ॥ विलोक्य क्लान्तिमायातौ धर्मपुत्रार्जुनावपि । महेभ इव भीमस्तान्सर्वान्पृष्ठेऽध्यरोपयत् ॥ 226 ॥ महाध्वनि निमग्नानामगाधे जलधाविव । यानपात्रायितं तेन स्वबन्धूनां महात्मनाम् ॥ 227॥ आससाद सदारम्भसम्भृतश्रेयसो भृशम् । भीमस्याध्वतिरोधानपापेनेव क्षपा क्षयम् ॥ 228 ॥ कुन्देन्दुसितकौन्तेयकीर्तिवित्रासितैरिव । तमोभिर्विरलीभूतं प्रभूतैरपि सर्वतः ॥ 229 ॥ वृकोदरमुखाम्भोजविलोकनकुतूहली । कर्मसाक्षी किलारोहदुदयाचलचूलिकाम् ॥ 230 ॥ स्वबन्धुभक्तमीक्षध्वं दूरादेत्य वृकोदरम् । इति स्वां जातिमाह्वातुमिवाकूजन् विहङ्गमाः ॥ 231 ॥ शङ्के पाण्डुकुटुम्बस्य करालम्बनदित्सया । करान्व्यापारयामास वासराणामधीश्वरः ॥ 232 ॥ सुखदुःखे समं तेषामारोहति रवौ नभः । मार्गालोकाच्च तापाच्च शनैः प्रादुर्बभूवतुः ॥ 233 ॥ ते ललाटंतपे भानौ खिन्नाङ्गाः पाण्डुसूनवः । वनोद्देशैकदेशस्था रह: क्वापि विशश्रमुः ॥ 234 ॥ 15 20 25 1. पृष्ठे । 2. सूर्यः ।
Page #317
--------------------------------------------------------------------------
________________ 5 10 15 20 25 302] [ पाण्डवचरित्रमहाकाव्यम् । दुःस्सहवनवासे पाण्डवानां दशा ॥ अथोचे विजयं राजा वत्स कष्टे महत्यपि । न स्मर्तव्या त्वया विद्या प्रसिद्ध्येकनिबन्धनम् ॥ 235 ॥ सन्तः स्रोतस्विनीस्त्रोतः श्रितानालोक्य वेतसान् । दैवमेवानुवर्तन्ते पुनरुन्नतिकाङ्क्षिणः ॥ 236 ॥ उपनीतानि पार्थेन कन्दमूलफलान्यथ । भोजयित्वा पतीन् श्वश्रूं पाञ्चाली बुभुजे स्वयम् ॥ 237 ॥ अथैवं पथि कष्टेन पृथायाः सूनवः पुनः । मध्याह्नं गमयामासुर्मेदुरस्वेदबिन्दवः ॥ 238 ॥ तृष्णातिशुष्कतालूनामुष्णालूनामनारतम् । पयो दैवीयोऽप्यानीय भीमस्तेषामढौकयत् ॥ 239 ॥ क्रमेण वारुणीशैलशिरः स्रस्तकरे रखौ । वनमेकमनेकद्रु प्रापुस्ते निरुपद्रवाः ॥ 240 ॥ भूरपि त्रासकृद्यत्र रौद्राकारा द्रुमा अपि । मार्गोऽपि कीकसैर्दुर्गः क्रूरा दूरं मृगा अपि ॥ 241 ॥ तत्र प्रविष्टमात्राणां तेषामस्तं रविर्ययौ । क्रुद्धो विधिरुपाधत्ते विपदो हि पदे पदे ॥ 242 ॥ साम्राज्यं पुनरुज्जृम्भि विभाव्य तमसां तदा । आरोहमवरोहं च विपदां तेऽपि जज्ञिरे ॥ 243 ॥ भीषणेऽपि वने तत्र ध्वान्तेनान्धंभविष्णवः । ते विश्रान्तिजुषस्तस्थुर्निशाविश्रामकाम्यया ॥ 244 ॥ कङ्केलिपादपस्याधस्ते ध्यातपरमेष्ठिनः । पल्लवैर्भीमविन्यस्तान्स्त्रस्तरानध्यशेरत ॥ 245 ॥ आपृच्छ्य बन्धून्वात्सल्यादुत्सहिष्णुमनास्ततः । जगाम जलमानेतुं मध्यमः पाण्डुनन्दनः ॥ 246 ॥ गव्यूतिमात्रमध्वानमतिक्रम्य स विक्रमी । सारसस्वरनिर्णीतमाससाद पुरः सरः ॥ 247 ॥ 1. अर्जुनम् । 2. तथैवपथिकत्वेन0 प्रतिद्वये । 3. अतिदुरस्थम् । 4. पश्चिमाचल ।
Page #318
--------------------------------------------------------------------------
________________ सप्तमः सर्गः । भीमस्य विलापः ॥ ] उपेयिवानुपादाय पयः पुटकिनीपुटे । अक्षामनिद्रमद्राक्षीत्स्वकुटम्बं वृकोदरः ॥ 248 ॥ तत्तथाभूतमालोक्य शोकेन विवशीकृतः । विललाप विमुच्यापः स बाष्पाविललोचनः ॥ 249 ॥ पल्यङ्कं यः सतूलीकमध्युवास नृवासवः । धिग्विधिं सोऽधुनाऽध्यास्ते स्थपुटं स्रस्तरं भुवि ॥ 250 ॥ पुरोपतल्पं यस्यासीन्निःसीमो गीतनिस्वनः । वर्तते साम्प्रतं तस्य भैरवः फैरवो रवः ॥ 251 ॥ कस्तूरीसंस्तुतैः पूर्वं यस्याभूच्चन्दनद्रवैः । अङ्गे तस्याङ्गरागोऽयं पांशुभिर्मार्गसम्भवैः ॥ 252 ॥ दृष्टौ कष्टेन यस्याङ्घ्री सेवायातैर्नृपैरपि । नरव्याघ्रस्य जिघ्रन्ति श्रृगालास्तस्य साम्प्रतम् ॥ 253 ॥ पूर्वं व्योम्नि विमानेन यो बभ्राम सविभ्रमम् । रङ्कस्वापं स्वपित्येवं कान्तारे सोऽयमर्जुनः ॥ 254 ॥ द्विषद्यशस्तुषारांशुराहवो यस्य बाहवः । सहते सोदरादेशात्क्लेशं सोऽपि कपिध्वजः ॥ 255 ॥ एतौ सदापि नः क्रोडक्रीडादुर्ललितौ पुरा । हा शयाते कनीयांसौ दरिद्रपथिकाविव ॥ 256 ॥ पाण्डवानामियं माता पत्नी पाण्डुमहीपतेः । क्रमचङ्क्रमणक्लान्ता शेते कुन्ती हहा ! भुवि ॥ 257 ॥ कैथं सहिष्यते क्लेशं नासौ यस्यास्तनूरुहाः । वयं प्रोद्दामशौण्डीर्यप्रपञ्चाः पञ्च पाण्डवाः ॥ 258 ॥ इयं निद्रायते भूमौ कष्टं द्रुपदनन्दिनी । एतामवस्थामेतस्याः पश्यन् भीमोऽपि जीवति ॥ 259 ॥ अरण्यपान्थैरस्माभिः पश्यत प्रेयसी निजा । असौ कान्तारसञ्चारशिक्षामध्याप्यते हहा ! ॥ 260 ॥ 1. बन्धुसमीपे इति शेषः । 2. विषमम् । 3. वक्रोक्तिरियम् । [ 303 5 10 15 20 25
Page #319
--------------------------------------------------------------------------
________________ 304] 10 [पाण्डवचरित्रमहाकाव्यम् । वनवासे भीमस्य हिडम्बा-मेलापः ॥ इत्युच्चैविलपन् भीमो भीषणाकारधारिणीम् । एकां युवतिमायान्तीं पिङ्गलाक्षीमुदैक्षत ॥ 261 ॥ भीमस्याभ्यर्णमभ्यागाधुवतिः सा यथा यथा । रूपं प्रकाशयामास मनोहारि तथा तथा ॥ 262 ॥ भीमः समीपमायातां तामुवाच सुलोचने ! / / काऽसि भीष्मं च सौम्यं च रूपमप्यकृथाः कथम् ? ॥ 263 ॥ बभाषे साऽपि सुश्रोणिः सुभग ! श्रूयतां त्वया । अस्ति दत्तजगड्डिम्बो हिडम्बो नाम राक्षसः ॥ 264 ॥ इदमस्याख्यया ख्यातं हिडम्बवनमुत्कटम् । नास्मिन् मनुष्यजातीयः कश्चित्सञ्चरते पथा ॥ 265 ॥ कथञ्चिदैवदुर्योगादेतस्यां वनसीमनि । / नरः शूरोऽपि यद्येति राक्षसाऽनेन भक्ष्यते ॥ 266 ॥ अस्य चाहमहङ्कारमन्दिरस्य सहोदरा । अनूढाऽस्मि हिडम्बेति बन्धुगेहनिवासिनी ॥ 267 / / ममाप्यस्ति क्रमाऽऽयाता विद्या सर्वाऽपि राक्षसी । इदानीं तु स्थितः सौधे बन्धुर्मामभ्यधादिदम् ॥ 268 ॥ अधुना मानुषो गन्धः क्षुधं मे बोधयन्नयम् । प्रियंभविष्णुनाऽणस्य कुतोऽप्येति सहोदरे ! ॥ 269 ॥ तन्मानवानवेश्यैतान्कुतोऽप्यानय सत्वरम् । येनेयं चिररात्राय शममभ्येति मत्क्षुधा ॥ 270 ॥ तदहं दहनज्वालालोले कृत्वा विलोचने । विधित्सुर्बान्धवादेशं देशमेनमुपागमम् ॥ 271 ॥ वने मानवसङ्घातमेनं निःसहविग्रहम् । निद्रायमाणमद्राक्षं बुभुक्षोपशमक्षमम् ॥ 272 ॥ विलोक्य त्वां च कन्दर्परूपदर्पापहं पुरः । विस्मृत्य भ्रातुरादेशं स्मराऽऽदेशे स्थिताऽऽस्म्यहम् ॥ 273 ॥ 20 25 1. डिम्बः युद्धम् ।
Page #320
--------------------------------------------------------------------------
________________ [305 10 सप्तमः सर्गः । हिडम्बाऽऽनुरागः ॥ ] यज्जातोऽसि महाबाहो ! मम नेत्रसुधाञ्जनम् । असौ रूपपरावर्तः प्रावर्तत जवात्ततः ॥ 274 ॥ तदाधेहि प्रसादं मे पाणिपीडनकर्मणि । सत्योपयाचिताः सन्तु सकलाः कुलदेवताः ॥ 275 ॥ तस्मान्मा स्म विलम्बस्व पुरा नन्वेति राक्षसः । त्रपां विहाय मां रात्रिचरी सहचरीं कुरु ॥ 276 / / मयि सहचारिण्यामसौ दूरेऽस्तु राक्षसः । नान्येऽपि प्रभविष्यन्ति प्रबला वनवैरिणः ॥ 277 / / अथाभाषिष्ट भीमस्तां भद्रे ! प्रेमार्द्रमभ्यधाः । पुण्यप्रागल्भ्यतो लभ्या त्वादृग्नारी स्वयंवरा ॥ 278 ॥ सुगात्रि ! परमत्रार्थे कारणं मे निशम्यताम् । ममैते बान्धवाः सन्ति चत्वारोऽपि शयालवः ॥ 279 / / ऋद्धा गुणैरियं वृद्धा या तु स्वपिति निर्भरम् । जानीहि जननीमेनामस्माकं स्मेरलोचने ! ॥ 280 ॥ एषा शिरीषमृद्वङ्गी सुखं सोषुप्यते तु या । / पञ्चानामपि साऽस्माकं प्राणेभ्योऽपि प्रिया प्रिया ॥ 281 ॥ एकयाऽपि सधर्मिण्या साधारण्याऽनया वयम् । कृतार्थाः पुरुषार्थेषु निखिलेष्वपि निर्मिताः ॥ 282 ॥ अनुमन्यामहे नान्यां प्रेयसीं श्रेयसीमपि । प्राप्य कल्पलतां स्वल्पाः कोऽनुरुध्येत वीरुधः ॥ 283 ॥ उपन्यस्तस्त्वया यस्तु लोभः साहायकं प्रति । सोऽपि शौण्डीर्यचण्डानां दोर्दण्डानां त्रपाकरः ॥ 284 ॥ बाह्यसाहाय्यसापेक्षं क्षणं वो मा स्म भून्मनः । इत्यस्मासु स्वदोर्वीर्यनिष्ठं ज्येष्ठस्य शासनम् ॥ 285 / / इति सा प्रतिषिद्धाऽपि सदैन्यं पुनरभ्यधात् । मामात्मशरणां स्वामिन् ! यद्यपीथमपाकृथाः ॥ 286 ॥ 15 20 25 1. अङ्गीकुर्महे । 2. दर्शितः ।
Page #321
--------------------------------------------------------------------------
________________ 5 10 15 20 25 306 ] [ पाण्डवचरित्रमहाकाव्यम् । भीमहिडम्बर्योयुद्धम् ॥ यावज्जीवं त्वमेवासि जीवितेशस्तथापि मे । तद्यदा रोचते नाथ ! कुरु मामात्मसात्तदा ॥ 287 ॥ किं त्वेतामधुना तावद्विद्यामादत्स्व चाक्षुषीम् । यया ते भवितोद्योतस्तामसीष्वपि रात्रिषु ॥ 288 ॥ सैवमाख्याय भीमाय सम्मदात्तामदात्तदा । तस्मै पठितमात्रैव सा प्रकाशमसूत्रयत् ॥ 289 ॥ अत्रान्तरे ददत् त्रासमट्टहासेन भीषणः । आजगाम हिडम्बोऽपि प्रेतनाथं विडम्बयन् ॥ 290 ॥ वेपथुस्वेदरोमाञ्चैर्यामिमागम्य कामुकीम् । प्रसभं सोऽभ्यधादेनां भ्रकुटीविकटाननः ॥ 291 ॥ AH पापे ! प्रौढकंदर्पाकुले ! कुलकलङ्किनि । बुभुक्षितमुपेक्ष्यैवं मामभूरिह कामुकी ॥ 292 ॥ त्वां विधायेन्धनं पूर्वं जाठरस्याशुशुक्षणेः । ततोऽमूनाहुतीभावं लम्भयिष्यामि मानवान् ॥ 293 ॥ एवमाक्षिप्य कोपेन रक्तचक्षुः स राक्षसः । दूराच्चपेटामुत्पाट्य दधावे सोदरां प्रति ॥ 294 ॥ ततस्तमाह माहात्म्यभूमिर्भीमः ससौष्ठवम् । निरागसं निजां यामिमरे ! मोघं जिघांससि ॥ 295 ॥ रक्षोवंशानुरूपं ते यद्भगिन्यपि हन्यते । उपेक्षितुं क्षमे साक्षान्न स्त्रीहत्यामहं पुनः ॥ 296 ॥ उत्तिष्ठ निष्ठुरं कर्म मुञ्चेदं किञ्चिदायुधम् । करे कुरु कुरुश्रेष्ठा नहि घ्नन्ति निरायुधम् ॥ 297 ॥ इति क्रोधादधिक्षिप्तस्तामत्याक्षीत्स राक्षसः । एकं पादपमुद्यम्य भीमं च प्रत्यधावत ॥ 298 ॥ भीमोऽपि गतभीरेकं विधायाऽऽयुधमङ्घ्रिपम् । जाग्रतु भ्रातरो मेति तूष्णीको युद्धमादधे ॥ 299 ॥ 1. हर्षात् । 2. यमराजम् । 3. अग्नेः ।
Page #322
--------------------------------------------------------------------------
________________ [307 10 सप्तमः सर्गः । युद्धे भीमस्य मूर्छा ॥ ] चण्डौजसा हिडम्बेन निर्विलम्बं बलीयसा । प्रहतः प्रसभं भीमः क्षणाद् वृक्षेण वक्षसि ॥ 300 ॥ पाण्डवोऽपि हिडम्बाय ददौ पीडां प्रहारतः । यया तत्प्रथमं निन्ये सोऽपि मूरिसज्ञताम् ॥ 301 ॥ मूर्छाविरामे स क्ष्वेडामव्रीड: क्रीडयाऽकरोत् । यया युधिष्ठिरादीनामभून्निद्रादरिद्रता ॥ 302 ॥ कुन्ती पुरस्तादुद्वीक्ष्य हिडम्बामिदमभ्यधात् । का त्वं पुत्रि ! कथं चात्र ? तथ्यं मे कथ्यतामदः ॥ 303 / / साऽप्यस्यै निजमावेद्य सर्वं वृत्तान्तमादितः । आख्याति स्म तनूजस्ते युध्यते रक्षसा सह ॥ 304 ॥ उच्छलत् सिंहनादेन रक्षसा प्रहतो हृदि । धाव्यतां देवि ! पुत्रस्ते हहा पतति मूच्छितः ॥ 305 / / इत्युक्ते धर्मपुत्राद्या भीमाभ्यर्णमुपाययुः । तं च मूर्छालमालोक्य जननी पर्यदेवत ॥ 306 / / अस्माकं मार्गपङ्गेनां वोढा त्वं प्रौढविक्रमः । दुष्टेन रक्षसा वत्स ! गमितः कामिमां दशाम् ? ॥ 307 ॥ निरालम्बकुटुम्बस्य करालम्ब ! त्वया विना । दूरात्पानीयमानीय तृषं नः कोऽपनेष्यति ॥ 308 ॥ कुसुमानि समानीय वन्यान्येतां तपस्विनीम् । नव्यधम्मिल्लबन्धेन वधूं कोऽलङ्करिष्यति ? ॥ 309 ॥ तदह्राय समुत्थाय देहि प्रतिवचो मम । नयास्मान्पुरतोऽध्वानं पुरोऽभ्येति रिपोश्चमूः ॥ 310 ॥ इत्थं विलापवैधुर्यधुर्यचेतसि मातरि । अञ्चलव्यजनैश्चक्रे भीमं प्रगुणमर्जुनः ॥ 311 ॥ अथोत्थाय नियुद्धाय स्पृहयालुर्वकोदरः । प्रति प्रत्यर्थिनं धावन्बभाषे ज्येष्ठबन्धुना ॥ 312 ॥ 1. अशोचत् । 15 20 25
Page #323
--------------------------------------------------------------------------
________________ 5 10 15 20 25 308 ] [ पाण्डवचरित्रमहाकाव्यम् । भीमेन कृतो हिडम्बघातः ॥ स्थिरो भव तव भ्राता भुजभ्राजिष्णुरर्जुनः । अस्त्येव वत्स ! तच्छत्रौ दुष्टे कष्टायसे कथम् ? ॥ 313 ॥ इत्युक्तः सोऽवदद्देव ! मम सम्प्रति दोर्बलम् । तव दृष्ट्या सुधावृष्ट्या सिक्तं पल्लवितं पुनः ॥ 314 ॥ तवानुजस्य पुरतः कोऽयं राक्षसपांसनः ? | पुरो हि पूंष्णः पुष्णन्ति न चयं ध्वान्तवीचयः ॥ 315 ॥ वीक्ष्यमाणस्य देवस्य प्रसन्नाक्षस्य राक्षसम् । एनं नयामि पञ्चत्वं पञ्चानन इव द्विपम् ॥ 316 ॥ अमानुषप्रचारेऽस्मिन्कानने निरुपद्रवः । प्रसादेन तवेदानीमस्तु पन्थाः सुसञ्चरः ॥ 317 ॥ तदस्तु फाल्गुनः शत्रोः करिष्ये फल्गु वल्गितम् । इति व्याहत्य संहर्तुं स रिपुं प्रत्यधावत ॥ 318 ॥ अथाहवं महाबाह्वोर्बाहूबाहवि कुर्वतो: / तयोर्जय श्रीर्दोलेव करोति स्म गतागतम् ॥ 319 ॥ पाण्डवश्च हिडम्बश्च वल्गन्तौ क्षोणिरेणुभिः । तमांसि मांसलीभावं लम्भयामासतुस्तदा ॥ 320 ॥ दृष्ट्वा हिडम्बदोर्दण्डचण्डिमानं युधिष्ठिरः । अभीमं जगदद्येति विदन्नर्जुनमभ्यधात् ॥ 321 ॥ त्वर्यतां त्वर्यतां वत्स ! गच्छ क्षपय राक्षसम् । दोर्दण्डाभ्यां हिडम्बेन पीड्यतेऽसौ तवाग्रजः ॥ 322॥ जल्पत्येवं तपःसूनौ भीमस्तं राक्षसं क्षणात् । ग्रीवायां बाहुपाशेन पशुमारममारयत् ॥ 323 ॥ कुन्ती सुतस्य सानन्दमुदतारयदञ्चलम् । भ्रातुर्वपुरजातारिः सरजस्कममार्जयत् ॥ 324 ॥ अर्जुनाद्याः कनीयांसस्तस्य चेलाञ्चलानिलैः । रणखेदभवस्वेदच्छेदमातेनिरेतराम् ॥ 325 ॥ 1. सूर्यः ।
Page #324
--------------------------------------------------------------------------
________________ [309 सप्तमः सर्गः । ग्रीष्मातपेन कुन्त्याः मूर्छा ॥ ] क्षणादेकान्तमासाद्य भीमं रोमाञ्चशालिनी । स्तनोपपीडमालिङ्गदानन्दाद् द्रुपदात्मजा ॥ 326 ॥ कंदर्पण हिडम्बायास्तदा बन्धुवियोगजः । शोकः शोकापनोदेन गुरुणा विरलीकृतः ॥ 327 ॥ शुश्रूषाबहुमानाभ्यां निबिडाभ्यां हिडम्बया । कुन्तीद्रुपदनन्दिन्योर्मन:परवशीकृतम् ॥ 328 ॥ अथो निशीथिनीशेषे पन्थानं ते प्रपेदिरे । प्रमाद्येत्कः सविद्यो हि महीयसि विरोधिनि ? ॥ 329 ॥ आश्वासयन्कनीयांसौ तेषां पृष्ठंगमोऽर्जुनः । निजाग्रजन्मनो दत्तबाहुर्भीमः पुरोगमः ॥ 330 ॥ पृष्ठे वहन्ती कुन्ती च कृष्णां च विनयाञ्चिता । अम्बरेण हिडम्बा च तेषां मध्यस्थिताऽचलत् ॥ 331 ॥ युग्मम् । अन्यदा तु महाटव्यामत्युत्कटपिपासया । भीष्मग्रीष्मतपश्रान्ता कुन्ती मूर्छामुपाययौ ॥ 332 ॥ बीभत्सुरेकतो वेगादन्यतस्तु वृकोदरः । प्रत्याशमतिसम्भ्रान्तौ तोयहेतोरधावताम् ॥ 333 ॥ मातरं मूच्छितां पश्यन्मत्वेवाम्भोऽतिदुर्लभम् । निजाभ्यामेव नेत्राभ्यामानिन्येऽम्बु युधिष्ठिरः ॥ 334 ॥ अचिन्तयच्च रे दैव ! सदैव प्रत्यनीकताम् । सर्वंकषां किमस्मासु निर्वाहयसि केवलम् ? ॥ 335 / / दृशा पीयूषवर्षिण्या सिञ्चन्ती या प्रतिक्षणम् । हन्ति नः प्रत्यहं तापं साऽपि प्रापदिमां दशाम् ॥ 336 ॥ प्रियापरिभवो राज्यभ्रंशः पथपरिश्रमः । नैते तथा व्यथन्ते मां यथा मातुरियं दशा ॥ 337 / / इति चिन्तातुरे राज्ञि क्वाप्यप्राप्य पयस्तदा । आजग्मतुर्निरानन्दौ वृकोदरकिरीटिनौ ॥ 338 ॥ एतावपि महाबाहू विह्वलावुपरि स्थितौ । कदुष्णैर्नयनाम्भोभिर्जननीं पर्यषिञ्चताम् ॥ 339 ॥
Page #325
--------------------------------------------------------------------------
________________ 310] [पाण्डवचरित्रमहाकाव्यम् । द्रौपद्याः वने पाण्डवेभ्यो विश्लेषः ॥ निराशमनसां तेषां क्षिपन्तां दिक्षु चक्षुषी । आनीयोपानयन्नीरं हिडम्बा बिसिनीदले ॥ 340 ॥ तेषां नयनपात्रेभ्यो निझरेभ्य इवाधिकम् । बाष्पैस्तथैव निर्यातमानन्दशिशिरैः परम् ॥ 341 ॥ सस्यानामिव शुष्काणां शोकचिन्तातपःक्लमात् । आपुरापस्तदा तेषां ताः स्वात्यम्बुविडम्बनाम् ॥ 342 ॥ अस्मत्कुटुम्बजीवातुर्मातुरातुरघातिनी । निजेति तेषां चेतःसु हिडम्बा प्रतिबिम्बिता ॥ 343 ॥ मातुः संवाहयन् पादौ स्थाने स्थाने युधिष्ठिरः । पन्थानमतिचक्राम प्रत्यहं सह बान्धवैः ॥ 344 ॥ एकदा क्वापि पश्यन्ती कान्ताररमणीयताम् । द्रौपदी द्वीपिनं दृष्ट्वा कान्दिशीका पलायत ॥ 345 ॥ प्रचण्ड: पुण्डरीकोऽपि पुण्डरीकविलोचनाम् । तामन्वगच्छदौत्सुक्यात्क्रमः क्रूरात्मनामयम् ॥ 346 ॥ तदानुपदिके तस्मिन् साभयोत्थितवेपथुः । नितम्बस्तनभारेण न शशाक पलायितुम् ॥ 347 ॥ दंष्ट्राकरालमुत्फालमालोक्य तमुपागतम् । साऽवतस्थे समालम्ब्य धैर्यमूर्ध्वंदमा[?] पुरः ॥ 348 ॥ अत्रापि धर्मपुत्रो मे त्रातेत्यालोच्य तत्पुरः । लीलालतिकया रेखां सा विधायेदमभ्यधात् ॥ 349 ॥ . यदि मे प्राणनाथेन सत्यरेखा न लविता । तदा त्वमप्यमूं रेखां मा स्म शार्दूल ! लङ्घय ॥ 350 ॥ तयेत्युक्ते स तेष्वेव पदेषु सपदि स्थितः । अहो ! महानुभावानां प्रभावो दुरतिक्रमः ॥ 351 ॥ मुक्ता विधुतुदेनेव द्वीपिना तेन पाप्मना । सितदीधितिलेखेव सा भृशं शुशुभे तदा ॥ 352 ॥ त्रिभिर्विशेषकम् । 15 25 1. व्याघ्रम् । 2. व्याघ्रः ।
Page #326
--------------------------------------------------------------------------
________________ [311 सप्तमः सर्गः । पाण्डवानाम् शोकः हिडम्बायाः साहाय्यं च ॥ ] प्रियोपस्थायिनं मार्गमविदन्ती मनागपि । यूथच्युतकुरङ्गीव शून्यं बभ्राम सा वने ॥ 353 ॥ निःशूकं दन्दशूकेन सा व्रजन्ती यदृच्छया । दुष्टेन दष्टुमारब्धा तमप्येवमवोचत ॥ 354 ॥ कायेन मनसा वाचा चेत्पञ्चापि न वञ्चिताः । मया कदापि प्रेयांसः सर्प ! सर्प तदान्यतः ॥ 355 ॥ इत्याक्षिप्तस्तया मक्षु ययौ सोऽपि भुजङ्गमः । वाचस्पतेरपि सतीमहिमा नहि गोचरः ॥ 356 ॥ यदुष्णकिरणः कृष्णां सती पादैरुपास्पृशत् । तन्मन्ये सद्य एवायं मज्जति स्म तदाम्बुधौ ॥ 357 ॥ अथाऽऽचक्राम दिक्चक्रमुच्छृङ्खलतमं तमः । सर्वातिशायी शोकश्च पाञ्चालदुहितुर्मनः ॥ 358 ॥ प्रेयोभिर्विप्रयुक्तायाः कथं यास्यति यामिनी । / एषा ममेति सा चिन्ताक्रान्ता यावदजायत ॥ 359 / / हिडम्बां पुरतस्तावदालोकत कृताञ्जलिम् । व्यानशे च प्रमोदेन सुधासेकसनाभिना ॥ 360 ॥ फुल्लत्कपोलफलका बभाषे सा हिडम्बया । आर्ये ! त्वद्विरहात्प्रापुः पाण्डवाः शोकताण्डवम् ॥ 361 ॥ यदान्विष्य वनान्तस्त्वां ते कुत्रापि न लेभिरे । ततो धूलीविलिप्ताङ्गा वसुधां परिरेभिरे ॥ 362 ॥ तेषां सम्प्रति बाष्पाम्बुधाराधोरणिभिः पुरः । जातानि जानुदघ्नानि पल्वलानि भुवस्तले ॥ 363 ॥ श्वापदैरापदं रात्रौ द्रौपदी नेष्यते ध्रुवम् । . तां विना जीवितेनापि पर्याप्तमधुनाऽमुना ॥ 364 ॥ इति निश्चित्य ते सन्ति प्राणत्यागविधित्सवः । / जीविते निस्पृहा जज्ञे पृथाऽपि तनयाऽनुगा ॥ 365 ॥ युग्मम् । 1. निर्दयम् क्रिया विशेषणमेतत् । 2. गच्छ ।
Page #327
--------------------------------------------------------------------------
________________ 5 10 15 20 25 312] [ पाण्डवचरित्रमहाकाव्यम् । हिडम्बउपकारपरायणता ॥ ईत्थमत्याहितं तेषां विलोक्याकुलमानसा । कान्तारार्णवमालोड्य तवाभ्यर्णमुपागमम् ॥ 366 ॥ इति वृत्तान्तमावेद्य समुत्प्लुत्य विहायसा । सा द्रौपदीमुपादाय पाण्डवानामुपानयत् ॥ 367 ॥ स्रोतस्विनीररण्यानीस्ते बहूंश्च शिलोच्चयान् । हेलयैव हिडम्बायाः साहाय्येन ललङ्घिरे ॥ 368 ॥ अथाधमर्णमन्याभ्यां हिडम्बायाः पदे पदे । निवेश्य कुन्तीकृष्णाभ्यामभ्यधीयत सा रहः ॥ 369 ॥ भद्रे ! तवोपकाराणामियत्तैव न विद्यते । आवां त्वस्यामवस्थायां किं ते प्रत्युपकुर्वहे ॥ 370 ॥ तथाऽपि ब्रूहि कल्याणि ! किञ्चिदीप्सितमात्मनः । काचिदानृण्यकरणाद् यथा स्यात्प्रीतिरावयोः ॥ 371 ॥ अथोवाच हिडम्बाऽपि कुन्तीं प्रति कृताञ्जलिः । विश्वोपकारिणि ! क्वाहं ? क्व च त्वं पाण्डवप्रसूः ? ॥372 ॥ किं तवोपकरिष्यन्ति राक्षस्यो देवि ! मादृश: ? / उपकुर्वीत किं नाम दरिद्रश्चक्रवर्तिनः ? ॥ 373 ॥ उपकुर्वन्ति सन्तस्तु पूर्वानुपकृता अपि । केनाप्युपकृता किंनु लोकं प्रीणाति चन्द्रिका ? ॥ 374 ॥ विज्ञापयामि तदपि स्वं किञ्चन मनीषितम् । पुत्रस्ते दृष्टमात्रोऽपि मया वव्रे वृकोदरः ॥375 ॥ तत्प्रसीद तथाऽऽधेहि यथा स्यादेष मे वरः । एवं सम्बन्धमाधाय स्वस्य मां कुरु किङ्करीम् ॥ 376 ॥ इत्याख्याते तया कुन्ती स्नुषाया मुखमैक्षत । साऽपि विज्ञा कृतज्ञा च जगाद मुदितानना ॥ 377 ॥ प्राणैरपि प्रियं कर्तुमेतस्याः स्पृहयाम्यहम् । तुच्छानां भर्तृभोगानां संविभागे तु का कथा ? ॥ 378॥ 1. अनर्थम् । 2. पर्वतम् । 3. पूर्वमनुपकृताः ।
Page #328
--------------------------------------------------------------------------
________________ [313 सप्तमः सर्गः । भीम-हिडम्बयोः पाणिग्रहणम् ॥ ] ततः स्वयं समुत्थाय ताभ्यामभ्येत्य चान्तिके । अनिच्छन्नपि भीमस्तां प्रसह्य परिणायितः ॥ 379 ॥ सर्वर्तुरमणीयानि कृत्वोद्यानानि विद्यया । कृत्रिमं सौधमाधाय रेमे भीमेन सा समम् ॥ 380 ॥ सैकतेषु स्रवन्तीनां शैलानां शिखरेषु च । नीत्वा यदृच्छया भीमं रमयामास सा सुखम् ॥ 381 ॥ स्वाधीनपतिका प्राप्य कामानतिमनोरमान् । क्रमादापन्नसत्त्वाऽसौ जज्ञे पुण्यजनेश्वरी ॥ 382 ॥ अथ क्रमादतिक्रम्य पन्थानं पाण्डुसूनवः । नगर्यामेकचक्रायां काननान्तःकृतस्थितिम् ॥ 383 / / सुवर्णकमलासीनं दिशन्तं धर्ममुत्तमम् । वपुष्मदिव चारित्रं ज्ञानिनं ददृशुर्मुनिम् ॥ 384 ॥ युग्मम् । मुनेदर्शनमात्रेण सुधास्नपनबन्धुना । तेषां श्रद्धाजुषामध्वश्रमः सर्वो व्यलीयत ॥ 385 ॥ तेऽन्तर्मलमपाकर्तुमुत्तालमनसस्तदा । मुनिपादारविन्दस्य वन्दनार्थमुपाययुः ॥ 386 ॥ भवभ्रान्तिपरिक्लान्तजन्तुविश्रान्तिपादप ! / परोपकारनिर्व्याज ! मुनिराज नमोऽस्तु ते ॥ 387 ॥ इत्यानन्दपतद्वाष्पमभिष्टुत्य युधिष्ठिरः । सभान्तः सङ्कुचज्जानुः सानुजः समुपाविशत् ॥ 388 ॥ दरिद्रपान्थवेशेषु दिविषन्मूर्तिधारिषु । तदानीं तेषु सभ्यानां निपेतुर्युगपद् दृशः ॥ 389 ॥ अथाऽऽपदापगोत्तारे द्रोणीमिव दृशं क्षिपन् । तानाश्रित्य विशेषेण मुनिराधत्त देशनाम् ॥ 390 ॥ एक एव पुमर्थेषु धर्मश्चूडामणीयते । दया च सर्वसत्त्वेषु तस्यापि तिलकायते ॥ 391 ॥ 1. बलात् । 2. नदीनाम् । 3. राक्षसी । 4. अमृतस्नानसदृशेन । 5. आपगा-नदी ।
Page #329
--------------------------------------------------------------------------
________________ 5 10 151 20 25 314] [ पाण्डवचरित्रमहाकाव्यम् । एकचक्रानगर्याम् मुनिदर्शनम् ॥ प्रावृट्पाथोदवीथी च करुणा चाप्यकृत्रिमा । वनराजीं च राज्यं च नवतां नयतः पुनः ॥ 392 ॥ दया प्राणिषु सर्वेषां गदानामगदः परः । अनर्घ्यमायुर्दैर्घ्यस्य कारणं करुणां विदुः ॥ 393 ॥ शुक्तिरुन्नतिमुक्तानां मुक्तिसङ्गमदूतिका । दया नियतमेकाऽपि सर्वकल्याणकारणम् ॥ 394 ॥ इत्याकर्ण्य हिडम्बाथ राक्षसान्वयदुर्लभम् । निर्मन्तुत्रेसजन्तूनां प्रतिषेधं वधे व्यधात् ॥ 395 ॥ देशानाऽन्ते स्वयं कुन्ती संशयापगमक्षमम् । मुनिं पर्यनुयुङ्क्ते स्म विनयाद्विहिताञ्जलिः ॥ 396 ॥ पराभवसहस्राणां पदमापदमीदृशीम् । किमेते निस्तरिष्यन्ति कदापि मम सूनवः ॥ 397 ॥ त्रिलोकीं हस्तविन्यस्तकुंवलीफललीलया । पश्यन्मुनिरिमां वाचं व्याजहार मनोहराम् ॥ 398 ॥ विभावय महाभागे ! भवितारः सुतास्तव । क्रमेणानुपमानाया भुक्तेर्मुक्तेश्च भाजनम् ॥ 399 ॥ पुनरेव निजं राज्यं कैश्चिदासाद्य वासरैः । ज्येष्ठोऽयं दुष्टसंहर्ता कर्ता धर्मप्रभावनाम् ॥ 400 ॥ क्रमात्कर्माणि निर्मूल्य संयमाराधनादमी । पञ्चापि विश्वत्रातारो यातारः पञ्चमीं गतिम् ॥ 401 ॥ इमां निशम्य ते वाचं वाचंयमशिरोमणेः । पीयूषसेकसोदर्यामासेदुः परमां मुदम् ॥402 ॥ तत्र ज्ञानसुधाम्भोधावन्यत्र प्रस्थिते मुनौ । धर्मानुरागिणीं ज्यायान् हिडम्बां पाण्डवोऽभ्यधात् ॥ 403 ॥ निष्कारणोपकारिण्याः शुभे ! साहाय्यकात्तव । अटवीतटिनीप्रायः पन्था दुर्गोऽपि लङ्घितः ॥ 404 ॥ 1. त्रसंवनम् । 2. पृच्छति स्म । 3. कुवलीफलं बदरीफलम् ।
Page #330
--------------------------------------------------------------------------
________________ सप्तमः सर्गः । हिडम्बागमनम्, ब्राह्मणगृहे पाण्डवानाम् nivaasshc॥] वयं नगर्यामेतस्यां स्थास्यामः कतिचिद्दिनान् । तद्गच्छ भद्रे ! स्वभ्रातुः सनाथां कुरु सम्पदम् ॥ 405 ॥ गर्भाभिधाने मद्भ्रातुर्निधाने यत्नमातनु । पात्रे न्यासीकृता सम्पदधिकां वृद्धिमश्नुते ॥ 406 ॥ स्मृता तु समये वत्से ! समुपस्थातुमर्हसि । मनोऽभ्युपेतनिर्वाहे सावधानं महात्मनाम् ॥ 407 ॥ अथाङ्गीकृत्य तत्तस्थौ हिडम्बा वनमेत्य सा । वीतरागसपर्यासु पर्याकुलकराम्बुजा ॥408 ॥ मुद्रामादृत्य विप्राणां तदाचारमनोहराम् । एकचक्रामुपाजग्मुर्नगरीं पाण्डुनन्दनाः ॥ 409 | अदृश्यन्त विशन्तस्ते पुर्यामार्येण वर्त्मनि द्विजेन जनतादत्तशर्मणा देवशर्मणा ॥ 410 ॥ उपलभ्योपसंग्राह्यान् गुणगृह्यः स तान्कृती । गतच्छद्मा निजं सद्म नीत्वा काममपूजयत् ॥ 411 ॥ अभणच्च गुणश्रेष्ठं ज्येष्ठं पाण्डवमादरात् । भो ! भूमिदेव ! दैवेन योजितः किञ्चिदसे ॥ 412 ॥ इदं मे वेश्म तामेतां पत्नीं सौजन्यशालिनीम् । इमं पुत्रमिमां पुत्रीं जानीयाः सर्वमात्मनः ॥ 413 ॥ वसन् गेहे सुखेनात्र पवित्रय पुरीमिमाम् । सरत्ना रत्नगर्भेति जनो जानातु सम्प्रति ॥ 414 ॥ तथेति प्रार्थनां गुर्वीं प्रतिश्रुत्य युधिष्ठिरः । चक्रे कुटुम्बसम्मत्या निवासं तस्य वेश्मनि ॥ 415 ॥ विप्राचारभृतो बाह्ये स्वान्ते तु परमार्हताः । ते धर्मकर्मठास्तत्र वासरानत्यवाहयन् ॥ 416 ॥ श्वश्रूशुश्रूषणप्रीतचेताः पाञ्चालनन्दिनी । पुत्रीप्रीतिपरा तस्यां कुन्ती चानर्चतुर्जिनम् ॥ 417 ॥ 1. वन्दनयोग्यान् । 2. पृथ्वी । [ 315 5 10 15 20 25
Page #331
--------------------------------------------------------------------------
________________ 316] 10 [ पाण्डवचरित्रमहाकाव्यम् । देवशर्माब्राह्मणस्य विलापः ॥ कुटुम्बस्यानुकूल्येन प्रातिकूल्यं विधेस्तदा । न किञ्चित्ते विदाञ्चक्रुरेकचक्रानिवासिनः ॥ 418 ॥ सावित्री नाम तस्यास्ति कलत्रं देवशर्मणः । तया वैनयिकात् (विनयेन) कुन्त्या मनः परवशीकृतम् ॥ 419 / / कुन्ती कृष्णासधर्माणं स्नुषां तामप्यजीगणत् । पौत्रावेव च तत्पुत्रौ गङ्गादामोदराभिधौ ॥ 420 ॥ सा तेन सहवासेन विस्मृतात्मनिकेतना । अनेकान् गमयामास मासानेकाहलीलया ॥ 421 ॥ अन्यदा पवमानस्य तनये गृहवर्तिनि । अपरेष्वेकचक्रान्तः स्वैरसञ्चारशालिषु ॥ 422 ॥ देवशर्मकुटुम्बस्य कटुमाक्रन्दमुच्चकैः । आकर्ण्य कुन्ती कुन्तेन भिन्नेव हृदयेऽभवत् ॥ 423 / / युग्मम् । गत्वाऽथ देवशर्माणं सा जगाद सगद्गदम् । तव वत्स ! कुतोऽमूलमेतद्दुःखं सुदुःसहम् ? ॥ 424 ॥ अथासौ कथयामास कथां कुन्त्याः सुदुःश्रवाम् । अस्यां पुरि पुरारिष्टमतिकष्टमजायत ॥ 425 ॥ पुरोपरि शिलागुर्वी दर्शिताऽकाण्डविड्वरा । समालोक्यत कल्पान्तपुष्करावर्त्तसोदरा ॥ 426 ॥ युगान्तज्वलनोपज्ञधूमस्तोमोपमस्तदा । घोरान्धकारो विधुरं पुरीजनमजीजनत् ॥ 427 ॥ खण्डयन्भूरुहां खण्डान् ववौ चण्ड: समीरणः । कनीयान्बान्धवो यस्य किल कल्पान्तमारुतः ॥ 428 / / अदृष्टपरचक्रातिमेकचक्रां पुरीं तदा । भयस्याभिज्ञतां निन्युस्तान्यरिष्टानि सर्वतः ॥ 429 ॥ अबलाभिश्च बालैश्च प्राणान्तिकभयाकुलैः । भर्तृणां च पितॄणां च चक्रे कण्ठग्रहस्तदा ॥ 430 ॥ 15 25 1. पुत्री च पुत्रश्चेत्येकशेषे पुत्रौ । 2. व्याकुलम् । 3. असौ गाथा (P) पुस्तके न दृश्यते ।
Page #332
--------------------------------------------------------------------------
________________ [317 10 सप्तमः सर्गः । बकासुरोपद्रवः ॥ ] प्रत्येकं कुलदेवीनामीपुर्जानुस्थिताः पुरः । उपायाचितलक्षाणि पुरीवृद्धपुरंध्रयः ॥ 431 / / नैमित्तिकानिमित्तानि ग्रहान्मौहूर्तिकाः पुनः । शकुनं शकुनज्ञाश्च सर्वेऽप्यालोकयंस्तदा ॥ 432 / / नृपश्च पौरमुख्याश्च बद्धाञ्जलिपुटाः समम् । धूपमुत्क्षिप्य निक्षिप्य दृशमूर्ध्वमथाभ्यधुः ॥ 433 ॥ यक्षो वा यदि वा रक्षो योऽस्ति क्रद्धः पूरी प्रति । अस्मास्वाज्ञाविधेयेषु साम्प्रतं स प्रसीदतु ॥ 434 ॥ अथाकस्मान्मषीकालः कालरात्रिसहोदरः । पिङ्गाक्षिचिकुरः क्रूरः कश्चित्तैर्ददृशे दिवि ॥ 435 / / भीतास्ते कम्पमानाङ्गास्तमूचुः प्रश्रयाञ्चिताः । कोऽसि ? ब्रूहि महाभाग ! देवो वा दानवोऽथवा ॥ 436 / / असौ संहारसंरम्भः समारेभे कुतस्त्वया ? / तव नेतुं विना मन्तुमन्तं जन्तून्न साम्प्रतम् ॥ 437 ॥ क्लिश्यन्ते हि महात्मानः परोपकृतिकाम्यया । तरणे: कारणं किन्तु ? यद्भ्राम्यति नभोऽङ्गणे ॥ 438 ॥ दधत्यार्तं सुखीकर्तुं कुलीनास्तापमात्मना । सुदुःसहं सहन्ते हि तरवस्तपनातपम् ॥ 439 ॥ ततस्त्वमपि विश्वस्य शल्यमुद्धर्तुमर्हसि । एतत्कर्तुमकर्त्तव्यं किं पुनस्तव युज्यते ? ॥ 440 ॥ एवमुच्चस्तरामुक्तः सोऽभ्यधत्त नभःस्थितः । अरे ! विद्याधराधीशं मां जानीत बकाभिधम् ॥ 441 ॥ रत्नशैलाभिधे शैले पुरीसंविधवर्तिनि । दुःसाधा साधयाञ्चक्रे मया विद्याऽद्य राक्षसी ॥ 442 ॥ ततः स्वविद्यामाहात्म्यविलोकनकुतूहली । / पुरीसंहारमधुना विधित्सुरयमस्म्यहम् ॥ 443 ॥ 1. ऐच्छन् । 15 20 25
Page #333
--------------------------------------------------------------------------
________________ 10 318] [पाण्डवचरित्रमहाकाव्यम् । बकासुरवृत्तान्तः ॥ अरे ! वराकाः सपदि स्मरताभीष्टदेवताम् । शिलासञ्चूर्णितास्तूर्णमिदानीं न भविष्यथः ॥ 444 ॥ तेऽथ तेनैवमाक्षिप्ताः पुनरेवं बभाषिरे । विद्याविद्याधराधीश ! किं न कुर्यादसंशयम् ? ॥ 445 ॥ नैतावतैव कार्येण पुरीं संहर्तुमर्हसि । को नाम कीलिकाहेतोः प्रासादोच्छेदमिच्छति ? ॥ 446 ॥ इदं विद्यापरीक्षायै पुरीसंहरणं वृथा । भस्मने भस्मसात्कुर्यात्को हि चन्दनकाननम् ? ॥ 447 ॥ तदेनमेनसामेकं सङ्क्रमं प्रक्रमं त्यज । किं च त्रिलोकीत्राणाय विद्या व्यापार्यतामियम् ॥ 448 ॥ सोपरोधमिति प्रोक्तः सोऽभ्यधान्निष्कृपः पुनः । मांसैकलुब्धमनसो दैन्यगृह्या न राक्षसाः ॥ 449 ॥ अस्ति युष्माकमेकस्तु पणः प्राणप्रियङ्करः । मम दत्तोपहारं चेदेकं मानवमन्वहम् ॥ 450 ॥ मदीयपुरनेदीय:कान्तारे भैरवाभिधे । मत्प्रसादाथिभिः प्रांशुः प्रासादश्च विधाप्यताम् ॥ 451 ॥ जात नैवं कृतेऽवश्यं भविता वः पराभवः । सदैव दैवतेभ्योऽपि परचक्रात्तु का कथा ? ॥ 452 ॥ इदं वोऽस्तु पुरीं त्रातुमेकमौपयिकं परम् । तदरे ! रोचते यद्वस्तदाचरत सम्प्रति ॥ 453 ॥ इति व्याहृत्य विरते दुर्नयाऽऽसेवके बके । अनिष्टामपि तां पौरास्तगिरं प्रतिशुश्रुवुः ॥ 454 ॥ अथेन्द्रजालिकेनेव राक्षसेन्द्रेण तत्क्षणात् । अपासार्यत सर्वोऽपि शिलादिदिवि डम्बरः ॥ 455 ॥ ततः कुमारिकाकृष्टनामपत्रनियोगतः । पर्यस्थाप्यत पर्यायः पौरैः पुरनिवासिनाम् ॥ 456 / / 1. आरम्भम् । 2. दैन्येन ग्रहीतुं शक्याः । 3. समीपम् । 15 20 25
Page #334
--------------------------------------------------------------------------
________________ [319 सप्तमः सर्गः । बकासुरवृत्तान्तः ॥ ] बकमूर्तिसनाथश्च प्रासादो निरमाप्यत । बलिनश्च विधातुश्च नियोगः केन लथ्यते ॥ 457 ॥ एकस्ततः प्रभृत्यम्ब ! पुमांस्तस्योपदीयते । / असौ द्रोणप्रमाणश्च शाल्योदनमयो बलिः ॥ 458 ॥ तदेनं बलिमादाय मातर्नृपनिदेशतः । पर्यायोपगतः सोऽहं यास्यामि विपिनेऽधुना ॥ 459 ॥ तन्निराशं निरालम्बं कुटुम्बं मम रोदिति । आश्रयद्रुमनाशे हि दीनाः क्रोशन्ति पक्षिणः ॥ 460 ॥ किं चान्यत्सङ्कटं यन्मे तन्मातः ! शृणु सम्प्रति ! / यदेषा ब्राह्मणी वक्ति मामिदानीं पुनःपुनः ॥ 461 ॥ किं कार्यममुना नाथ ! त्वां विना जीवितेन मे । साऽपत्याऽपि भृशं लप्स्ये त्वदृते हि पराभवम् ॥ 462 ॥ ततोऽहमुपहाराय तस्य यस्यामि रक्षसः । / कल्पायुस्त्वं पुनर्भूया भुञ्जानो भूयसीं श्रियम् ॥ 463 ॥ त्वत्प्राणत्राणकारिण्याः कुलेऽस्तु कलशो मम । भर्तुर्विपदमाच्छेत्तुमतिच्छेकाः कुलस्त्रियः ॥ 464 ॥ भुक्तं मृष्टं सुखं स्पृष्टं दृष्टं मुखमपत्ययोः । त्वत्तः किं किं मया नाप्तं ? नास्ति मृत्योर्भयं मम ॥ 465 ॥ व्रजन्तं केवला नेयं मां रुणद्धि सर्मिणी । असावप्यात्मजेदानीं सुदती वदतीति नौ ॥ 466 ॥ मा मातर्मा स्म वा तात गच्छतं राक्षसो मुखे । आहारमुपहारं च कर्तुं तस्योद्यताऽस्म्यहम् ॥ 467 ॥ बालो यद् युवयोरेव जीवतोरेष जीवति । माताऽपि तातशुश्रूषां करोत्वाकल्पजीविनी ॥ 468 ॥ यदि मां नानुमन्यध्वे(मंस्येथे) युवां नास्मि तथाप्यहम् । युवयोर्गेहवास्तव्या परार्था हि पतिंवरा ॥ 469 ॥ 1. पर्यायेण-अनुक्रमेण उपगतः प्राप्ताः । 2. स्वादिष्ठम् ।
Page #335
--------------------------------------------------------------------------
________________ 10 320] [पाण्डवचरित्रमहाकाव्यम् । कुन्त्याः उदारता ॥ इति कुन्ति ! कुटुम्बं मां नानुजानाति मृत्यवे । अनुमन्येऽहमप्येतत्कथं रक्षोमुखे पतत् ॥ 470 ॥ आदेशस्तु नरेशस्य सर्वथा दुरतिक्रमः । तत्किकर्तव्यतामूढः पतितोऽस्म्यत्र वैशसे ॥ 471 ॥ इति विप्रे वदत्येव काशकम्बां विलोलयन् । वेगादागत्य बालस्तानवोचत्पञ्चहायनः ॥ 472 ॥ मा रोदीस्तात ! मा स्माम्ब रोदीस्मि रुदः स्वसः । अनया कम्बया गत्वा तं हनिष्यामि राक्षसम् ॥ 473 ॥ मुहुर्मुहुर्बवन्नेवं चालयंस्तां लतां शिशुः । बाष्पप्लुते दृशौ तेषां प्रममार्ज पुनः पुनः ॥ 474 / / तेषामेकैकशो नेत्रे स ममार्ज यथा यथा । अम्भस्तथा तथा ताभ्यां निर्झराभ्यामिवाभ्यगात् ॥ 475 ॥ अथ कुन्ती बलोदात्तां तां बालस्य सरस्वतीम् । रक्षोवधैकपिशुनामुपश्रुतिममन्यत ॥ 476 ॥ द्विजन्मानमवादीच्च दयालुहृदयाऽधिकम् । हतमेवेति तं वत्स ! लक्षये राक्षसाधमम् ॥ 477 ॥ वध्यवेषममुं मुञ्च किं च सिञ्चन्कुटुम्बकम् । वात्सल्यामृतकुल्याभिश्छायां नय पुरातनीम् ॥ 478 / / शौण्डीर्योपचिताः पञ्च ममामी सन्ति सूनवः । तेषामेकतमो गत्वा तं हनिष्यति हेलया ॥ 479 / / इति कुन्तीवचः श्रुत्वा हसन्नाह द्विजोत्तमः । न जानासि जगज्जैत्रं त्वमम्ब ! बकविक्रमम् ॥ 480 ॥ तस्मिशौण्डीर्यशौण्डानां दोर्दण्डबलडम्बरम् । अन्तर्मज्जति मार्तण्डे तेजस्तेजस्विनामिव ॥ 481 ॥ अहमेव वरं मातर्यातः कीनाशदासताम् । न तु विश्वजनीनात्मा तनयस्तव कश्चन ॥ 482 ॥ 25 1. विघ्नेः । 2. शकुनम् । 3. पराक्रमदक्षाणाम् । 4. विश्वजनहित आत्मा यस्य सः ।
Page #336
--------------------------------------------------------------------------
________________ [321 सप्तमः सर्गः । देवशर्माद्विजस्य कथनम् ॥ ] इति द्विजन्मनो वाचं व्याख्यातबकविक्रमाम् । आकर्ण्य मातुरभ्यर्णवर्ती भीमस्तमभ्यधात् ॥ 483 / / त्वया पुत्रवतींमन्या माता नः सर्ववत्सला । पश्यन्त्यपायमायातमन्तःसन्तप्यतेतराम् ॥ 484 ॥ जननीयं कृतज्ञानां त्वं च विश्वोपकारिणाम् । धौरेयतामयासिष्टमिति पश्यति मे मतिः ॥ 485 ॥ भवन्तमन्तकप्रायाद् योऽभिरक्षति राक्षसात् । तमेव सुतमात्मीयमम्बा मनसि मन्यते ॥ 486 / / तदहं विहितोत्साहो मातुराधातुमीप्सितम् । त्वं तिष्ठ निष्ठुरं दुष्टमुपस्थातास्मि राक्षसम् ॥ 487 ॥ देवशर्मा ततः प्राह मैवं वद महामते ! / न क्षमे श्रोतुमप्येतामब्रह्मण्यां गिरं तव ॥ 488 ॥ उररीकृत्य ते मृत्युं नात्मानं त्रातुमुत्सहे । इन्द्रनीलोपमर्दैन कः काचं परिरक्षति ? ॥ 489 ॥ मादृशस्य द्विजस्यार्थे नररत्नं भवादृशम् । राक्षसायोपनेतव्यमिति कोऽन्योऽपि मन्यते ? ॥ 490 ॥ त्वादृक्षो विरलः कोऽपि परोलक्षास्तु मादृशाः । स्वल्पः क्ल्प्त्रुलोके भूयांसोऽन्ये हि भूरुहः ॥ 491 ॥ नियन्ते पञ्च-षाण्येव मानुषाणि मृते मयि । अस्या मूर्तेर्विपत्तौ तु सर्वा सीदति मेदिनी ॥ 492 / / एतौ तव भुजौ वीक्ष्य स्वयं त्रस्यन्ति शत्रवः । अक्षामस्थामधामाऽयं न पुनर्बकराक्षसः ॥ 493 ॥ बक एव बको यद्वा तव दो:पाशयोः पुरः । केवलं केवलिप्रोक्ता गिरः संशयकारणम् ॥ 494 ॥ यतोऽमुष्यां पुरा पुर्यां केवली मुनिरार्हतः । उदियाय पुरः शैलचूलायामिव भास्करः ॥ 495 ॥
Page #337
--------------------------------------------------------------------------
________________ 5 10 15 20 25 322] [ पाण्डवचरित्रमहाकाव्यम् । मुनीन्द्रवचनेन सर्वेषामाश्वासनम् ॥ सर्वे वेन्दारवः पौरास्तभ्यर्णमुपाययुः । सोऽपि कारुणिकस्तेभ्यः परं धर्ममुपादिशत् ॥ 496 ॥ तेनोपदेशपीयूषपानेन प्रसन्मुदः । समये विश्वमार्तण्डं मुनीन्द्रं तेऽन्वयुञ्जत ॥ 497 ॥ प्रभो ! प्रसीद सीदन्ति पौराः सर्वे निवेद्यताम् । विरंस्यति जनस्यास्य राक्षसोपद्रवः कदा ? ॥ 498 ॥ मुनिनाथो' ष्प्यथाऽऽचख्यौ भो ! भद्राः पाण्डुसूनवः । जिता द्यूते यदैष्यन्ति वनवासक्रमादिह ॥ 499 ॥ असौ तदानीं भविता नगरी निरुपद्रवा । सदाऽप्यगोचरो वाचां महिमा हि महात्मनाम् ॥ 500 ॥ इत्याख्याय स लोकाय जगाम मुनिपुङ्गवः । तादृशां हि महीं सर्वां प्रियां कर्तुमुपक्रमः ॥ 501 ॥ तेन चन्द्रातपेनेव मुनीन्दोर्वचनेन ते । बभूवुः प्रीतिकल्लोलैर्नागराः सागरा इव ॥ 502 ॥ वर्णा अपि सुधाकीर्णाः पाण्डवाः पाण्डवा इति । एतद्वाच्या भविष्यन्ति पुमांसः कीदृशाः पुनः ॥ 503 ॥ इत्युक्तैः कुलदेवीभ्यः पाण्डवागमनैषिभिः । उपायाचितलक्षाणि पौरैः प्रत्येकमीषिरे ॥ 504 ॥ युग्मम् । हस्तिनापुरमार्गेण नानोपायनपाणयः । प्रत्युद्ययुश्च ते नित्यं पाण्डवेयान्प्रति प्रगे ॥ 505 ॥ जनानां जानतामेतानद्यश्वीनसमागमान् । एकदा पथिकः कश्चिदाययौ तेन वर्त्मना ॥ 506 ॥ स तैरप्रच्छ भोः पान्थ ! कथयास्मिन्पथि क्वचित् । उदन्तः पाण्डवेयानां कश्चित्क्वचित्त्वया श्रुत: ? ॥ 507॥ शशंस सोऽपि भोः पौराः ! पथि चङ्क्रमणक्रमात् । आगतोऽस्मि श्रियो वासवारिजे वारणावते ॥ 508 ॥ 1. वन्दनशीलाः । 2. अपृच्छन् । 3. प्रिया-प्रियी इति प्रत्यन्तरे0 : 4. अक्षराणि ।
Page #338
--------------------------------------------------------------------------
________________ [323 सप्तमः सर्गः । पाण्डववृत्तान्ततः सर्वेषां शोकः ॥ ] जनेभ्यस्तन्निवासिभ्यः सबाष्पेभ्यः पदे पदे । इति कर्णविषं तस्मिन्नश्रौषमतिदारुणम् ॥ 509 ॥ दुर्योधनस्य वचसा वसन्तो जातुषे गृहे । इह चण्डाः सुताः पाण्डोर्दाहं प्रापुः प्रदीपनात् ॥ 510 ॥ इहानुजीविभिस्तेषां विरचय्योचिताश्चिताः । प्राणास्तेनैव सार्थेन प्रहिताः प्रभुवत्सलैः ॥ 511 ॥ वीक्ष्य भस्मस्थली: स्थूलाः कीर्तीस्तेषां निशम्य च । ममापि निरमाप्यन्त बाष्पैः कूलंकषा दृशः ॥ 512 ॥ अथावेद्य कथामेतां स पान्थः प्रस्थितः पुरः । आक्रन्दश्चैकचक्रायां चक्रेऽतितुमुला दिशः ॥ 513 ॥ न मातुर्न पितुर्नैव स्वामिनो मृत्युवार्तया । अभवत्तादृशः शोकः पौराणां यादृशस्तदा ॥ 514 ॥ निःप्रत्याशैर्निरानन्दैस्तत:प्रभृति नागरैः । पूर्यते यातुधानस्य विशेषेण मनीषितम् ॥ 515 ॥ तदिदानीं द्रुतं यामि प्रणम्य कुलदेवताम् । सर्वेषामेव युष्माकं जज्ञेऽनुज्ञाञ्जलिर्मम ॥ 516 ॥ इति व्याहृत्य धैर्येण संवर्मितमनास्ततः । सकुटुम्बोऽप्यगाद्विप्रः प्रणन्तुं कुलदेवताम् ॥ 517 / / अथाभ्यधात् पृथा भीमं वत्स ! त्वयि तनूरुहे । एकस्यापि द्विजस्यास्य नाभूवमभयप्रदा ॥ 518 ॥ धन्यास्ते सति सामर्थ्य धरायां वाधिसीमनि । ये सर्वप्राणिरक्षार्थं ददत्यभयडिण्डिमम् ॥ 519 ॥ ये तूपकारकस्यापि विपन्नद्यां निपेतुषः । / निबिडं नोडुपायन्ते तेषामजननिर्वरम् ॥ 520 ॥ महाऽऽपदमपाकर्तुमेतामस्योपकारिणः । अहं न चेदलंभूष्णुस्तन्मां धिक् धिक् च मे सुतान् ॥ 521 ॥ 1. राक्षसस्य । 2. पतितस्य ।
Page #339
--------------------------------------------------------------------------
________________ 5 10 15 20 25 324] [ पाण्डवचरित्रमहाकाव्यम् । बकासुरोपद्रवः ॥ तद्गच्छ बलिमादाय निवासं तस्य रक्षसः । विदधीथास्तथा तत्र सत्यः स्यात् केवली यथा ॥ 522 ॥ एवमादेशमासाद्य मातुः पादौ प्रणम्य च । सच्छायपादपं प्राप बकोद्यानं वृकोदरः ॥ 523 ॥ पश्यन्स्मेरमुखस्तस्य वनस्य कमनीयताम् । पुरतः पुरुषं कञ्चिद् दृष्ट्वाऽभाषिष्ट पाण्डवः ॥ 524 ॥ शंस मे भद्र ! कस्यायं प्रासादः प्रांशुरग्रतः ? | कश्च त्वं ? कुत्र वा तिष्ठेद् रक्षोभक्ष्यः पुमानिह ? ॥ 525 ॥ सोऽवोचत्कारितः पौरैः प्रासादः सैष राक्षसः । स्थाने चास्मिन्बलिः शेषराक्षसेभ्यो निधीयते ॥ 526 ॥ अहं तु पौरनिर्दिष्टः प्रासादपरिचारकः । पर्यायोपगतोऽध्यास्ते वध्यो वध्यशिलामिमाम् ॥ 527 ॥ महात्मन्कौतुकात् किंतु किञ्चित्पर्यनुयुज्यसे । त्वादृग्लोकत्रयीजैत्रभुजः कोऽप्यत्र नाययौ ॥ 528 ॥ नाप्यस्ति वध्यवेषस्ते न च ते दीनमाननम् । लम्बते निम्बमाला च न तवाधिशिरोधरम् ॥ 529 ॥ इति प्रश्नपरे तस्मिन्नकस्मादेव दुःश्रवः । पुरो याहि पुरो याहीत्येवं कोलाहलोऽभवत् ॥ 530 ॥ तं श्रुत्वा स पुनः प्राह नन्वसावेति राक्षसः । ततो व्यवहितो भूत्वा देव ! स्थास्यामि सम्प्रति ॥ 531 ॥ इत्युक्त्वाऽन्तर्हिते तस्मिन्दूरादायाति राक्षसे । पल्यङ्किकामिव शिलां लीलयाऽध्यास्त पाण्डवः ॥ 532 ॥ अथोपेतः समं प्रेतपिशाचैः स निशाचरः । सुखोत्तानशयं क्रूरः प्रेक्षांचक्रे वृकोदरम् ॥ 533 ॥ अचिन्तयच्च कोऽप्यद्य पीवरोरुर्महोदरः । आगात्पुमान्न यो माति विपुलेऽपि शिलातले ॥ 534 ॥ असौ बुभुक्षाक्षामस्य भूत्वा कुक्षिभरिर्मम । पीनः परिच्छदस्यापि भविष्यत्युदरंभरिः ॥ 535 ॥
Page #340
--------------------------------------------------------------------------
________________ [325 सप्तमः सर्गः । बकासुरोपद्रवः ॥ ] इति प्रमुदितस्वान्तो दन्तान्सोऽत्यन्तदारुणः । देहे व्यापारयामास मांसले पाण्डुजन्मनः ॥ 536 ॥ भीमस्य वज्रकायस्य काये व्यापारिता अपि । अवापुः कुण्ठतां तस्य दन्ताः कुन्ता इवाश्मनि ॥ 537 ॥ भीमवक्षःस्थले स्थूलंभावुकक्षुत्क्लमोदयः । / खननोपक्रमं चक्रे नखकुद्दालकैर्बकः ॥ 538 ॥ त्रु(त्र)टत्कारकरास्तस्य नखरास्ते खरा अपि । मृणालकदलीभशं भज्यन्ते स्म समन्ततः ॥ 539 ॥ विस्मितश्च विलक्षश्च लज्जितः सज्जितश्च सः । / रक्षोनिवहमाह्वास्त समस्तं स्वस्य सन्निधौ ॥ 540 ॥ ऊचे न नरमेकैकं स्वादयन्नहमन्वहम् । अस्मिन्भूभृति भूयांसमनेहसमलवयम् ॥ 541 ॥ परं न कोऽप्यभूदीदृक्पुरुषः परुषच्छविः । न च स्थिरो न च स्थूलवपुर्नाप्यकुतोभयः ॥ 542 ॥ तदेनं स्वे नगे नीत्वा तीक्ष्णेन तरवारिणा । / उत्कृत्योत्कृत्य कर्तास्मि सर्वेषामाशितंभवम् ॥ 543 ॥ तदवश्यमुदस्यध्वमेनं मानुषमादरात् । इत्युक्तास्ते तथा चक्रुरुद्दामबलशालिनः ॥ 544 ॥ भीमभारभराक्रान्ता मुखेनोद्वान्तशोणिताः । नक्तंचराः पिशाचास्ते निपेतुर्धरणीतले ॥ 545 ॥ अथ सम्भूय भूयोभिस्तैः समं बकराक्षसः । भीमं कथञ्चिदुत्पाट्य निनाय निजभूधरम् ॥ 546 ॥ इतः साकं कुटुम्बेन विलापविकलात्मना । प्रणम्य सर्वदेवेभ्यो देवशर्मा गृहे गतः ॥ 547 ॥ दूरादधिगृहद्वारमदृष्ट्वा शकटं बलेः । स द्विजो द्विजवाचालं जङ्घालः काननं ययौ ॥ 548 ॥ युग्मम् । 1. कालम् । 2. भोजनम् । 3. पक्षिभिर्वाचालम् । 4. धावकः ।
Page #341
--------------------------------------------------------------------------
________________ 5 10 15 20 25 326 ] [ पाण्डवचरित्रमहाकाव्यम् । बको भीममपाहरत् ॥ तत्रालोक्य गदां पादसम्मर्दं च शिलान्तिके । स प्रत्यासन्नमासन्नमूर्च्छः पप्रच्छ देवलम् ॥ 549 ॥ ब्रूहि बन्धो ! प्रबन्धोऽयमधुना कीदृशोऽभवत् ? / वनमायातपूर्वी च लक्ष्यते राक्षसो यतः ॥ 550 ॥ शशंस सोऽपि भो विप्र ! कोऽपि पीनवपुः पुमान् । अध्यशेत शिलामेत्य तूलिकामिव लीलया ॥ 551 ॥ वेगादागत्य तमितो द्वितीयमिव पर्वतम् । निरीक्ष्य रक्षसां नेता निनाय निजभूधरम् ॥ 552 ॥ एतावत्यन्तरे क्रूरैरुत्कृत्योत्कृत्य खण्डशः । ध्रुवं कवलयाञ्चक्रे स रक्षोभिर्बुभुक्षितैः ॥ 553 ॥ त्वां वध्यवेषमुद्वीक्ष्य ध्रुवं सम्भावयाम्यहम् । कश्चित्तवैव पर्याये सुकृती त्यक्तवानसून् ॥ 554 ॥ तच्छ्रुत्वाऽतीव चक्रन्द वज्राहत इव द्विजः । हा परोपकृतिप्रौढ ! निर्व्यूढाद्भुतसाहस ! ॥ 555 ॥ ममाधमर्ण्यमाधाय गत्वा राक्षसपांसनम् । विश्वरक्षाक्षमैर्भ्रातः ! प्राणैरप्रीणयः कथम् ? ॥ 556 ॥ न त्वया विदधे साधु प्राणैर्मामपि रक्षता । यतस्तृणमणिस्थाने हन्त चिन्तामणिर्गतः ॥ 557 ॥ स विप्रो विलपन्नेवं निजं सम्प्रेष्य मानुषम् । पृथायाः कथयामास कथां दत्तव्यथामिमाम् ॥ 558 ॥ पृथाऽपि सह पाञ्चाल्या पङ्किलं मार्गमश्रुभिः । कुर्वती वनमभ्यागात्सार्धं धर्मसुतादिभिः ॥ 559 ॥ काम्येऽपि कानने तस्मिन्नस्पृशन्तो रतिं क्वचित् । सङ्गताः केसरस्याधस्ते सर्वे देवशर्मणा ॥ 560 ॥ अथ शोकेन पक्ष्मान्तवान्ताश्रुकणधोरणिः । युधिष्ठिरमभाषिष्ट द्विजः स्वानुशयाऽऽशयः ॥ 561 ॥ 1. देवपूजकम् । 2. स्थाने । 3. सुन्दरे । 4. मिलिताः ।
Page #342
--------------------------------------------------------------------------
________________ [327 सप्तमः सर्गः । कुन्त्याः परिदेवनम् ॥ ] इदं विश्वजनीनेन मत्प्राणत्राणकाक्षिणा । ह हा हा दुःश्रमं(वं) तेन त्वद्भात्रा कर्म निर्ममे ॥ 562 ॥ प्रणन्तुं कुलदेवीभ्यो यद्गतोऽस्मि दुनोति तत् । . तत्रान्तरे महात्माऽसौ गत्वा रक्षोमुखेऽपतत् ॥ 563 ॥ अथोवाच तपःसूनुः सूनृतैकनिकेतनम् । मा विषीद महाभाग पर्याप्तं परिदेवितैः ॥ 564 ॥ न जातु यातुधानेन मद्वन्धुः परिभूयते । तमस्काण्डेन चण्डांशुः किं कदाऽपि विलुप्यते ? ॥ 565 ॥ भीमस्य भुजपाशेन लीलयाऽपि निपीडितः । कृतान्तस्यान्तिकं गन्ता बको बक इव ध्रुवम् ॥ 566 / / इति तस्मिन् वदत्येव मुक्तसूत्कारमम्बरात् । पपात मुण्डमुच्चण्डगण्डशैलोपमं पुरः ॥ 567 / / चकम्पे काश्यपी शैलाः पेतुर्यस्मिन्निपेतुषि । तत् किमेतदिति क्षोभात्ते प्रेक्षन्त मुहुर्मुहुः ॥ 568 / / भीमस्य प्रथितैस्तेऽथ चिलैनिश्चिक्यिरे शिरः । तदैव मुक्तकण्ठं च सर्वे परिदिदेविरे ॥ 569 ॥ चक्रन्द नन्दनः पाण्डोआयानुज्झितधीरिमा । हा ! वत्स ! विश्वसाधार ! हा ! हिडम्बविडम्बन ! ॥ 570 ॥ अवधीस्त्वं नरव्याघ्र ! पुरा राक्षसकुञ्जरान् । किमिदानीं बकेनापि लम्भितोऽसि दशामिमाम् ? ॥ 571 ॥ बकं हत्वा ध्रुवं पार्थो विधाता वैरयातनाम् । त्वयाऽधुना विमुक्तास्तु भविता स्मः कथं वयम् ? ॥ 572 ॥ सुखं निद्रायमाणानामतिश्रान्तिजुषां पथि । को नाम यामिकोऽस्माकं भविष्यति विना त्वया ? ॥ 573 ॥ प्रचण्डतरसाऽस्माकमगाधेऽध्वमहाम्बुधौ । उपात्तोदात्तकाष्ठेन वत्स ! पोतायितं त्वया ॥ 574 / / 15 20 25 1. सत्यैकगृहम् । 2. शोकैः । 3. त्तोद्योत0 त्तोद्यत0 प्रत्यन्तरे ।
Page #343
--------------------------------------------------------------------------
________________ 328] [पाण्डवचरित्रमहाकाव्यम् । द्रौपद्याः परिदेवमम् ॥ मामिदानीं त्वया सौम्य त्यक्तं विधुमिवाधुना । बाढं बाधिष्यते क्रूरः सुयोधनविधुतुदः ॥ 575 ॥ अथवा तव सार्थेन यास्यतो मम निश्चितम् । विरोधेसावधानोऽपि किं विधाता सुयोधनः ? ॥ 576 ॥ इत्थं विलापविकलो यावदालोकते पुरः । तावद् धर्मात्मजः कुन्ती जातमूर्छामुदैवत ॥ 577 ॥ तनूजैस्तैस्ततः कुन्ती वीजिता प्राप्य चेतनाम् । पर्यदेवत हा ! वत्स ! सत्त्वोदार ! वृकोदर ! ॥ 578 ॥ मुनिभिर्वज्रकायस्त्वं कथितस्तत्कथं बकः । मृणालकन्दलीछेदमिदं चिच्छेद ते शिरः ? ॥ 579 / / तवैतस्योत्तमाङ्गस्य क्रियेऽहमवतारणम् । पुरो येन गिरिग्रावा भस्मचूरमचूर्यत ॥ 580 ॥ प्रकाशः प्राग् ययोरासीत्तामसीष्वपि रात्रिषु । नेत्राभ्यामधुना ताभ्यां कथं मामपि नेक्षसे ? ॥ 581 ॥ तेषु तेष्ववदातेषु मुहुराघ्रायि यो मया । सोऽयं सन्मूर्द्धजो मूर्द्धा कथं लुठति भूतले ? ॥ 582 ॥ इत्थं विसंस्थुलं कुन्त्यां विलपन्त्यां मुहुर्मुहुः । तमुपादाय मूर्धानं द्रौपदी विदधे हृदि ॥ 583 ॥ व्यलपत्तुमुलं साऽपि पादपान्तरिता ततः । हा ! नाथ ! मथिताराते ! क्व गतोऽसि विहाय माम् ॥ 584 ॥ मया प्राणेश ! ये केशा विकीर्णाः करकङ्कतैः । धूलिधूसरितास्तेऽमी विलुठन्ति भुवस्तले ॥ 585 ॥ विद्रुमाभः पुरा योऽभूत्सुधास्वादुस्तवाधरः । धिग्विधे(धि) सोऽधुना धत्ते प्रम्लानेन्दीवरश्रियम् ॥ 586 ॥ 20 1. सौम्यो बुधः । तेनत्यक्तो रहितस्तम् । 2. 'ग्रहपञ्चकसंयोगं दृष्ट्वा न ग्रहणं वदेत् । यदि न स्याद्धस्तत्र तं दृष्ट्वा ग्रहणं वदेत्' / एतदनुगामिनीयं कल्पना । 3. सुकेशः ।
Page #344
--------------------------------------------------------------------------
________________ [329 सप्तमः सर्गः । पार्थादीनां चिन्ताः ॥ ] अध्यशेत ममोत्सङ्गे यः शयालुरनेकधा । अयं स एव मौलिस्ते गाहते हि महीतलम् ॥ 587 / / जानीयास्त्वमिदानीं मा मात्मान्तिकमुपेयुषीम् । एवं विलप्य पाञ्चाली चितामारचयत्तदा ॥ 588 / / राज्यभ्रंशं प्रवासं च विना भीमेन दुःसहम् । विभाव्य धर्मपुत्राद्यैर्मरणायोपचक्रमे ॥ 589 ॥ अहमेवाभवं हेतुरेतस्मिन्नसमञ्जसे । इति निश्चित्य संनद्धं मृत्यवे देवशर्मणा ॥ 590 ॥ अथाश्रूयत तैः सर्वैर्ब्रह्मस्तम्बोदरंभरिः । गुहागह्वरवर्धिष्णुर्मुहुः किलकिलारवः ॥ 591 ॥ श्रुत्वा तं चिन्तयामास सक्षोभं धर्मनन्दनः । भीमं हत्वाऽयमभ्येति हन्तुमस्मान्निशाचरः ॥ 592 ॥ शीर्षच्छेद्यो ह्यसौ दिष्ट्या स्वयमेत्यस्मदन्तिकम् । वैरं निर्यात्य भीमस्य करिष्यामः स्वमीप्सितम् ॥ 593 ॥ विचिन्त्येत्यवदत् पार्थं वत्सागच्छति राक्षसः । / अस्य जीवितमादाय भीममुज्जीवय द्रुतम् ॥ 594 ॥ इत्यादिष्टः सकोपेन किरीटी ज्येष्ठबन्धुना । अधिज्यं धनुरादाय तस्थौ रक्षोदिशं प्रति ॥ 595 ॥ कुन्ती तु चिन्तयामास पार्थः कर्षति सम्प्रति । राक्षसापसदस्यास्योदरादाशु वृकोदरम् ॥ 596 ॥ अस्मिन्कृतान्तपादान्तपरिचारिणि वैरिणि । अन्वेष्यामि सुखेनैव भीममत्यन्तवत्सलम् ॥ 597 ॥ चक्रे मनसि कृष्णाऽपि भयात्कृष्णमुखी ततः । / हा ! हताऽस्मि पतीनेतान्हन्तुमेति क्षपाचरः ॥ 598 ॥ यत्र निर्नाम निर्मग्नं भीमस्यौजो महोजसः । / तत्र पार्थस्य शौण्डीर्यं किन्नु नाम करिष्यति ? ॥ 599 ॥ 1. अयोग्ये । 2. वालयित्वा । 3. अनुगमिष्यामि । 4. नामरहितम् ।
Page #345
--------------------------------------------------------------------------
________________ 10 330] [पाण्डवचरित्रमहाकाव्यम् । भीमः आगतः ॥ दुष्टस्य यस्य नियूंढश्चण्डांशावपि चण्डिमा । ग्रसते स सुधारश्मि राहुरत्र किमद्भुतम् ॥ 600 ॥ तन्मे भर्तृवधं वेधा दुर्मेधा दर्शयिष्यति । न च वीक्षितुमेतं च क्षमेते मम लोचने ॥ 601 ॥ इत्यालोच्य चिताभ्यणे निमील्य नयने निजे । तथैव भृशमस्वस्थां तस्थौ द्रुपदनन्दिनी ॥ 602 ॥ देवशर्माऽपि सावित्री स्वकलत्रमभाषत । उत्पातस्याहमेतस्य सञ्जातोऽस्मि निबन्धनम् ॥ 603 / / निहितो बन्धुरेतेषां दृशोरविषये मम । रक्षसा हन्यमानांस्तु द्रष्टुं शक्ष्याम्यमून्कथम् ? ॥ 604 ॥ तच्चेदुद्वन्धनं कुर्यां विशेयं वा महीं यदि । विदीर्येयं स्वयं चेद्वा स्यात्तदैव मम प्रियम् ॥ 605 ॥ इति जल्पत एवास्य कुर्वन्किलकिलारवान् । बभूव भीमः सर्वेषां तेषां लोचनगोचरः ॥ 606 / / अथ व्यापारितस्फारफालमालोक्य तं तदा । / तेषां रोमोद्गमव्याजात्सर्वाङ्ग मुदितं मुदा ॥ 607 ॥ अथ स्फूर्जदवष्टम्भमभाषिष्ट युधिष्ठिरः । बन्धुईमो मदीयः किं राक्षसैः परिभूयते ? ॥ 608 ॥ भवितारस्तरां पञ्चाप्यजय्या जगतोऽप्यमी । इयं नो भारती दिव्या जन्मोत्था हि किमन्यथा ? ॥ 609 ॥ गतिं भवन्तो गन्तारः क्रमात्पञ्चापि पञ्चमीम् । इत्याख्यायि मुनीन्द्रैर्यत्तदसत्यं भवेत् किमु ? ॥ 610 ॥ एवमस्मिन्वदत्येव वेगादेत्य वृकोदरः । / कुन्ती च ज्येष्ठबन्धुं च नमस्यामास सादरम् ॥ 611 ॥ दूरात्प्रणमतो बन्धून्समालिङ्ग्य कनीयसः । स्मितोत्फुल्लमुखो भीमः पप्रच्छ क्षोभकारणम् ॥ 612 ॥ अथ पार्थः समाचख्यौ यथावृत्तं तदातनम् । दिक्षु भीमोऽथ चिक्षेप चक्षुः कृष्णादिदृक्षया ॥ 613 / / 15 20
Page #346
--------------------------------------------------------------------------
________________ सप्तमः सर्गः । द्रौपद्या: हर्षः ॥ ] दृष्ट्वा कृष्णां तथाभूतां चितानिकटवर्तिनीम् । स गत्वा पिदधे तस्याः पाणिभ्यां क्रीडया दृशौ ॥ 614 ॥ भयेन वेपमानाङ्गी कृष्णाऽथ गिरमादधे । रात्रिंचर ! दुराचार ! रे ! पाप ! परतो भव ॥ 615 ॥ आर्यपुत्रस्य भीमस्य बेलाद्बधविधानतः । अद्रष्टव्यमुखोऽसीति मया नेत्रे निमीलिते । ॥ 616 ॥ मम प्रियवधे हस्तौ यौ तव व्यापृतौ पुरा । उग्रदण्डोचितौ दुष्ट ! तावेतौ दूरतः कुरु ॥617॥ हंतैवाहं पुरा हन्त ! जीवितेशवधात् त्वया । हे ! (रे) दुरात्मन्निदानीं तु कुरुषे मृतमारणम् ॥ 618 ॥ कान्तमन्वेतुकामाऽहमारोहामि स्वयं चिताम् । निजाङ्गस्पर्शतः पाप ! मा मा मां मलिनीकुरु ॥ 619 ॥ नाद्याप्यसौ भयं शत्रोर्मुञ्चतीति विचिन्तयन् । अपसार्य निजौ पाणी भीमस्तामिदमभ्यधात् ॥ 620 ॥ प्रिये ! द्रौपदि मा भैषीर्विलोकय निराकुला । पुरस्ते न ह्ययं रक्षो रक्षोघाती तु ते प्रियः ॥ 621 ॥ पङ्कजोत्फुल्लनयना नयनाभ्यामुदैक्षत । सा प्रेयांसमुदाराङ्गं नोत्तमाङ्गं तु तत्पुरः ॥ 622 ॥ दिष्ट्या मे जीवितव्येशः कुशलीति मुदं पराम् । कि (नु) मायाविनो माया राक्षसस्येति सम्भ्रमम् ॥ 623 ॥ क्व नु तेनोत्तमाङ्गेन प्रयातमिति विस्मयम् । मया रक्षोभयात्प्रोक्तमसम्बद्धमिति त्रपाम् ॥ 624॥ इत्थं वहन्ती सङ्कीर्णान्भावान् प्रियतमेन सा । तथाऽऽश्लेषि यथा तन्वोर्भेदवादो न्यवर्तत ॥ 625 ॥ त्रिभिर्विशेषकम् । स्तनोपपीडमाश्लिष्टा प्रेयसा सा रसान् परान् । मुक्त्वा जितसुधासेकमेकमानन्दमन्वभूत् ॥ 626 ॥ 1. च्छलाद्0 प्रतौ । [ 331 5 10 15 20 25
Page #347
--------------------------------------------------------------------------
________________ 5 10 15 20 25 332] [ पाण्डवचरित्रमहाकाव्यम् । नगरजनानां हर्षः ॥ प्रियाप्रेम्णाऽतिरेकेण तेनासम्प्राप्तपूर्विणा । अनेशदाशु भीमस्य सर्वोऽपि समरश्रमः ॥ 627 ॥ अनवद्यैर्महावाद्यैः शङ्खाद्यैर्मेदुरीकृतः । तस्याथ दुन्दुभिध्वानः कर्णजाहमगाहत ॥ 628 ॥ ज्ञातप्रबन्धमायान्तमेकचक्रानरेश्वरम् । सोऽपश्यदन्वितं पौरैर्नानामङ्गल्यपाणिभिः ॥ 629 ॥ पार्थदत्तासनासीनस्तपःसूनुपदान्तिके । वेगादागत्य विनयी निषसाद वृकोदरः ॥630 ॥ अकृत्रिमत्रपारङ्गनीरङ्गी सुभगाकृतिः । श्वश्रूपार्श्वं समेयाय द्रुतं द्रुपदनन्दिनी ॥ 631 ॥ चक्रवर्त्येकचक्रायाः समेत्याथ युधिष्ठिरम् । वर्धयामासं माङ्गल्यैरङ्गे रोमाङ्कुरं वहन् ॥ 632 ॥ अहंप्रथमिकापूर्वं सर्वेऽपि नगरीजनाः । ज्यायसः पाण्डवेयस्य मङ्गलानि वितेनिरे ॥ 633 ॥ अस्मत्कुटुम्बजीवातो ! जीव त्वं जीवितेन नः । इत्याशास्य पुरीवृद्धा भ्रमयामासुरञ्चलम् ॥ 634 ॥ विहिताद्भुतशृङ्गाराः शृङ्गारास्त्रस्य सायकाः । तत्र नृत्यं स्त्रियः काश्चिद्व्यधुः कुलवधूचितम् ॥ 635 ॥ हल्लीसकप्रबन्धेन वीररत्नप्रसूरिति । अमन्दानन्दसंदोहाः कुन्तीं काश्चिज्जगुर्मुहुः ॥636 ॥ नूतनोलूलकल्लोलैर्नि: सीमं भीमविक्रमम् । काश्चिद् बकवधाधानमनोहरमुदाहरन् ॥ 637 ॥ इत्थं मनसि काये वा न पौराणां ममुर्मुदः । प्रीत्यै शुभोदयोऽन्योऽपि किं पुनर्जीवितागमः ? ॥ 638॥ बद्धाञ्जलिरथोवाच भूपतिस्तपसःसुतम् । एकाचक्राप्रजाप्राणसत्रिन् ! कल्याणमस्तु ते ॥ 639 ॥ 1. कामदेवस्य ।
Page #348
--------------------------------------------------------------------------
________________ सप्तमः सर्गः । बकराक्षसस्य सचिवादीनामागमनम् ॥ ] यतः प्रभृति कल्याणिन्नुपागान्नगरीमिमाम् । ततः प्रभृति पौराणामभूदभ्युदयो महान् ॥ 640 ॥ इदानीं तु समानीते बके कीनाशदासताम् । सञ्जातोऽस्य शरण्यानां प्रजानामभयप्रदः ॥ 641 ॥ अतः परं प्रजाः सन्तु पुत्रेभ्यः स्पृहयालवः । लभन्तां कुलदेव्यश्च पुत्रार्थमुपयाचितम् ॥ 642 ॥ जनन्योऽनुपमस्नेहाः पालयन्तु तनूरुहान् । चिराय वरिवस्यन्तु सवित्री : स्वाः सुता अपि ॥643 ॥ एतत्तु कथ्यतां सौम्य ! कतमस्ते स बान्धव: ? / इन्द्रेण पाकवच्चक्रे बको येन यमातिथिः ? ॥ 644 ॥ ततो धर्मात्मजस्तस्मै कथयामास लीलया । बन्धुः सैष कनीयान्मे संहर्ता सकलापदाम् ॥ 645 ॥ तदुपश्रुत्य सर्वेषामेकचक्रानिवासिनाम् । मुग्धाः स्निग्धाः सुधासान्द्रा विकसत्पक्ष्मसम्पुटाः ॥ 646 ॥ निमेषविमुखाः क्रोडीकृतानन्दाश्रुबिन्दवः । जीवितव्यप्रदे भीमे निपेतुर्युगपद् दृशः ॥647 ॥ युग्मम् । अथ पप्रच्छ निःशोको लोको बकनिषूदनम् । कथ्यतां प्रथयाञ्चक्रे कथं बकवधस्त्वया ॥ 648 ॥ इमामुदाहरिष्यामि कथां कथमिवात्मनः ? / इति तूष्णीं स्थिते भीमे जने चावहितेऽधिकम् ॥ 649 ॥ अवतीर्यः नभःक्रोडात्पुरतः पाण्डुजन्मनाम् । उभौ युवा च वृद्धश्च पुरुषावेत्य तस्थतुः ॥ 650 ॥ युग्मम् । तयोरुवाच वर्षीयान् विस्मितं धर्मनन्दनम् । बकराक्षसराजस्य दुर्बुद्धिः सचिवोऽस्म्यहम् ॥ 651 ॥ अयं महाबलो नाम धाम धाम्नां तदात्मजः । निजान्वयपुरीं लङ्कां समयेऽस्मिन् गतोऽभवत् ॥ 652 ॥ 1. यमराजदासत्वं - मरणमित्यर्थः । 2. पूजयन्तु । 3. मातृः । [ 333 5 10 15 20 25
Page #349
--------------------------------------------------------------------------
________________ 334] [पाण्डवचरित्रमहाकाव्यम् । बकवधवृत्तान्तः ॥ व्यावृत्तस्त्वधुनाऽपृच्छत्केनेत्थं मे पिता हतः ? / मयाऽऽख्यायि महाकायः कोऽप्यद्यागात्पुमान् बलि:(ली) ॥ 653 ॥ जज्ञेतमां तमालोक्य स्वामिनो नो मनोरथैः । यथाचिरात्कुटुम्बस्य भवत्वद्याशितम्भवः ॥ 654 ॥ स्वाम्यादेशात्ततः शैले समानीतं कथञ्चन । वीक्षमाणैरमुं रात्रिंचरैश्चित्रीयितं चिरात् ॥ 655 ॥ सूर्यहासमसिं कृष्ट्वा प्रजिहीर्षुः प्रहर्षतः । तेनाथ भूतलोत्थायमभ्यधीयत नः प्रभुः ॥ 656 ॥ रे रे ! निस्त्रप ! निस्त्रिंश ! दुराचार ! निशाचर ! / निर्मन्तुजन्तुविध्वंसपापप्राग्भारपङ्किल ! ॥ 657 ॥ भवस्येष कथाशेषस्त्वमिदानीमसंशयम् । परं प्रहर रे ! पूर्वं हन्तुं प्राग्नास्मि शिक्षितः ॥ 658 ॥ इत्थमुत्तेजितस्तेजःशालिनामग्रतःसरः । नक्तंचरमहेन्द्रस्तं हतवांस्तरवारिणा ॥ 659 ॥ तत्राथ वज्रजैत्राने प्रयुक्तमधिपेन नः । क्षणेन मण्डलाग्रं तज्जगाम शतखण्डताम् ॥ 660 ॥ सोऽधावन्मुष्टिना हन्तुं नक्तंचरपति ततः । पर्वतोच्चतर: क्रूरश्चाणूरमिव केशवः ॥ 661 ॥ मुष्टिना ताडितस्तेन धृतदम्भोलिकेलिना । पपात भुवि नः स्वामी सपक्ष इव भूधरः ॥ 662 ॥ ततः कुमार ! ते ताते जाते मूर्छाविसंस्थुले । रक्षोभिर्विरलैर्जातं हन्त सैन्यमनायकम् ॥ 663 ॥ तथाऽप्येतस्य कूटेन कुटुम्बं संहराम्यहम् । विमृश्येति प्राहिणवं सुमायं नाम राक्षसम् ॥ 664 ॥ शिक्षां मम समादाय गते तस्मिन्स्वसिद्धये । मूर्छा शीतोपचारेण स्वामिनः प्रापयं क्षयम् ॥ 665 ॥ 1. भोजनेन तृप्तिः । 2. असिना । 3. असिः । 4. कपटेन । 25
Page #350
--------------------------------------------------------------------------
________________ [335 सप्तमः सर्गः । बकवधवृत्तान्तः ॥ ] घट्टितस्य तथा तेन करीषाग्नेरिवाधिकम् । धगद्धगिति जज्वाल तेजस्तेजस्विनः प्रभोः ॥ 666 ॥ अथ स्वबाहुपाशेन मोटयित्वा शिरोधराम् । / तमधो न्यस्य नः स्वामी समारोहदुर:स्थलम् ॥ 667 ॥ लब्धविक्रमपाकेन बकेनाक्रम्य वक्षसि । निरुच्छासां दशां नीतः प्रमीत इव सोऽभवत् ॥ 668 ॥ प्रावर्तत ततो मङ्घ रक्षःकिलकिलारवः । पुनरासादितोल्लासैः पुष्पितं मे मनोरथैः ॥ 669 / / तत्र कृत्रिममुण्डे च सुमायेन प्रपञ्चिते । अत्र नः स्वामिनश्चैवं विस्फूर्जति पराक्रमे ॥ 670 / / कुलं लङ्कापतेर्जेत्रमित्युत्सेकपरे मयि । तृणं त्रिलोकीमप्येतां मन्यमाने च नः प्रभौ ॥ 671 / / तेन छद्मप्रमीतेन परिवर्तनलाघवम् । तच्चक्रे ददृशे येनउत्तराधर्यविपर्ययः ॥ 672 ॥ त्रिभिर्विशेषकम् । बकवक्षःस्थलारूढः सप्रौढभुजविक्रमः । मुष्टिमुद्गरमुद्यम्य नीतिमानिदमभ्यधात् ॥ 673 ॥ स्वयं दोष्मन् ! पदे विद्धः कण्टकेनापि दूयसे । प्राणानपि परेषां नु नित्यं हरसि लीलया ॥ 674 / / अमारिं कारयाञ्चक्रे lar3एशः परमार्हतः । कुलं तस्य किमेतेन कलङ्कयसि कर्मणा ? ॥ 675 / / इदानीमपि दुष्कर्म दूरान्मुञ्चसि चेदिदम् । तद्भवत्वभयं तुभ्यं नष्टं नाद्यापि किञ्चन ॥ 676 ॥ तस्य तेनातिसाम्नाऽपि प्रभुरभ्यधिकक्रुधा । जाज्वल्यते स्म तप्ताज्यमिव चन्दनबिन्दुना ॥ 677 ॥ अभ्यधाच्च किमाचार्य इव वाचाल ! जल्पसि ? / एता वाचो न मे किञ्चिच्चरन्ति श्रवणान्तिके ॥ 678 ॥ 1. मृतः । 2. दण्डेन मुण्डे च प्रत्यन्तर ।
Page #351
--------------------------------------------------------------------------
________________ 336] 10 [पाण्डवचरित्रमहाकाव्यम् । महाबलस्य वृत्तान्तः ॥ क्षुधातः कल्यवर्तं त्वां विधाय विधिनाऽधुना । सर्वासामपि दास्यामि त्वद्वाचामुत्तरं ततः ॥ 679 ॥ इत्युदीर्य स्वधैर्येण प्रतिष्ठासुभृशं प्रभुः । पूर्वकायेन नितरामुत्पपात पपात च ॥ 680 ॥ आक्रान्तस्यापि तेनोच्चैः स्वामिनश्चेष्टया तया । रक्षोलोकस्य शोकेऽपि हास्यमास्ये समुद्ययौ ॥ 681 ॥ सोऽभ्यधान्नः प्रभुं भूयस्तदरे ! स्मर दैवतम् । महामांसाशिनां क्वापि नहि कल्याणसम्पदः ॥ 682 ॥ इति व्याहृत्य तेनाथ नाथोऽस्माकमनाथवत् । मूर्धानं मुष्टिना भित्त्वा प्राप्यतैकोऽपि पञ्चताम् ॥ 683 ॥ विद्याविदितवृत्तान्तः सुमायश्च तदैव सः । विहङ्गराजवेगेन व्यावृत्त्येह समाययौ ॥ 684 ॥ श्रुत्वेति विक्रमस्फारः कुमारोऽसौ महाबलः । निहन्तुं तातहन्तारं स्वीचक्रे सांयुगीनंताम् ॥ 685 ॥ शक्तेऽस्मिन्नोचितं युद्धं तद्भक्त्याऽभ्यर्च्य पृच्छ्यताम् । कुलविद्येति सम्बोध्य रुद्धः संवर्मयन्मया ॥ 686 ॥ एकतानेन साऽनेन देवी सम्यगुपासिता । यदादिदेश तदसौ स्वयमावेदयिष्यति ॥ 687 / / महाबलस्ततोऽवोचन्मदुपास्तिवशंवदा । देवी मामादिशद्वत्स ! रुषं त्यज शमं भज ॥ 688 ॥ गत्वा सान्त्वय सद्भावतत्परः पुरुषानमून् । एते हि निहतानीतिप्रपञ्चाः पञ्च पाण्डवाः ॥ 689 ॥ मया पुराऽपि ते तातः समादिष्टो भृशं यथा । प्रतीपः पाण्डवेयानां मा स्म भूर्वत्स ! जातुचित् ॥ 690 ॥ 1. प्रातर्भोजनं । 2. गरुडवेगेन । 3. युद्धसज्जताम् । 4. निहिता प्रतित्रयपाठो न साधुः । 15 20
Page #352
--------------------------------------------------------------------------
________________ [337 सप्तमः सर्गः । महाबलस्य राज्याभिषेकः ॥ ] भक्त्यानुकूलिता ह्येते कामदाः कल्पपादपाः । भवेयुः प्रतिकूलास्तु विषमा विषपादपाः ॥ 691 ॥ महामांसनिषेधं चेत्वत्तातः प्रत्यपत्स्यत । नाहनिष्यत्तदाऽवश्यमेनं मध्यमपाण्डवः ॥ 692 ॥ तद्गत्वा विनयीभूत्वा तान् पित्रीयितुमर्हसि । पुत्रीयिष्यन्ति तेऽपि त्वां सन्तो हि नतवत्सलाः ॥ 693 ॥ इति देवीसमादेशादस्मि युष्मानुपस्थितः । मामप्यात्मविधेयानामन्त्यं सङ्ख्यातुमर्हथ ॥ 694 ॥ पश्यतामथ पौराणां व्याजहार वृकोदरः । आर्यपादाः प्रसन्नास्ते निवर्तस्व वधान्नृणाम् ॥ 695 / / इत्युक्तस्त्यक्तवान्सोऽथ तमधर्म्य वधक्रमम् । अभ्यषिञ्चत साम्राज्ये पैतृके तं तपःसुतः ॥ 696 ॥ इमे ते विस्फुरत्कीर्तिताण्डवाः पाण्डवा इति । ज्ञातवद्भिस्तदा पौरैर्भूयोऽपि मुमुदेतमाम् ॥ 697 / / नृपतिश्चैकचक्रायाः पौराश्च तपसःसुतम् । समं विज्ञापयामासुः पुर्यां पादोऽवधार्यताम् ॥ 698 ॥ विन्यस्तस्वस्तिकां कामं तोरणप्रवणापणाम् । गन्धाम्बुसिक्तसर्वाध्वपुष्पप्रकरदन्तुराम् ॥ 699 ॥ सबन्धुर्बन्धुरश्रीकामेकचक्रां युधिष्ठिरः । महाबलोपनीतेन विमानेन ततोऽविशत् ॥ 700 ॥ युग्मम् । आगन्तूनामभिज्ञाभिर्भीमः पौरपुरन्ध्रिभिः । बद्धानुरागमङ्गुल्या सप्रमोदमदीत ॥ 701 ॥ असौ नगरजीवातुरसौ बकनिषूदनः । जगुरेवं पुरस्तस्य बन्दिनो बिरुदावलीम् ॥ 702 ॥ 1. अधीनः ।
Page #353
--------------------------------------------------------------------------
________________ 5 338 ] [ पाण्डवचरित्रमहाकाव्यम् । एकचक्रानगरे पाण्डवानां वासः ॥ एकचक्रानरेन्द्रेण विनयाऽऽनम्रमूर्तिना । निजं सौधमनीयन्त तदानीं पाण्डुसूनवः ॥ 703 ॥ वासराणि व्यतिक्रम्य पञ्च षाणि युधिष्ठिरः । पितृराज्याय सत्कृत्य विससर्ज महाबलम् ॥ 704 ॥ परिचरितपदाब्जः स्वैरसातत्यसेवा-वसरसरभसानां नागराणां गणेन । विपुलधृतिरनेकांस्तत्र मासान् किलैकं, दिवसमिव सबन्धुर्धर्मसूनुर्निनाय ॥ 705 ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये जतुगृहहिडम्ब - - बक-वध-निरूपणो नाम सप्तमः सर्गः ॥ 1. सेवितचरणकमलः ।
Page #354
--------------------------------------------------------------------------
________________ अष्टमः सर्गः । पाण्डवानां प्रयाणः ॥ ] [339 अष्टमः सर्गः ॥ एकदा तु कृशां पश्यन्नन्तर्मनसमायतिम् । एकान्ते मन्त्रयामास बन्धुभिर्धर्मनन्दनः ॥ 1 ॥ भीमोपज्ञबकध्वंसकीतिकोलाहलोदयात् । अभूम भूमावेतस्यामवश्यं विदिता वयम् ॥ 2 ॥ इयं च सम्प्रति ख्यातिः सर्वथाऽप्यहितैव नः । सन्निपातज्वरार्तानां हारहूरेव हारिणी ॥ 3 ॥ जीवतो जातु जानीयादस्मान् दुर्योधनो यदि । राज्यश्रीदुर्मदः किञ्चिदोजायेत ध्रुवं तदा ॥ 4 ॥ तदुपक्रम्यते गन्तुमितो नक्तमलक्षितैः । यः षाङ्गण्यप्रयोगेषु कालज्ञः स हि सर्ववित् ॥ 5 ॥ ओमिति प्रतिपेदानैः समेतस्तैर्युधिष्ठिरः । सहैव कुन्तीकृष्णाभ्यां रजन्यामचलत्ततः ॥ 6 ॥ अरण्यपथपान्थानां तेषामको वृकोदरः । विभावर्यामवष्टम्भयष्टिरासीत्पदे पदे ॥ 7 ॥ स्कन्धं ममाधिरोहेति प्रार्थनायां बकद्विषः । बभौ मुखेऽङ्गलिक्षेपः पुरो मातुः पुनः पुनः ॥ 8 ॥ वत्सला शुशुभे कुन्ती प्रार्थनां तामकुर्वती । अर्थी पुनः पुनर्दैन्यात् भीमस्तु शुशुभेतमाम् ॥ 9 ॥ नाध्यारोहदधिस्कन्धं पुत्रक्लमभयात् पृथा । मातुस्तु पादचारेण भीमस्याभूदृशं क्लमः ॥ 10 ॥ 15 20 1. द्राक्षाविशेषः ।
Page #355
--------------------------------------------------------------------------
________________ 10 340] _ [पाण्डवचरित्रमहाकाव्यम् । पाण्डवानां द्वैतवने गमनम् ॥ तेषां भीमोऽभवद्दीपो निशि मार्गप्रकाशकः । विद्याऽनवद्या तस्यापि चाक्षुषी करदीपिका ॥ 11 ॥ स्कन्धारोहार्थनाभङ्गजागरूकरुषि प्रिये । / कृष्णा चचाल पश्यन्ती वलितग्रीवमग्रतः ॥ 12 ॥ अतिश्रमात्स्वयं भूत्वा भर्तुः कण्ठावलम्बिनी । पतिप्रणयभङ्गस्य प्रायश्चित्तं चकार सा ॥ 13 ॥ आलिङ्गनोपदादानात्सा तूष्णीमेव तस्थुषी । आदेशातिक्रमक्रुद्धमनुनीतवती पतिम् ॥ 14 ॥ वक्षो वक्षोजकलशैर्लसत्प्रेमरसोर्मिभिः । निषिच्य कृष्णया पत्युस्तापः सर्वोऽप्यपाकृतः ॥ 15 ॥ तस्या निषेधपारुष्यमकुर्वाणो वृकोदरः । नितान्तमुदिताकारश्चकार गरिमोचितम् ॥ 16 ॥ मारुतिर्मातरं स्कन्धे बलादारोप्य दक्षिणे । प्रियामारोपयद्वामे क्रमाभिज्ञा हि तादृशाः ॥ 17 ॥ तदा पत्तीयितं क्वापि क्वापि तेषां सखीयितम् । सूपकारायितं क्वापि क्वापि तेन रथायितम् ॥ 18 ॥ भीमसाहायकध्वस्तसमस्ताध्वपरिश्रमाः । अहर्दिवं वहन्तस्ते दीर्घमध्वानमत्यगुः ॥ 19 ॥ क्रमेण रेणुदिग्धाङ्गास्ते मलीमसवाससः । ययुर्वैपुल्यनिर्लुप्तद्वैतं द्वैतवनं वनम् ॥ 20 ॥ कुत्रापि कुररी-कोक-कोकिला-कुलमञ्जुलम् । कुत्रापि वृक-शार्दूल-शृगाल-व्यालसङ्कुलम् ॥ 21 ॥ क्वचिच्चम्पक-पुंनाग-नाग-केसर-भासुरम् । क्वचिज्जरत्तरुक्रीडधूक-घूत्कारदारुणम् ॥ 22 ॥ स्वाध्यायध्वनिवाचालतापसाश्रममेकतः । द्विप-द्वीपि-वधक्रुद्धव्याधसम्बाधमन्यतः ॥ 23 / / चतुर्भिः कलापकम् । 15 25 1. विस्तारेण नाशितः द्वैतभावो येन तत् । 2. मङ्गलम् प्रति0 / 3. संकटम् ।
Page #356
--------------------------------------------------------------------------
________________ [341 अष्टमः सर्गः । द्वैतवने पाण्डवानां नानाविधक्रीडा ॥ ] विदित्वाऽतिसुलभ्यानि कन्दमूलफलान्यथ । विदधुर्वसतिं तत्र कानने पाण्डुसूनवः ॥ 24 ॥ ते वन्येनापि वेषेण वहन्ति स्म श्रियं पराम् । त्यजन्ति मणयस्तेजस्त्रपुणोपहिता हि किम् ? ॥ 25 ॥ भीमो नवनवैर्वन्यैराहारैः सुमनोहरैः । लीलयैव समानीय(तैः) प्रीणयामास बान्धवान् ॥ 26 ॥ दुकूलकोमलैः स्नेहात् सहदेवो दिवानिशम् । वल्कलोपायनैर्नव्यैरुपचक्रे कुटुम्बकम् ॥ 27 ॥ कृत्वा पलाशैः पालाशैरुटजं विकटाजिरम् । भक्ति चक्रे कुटुम्बस्य नकुलः स कुलोचिताम् ॥ 28 ॥ क्षुद्रोपद्रवकर्तृणां निधनाय धनंजयः । / कुण्डलीकृतकोदण्डस्तस्थौ जाग्रदहर्निशम् ॥ 29 ॥ स्मरन्ती जिनपादानां दीने दुःस्थे दयावती । शान्त्यै सुतानां धाणि कुन्ती कर्माणि निर्ममे ॥ 30 ॥ परमेष्ठिस्मृतौ निष्ठां ग्राहितास्तनयास्तया । अनारतमजायन्त तन्मयीकृतचेतसः ॥ 31 ॥ व्यापिप्रिये तथा कृष्णा सर्वेषु गृहकर्मसु । यथाऽतीव तदा तेषां मेधिता गृहमेधिता ॥ 32 ॥ प्रियामेकैकशस्तेऽपि कुसुमाभरणैर्नवैः । प्रेम्णाऽलञ्चक्रिरे तत्र वने सर्वर्तुशालिनि ॥ 33 ॥ सर्वर्तुसम्भवैः पुष्पैः स्वयं कान्तैरलङ्कृता । विरेजे द्रौपदी साक्षाद् ऋतूनामिव देवता ॥ 34 ॥ पुलिन्दप्राभृतैर्दृब्धं कुम्भिकुम्भोत्थमौक्तिकैः । हारं मनोहरं भीमः प्रेयसी पर्यधापयत् ॥ 35 ॥ विनयात्तनयानां च स्नुषायाश्चातिनिस्तुषात् । सस्मार राजसौख्यानां नैव कुन्ती कदाचन ॥ 36 ॥ 1. पर्णैः । 2. वृद्धिंगताः ।
Page #357
--------------------------------------------------------------------------
________________ 5 10 15 20 25 342 ] [ पाण्डवचरित्रमहाकाव्यम् । द्वैतवने प्रियंवदस्यागमनम् ॥ द्रौपद्या च कलत्रेण कुन्त्या मात्रा च पाण्डवाः । कृतार्थमानिनः प्रापुः सुखं राज्यश्रियोऽधिकम् ॥ 37 ॥ प्रेयोभिस्तैस्तथा श्वश्र्वा मेने सानन्दमानसा । निजामप्रच्युतां राज्यसंपदं द्रुपदात्मजा ॥ 38 ॥ चक्रे धर्मसुतो बन्धुसेवाहेवाकरञ्जितः । हस्तिनापुरसंवासात्प्रवासमपि तं वरम् ॥ 39 ॥ अजस्रसेवावसरं प्राप्य पूज्ये सहोदरे । चत्वारोऽपि कनीयांसः कृतार्थं जन्म मेनिरे ॥ 40 ॥ अन्यदाऽन्तस्तरुश्रेणि दिशत्सु किशलश्रियम् । रवे करेषु भूपालः प्रेभातस्थानमभ्यगात् ॥ 41 ॥ वेद्यां वेत्रासनस्थस्य भूपतेः पदपङ्कजम् । अङ्कमारोप्य भीमेऽथ संवाहयति भक्तितः ॥ 42 ॥ नृपान्तिकनिषण्णायाः कुन्त्या वचनवीचिषु । अर्पितश्रोत्रपात्रायां देव्यां द्रुपदजन्मनि ॥ 43 ॥ सहदेवे महीभर्तुरातपत्रविडम्बिनीम् । स्वप विनयाधारे धारयत्येकतः स्थिते ॥ 44 ॥ नकुले चालयत्याराच्चामरोपममञ्चलम् । नृपस्येत्यनुजोपास्तिराजिन्यां राज्यसम्पदि ॥ 45 ॥ वेत्रदण्डोपमं पाणौ कोदण्डं धारयन्दृढम् । आयान्तं कथयामास पान्थमेकं धनंजयः ॥ 46 ॥ पञ्चभिः कुलकम् । व्यापार्याऽम्भोजसोदर्यां दृशं दूरे महीपतिः । उवाच रभसाद्वत्स ! किं नासौ स्यात् प्रियंवदः ॥ 47 ॥ अथ कृष्णा विहस्याऽऽह क्व नामात्र प्रियंवदः ? | सोऽप्यभाग्यः किमस्मद्वत् किं ? वाऽस्माभिः करिष्यति ? ॥ 48 ॥ ततो विलोकयामासुस्ते सर्वे पुरतो दिशि । क्रमादभ्यर्णमायातस्तैर्निश्चिक्ये प्रियंवदः ॥ 49 ॥ 1. किशलं पल्लवो- अभि0 1123 / 2. प्रात: कालसभाम्, यदि वा कान्तियुक्तसभाम् ।
Page #358
--------------------------------------------------------------------------
________________ [343 अष्टमः सर्गः । युधिष्ठिर-प्रियंवदयोः क्षेमकुशलवार्ता ॥ ] प्रत्युद्यायाथ पार्थेन प्रदत्ताद्भुतगौरवः । भूमिपीठलुठन्मौलिः स ननाम युधिष्ठिरम् ॥ 50 ॥ निबिडोत्कण्ठमाश्लिष्टो भुजाभ्यां पृथिवीभुजा । सहदेवार्पिते नीचैरुपविष्टः स विष्टरे ॥ 51 ॥ दृशा पीयूषवर्षिण्या सिञ्चन्भूपस्तमभ्यधात् । कच्चित्कुशलिनो वत्स ! तातपादाब्जरेणवः ? ॥ 52 ॥ कच्चित्कल्याणवान् कल्पवात्सल्यभरमेदुरः । / विदुरो नित्यमस्मासु क्षेमनिर्माणदीक्षितः ? ॥ 53 ॥ कच्चिदस्मत् प्रियः सौम्य ! क्षेमवान्नः पितामहः ? / द्रोणः कल्याणवान्कच्चिद्गुरुः पूज्यतमोत्तमः ? ॥ 54 ॥ धृतराष्ट्रः सुखी कच्चित् प्रिता नः पुत्रवत्सलः ? / कच्चिदास्माकमातॄणां ज्यायसीनामनामयम् ? ॥ 55 ॥ कच्चित्पूर्णाभिलाषोऽभूद्वान्धवो नः सुयोधनः ? / तत्र प्रदीपनादूर्ध्वं किं च किं च तदाऽभवत् ? ॥ 56 ॥ कथं च वयमत्रस्था विदांचकृमहे त्वया । एतत्स्वरूपमस्माकं प्रियंवद ! वदाद्भुतम् ॥ 57 ॥ अथ प्रियंवदोऽवादीदेव दुःस्थेऽपि चेतसि । वर्तन्ते वपुषा तावत्सर्वे कुशलशालिनः ॥ 58 / / तस्मिन्नभ्रंलिहज्वाले कराले जातवेदसि । दह्यन्ते पाण्डवा हा धिगित्येवं पूत्कृतं जनैः ॥ 59 ॥ लोकः शोकाकुलः कामं तं कृशानुं कृशेतरम् । वेगाद्विध्यापयामास बाष्पद्विगुणितैर्जलैः ॥ 60 ॥ प्रदीपनेन नानेन मम किञ्चन दह्यते । इत्यौदासीन्यसुस्थोऽहं न किञ्चिद्दुःखमस्पृशम् ॥ 61 ॥ नेत्रयोः पात्रतां तत्र भटित्रीभूतमूर्तयः । दोष्मन्तो युष्मदाकारा नागरैर्निन्यिरे नराः ॥ 62 ॥ 1. प्रभूतम् । 2. भटिवं शूलपक्वमांसम् । अर्धदग्धमित्यर्थः ।
Page #359
--------------------------------------------------------------------------
________________ 10 344] [पाण्डवचरित्रमहाकाव्यम् । प्रियंवदेन पाण्डवानां कथितो वृत्तान्सः ॥ असौ धर्मसुतो यस्य मृतस्यापि मुखाम्बुजम् । दासीकरोति निजया पार्वणेन्दुमपि श्रिया ॥ 63 ॥ एष स्थूलवपुर्भीमो भुजावानयमर्जुनः । बृहद्वन्धुसमीपस्थौ मुग्धौ सौम्याविमौ यमौ ॥ 64 ॥ इयं कुन्ती जगन्माता न माता भुवनत्रये ! / तुषाराद्रितुषारांशुशुभ्रा यस्य गुणावली ॥ 65 ॥ असौ द्राघीयसीं निद्रां गता द्रपदनन्दिनी । या प्रेयस्यपि पञ्चानामुच्यते स्म महासती ॥ 66 ॥ इत्थं निश्चित्य निश्चित्य देव ! युष्मांस्तथा जनैः । रुद्यते स्म तथा सर्वै रुदितं पादपैरपि ॥ 67 ॥ चतुर्भिः कलापकम् । युष्मद्गुणानुरागेण वीक्ष्य तान् क्रन्दतो भृशम् । आसीज्ज्ञातप्रबन्धस्य विकल्पो मम चेतसि ॥ 68 ॥ क्वापि ते पुण्यनामानः स्वैरं जग्मुः सुरङ्गया । हा ! दग्धाः पाण्डवा एते मुधैव विलपन्त्यमी ॥ 69 / / ततः कुतूहलाद् गत्वा ते मया पञ्च वीक्षिताः । युष्मदत्यन्तसादृश्यान्मूढोऽथाहमचिन्तयम् ॥ 70 ॥ धूमस्तोमेन नाद्राक्षुः सुरङ्गाद्वारमाकुलाः । तेनाग्नेरिन्धनीभूताः स्वामिनो मम पाण्डवाः ॥ 71 ॥ यद्वा कान्तारदौरात्म्यादेतत्ते तेनिरे स्वयम् । भवेद्धि तादृशी बुद्धिर्यादृशी भवितव्यता ॥ 72 ॥ इति प्रत्यक्षतो जातयुष्मद्व्यापत्तिनिश्चयः । तारपूत्कारपर्याप्तरोदोरन्धमरोदिषम् ॥ 73 ॥ अस्पृशं समतामन्यैः शोकेनैवानुजीविभिः । भक्तिनिर्वहणे त्वस्मिस्तेभ्योऽहमधमाधमः ॥ 74 ॥ मन्वानास्तृणवत्प्राणान् यत्ते त्वामन्वगुस्तदा । दर्शयाम्येष वो वक्त्रमहं तु प्रियजीवितः ॥ 75 ॥ 15 20 25 1. व्यापत्तिः-मरणम् । 2. रोदसी-द्यावापृथिव्यौ ।
Page #360
--------------------------------------------------------------------------
________________ अष्टमः सर्गः । विदुरादिनां शोकः ॥ ] ततो गजपुरे गत्वा वार्ताया वः शुचा जनम् । एकं दुर्योधनं मुक्त्वा स्वसधर्माणमादधाम् ॥ 76 ॥ देवेन पाण्डुना छन्नमार्येण विदुरेण च । पृष्टोऽहं कथ्यतां भद्र ! भद्रं मे तनुजन्मनाम् ॥ 774/4/ अचीकथं यथादृष्टमिष्टेतरदहं तयोः । तावप्यशृणुतां पश्चात्पूर्वं मूर्च्छामगच्छताम् ॥ 78 ॥ मयोपवीज्य चैतन्यं लम्भितौ तौ विलेपतुः । हा ! वत्साः ! स्थ कथं दग्धा दहनेन दुरात्मना ॥ 79 ॥ कथं शिक्षाऽस्मदीयाऽपि विस्मृता वः शुभोदया । यद्वा मतिर्विपर्येति वेधसि प्रातिकूलिके ॥ 80 ॥ विदुषा विदुरेणाथ पिता ते समबोध्यत । शोको निर्वार्यतामार्य ! मनो धैर्याय दीयताम् ॥ 81 ॥ सर्वे किमधुना पूर्णाः पिशुनानां मनोरथाः ? / किंवा प्रियंवदो भ्रान्तः संशयोऽयं ममाशये ? ॥ 82 ॥ दिनैः कतिपयैरेव सर्वमाविर्भविष्यति । आपदः संपदो वाऽपि न स्युश्छन्ना महात्मनाम् ॥ 83 ॥ विदुरस्यानया वाचा स्वल्पीचक्रे शुचं बहिः । बभार भूयसीं देवस्तामन्तर्मनसं पुनः ॥ 84 ॥ मातरः सत्यवत्याद्या व्यपद्यन्त शुचाऽनया । न हि दावानलज्वालां सहन्ते मालतीलताः ॥ 85 ॥ विदुराश्वासनावाक्यैर्महापद्वार्तया च वः । देव: पाण्डुरियत्कालमासीज्जीवन्मृतोपमः ॥ 86 ॥ कीर्तिर्बकवधोद्भूता स्वर्धुनीवाधुना तव । पावयन्ती भुवं देव ! हस्तिनापुरमभ्यगात् ॥ 87 ॥ सख्यं मष्याः सुधायाश्च सीताऽपि युगपत्तदा । अलम्भयदमित्राणां मित्राणां च मुखानि सा ॥ 88 ॥ 1. विपरीता भवति । 2. अम्रियन्त । 3. गङ्गा । [ 345 5 10 15 20 25
Page #361
--------------------------------------------------------------------------
________________ 10 346] [पाण्डवचरित्रमहाकाव्यम् । शकुनि-दुर्योधनयोः मिथोवार्ता ॥ तदानीं युष्मदीयैस्तैः श्रुतैरपि यशोजलैः । देवस्तं निबिडं पाण्डुः शोकपङ्कमपाकरोत् ॥ 89 ॥ स पाण्डुना परित्यक्तः सर्वः सुखविपर्ययः । साभिमान इवोर्वीशं दुर्योधनमशिश्रियत् ॥ 10 ॥ न प्रियाङ्के न पल्यते न वने भवने च न । न स्थले न जले क्वापि रतिमालम्बते स्म सः ॥ 91 ॥ अथाभ्येत्य तथाऽवस्थं शकुनिस्तमभाषत ? / धराधव ! तव व्याधिराधिर्वा कोऽयमुत्कटः ? ॥ 92 ॥ येन दावानलज्वालादग्धस्थाणूपमं वपुः । वहसे सहसाऽस्माकं ब्रूहि दंदह्यते मनः ॥ 93 ॥ अथाभ्यधत्त गान्धारीतनयो दुर्नयैकभूः । सर्वंसहः सहायोऽस्मि त्वं मातुल ! ममातुलः ॥ 94 ॥ पश्य मां विफलारम्भं कृत्वा जीवन्ति पाण्डवाः । विरोधिनि विधौ पुंसां वृथैव स्युर्मनोरथाः ॥ 15 ॥ विषं पीयूषगण्डूषः पश्य तेषामजायत । जातुषागारदाहोऽपि पयोवाहजलप्लवः ॥ 16 ॥ हिडम्ब-बक-किर्मीरवधाडम्बरडिण्डिमैः । / भुर्भुवःस्वस्त्रयीरङ्गे तेषां कीर्तिः प्रनृत्यति ॥ 97 ॥ आजन्म विद्विषो ये ते जीवन्तीत्यपि दुःसहम् । किं पुनर्जनितानन्दा नन्दन्ति प्रतिपत्तनम् ॥ 98 ॥ धुर्यो मर्माविधामेष व्याधिर्मां बाधतेऽधिकम् । तदेतस्यागदङ्कारः सम्प्रत्यप्रतिमो भव ॥ 99 ॥ इत्युदीर्णमनःखेदमाकलय्य सुयोधनम् । सदा दुर्नयदुर्गन्धो गान्धारीबान्धवोऽभ्यधात् ॥ 100 ॥ त्वयि देवेन्द्रशौण्डीर्यावमन्तरि निहन्तरि । यमगेहाङ्गणारब्धताण्डवान् विद्धि पाण्डवान् ॥ 101 ॥ पाण्डवाः क्व ? भवान् भूमीमण्डलाखण्डलः क्व च ? / कः साम्यं बहु मन्येत खद्योतद्युतिमालिनोः ? ॥ 102 ॥ 15 20 25
Page #362
--------------------------------------------------------------------------
________________ [347 अष्टमः सर्गः । शकुनि-दुर्योधनयोः मिथो वार्ता ॥ ] यर्जितभुजेनेदं त्वया साम्राज्यमर्जितम् । शतांशेनापि तन्नासीद् युधिष्ठिरमहीपतेः ॥ 103 ॥ सावलेपास्तपःसूनोराज्ञां ये नानुमेनिरे । तेऽपि भूपतयो जातास्तवादेशवशंवदाः ॥ 104 ॥ सन्त्येते हस्तिमल्लस्य प्रतिमल्ला इव द्विपाः । एते च देवदेवाश्वबान्धवाः सैन्धवाः पुरः ॥ 105 ॥ साम्परायिकसञ्चारकृतार्थरथिनो रथाः । पत्तयश्चाप्युपानीतवैरिवातविपत्तयः ॥ 106 ॥ चमूरमूदृशी विश्वे त्वदृते कस्य दृश्यते ? / तमोपहा रवेरेव केवलं किरणावलिः ॥ 107 ॥ श्रीरियं ते कृतार्थीस्यात्पश्येयुर्यदि पाण्डवाः । दृष्टा मित्रैरमित्रैश्च संपत् संपन्निगद्यते ॥ 108 ॥ गोकुलालोकनव्याजाव्रज द्वैतवनं वनम् । ततस्तत्र दशां शोच्यामुपेतान्पश्य पाण्डवान् ॥ 109 / / राजा राज्यच्युतान् भोगी भोगैः काममपाकृतान् । ससैन्यो निष्परीवारानकृशोऽतिकृशाङ्गकान् ॥ 110 ॥ यदा वीक्षिष्यसे तांस्ते तदा मोदिष्यते मनः । अन्याश्चित्रातपापाये स्युर्धान्यस्य मुखे श्रियः ॥ 111 ॥ तेऽपि त्वामद्भुतश्रीकं दृष्ट्वा म्लास्यन्ति निश्चितम् । व्यथन्ते पार्वणे चन्द्रे दृष्टे दन्ता हि दन्तिनाम् ॥ 112 ॥ यद्वीक्ष्यते विपक्षाणां मानिभिः श्रीविपद्गतैः । स एव मृत्युरेतेषां मृत्युस्तु न तु जीवितम् ॥ 113 / / अथ सत्यव्रतं बन्धोरनपेक्ष्य शुभैस्तव । सामर्षावायुधं धत्तः करे भीमार्जुनौ यदि ॥ 114 ॥ ततो जानीहि सञ्जातं भूमण्डलमपाण्डवम् । महार्णवमिवानीकं तव को हि स्खलिष्यति ? ॥ 115 ॥ 1. मुखश्रियः ।
Page #363
--------------------------------------------------------------------------
________________ 10 348] [पाण्डवचरित्रमहाकाव्यम् । प्रियंवदेन पाण्डवानां कथितो वृत्तान्तः ॥ तदिमं शकुनेमन्त्रं कर्णदुःशासनावपि । शंमन्यावनुमेनाते दुष्टात्मानो ह्यमी त्रयः ॥ 116 / / ततोऽस्माच्छकुनेमन्त्राद्दुष्टाशयतया तया(था) / युष्मदन्तिकमागन्ता कदाचन सुयोधनः ॥ 117 ॥ एवं विभाव्य मनसा सावधानतया भृशम् । युष्माभिः स्थेयमित्येतदुक्तं विदुरवाचिकम् ॥ 118 / / विदुरेणेदमाख्याय यदाऽहं प्रहितः पुरा । इदं मया तदा पृष्टं कुत्र ते सन्ति पाण्डवाः ? ॥ 119 ॥ विदुरेण समादिष्टं पूर्वेऽह्नि नृपसंसदि । आयातैरेकचक्रातश्चरैरावेदितं ह्यदः ॥ 120 ॥ एकचक्रास्थितैर्देव ! शुश्रुवेऽस्माभिरीदृशम् । पुरस्य निखिलस्यास्य दत्ताः प्राणाः पृथात्मजैः ॥ 121 ॥ चिरं नन्दन्तु भूयोऽपि राज्यं कुर्वन्तु पाण्डवाः । सूर्याचन्द्रमसौ यावज्जीवन्त्वास्माकजीवितैः ॥ 122 ॥ धन्या कुन्त्येव यत्कुक्षिसरसीसरसीरुहैः । एभिः कृपाजपारामैरामोदितमिदं जगत् ॥ 123 / / परीप्राणहरः सोऽयं पापपङ्कबको बकः । अपरेणान्तरेणामून् किं प्रसह्य निगृह्यते ? ॥ 124 ॥ प्रतिपन्थी यथाऽस्माकममीभिर्लम्भितः क्षयम् । तथैषामस्मदाशीभिर्विपक्षः क्षीयतां क्षणात् ॥ 125 ॥ अहो ! अमीषां माहात्म्यं वसेयुर्यत्र पत्तने । ईतिर्न तत्र नानीतिर्न व्याधिर्न च विप्लवः ॥ 126 ॥ न मारिन च दुर्भिक्षं न च भी: परचक्रजा । केवलं सुखसंपद्भिर्मोदन्ते सप्रजाः प्रजाः ॥ 127 ॥ युग्मम् । चरेयर्यदि कान्तारे प्रच्छन्ना अपि ते क्वचित् । तत्रापि पादपाः सत्यं नित्यपुष्पफलद्धयः ॥ 128 ॥ 15 20 25 1. पण्डितमानिनौ । 2. दुर्योधनसभायाम् । 3. स्वरे वा (हे.1.3.24) /
Page #364
--------------------------------------------------------------------------
________________ अष्टमः सर्गः । प्रियंवदस्य कथनम् ॥ ] अन्योन्यं कलहायन्ते न शाश्वतिकवैरिणः । दधते रससौन्दर्यमन्यद्वन्यफलान्यपि ॥ 129 ॥ अथ पृष्ठो जनोऽस्माभिः क्व ते सम्प्रति पाण्डवाः ? | तेनाप्याख्यायि ते भद्रा ययुद्वैतवनेऽधुना ॥ 130 ॥ अथागमाम तैश्चिह्वैर्यत्रे ते सन्ति पाण्डवाः । पुलिन्दवृन्दमध्यस्थांस्तांश्चापश्याम निश्चलाः (लान् ) ॥ 131 ॥ सहकारतरोर्मूले वन्यमासनमुत्तमम् । प्रातस्तदा विमुक्ताधिव्याधिस्तस्थौ युधिष्ठिरः ॥ 132 ॥ न केवलं विनीतास्तमुपासाञ्चक्रिरेऽनुजाः । दूरं मुक्तान्यकर्तव्या आरण्याः पशवोऽपि च ॥ 133 ॥ पाण्डवेयसभाबन्धोरुटजद्वारवर्तिनः । परावर्तत न च्छाया तस्य माकन्दभूरुहः ॥ 134 ॥ तेषामद्भुतलक्षाणि स्वयं साक्षात्कृतान्यपि । अपि जिह्वासहस्रेण को वर्णयितुमीश्वरः ? ॥ 135 ॥ श्रुत्वेति पाण्डवोदन्तं तदा जज्ञे सुयोधनः । मषीभिः स्नपितः किं नु नीलिभिः किं नु रञ्जितः ? ॥ 136 ॥ स विषण्णतदास्थानं विससर्ज चरैः सह । पुंसामुदित्वरे दुःखे न किञ्चिदपि रोचते ॥ 137 ॥ ततस्त्वमपि चारोक्तैस्तत्र तैस्तैः प्रियंवदः ! / लक्षणैर्लक्षये र्मङ्क्षु पाण्डवानां निवेशनम् ॥ 138 ॥ आदिश्य विदुरेणैवं प्रहितोऽहं हिताय वः । एकचक्रां पुरीं पश्यन्क्रमेणात्र समागमम् ॥ 139 ॥ नकुलं दन्दशूकेन हरिणं हरिणारिणा । सह क्रीडन्तमालोक्य विज्ञासिषमिहास्मि वः ॥ 140 ॥ [ 349 इत्युक्तवन्तमत्यन्तप्रीतस्तं पवनात्मजः । पप्रच्छ वर्तते राष्ट्रे धार्तराष्ट्रः कथं कथम् ? ॥ 149 ॥ 1. अगच्छाम । 2. स्तत्र ते यत्र पाण्डवाः इति प्रतित्रये0 / 3. अस्मि इत्यव्ययमहमर्थे । 5 10 15 20 25
Page #365
--------------------------------------------------------------------------
________________ 350] [पाण्डवचरित्रमहाकाव्यम् । प्रियंवदेन कथिता दुर्योधनस्य दशा ॥ स किं शास्त्यधुना धात्रीमनयेन नयेन वा ? / स्नेहात्तमनुरुध्यन्ते भीष्मद्रोणादयोऽपि किम् ? ॥ 142 ॥ इति पृष्टो यथादृष्टं समाचष्ट प्रियंवदः । कुरुनीतिरनीतिश्च नैति राज्ञि सुयोधने ॥ 143 ॥ पितरीवातिवात्सल्यात्प्रजाऽभ्युदयतत्परे । संपद्भिः कुरवस्तस्मिन्प्रशासति चकासति ॥ 144 ॥ पुरुषार्थाः किलैकत्र निवासस्पृहयालवः । नवे तत्र धरित्रीशे न बाधन्ते परस्परम् ॥ 145 ॥ स प्रज्ञामृतकुल्याभिः सेचसेचमनारतम् । अनपायमुपायडूंनादत्ते फलमुत्तमम् ॥ 146 / / आकर्णितभवन्मृत्युनिराशीभूतमानसाः । भीष्माद्याश्चक्रिरे तेन सर्वथाऽऽत्मवशंवदाः ॥ 147 ॥ संप्रत्यावर्जितास्तेन दानेन विनयेन च । प्राणैरपि समीहन्ते ते विधातुं तदीप्सितम् ॥ 148 ॥ आत्मानं मन्यते क्षोणिषट्खण्डाखण्डलोपमम् । / स यद्यपि तथाप्यन्तर्भवद्भ्यो वहते भियम् ॥ 149 ॥ अर्जुनात्तरुनाम्नोऽपि स स्मृतार्जुनविक्रमः । भीतो मुञ्चति निःश्वासान्कम्पते च मुहुर्मुहुः ॥ 150 ॥ वने वृकोदरं क्वापि दृष्टवा स्मृत्वा वृकोदरम् । मृगव्यव्यावृतोऽप्याशु स खिद्यति भयातुरः ॥ 151 ॥ स्वप्ने भीमार्जुनौ वीक्ष्य द्रुतं जागरितो भयात् । स क्षोभं लम्भयत्येवं भृशं भानुमतीमपि ॥ 152 ॥ इत्याकर्ण्य तपःसूनुः प्रत्युवाच प्रियंवदम् । मगिरा भद्र ! विज्ञाप्यौ तौ तातविदुरौ त्वया ॥ 153 ॥ निखिलं युष्मदादिष्टं प्रहृष्टाः प्रतिशुश्रुमः । नमस्यामश्च भक्त्या वः क्षोणीमिलितमौलयः ॥ 154 ॥ 15 25 1. कुरुष्वीतिरनीतिश्च0 प्रति । 2. व्यापृतो प्रतौ ।
Page #366
--------------------------------------------------------------------------
________________ अष्टमः सर्गः । प्रियंवदविसर्जनं द्रौपद्यादीनां क्रोधोद्गाराः ॥ ] स्नेहादापदमस्मासु नैवाशङ्कितुमर्हथ । युष्मदाशीर्भिरस्माकं रिपुर्न प्रभविष्यति ॥ 155 ॥ कृकलासः कृतोल्लासमारूढः शिखरं वृतेः । व्युत्पश्यन्सतिरस्कारं भास्करस्य करोति किम् ? ॥ 156 ॥ इति धर्मसुतः प्रीतः समर्प्य प्रतिवाचिकम् । सत्कृत्य वन्यसत्कारैर्विससर्ज प्रियंवदम् ॥ 157 ॥ धाष्ट्र्र्व्यं तद् धार्तराष्टस्य श्रुत्वा श्रवमदुःसहम् । विहाय स्त्रैणमर्यादां जगाद द्रुपदात्मजा ॥ 158 ॥ छद्मना मेदिनीं जित्वा कृत्वा मे केशकर्षणम् । दत्त्वा कान्तारवासं च रिपुर्नाद्यापि तृप्यति ॥ 159 ॥ एवं वनेचरानस्मान् येनागत्य जिघांसति । निर्मर्यादा ह्यकृत्येषु मत्सरच्छुरिताशयाः ॥ 160 ॥ देवि ! वन्ध्येव कुन्ति ! त्वं न शूरप्रसवा किमु । पुत्रिणीनां त्रपाकारि कथं क्लीबप्रसूरभू: ? ॥ 161 ॥ अहो सुबाहवः पाण्डोः सूनवोऽभिनवौजसः । पुरतः पश्यतां येषां प्रिया केशेषु कृष्यते ॥ 162 ॥ आर्यपुत्र ! तपःसूनुः सत्यमेव त्वमुच्यसे । रिपोः परिभवेऽप्येवं क्षमा ते कथमन्यथा ? ॥ 163 ॥ निकारं कुरुवंशोऽपि संसहेत यदीदृशम् । तर्हि सा नाम निर्नाम निर्ममज्ज मनस्विता ॥ 164 ॥ यदि नाम वनक्लेशो लेशतोऽप्यस्ति नात्मनः । किं दुनोति न ते चेतो बन्धुदत्तापदोऽप्यसौ ? ॥ 165 ॥ सूक्ष्मक्षौमोचिता येऽमी बन्धवस्तव भूधव ! / वल्कलानि वसानांस्तान् किमु पश्यन्न लज्जसे ? ॥ 166 ॥ [ 351 भ्रातरः सिन्धुरारोहकेलिदुर्ललिता हि ये । चरन्तः पादचारेण त्वां व्यथन्ते न ते किमु ? ॥ 167 ॥ 1. नाऽऽसीरप्रसवा प्रतौ । 2 तिरस्कारम् । 3. दत्तापदे दत्तपदो इति प्रत्यन्तरपाठः । 5 10 15 20 25
Page #367
--------------------------------------------------------------------------
________________ 5 10 151 20 25 352] [ पाण्डवचरित्रमहाकाव्यम् । द्रौपद्यादीनां क्रोधोद्गाराः ॥ वनेऽस्मिन् क्लिश्यते स्नेहमोहिता वो हिताय या । देवी साऽपि न किं कुन्ती तवोद्बोधयति क्रुधम् ? ॥ 168 ॥ निश्चिन्तोऽसि किमेवं त्वमसावभ्येति ते रिपुः । उत्तिष्ठस्व ततः स्वामिन् निधेहि दृशमायुधे ॥ 169 ॥ प्रतिज्ञाभङ्गभीतोऽथ न त्वमुत्सहसे स्वयम् । इहायातमरिं हन्तुं भीम - पार्थौ तदादिश ॥ 170 ॥ अथैनां द्रौपदीवाचमिष्टामनुवदंस्तदा । भीमोऽभ्यधत्त देवास्ति तवाज्ञैव ममार्गला ॥ 171 ॥ तवादेशं वहन्मूर्ध्नि पुराऽहं नाहनं रिपुम् । तं जिघांसुमिहाऽऽयातं न सहिष्येऽधुना पुनः ॥ 172 ॥ देव ! प्रसादितोऽसि त्वमागतश्चेत्स दुर्मतिः । तदा मम गुरुर्न त्वं न विधेयोऽप्यहं तव ॥ 173 ॥ हस्तिनापुरसाम्राज्यगर्वपर्वतमस्तकात् । लीलयैव पराजित्य पातयिष्यामि विद्विषम् ॥ 174 ॥ अथास्या भीमभारत्यास्तदा वाचः किरीटिनः । विवृण्वत्यस्तमेवार्थं भाष्यलीलायितं दधुः ॥ 175 ॥ / एतास्तेषां गिरः श्रुत्वा वाचमूचे युधिष्ठिरः । अभ्यधीयत युष्माभिः क्षत्रवंशोचितं वचः ॥ 176 ॥ परं ममानुरोधेन हायनानि कियन्त्यपि । बहुधाऽपि विराध्यन्तं विपक्षं क्षन्तुमर्हथ ॥ 1774/ वनवासावधौ पूर्णे तीर्णे सत्यव्रते मया । को युष्मानभ्यमित्रीणान्स्खलिष्यत्यर्णवानिव ? ॥ 178 ॥ तदा भीमाद् रणे भीमाद्दुःशासनसमन्वितः । लब्धा दुर्योधनः कृष्णाकेशाकर्षणनिष्क्रियम् ॥ 179 ॥ तदिदानीमितो गत्वा सेव्यन्तां स्वःसनाभयः । उल्लसल्लवलीगन्धा गन्धमादनभूमयः ॥ 180 ॥ 1. विनयस्यः, अभि0 432 / 2. स्वर्गतुल्याः ।
Page #368
--------------------------------------------------------------------------
________________ [353 अष्टमः सर्गः । पाण्डवानां गन्धमादनपर्वते गमनम् ॥ ] निजश्रीगर्वितोऽरातिर्न दृश्येत तथा सति । वनवासकृशास्तेन दृश्येमहि वयं न च ॥ 181 ॥ प्रत्यपद्यन्त भीमाद्यास्तामाज्ञामग्रजन्मनः । / अप्युल्लुण्ठधियां पुंसां गुर्वादेशो नवाङ्कशः ॥ 182 / / मातृभ्रातृप्रियोपेतः प्रतस्थेऽथ महीपतिः । उदात्तः सह यूथेन यूथाधिप इव द्विपः ॥ 183 ॥ वरिवस्यन्स तीर्थानि नमस्यंश्चारणान्मुनीन् । नाना चित्राणि पश्यंश्च ययौ पूर्वोत्तरां दिशम् ॥ 184 ॥ क्रमाद्भुवमतिक्रम्य तटिनीशैलसंकट(TA)m । भूधरं स ययौ साधु बन्धुभिर्गन्धमादनम् ॥ 185 ॥ नक्तमिन्दूपलोद्वान्तैर्वारिभिर्यत्र पूरिताः । प्रावृषेण्यां तरङ्गिण्यः शश्वदश्नुवते श्रियम् ॥ 186 ॥ प्रियैरुपासितोपान्ता यस्मिन्नादेशवर्तिभिः । विलासान् दधते तांस्तानीप्सितानप्सरोगणाः ॥ 187 ॥ तस्मिन्स्वादुफलश्लाघ्येभूरिनिर्झरशालिनि । बबन्धुर्वसतिप्रीतिं पाण्डवेया निराधयः ॥ 188 ॥ सर्वर्तुकमनीयानां वनानां रामणीयकम् । तेषां विस्मृतिमानिन्ये तत्र शत्रुपराभवम् ॥ 189 ॥ कुन्ती क्रियासु धासु तत्र व्यापृतमानसा । हस्तिनापुरराज्यस्य न सस्मार मनागपि ॥ 190 ॥ विदित्वाऽथ समीपस्थमिन्द्रकीलं नगोत्तमम् । सव्यसाची महीभर्तुर्दर्शयामास विस्मितः ॥ 191 ॥ देव ! यन्नितरामिन्द्रः क्रीडत्यत्र शचीसखः । इन्द्रकील इति ख्याति ततः प्रापदसौ गिरिः ॥ 192 ॥ खेच्रैयोम्गैरेव् खिन्नश्छाया महीरुहाम् । अत्राधोगामितिग्मांशौ सेव्यन्ते सान्द्रशीतलाः ॥ 193 ॥ 1. सेवमानः । 2. भूधवः प्रतिद्वये0 /
Page #369
--------------------------------------------------------------------------
________________ 354] [पाण्डवचरित्रमहाकाव्यम् । अर्जुनस्य विद्यास्मरणम् ॥ वीक्ष्य स्वप्रतिमामन्यस्त्रीशङ्काकुपिताः प्रिये । सुरीः प्रसादयत्यब्जवायुर्यत्राम्बुकेलिषु ॥ 194 ॥ असाधुसाधुपुत्राभ्यां पितेवासौ दिवानिशम् । सूर्यकान्तेन्दुकान्ताभ्यां तापं शैत्यं च लभ्यते ॥ 195 / / मध्येमणितटीक्रोडं परिभ्राम्यन्नभोमणिः । नित्यं कन्दलयत्यस्मिन् किंनरीणां मणिभ्रमम् ॥ 196 ॥ तदस्मिन्युष्मदादेशादुपेत्य गुरुगरे । आराधितचरीविद्याः पुनरावर्तयाम्यहम् ॥ 197 ॥ इत्यापृच्छ्य नृपं कुन्तीं प्रणम्य विनयानतः । याज्ञसेनी स सम्भाष्य ययौ तस्मिन् धनंजयः ॥ 198 ॥ गच्छतोऽस्य तपःसनरङ्गलीयकमङ्गलौ । तातख्यापितमाहात्म्यं बलादेव न्यवेशयत् ॥ 199 ॥ जिष्णुर्मणिमयं तस्मिन्नर्हत्प्रासादमुत्तमम् । अद्राक्षीत् तर्कयन्नन्यं भूधरोपरि भूधरम् ॥ 200 ॥ शशाङ्कोपलसोपानां विकचोत्पलशालिनीम् । उत्कल्लोलजलां वापी सोऽपश्यत्तस्य वामतः ॥ 201 ॥ तस्यां स्नात्वा गृहीत्वा च विकचाम्भोजसञ्चयम् । अर्चामानर्च तस्यान्तर्गत्वाऽऽद्यस्य जिनेशितुः ॥ 202 ॥ स्तुत्वा स्तोत्रैजिनं जिष्णुः कृतवानष्टमं तपः । तपो हि विहितं तीर्थे भवेदिष्टार्थसिद्धये ॥ 203 ॥ जिनवेश्मान्तिकेऽध्यास्य पावनीमवनी क्वचित् । स परावर्तयामास विद्योपनिषदं निजाम् ॥ 204 ॥ प्रादुर्बभूवुर्भूयोऽपि पुरतस्तस्य देवताः । किं कुर्म इत्यजल्पंश्च को न भक्तेर्वशंवदः ? ॥ 205 ॥ स्मृताभिः सन्निधातव्यं भवतीभिर्द्रतं मम । आहतो वः स्मरिष्यामि मन्थने परिपन्थिनाम् ॥ 206 ॥ 20 25 1. सूर्यः । 2. आराधितप्रायाः । 3. शत्रूणाम् ।
Page #370
--------------------------------------------------------------------------
________________ [355 अष्टमः सर्गः । अर्जुन-किरातयोः वृत्तान्तः ॥ ] इति विज्ञाप्य सत्कृत्य सर्वा विद्याधिदेवताः । उपकारोत्सुकाः कामं विससर्ज धनंजयः ॥ 207 ॥ युग्मम् । गतासु तासु पार्थोऽपि शैललक्ष्मीदिदृक्षया । नन्दनोद्यानसध्रीचि विजहार वने वने ॥ 208 / / बाणभिन्नवपुः कश्चिद्यमसैरिभसन्निभः । निःशूकः शूकरस्तेन दृष्टः सम्मुखमापतन् ॥ 209 ॥ क्रुधाऽसौ ध्रुवमभ्येति नृशंसो मज्जिघांसया । एवं विमृश्य सोऽधिज्यं धनुष्मान् धनुरादधे ॥ 210 ॥ पार्थेन पोत्रिणः प्राणमार्गणोऽक्षेपि मार्गणः । दत्त्वा प्राणांस्तिरश्चापि तेन सोऽथ कृताथितः ॥ 211 ॥ आगतः शूकराभ्यर्णे बाणग्रहणहेतवे । आयान्तं रौद्रमद्राक्षीत् किरातं कञ्चिदर्जुनः ॥ 212 ॥ सगुणं धारयन्धन्व यमभ्रूभङ्गभङ्गरम् । शरांश्च पञ्च-षान्पाणौ सोऽप्युपक्रोडमाययौ ॥ 213 / / पार्थोऽथ पश्यतस्तस्य स्वर्णपुङ्खमनोरमम् । आददानो निजं बाणं बभाषे तेन सौष्ठवात् ॥ 214 ॥ सौम्य ! वीक्षे तवाचारमाकारव्यभिचारिणम् । क्वान्यथा पुण्यमूर्तिस्त्वं ? क्व च स्तैन्यममूदृशाम् ? ॥ 215 ॥ वरं तृणमिव प्राणांस्त्यजन्त्युज्ज्वलबुद्धयः । न पुनर्जातु कर्मेगाऽऽद्रियन्ते मलीमसम् ॥ 216 ॥ सदाचारसमीचीना भिक्षा माधुकरी वरम् । अतिचार्योऽप्यनाचारदूताहूता न तु श्रियः ॥ 217 ॥ तन्मामकीनमारण्यपशुशोणितपायिनम् । विषदिग्धशिखं नैनं विशिखं हर्तुमर्हसि ॥ 218 ॥ मयाऽसौ कुरुचन्द्रस्य तव द्रोहसमीहया । वराहराहुरागच्छन् बुधेनेव निवारितः ॥ 219 ॥ 1. यमराजमहिषतुल्यः । 2. शूकरस्य । 3. मार्गेणोत्क्षेपि0 प्रतित्रयपाठो न सम्यगाभाति । 4. अतिसुन्दराः ।
Page #371
--------------------------------------------------------------------------
________________ 10 356] [पाण्डवचरित्रमहाकाव्यम् शबरार्जुनयोः संघादः ॥ ततः स्वच्छन्दमाच्छिन्दन् बाणरत्नमिदं मम । हन्त प्रत्युपकारार्थमित्थं प्रक्रमसे किमु ? ॥ 220 ॥ रिपुव्यापादनपणक्रीतं मित्रं भविष्यसि । इत्याशा मम दूरेऽस्तु प्रत्यर्थी प्रत्युताभवः ॥ 221 ॥ अमुना सञ्चरन्ते चेद्वर्त्मना त्वादृशा अपि । पथिकस्तत्पथि न्याय्ये को नाम भविता ? वद ॥ 222 ॥ अथासि त्वममुं दिव्यं पृषत्कमभिलाषुकः । त्वन्मैत्रीसुखसाकाक्षं तत् किं प्रार्थयसे न माम् ? ॥ 223 ॥ अर्थिनां प्रार्थनाभङ्गं विधातुं नास्मि शिक्षितः । पुण्यप्रागल्भ्यलभ्यो हि त्वादृशः प्रणयी जनः ॥ 224 ॥ यस्ते मुक्तापरापेक्षमिषोरेष हेठग्रहः । न ते स मामनिर्जित्य निर्वाहमवगाहते ॥ 225 ॥ इति व्याहृत्य विरतं तं बीभत्सुरभाषत । उदीरितमिदं सर्वमसत्यं सत्यवत्त्वया ॥ 226 ॥ स्वबाणग्रहणे केयमुपालम्भपरम्परा ? / लुम्पन्ति हन्त मर्यादां दुर्जनाः सुजनेष्वपि ॥ 227 ॥ दुर्जनः कालकूटश्च ज्ञातमेतौ सहोदरौ । अग्रजन्माऽनुजन्मा वा न विद्मः कतरोऽनयोः ॥ 228 ॥ मां चौरंकारमाक्रोशन्क्रूरचेता मुहुर्मुहुः । ' भवितासि कथं मित्रममित्रः प्रकटोऽसि यः ॥ 229 ॥ का नाम पामरेणास्तु सङ्गतिर्मतिशालिनः ? / तमस्काण्डेन चण्डांशोः सौहार्द हन्त कीदृशम् ? ॥ 230 ॥ कलयामि न कालुष्यं दुर्वाक्यैरिमकैस्तव । किमारवैः शृगालानामिभारिः क्षुभ्यति क्वचित् ॥ 231 ॥ एनमह्नाय गृह्णामि पश्यतस्ते निजं शरम् । अस्ति दोर्दण्डयोः शक्तिर्यस्यासौ मां निषेधतु ॥ 232 ॥ 20 25 1. शरम् । 2. अन्यापेक्षारहितं यथा स्यात्तथा । 3. स्वयंग्रहः प्रत्यन्तरे । 4. इति ज्ञातं मया इत्यर्थः कर्तव्यः अन्यथा ज्ञातावेतौ इति पाठः स्यात् । 5. सिंहः ।
Page #372
--------------------------------------------------------------------------
________________ [357 अष्टमः सर्गः । किरातार्जुनयोर्युद्धम् ॥ ] न नरेन्द्रो न देवेन्द्रः खेचरेन्द्रोऽपि नो पुरः । त्वय्यप्यधिज्यतां बिभ्रत् त्रपते हन्त मे धनुः ॥ 233 / / अथाऽऽह शबरस्वामी सौम्य ! मिथ्या प्रगल्भसे । फणिनः किं फणाटोपः कुर्यात्खगपतेः पुरः ? ॥ 234 ॥ तत्तिष्ठ सौष्ठवमिदं मा त्याक्षीमयि योद्धरि । / इति जल्पन्ननल्पोजाः संदधे शबरः शरम् ॥ 235 ॥ वल्गितं फाल्गुनोऽप्यस्य पश्यन्बाणासने शनैः । रोपमारोपयाञ्चक्रे किरिशोणितशोणितम् ॥ 236 ॥ अखर्वमौर्वीटङ्कारः साहंकारस्तयोस्ततः । विडम्बितयुगावर्तः प्रावर्तत रणो महान् ॥ 237 ॥ निषादिसादिभीमेन नि:सीमेन समेयुषा । तदा गजाश्ववृन्देन पुलिन्दः पर्यवार्यत ॥ 238 ॥ यावत्प्रतिभटं बाणान्मुञ्चता सव्यसाचिना । तस्य क्षणादनीकस्य दिदिशे कान्दिशीकता ॥ 239 / / पार्थबाणाङ्किताः सैन्या व्यावर्तन्ते स्म ते यदा । तदाऽसौ दर्शयामास युद्धकौशलमात्मनः ॥ 240 ॥ तदानीं द्रष्टुकामानां विमानैर्कोमचारिणाम् । व्योमाभोगतडागोऽभूत्संकुलः कमलैरिव ॥ 241 ॥ वारम्वारमजायन्त तेनार्धपथखण्डिताः । पत्रिणः श्वेतवाहस्य निःस्वस्येव मनोरथाः ॥ 242 ॥ अस्मार्षीदस्त्रमाग्नेयमर्जुनः स्फूर्जदूर्जितम् । दावानलमयो येन सर्वतोऽजनि पर्वतः ॥ 243 ॥ अस्त्रमाह्वत् किरातोऽपि वारुणं तन्निवारणम् । प्रावृषेव जलासारैर्येनाद्रिर्निरवाप्यत ॥ 244 ॥ शस्त्रैरस्त्रैश्च दुर्वारमवधार्य तमर्जुनः । धनुर्विहाय बाहुभ्यां योद्धं क्रुद्धः प्रचक्रमे ॥ 245 / / 1. गरुडस्य । 2. शरम् । 3. अर्जुनस्य ।
Page #373
--------------------------------------------------------------------------
________________ 10 358] [पाण्डवचरित्रमहाकाव्यम् । किरातोक्तः इन्द्राख्यविद्याधरनृपवृत्तान्तः ॥ विमुच्य चापमुत्तालः पुलिन्दोऽपि कलानिधिः । नियुद्धमुद्धतारम्भमारेभे कपिकेतुना ॥ 246 ॥ मदोत्कटभुजास्फोटरवसंस्तवपीवरैः । अत्रुटन्नद्रिकूटानि तयोश्च रणददुरैः ॥ 247 ॥ . दन्तघातानिव तदा ददतौ तलहस्तकान् । कुञ्जराविव रेजाते तौ किरात-किरीटिनौ ॥ 248 ॥ पूर्वकायोन्नतैर्मल्लयुद्धमत्युद्धतं तयोः । आसनोत्थायमालोकि गणैदिविषदां दिवि ॥ 249 ॥ अथावसरमासाद्य तमुपादाय पादयोः । / मूर्धानं परितः पार्थो भ्रमयामास लीलया ॥ 250 ॥ शिलायां यावदेकस्यामास्फालयति फाल्गुनः । तमेव तावदद्राक्षीदिव्याकारधरं पुरः ॥ 251 ॥ इन्द्रजालमिदं किञ्चिदिति विस्मितमानसम् । किरीटिनमभाषिष्ट सोऽतिहृष्टः कृताञ्जलिः ॥ 252 ॥ तव शौर्यपरीक्षार्थं मया मायेयमाहिता । वरं वृणीष्व तुष्टोऽहममुना विक्रमेण ते ॥ 253 ॥ प्रसाध्य विद्याः प्रज्ञप्तिप्रमुखाः प्राप्तवैभवम् । अवैहि मां विशालाक्षतनयं चन्द्रशेखरम् ॥ 254 ॥ सापदः सुहृदः कार्ये त्वदन्तिकमुपागमम् । तप्तस्य विष्टपस्यार्थे क्षीरोदमिव वारिदः ॥ 255 ॥ आस्तां वरस्तावदयं समये प्रार्थयिष्यते । कार्यं ब्रूहीति पार्थेन स पृष्टः पुनरभ्यधात् ॥ 256 / / इतोऽस्ति पुरमभ्यर्णे वैताढ्यगिरिमण्डनम् । अवनीवनितारत्ननूपुरं रथनूपुरम् ॥ 257 ॥ तत्र शत्रुमृगाक्षीणां क्षपिताखिलमण्डनः । नमेरभवदाम्नाये नाम्ना विद्युत्प्रभो नृपः ॥ 258 ॥ 15 20 25 1. बाहुयुद्धम् । 2. परिचयः । 3. रणमेघैः । 4. किंस्विदिति । 5. वंशे ।
Page #374
--------------------------------------------------------------------------
________________ अष्टमः सर्गः । इन्द्रराज वृत्तान्तः ॥ ] तस्याभूतां सुतौ तीव्रतेजसा विपुलौजसा । इन्द्राभिधस्तयोराद्यो विद्युन्माली तथाऽपरः ॥ 259 ॥ संस्थाप्येन्द्रं निजे राज्ये स्वाराज्यसुहृदि स्वयम् । कनिष्ठं यौवराज्ये च प्रव्रज्यामाददे नृपः ॥ 260 ॥ चिरत्नानां यतीनां च भूपतीनां च वर्त्मना । मुनीन्द्रश्च नरेन्द्रश्च प्रपेदाते परं पदम् ॥ 261 ॥ इन्द्रो न नाम नाम्नैव संपदाऽपि बभूव सः । सर्वे तत्रेन्द्रपर्यायाः प्रायुज्यन्त जनैस्ततः ॥ 262 ॥ / इन्द्रेण सर्वथा त्यक्तां युवराट् यौवनोद्धतः । कृपयेव समादत्त सादरं दुर्विनीतताम् ॥ 263॥ गृहाण दारान्पौराणां सर्वस्वानि मुषाण च । पुषाण च महापीडां स पुरीमित्युपद्रवत् ॥ 264 ॥ ततः पौरैरुपालब्धः संतप्तैर्नीतिवत्सलः । कृत्वैकान्ते कनीयांसं क्षोणीपतिरशिक्षयत् ॥ 265 ॥ समजायत वैराय तस्मिशिक्षाऽपि दुर्मदे । विषाय किं न पीयूषमपि स्यात्पन्नगेऽर्पितम् ? ॥ 266 ॥ अथ मुक्त्वा पुरीं कोपाद्दुरात्मा तस्थिवान्बहिः । निजवंशनभश्चन्द्रमिन्द्रमुच्छेत्तुमिच्छति ॥ 267 ॥ निवातकवचा नाम खरदूषणवंशजाः । राक्षसाः सुहृदस्तस्य सुवर्णपुरवासिनः ॥ 268 ॥ भूयांसस्ते बलीयांसः कृतान्तादप्यभीरवः । ततो लोकेन सर्वेण कीर्त्यन्ते कालकेतवः ॥ 269 ॥ तालुन्येकपदे विद्धे समं पाणितलेन यत् । विपद्यन्ते निगद्यन्ते तेन ते तलतालवः ॥ 270 ॥ नित्यं युतस्तैर्दो: प्रौढैर्वैताढ्याभ्यर्णवर्तिभिः । समास्कन्दत्यवस्कन्दैर्विद्युन्माली स्वमग्रजम् ॥ 271 ॥ 1. स्वर्गसदृशे । 2. पुरातनानाम् । 3. धाटीभिः । [ 359 5 10 15 20 25
Page #375
--------------------------------------------------------------------------
________________ 5 10 15 20 25 360 ] [ पाण्डवचरित्रमहाकाव्यम् । इन्द्रविद्याधरवृत्तान्तः ॥ सङ्क्रन्दनस्तदाक्रान्तावनलंभूष्णुदोर्बलः । भीतभीतस्सदैवास्ते पिहितैः पुरगोपुरैः ॥ 272 ॥ इन्द्रः दः सोपद्रवं राज्यमाकलय्य कलानिधिः । अन्वयुङ्क्त बुधं नाम नैमित्तिकशिरोमणिम् ॥ 273 ॥ अमी दुर्वारदोर्वीर्या दुर्जया मम वैरिणः । कथञ्चनापि जीयेरन् यदि तद्भद्र कथ्यताम् ॥ 274 ॥ ज्ञानेनालोक्य सोऽप्याह देवामी तव शत्रवः । विजीयन्तेऽर्जुनेनैव नैव चान्येन केनचित् ॥ 275 ॥ नास्त्येव तत्समो धन्वी त्रैलोक्येऽपि विलोक्यताम् । यच्चापाद्युगपद्यावदमित्रं स्यु पतत्रिणः ॥ 276 ॥ विद्याः प्रसादयन्नद्राविन्द्रकीलेऽस्ति सोऽधुना । प्रार्थ्यतां प्रार्थनाशूरस्तद्गत्वा प्रश्रयोज्ज्वलम् ॥ 277 ॥ इत्याख्यातवतस्तस्य कृत्वा सत्कारमादरात् । मामभ्यर्णस्थितं स्नेहाद् व्याहरत्खेचरेश्वरः ॥ 278 ॥ सखे ! खेदापनोदाय यतस्वाऽर्जुनमानय । पुंस्कुञ्जरेण तेनारीनुन्मूलय तरूनिव ॥ 279 ॥ किं चार्जुनेन सौजन्यमस्त्येव तव पैतृकम् । प्राक् पाण्डुना विशालाक्षो बद्धस्ते मोचितः पिता ॥ 280 ॥ इति त्वां मित्रकार्यार्थं पार्थ ! सोऽहमुपस्थितः । तदेहि देहि भूयोऽपि राज्यमिन्द्रस्य पैतृकम् ॥ 281 ॥ इदं च यत्तवोद्दीप्तमङ्गुलीयकमङ्गलौ । विशालाक्षस्य पाण्डोश्च तत्प्रीतेः प्रतिभूर्मिथः ॥ 282 ॥ ततः पाण्डुमहाराजकृतामुपकृतिं पराम् । सहस्रशो विशालाक्षः कथयामास संसदि ॥ 283 ॥ सन्ति मे व्रणसंरोह - विहायोगमनादयः । अङ्गुल्याभरणस्यास्य प्रभावानुभवा मुहुः ॥ 284 ॥ 1. इन्द्र विद्याधरनृपः । 2. अपृच्छत् । 3. शराः ।
Page #376
--------------------------------------------------------------------------
________________ [361 अष्टमः सर्गः । अर्जुनस्य वैताढ्यं प्रति गमनम् ॥ ] तदस्य स्रपनाम्भोभिः कुरु दिव्यौषधैरिव । निजाङ्गे गुणमाणिक्यरोहण ! व्रणरोहणम् ॥ 285 / / इत्युक्त्वा विरते तस्मिन्नस्मयः कपिकेतनः । ज्येष्ठबन्धुमिवाश्लिष्य खेचरेन्द्रमवोचत ॥ 286 ॥ युग्मम् । आज्ञा युधिष्ठिरस्येव तवापि ज्येष्ठबान्धव ! / परोपकारसुरभिअउलिमाल्यायतां मम ॥ 287 ॥ एतच्च वेद्मि यत्पूर्वं प्रस्थितस्य वनं प्रति । अर्पयित्वेदमार्यस्य पाण्डुस्तातः समादिशत् ॥ 288 ॥ अङ्गुलीयमिदं वत्स विशालाक्षेण मेऽर्पितम् । महाप्रभावमेतद्धि सदा दध्याः स्वसन्निधौ ॥ 289 ॥ अत्र चागच्छतः क्षिप्तमार्येणापि ममाङ्गलौ । कनीयसि गरीयस्यो ज्यायसां प्रेमसम्पदः ॥ 290 ॥ विशालाक्षस्य पाण्डोश्च द्वयोरपि तयोस्ततः । निष्प्रत्यूहमयं स्नेह: सन्तानमनुवर्तताम् ॥ 291 ॥ इत्युक्त्वा विरतं भूत्वा स्यन्दने सारथिः स्वयम् । रूढवणगणं पार्थमनैषीच्चन्द्रशेखरः ॥ 292 ॥ अनुद्घातं सुखेनाशु रथेन मरुतां पथि । स गच्छन्दर्शयामास वैताढ्यं सव्यसाचिनः ॥ 293 / / स एष भरतक्षोणे: सीमन्तः पुरतो गिरिः । मुदा विद्याधरीवृन्दैस्त्वद्यशो यत्र गीयते ॥ 294 ॥ पञ्चाशद्योजनी पिण्डस्तदर्धं च समुच्छ्रितम् । त्वद्यशोराशिविशदः सैष राजति राजतः ॥ 295 ॥ गतायां दशयोजन्यामूर्ध्वश्रेण्यावुभे शुभे । अभितःशैलमासाते दशयोजनविस्तृते ॥ 296 ॥ इमां च दक्षिणश्रेणिं वेगतो वयमागताः । / रथो रथाङ्गबाहुभ्यां पश्याऽऽश्लिष्यति काश्यपीम् ॥ 297 ॥ 1. गुणरत्नानां रोहणाचल ! / 2. पुत्रपौत्रादिपरंपराम् । 3. रजतमय: रुप्यमयः इत्यर्थः ।
Page #377
--------------------------------------------------------------------------
________________ 362] [पाण्डवचरित्रमहाकाव्यम् । अर्जुनस्य राक्षससैन्ये आगमनम् ॥ अयं पन्थाः पृथासूनो ! प्रयाति स्थनूपुरम् । अस्ति वास्तोष्पतिर्यत्र त्वदर्शनसमुत्सुकः ॥ 298 ॥ अयं वामः पुनः पन्थास्तद्रिपूनुपतिष्ठते । / सन्ति येषूद्धता योद्धमुद्धतास्तलतालवः ॥ 299 / / अथाऽऽह पार्थः सोत्कण्ठं प्रतिपन्थिषु मे मनः । मुखमेषामनालोक्य नैवेन्द्रं द्रष्टमुत्सहे ॥ 300 ॥ तच्चन्द्रचूड ! यत्रैते तत्रैनं स्यन्दनं नय । यथा जानामि ते हन्त ! कियन्तः सन्ति शत्रवः ॥ 301 ॥ ऊचे चन्द्रावतंसोऽथ तत्र किं गमनेन ते । प्रतिपक्षाः परोलशास्त्वं तु बाहुपरिच्छदः ॥ 302 ॥ यदा प्रत्यथिसैन्ये स्याः समुद्रे सक्तुमुष्टिवत् । अरण्यरुदितप्रायास्तदा स्यु! मनोरथाः ॥ 303 ॥ इन्द्रादिष्टामधिष्ठाय ध्वजिनीं तत् कपिध्वज ! / शत्रूनुच्छेत्तुमागच्छेमन्त्रस्तावदयं मम ॥ 304 ॥ अर्जुनः पुनरप्यूचे किं चमूभिरमून्प्रति । भिनत्ति कुम्भिनां कुम्भानिभारिः किं परिग्रहः ? ॥ 305 ॥ खेचरस्तदवष्टम्भमुदितोऽथ रथं ततः । नुनोद यत्र शौण्डीर्यकेतवः कालकेतवः ॥ 306 ॥ दृढं कवचितास्ते च गृहीतविविधायुधाः । सव्यसाचिनमायान्तं पश्यन्तो जगदुर्मिथः ॥ 307 ॥ रथोऽभ्येति यदैन्द्रोऽयं चन्द्रशेखरसारथिः । आहूतः पुरुहूतेन पार्थस्तद् ध्रुवमागतः ॥ 308 ॥ पञ्चत्वमस्मादस्माकं मुहुर्मीहूर्तिकैरहो । आदिष्टमिति नो माति हास्यमास्ये प्रसृत्वरम् ॥ 309 ॥ अस्त्रैः शस्त्रैश्च निःशेषैरशेषेण भुजौजसा । सर्वेश्छद्मप्रयोगैश्च शत्रुमेतं निशुम्भत ॥ 310 ॥ 15 25 1. इन्द्रः0 / 2. नाशयत ।
Page #378
--------------------------------------------------------------------------
________________ [363 अष्टमः सर्गः । अर्जुनस्य राक्षसैः सह युद्धम् ॥ ] इत्यालोच्य प्रहर्तुं ते प्रावर्तन्त धनंजयम् । बाणैः फणैरिवोत्फालैर्वैनतेयमिवाहयः ॥ 311 ॥ तदा तेषामनीकेषु रसन्ति स्म समन्ततः । रणतूर्याणि कीनाशप्रवेशपटहा इव ॥ 312 ॥ तरणे: किरणश्रेणिं ते बन्धीचक्रिरे शरैः । तांस्तु च्छित्त्वा बिसच्छेदं मोचयामास फाल्गुनः ॥ 313 ॥ स्थित्वा स्थले जले व्योम्नि तेऽयुध्यन्त यथा यथा । तान् रथावस्थितः पार्थः प्रतीयेष तथा तथा ॥ 314 ॥ किं सारथिमथो रथ्यान् रथिनं वा महारथम् । वर्णयामः किमेतेषां मुह्यन्ति स्मेति खेचराः ॥ 315 ॥ कपिकेतुः पुनर्लक्ष्मीमुपेन्द्रं नेतुमुत्सुकः । रथेन मन्दरेणेव ममन्थ समरार्णवम् ॥ 316 / / वयो मधुरमल्पीयः परं चारिषु पौरुषम् । पश्यन् पार्थकुमारस्य मुमुदे चन्द्रशेखरः ॥ 317 / / चलन्तः पार्थमनसा सांयुगीनपदक्रमाः । वाजिनो रेजुरिन्द्रस्य जयश्रीस्निग्धबन्धवः ॥ 318 ॥ प्रत्येकं विशिखांश्छिन्दन्नेकोऽपि कपिकेतनः । तेऽभूवन् युधि यावन्तस्तावान् वा ददृशे स तैः ॥ 319 ॥ मुक्ता यथा तथा बाणा नैतत्प्राणापहारिणः । / पार्थोऽतस्तान्न चिक्षेप तांश्चिच्छेद द्विषां पुनः ॥ 320 ॥ न कृता दक्षिणेर्माणो दुष्कर्माणः किरीटिना । ततः सर्वाभिसारेण जघ्नुस्ते जितकाशिनः ॥ 321 ॥ एकत्र पिण्डितान् शत्रून्वीक्ष्य प्रहरतो मुहुः । पार्थः किञ्चिदिवौत्सुक्यादवोचच्चन्द्रशेखरम् ॥ 322 ॥ 15 2n - 1. सर्पोः । 2. युद्धनिपुणपदक्रमाः । 3. अत्र 'पार्थोऽपि तान् निचिक्षेप चिच्छेद द्विषतां पुनः' / इति गद्यपाण्डवचरितधृतः पाठो युक्तः प्रतिभाति । 4. दक्षिणे ईर्माणि व्रणानि येषां ते ।
Page #379
--------------------------------------------------------------------------
________________ 364] [पाण्डवचरित्रमहाकाव्यम् । राक्षसानां पराभवः ॥ प्रगल्भबुद्धयो योद्धमलङ्कर्मीणबाहवः । शत्रवो दुर्जया ह्येते तद्रथं वालय क्षणात् ॥ 323 ॥ सोऽप्यभाषत कौन्तेय ! तवैतन्नोचितं वचः । ऐन्द्रोऽरिवधनिस्तन्द्रः सांयुगीनो रथो ह्ययम् ॥ 324 ॥ अभ्यस्तमस्य चक्राभ्यां भूमेराक्रमणं पुरः । रणकर्मविपश्चिद्भ्यां पश्चात्तु न कदाचन ॥ 325 / / मन्येऽरीणां विधेयानि भागधेयानि साम्प्रतम् । यत्त्वं युद्धधुरीणोऽपि रणाद्वालयसे रथम् ॥ 326 ॥ पार्थोऽवादीदहो नाहं कालं कञ्चिदपि क्षमे । तवायमञ्जलिर्बद्धो रथं वालय वालय ॥ 327 ॥ कर्णजाहं न गाहन्ते यद्वा तेऽमूर्गिरो मम । वरेण प्राक्प्रदत्तेन रथो व्यावर्त्यतां रणात् ॥ 328 / / इत्युक्तः सोऽथ कृष्णास्यः स्यन्दनं तं व्यवर्तयत् । ते चानुपदिकास्तस्य जैत्रंमन्या दधाविरे ॥ 329 / / जयश्रीवल्लभंमन्या मुखाग्रन्यस्तपाणयः । ते श्वेडां युगपच्चक्रुः कृतान्ताह्वानसन्निभाम् ॥ 330 ॥ स्मृत्वा द्रोणार्पितं मन्त्रमनेकविशिखप्रसूः । बाणः प्राणहरस्तेषां मुमुचे सव्यसाचिना ॥ 331 ॥ एकस्मादप्यथैतस्मात्स्फुलिङ्गा इव पावकात् । यावद्विद्वेषि निर्जग्मुः प्रेङ्क्षत्पुङ्खाः शिलीमुखाः ॥ 332 ॥ युगपच्चलितास्ते च तालनि सह पाणिभिः । अरीणां लीलया भित्त्वा निर्ययुर्जीवितैः सह ॥ 333 ॥ शराशनिहताः पेतुर्भुवि ते पर्वता इव । पपात पुष्पवर्षं च पार्थमूनि नभोऽङ्गणात् ॥ 334 ॥ तदत्यद्भुतमालोक्य श्रुत्वा च दिवि दुन्दुभिम् । बभार सारथिः फुल्लत्पुण्डरीकमिवाननम् ॥ 335 / / 1. कर्णमूलम् । 2. सिंहनादम् । 3. यावन्तो विद्वेषिणस्तावन्तो यथास्यात् तथा । 4. अशनिः वज्रम् - शरासनिहिताः इति क्वचित्पाठः । 15 20 25
Page #380
--------------------------------------------------------------------------
________________ [365 10 अष्टमः सर्गः । इन्द्रार्जुनयोः समागमः ॥ ] साधु साधु महाबाहो ! धनंजय ! चिरं जय । एते प्रत्यथिनः प्रौढा लीलयैव त्वया जिताः ॥ 336 / / इत्यानन्दपर: पार्थमभिनन्दन्पुनःपुनः । आलिलिङ्ग स सर्वाङ्गमुन्मीलत्पुलकाङ्करः ॥ 337 ॥ युग्मम् । अथ व्योम्नि विमानेन हर्षादायान्तमन्तिके । वासवं दर्शयामास सारथिः पाण्डुसूनवे ॥ 338 ॥ दिष्ट्या दृष्टिमितो देहि सखेचरपरिच्छदः । सङ्ग्रामकौतुकादेति पुरतस्ते पुरंदरः ॥ 339 / / रथस्थ एव पार्थस्तं प्रीतः प्रत्युद्ययौ दृशा । कृत्वा विमानमासन्नं तमिन्द्रोऽप्यध्यरोहयत् ॥ 340 ॥ पाण्डवं प्राग्दृशा पीत्वा सस्नेहमुपगृह्य च । / निवेश्य चासनस्यार्धे स बद्धाञ्जलिरभ्यधात् ॥ 341 ॥ तवैतस्योपकारस्य माभून्मे प्रत्युपक्रिया । उपकर्तरि दुःस्थे हि भवेत्प्रत्युपकारिता ॥ 342 ॥ तवोपश्लोकनावाक्यं किं ब्रूमः किं त्वतः परम् । इदं राज्यममी प्राणा व्यापार्यन्तां यदृच्छया ॥ 343 ॥ नेत्रोत्सवाय पौराणां त्वमेहि रथनूपुरम् । खेचरीमङ्गलाचार: संस्तुतोऽस्तु तवाधुना ॥ 344 ॥ समानवयसं वीक्ष्य पाण्डुना तं धनंजयः । भक्तिभारनमन्मूर्धा सप्रश्रयमवोचत ॥ 345 ॥ तातेन पाण्डुने(नै)वाहं भवद्भिः परवानिह । केवलं यातुधानानां राजधानी ममाधुना ॥ 346 ॥ प्रसिद्धं सिद्धकूटं च द्रष्टुमस्ति कुतूहलम् । इति विज्ञाप्य विनयी पार्थस्तूष्णीकतां दधौ ॥ 347 / / युग्मम् । हुंकारेण ततः प्रेर्य विमानं गगनाध्वना । इन्द्रः प्रीतिपरोऽवादीन्निवातकवचगृहम् ॥ 348 ॥ 15 20 25 1. इन्द्रं-नृपम् । 2. निवातकवचस्य राक्षसस्य शत्रुम्-अर्जुनमित्यर्थः ।
Page #381
--------------------------------------------------------------------------
________________ 5 10 15 20 25 366 ] [ पाण्डवचरित्रमहाकाव्यम् । अर्जुनेन्द्रयोः सिद्धकुटे गमनम् ॥ अवस्था पर्यवस्थातृसार्थेऽधः पार्थ ? वीक्ष्यताम् । त्वया छत्रेषु भग्नेषु छाया गृधैर्विधीयते ॥ 349 ॥ रेणवश्चन्दनायन्ते शोणितं कुङ्कुमायते । रुष्टेनापि त्वयाऽरीणां दत्तमङ्गप्रसाधनम् ॥ 350 ॥ सुखकृत्त्वं प्रतीपोऽपि यत्ते शत्रून् प्रिया इव । शिवाः श्लिष्यन्ति चुम्बन्ति दारयन्ति नखैरपि ॥ 351 ॥ असौ हहा ! कुसंसर्गान्निसर्गसरलाशयः । गतः परासुतां वत्सो विद्युन्माली दुनोति माम् ॥ 352 ॥ भवत्यपेया पीयूषगर्गरी गरसङ्गिनी । सूत्रं तु पुष्पसंसर्गादारोहति शिरः सताम् ॥ 353 ॥ इदं हिरण्यहर्म्याकं सुवर्णपुरमग्रतः । वयं यत्र स्थितैरेतैर्मुहुर्मुहुरुपद्रुताः ॥ 354 ॥ युद्धोपाध्याय ! शत्रूणां स्त्रियः शोकं त्वयाऽधुना । अध्यापिताः पुरस्तारैः पूत्कारैर्गुणयन्त्यमूः ॥ 355 ॥ काश्चिच्चिकुरसंभारं त्रोटयन्ति मुहुर्मुहुः काश्चित्प्रतिक्षणं वक्षःकुट्टिमं कुट्टयन्ति च ॥ 356 ॥ क्षिपन्ति दूरमश्रूणि हारमुक्ताश्च काश्चन । मन्यन्ते च दुकूलानि प्रतिकूलानि काश्चन ॥357 ॥ त्वत्क्षुरप्रा द्विषां क्षिप्रं लग्नाश्छिन्दन्तु कंधराम् । कथं कुचस्थले तासां लुलुपुः पत्त्रवल्लरीम् ? ॥ 358 ॥ वयं वेगाद्विमानस्य वैमनस्यविनाशकृत् । अर्हच्चैत्याञ्चितं वत्स ! सिद्धकूटमुपागताः ॥ 359 ॥ अथोत्तीर्य विमानेभ्यः सर्वे श्रद्धालुचेतसः । तत्र शाश्वततीर्थेशं वर्धमानं ववन्दिरे ॥ 360 ॥ दुष्प्रापं दर्शनं मत्त्वा विशेषाज्जिनमर्जुनः । स्नात्रानन्तरमानर्च तुष्टाव च मुहुर्मुहुः ॥ 361 ॥ 1. प्रतिपक्षसमूहे ।
Page #382
--------------------------------------------------------------------------
________________ [367 अष्टमः सर्गः । अर्जुनस्येन्द्रपुरे गमनम् ॥ ] गङ्गाम्बुविमला तस्य जिनोपासनवासना । पापपङ्कमपाकर्तुमपुष्णात्प्रभविष्णुताम् ॥ 362 / / पुनर्विमानमारुह्य कीर्त्यमानोऽथ बन्दिभिः । / उत्क्षिप्तकेतनां पुष्पप्रकराञ्चितचत्वराम् ॥ 363 ॥ उत्तोरणां रणत्तूर्यां सूर्यप्रतिनिधिद्युतिः । पार्थः खेचरराजस्य राजधानीमुपाययौ ॥ 364 ॥ (युग्मम्) सानन्दैः खेचरीवृन्दैर्लाजाक्षेपपुर:सरम् । पीयमानाङ्गलावण्यः स सौधद्वारमागमत् ॥ 365 ॥ प्रस्तुतोलूलुकल्लोलं लोलाक्षीभिः किरीटिनः । प्रवेशमङ्गलाचारं चकारेन्द्रप्रिया स्वयम् ॥ 366 ॥ स्वयं सिंहासनासीनस्तं कृत्वोत्सङ्गसङ्गिनम् । वासवः कारयामास पुरः सङ्गीतमङ्गलम् ॥ 367 ॥ स चिरात्खेचरास्त्राणि किरीटं कवचं तथा । तदा प्रदाय पार्थाय स्वं कृतार्थममन्यत ॥ 368 ॥ अग्रजः सर्वपुत्राणां मम सूनुरसौ जनैः । ज्ञातव्य इति सर्वत्र घोषयामास वासवः ॥ 369 ॥ कञ्चित्कालमिहैव त्वं तिष्ठ लक्ष्मी कृतार्थयन् । पार्थमभ्यर्थयाञ्चक्रे तदेति त्रिदशेश्वरः ॥ 370 / / ओमित्युक्त्वा कनीयोभिर्बान्धवैरिव तत्सुतैः । सानन्दोऽस्य पुरे जिष्णुर्विजहार यदृच्छया ॥ 371 ॥ स्मरार्ताः पुरकामिन्यः कामयन्ते स्म फाल्गुनम् । वशी स्वदारसंतुष्टो न तु ताः स कदाचन ॥ 372 ॥ उपेत्योपेत्य तं प्रेम्णा वृणते स्म पतिवराः । स्मरन् बन्धुवनक्लेशं प्रेतीयेष न ताः स तु ॥ 373 / / चित्राङ्गद-विचित्राङ्ग-चित्रसेनादयः शतम् । आययुः खेचरास्तत्र फाल्गुनालोकनार्थिनः ॥ 374 ॥ 1. उर्वीकृतध्वजाम् । 2. सूर्यसदृशकान्तिः । 3. ऐच्छत् ।
Page #383
--------------------------------------------------------------------------
________________ 5 77 // 10 368] [पाण्डवचरित्रमहाकाव्यम् । अर्जुनप्रयाणः इन्द्रनृपस्य च शोकः ॥ इन्दोः सवर्णानाकर्ण्य गुणान्प्रेक्ष्य च ते स्वयम् । धनुर्वेदादिशिक्षासु गुरुं चक्रुः किरीटिनम् ॥ 375 / / लज्जयामास न द्रोणं शिक्षादानक्रमेण सः । / गुरुवैनयिकोत्कर्षे न च ते सव्यसाचिनम् ॥ 376 ॥ अचिरेणैव पारीणाः कलानां तेऽथ जज्ञिरे । विद्याब्धिकर्णधारो हि योगः सद्गुरुशिष्ययोः ॥ 377 ॥ ददुः सर्वस्वमप्येते बलाज्जिष्णुर्यवारयत् । इत्यभूत्कलहस्तेषां गुरुणा दक्षिणाकृते ॥ 378 ॥ निषिद्धाः पाण्डुपुत्रेण समयापेक्षिणस्ततः । कृतज्ञाः कल्पयामासुः प्राणांस्ते गुरुदक्षिणाम् ॥ 379 / / ते च विद्याधराधीशाः सर्वे च्छायावदन्वहम् । तस्थुः प्रतस्थिरे चापि सहैव कपिकेतुना ॥ 380 ॥ चित्राङ्गदस्तु गन्धर्वो गीतेन वरिवस्यति । ततोऽस्मिन्नधिकां प्रीतिं प्रथयामास पाण्डुसूः ॥ 381 ॥ इन्द्रवात्सल्यतः पार्थः शिष्याणां चोपचारतः । भूयांसं गमयामास कालमेकाहलीलया ॥ 382 ॥ कदाचिद्वान्धवोत्कण्ठाविवशीकृतमानसः । इन्द्रमामन्त्रयामास गमनाय धनंजयः ॥ 383 ॥ रथं दिव्यं विमानं च चन्द्रचूडं च सारथिम् । इन्द्रः समर्प्य बाष्पाम्बुप्लुताक्षो विससर्ज ताम् ॥ 384 ॥ मनोवेगविमानस्थैश्चित्राङ्गदपुरःसरैः । विद्याधरैरनुगतः प्रतस्थेऽथ कपिध्वजः ॥ 385 / / स साश्रुनयनाम्भोजः पर्यश्रुमनुगामिनम् । आविष्कृतबहुस्नेहं बलादिन्द्रं न्यवर्तयत् ॥ 386 ॥ प्रथयन्तौ कथास्तास्ताश्चित्राङ्गद-किरीटिनौ । एकं विमानमारुह्य वियन्मार्गेण जग्मतुः ॥ 387 ॥ 15 25 1. सदृशान् ।
Page #384
--------------------------------------------------------------------------
________________ अष्टमः सर्गः । अर्जुनस्य भ्रातृसमीपे आगमनम् ॥ ] संमेतादिषु शैलेषु पावनेष्वर्हतां पदैः । सर्वविद्याधरोपेतः पार्थस्तीर्थान्यवन्दत ॥ 388 ॥ चारणश्रमणांश्चैष नमस्यन् व्योम्नि सम्मुखान् I आगाल्लवङ्गलवलीसुगन्धं गन्धमादनम् ॥389 ॥ पुरोगखेचराख्यातां वीक्ष्य व्योम्नि सुतश्रियम् । निजामुवाच रोमाञ्चद्वारेणैव मुदं पृथा ॥ 390 ॥ पश्यन्नपि सुधाबन्धुबन्धुलक्ष्मीं युधिष्ठिरः । सानुजः कलयामास तत्कालमनिमेषताम् ॥ 391 ॥ 3 तदानीं विकसन्नेत्र-नीरजा द्रुपदात्मजा । इयेष मनसोत्प्लुत्य पत्युरुत्सङ्गसंगमम् ॥ 392 ॥ उन्मुखेषु मुदा तेषु वेगादागत्य फाल्गुनः । खेचरैः सहितो मातुरपतत्पादपङ्कजे ॥ 393 ॥ मुहुर्मुहुः स्पृशन्त्याऽङ्गं सुधाशीतेन पाणिना । तयाऽपि स्नपयाञ्चक्रे प्रमोदाश्रुभिरात्मजः ॥ 394 ॥ उभाभ्यामपि पाणिभ्यां तमुत्थाप्य पृथा बलात् । आजिघ्रन्मुदिता मूर्ध्नि प्रश्रवक्लिन्नवल्कला ॥ 395 ॥ अग्रजावनमत्पार्थस्तं चोपेत्यानुजौ यमौ । पार्थेनावेदिता नेमुः खेचरास्तपसः सुतम् ॥ 396 ॥ त्रपासीमान्तमुल्लङ्घ्य प्लवमानैरितस्ततः । प्रेम प्रकाशयामास कृष्णा भावैः स्वभर्तरि ॥ 397 ॥ उपस्थातव्यमाहूतैर्युष्माभिः समये पुनः । इत्याभाष्य तपःसूनुर्विससर्ज नभश्चरान् ॥ 398 ॥ अथ पप्रच्छ विनयी बान्धवान् कपिकेतनः । अत्यक्रामदयं कालः कथं वो विरहे मम ? ॥ 399 ॥ तत्तत्तीर्थनमस्याभिस्त्वत्कथाश्रवणेन च । गमितः समयोऽस्माभिरित्याख्यद् धर्मनन्दनः ॥ 400॥ 1. नीरजं - कमलम् । [ 369 5 10 1151 20 25
Page #385
--------------------------------------------------------------------------
________________ 5 10 15 20 25 370 ] [ पाण्डवचरित्रमहाकाव्यम् । भीमस्य कमलानयनाय गमनम् ॥ स्मरव्यापारनिपुणा वियोगगुणितं प्रियात् । आददे द्रौपदी स्वैरं करणग्रामजं सुखम् ॥ 401 ॥ कालेन भूयसा जातु तस्याः क्रीडाजुषः प्रियैः । सहस्रपत्त्रमुत्सङ्गे पपात पवनाहृतम् ॥ 402 ॥ एकं विदधती तद्धिः पाणिपङ्केरुहग्रहात् । विलोकते स्म पाञ्चाली प्रतिपत्रं पुनः पुनः ॥ 403 ॥ प्रियावक्त्रं च तच्चापि वीक्ष्य साक्षादुभे अपि । पाण्डवेयास्तयोराद्यं निश्चिक्युर्वसतिं श्रियः ॥ 404 ॥ द्वयोरपि तयोरस्ति यदप्यनपरोगता । तथाप्यधिकसौरभ्यं मेनिरे ते प्रियाननम् ॥ 405 ॥ तेनाकृष्टमनाः कृष्णा दृशा भीममयाचत । उपानय समानीय नलिनानीदृशानि मे ॥ 406 ॥ सुमेधास्तदबोधिष्ठ प्रियाऽभीष्टं वृकोदरः । मनोगतं विदन्त्येव नित्यं हृदयवासिनः ॥ 407 ॥ ज्येष्ठबन्धुमनुज्ञाप्य प्रस्थितस्याथ मारुतेः । दिदेशानीतराजीवगन्धो गन्धवहः पथम् ॥ 408 ॥ लङ्घयामास सोऽध्वानं सिन्धुभूधरदुस्तरम् । न पुनः क्वापि तत्प्राप सरः सरसिजास्पदम् ॥409 ॥ इतस्तपःसुतादीनामदीनमनसामपि । भाव्यर्थपिशुनैराशु दुर्निमित्तैर्विजृम्भितम् ॥ 410 ॥ ततः समादिशद्बन्धूनादृतो धर्मनन्दनः । सत्वरं गम्यते तत्र यत्रास्ति पवनात्मजः ॥ 411 ॥ तस्मिन्सन्निहितेऽस्माकं विपदः स्युर्न दुस्तराः । महानद्योऽपि सुप्रापपाराः सत्युडुपे नृणाम् ॥ 412 ॥ तस्याप्यत्याहितं न स्यात् स्थितेष्वस्मासु सन्निधौ । केन वा यूथमध्यस्थः कलभः परिभूयते ? ॥ 413 ॥ 1. इन्द्रियसमूहजनितम् । 2. रागसहितत्वम् । 3. वायुः । 4. अहितं ।
Page #386
--------------------------------------------------------------------------
________________ [371 10 अष्टमः सर्गः । युधिष्ठिरेण स्मृता हिडम्बा, तस्याश्चागमनम् ॥ ] इत्यादेशान्नरेशस्य ते सर्वेऽपि प्रतस्थिरे । तेषामुपादिशन्मार्गं भग्ना भीमेन भूरुहः ॥ 414 ॥ गिरिभिविषमः पन्थास्तैर्ललझे कथञ्चन । एकस्यास्तु महानद्यास्तीरे खिन्नोऽवदन्नृपः ॥ 415 ॥ भीमः स नास्ति यस्यासौ महानद्यपि गोष्पदम् । एतामुत्तीर्य भीमेन कोऽस्मान्सङ्गमयिष्यति ? ॥ 416 ॥ अथाऽऽह पार्थो मे देव ! विद्याः सन्ति वशंवदाः । तासामन्यतमाऽप्येतत् करोत्वीप्सितमादिश ॥ 417 ॥ ततोऽवादीदजातारिर्महासाहायकोचिताः । विद्याः स्वल्पे न कार्येऽस्मिन् व्यापारयितुमर्हसि ॥ 418 ॥ पथि नियूंढसाहाय्या हिडम्बा तु पुरापि नः । इदानीमपि तामेव स्मर्तुमिच्छति मे मनः ॥ 419 ॥ इत्युदीर्य स्नुषां सद्यः सस्मार च युधिष्ठिरः । भीमाभ्यर्णस्थमात्मानं सकुटुम्बं ददर्श च ॥ 420 ॥ हिडम्बां सह बालेन सोऽपश्यत्प्रणतां पुरः । अवादीच्च दृशा सिञ्चन्सुधावीचिवयस्यया ॥ 421 ॥ कच्चित्कुशलिनी वत्से ! गुर्वादेशैकतत्परे ? / अयं च कोऽयमनघो लघुईम इवापर: ? ॥ 422 ॥ अथ सा कथयामास देव ! स्मरसि यत्पुरा । अन्तर्वत्नी विसृष्टाऽहमेकचक्रावनात्त्वया ॥ 423 ॥ गताया मे पितुर्गेहे तनयोऽयमजायत । / विद्याभिः पात्रलाभेन मुदितं यस्य जन्मनि ॥ 424 ॥ भुजास्थाम्ना निराम्नायान् पितुः शत्रून्करिष्यति । असाविति ममाख्यायि मुहुर्मोहूर्तिकैस्तदा ॥ 425 ॥ अयं मे ज्ञातिचक्रेण चक्रे नाम्ना घटोत्कचः । कलाश्चाध्यापितः काश्चित् काश्चिदध्येष्यतेऽधुना ॥ 426 / / 15 20 25 1. सन्ततिरहितान् ।
Page #387
--------------------------------------------------------------------------
________________ 5 10 15 20 25 372 ] [ पाण्डवचरित्रमहाकाव्यम् । द्रौपद्याः वनक्रीडा ॥ अथैते तनयस्नेहलहरीहृतचेतसः । आश्लिष्यन् रभसाद्वालं तं सर्वे पाण्डुसूनवः ॥ 427 ॥ भक्तिरोमाञ्चिता कामं प्रणामं कृतपूर्विणी । सा कुन्तीयाज्ञसेनीभ्यां सस्नेहं समभाष्यत ॥ 428 ॥ अथोज्जृम्भन्नवाम्भोजं हृष्टो दृष्ट्वा सरःपुरः । स्नुषां स्वस्थानयानार्थमनुमेने महीपतिः ॥ 429 ॥ आश्चर्यलहरीहेतोः सेतोरुपरि तस्थिवान् । बन्धूनां दर्शयामास मारुतिः सरसः श्रियम् ॥430 ॥ दिवि दिव्याब्जसौरभ्यलुभ्यद्भृङ्गावलिच्छलात् । छत्रं तडागराजस्य राजते मेघडम्बरम् ॥ 431 ॥ लोलैरेतानि कल्लोलैः शतपत्राणि पश्यत । कृष्णावक्त्रजितानीव स्वमन्तर्दधते पुरः ॥ 432 ॥ इमां भीमगिरं श्रुत्वा दक्षिणेऽक्ष्णि स्फुरत्यथ । प्रपेदे द्रौपदी प्रीतिमप्रीतिं च समं तदा ॥ 433 ॥ मातुः पादौ स पुंनागः पुंनागस्य तरोरधः । स्वोत्सङ्गसङ्गिनौ कुर्वन्नुपासामास धर्मसूः ॥ 434 ॥ वर्द्धिष्णुफलपुष्पर्द्धिरम्यासु वनराजिषु । शेषास्तु पाण्डवाः स्वैरं रेमिरे सह कृष्णया ॥435 ॥ ददुस्तरून्समारुह्य प्रियायै कुसुमानि ते । सा तु तेभ्यः प्रतीच्छन्ती मुदमूर्ध्वभुजा ददौ ॥436 ॥ कुतूहलात्स्वयं कर्तुं पुष्पावचयमिच्छती । सा प्रियैः स्कन्धमारोप्य चक्रे पूर्णमनोरथा ॥437॥ मनोहारीणि निर्माय कुसुमाभरणानि ते । परिधाप्य प्रियां प्रेम्णा परां मुदमलम्भयन् ॥ 438 ॥ केतकीदलदीर्घेण कटाक्षेण वृकोदरम् । प्रियाऽथ प्रेरयामास कमलाऽऽहरणाय सा ॥ 439 ॥ 1. पाले । 2. गृहणन्ती ।
Page #388
--------------------------------------------------------------------------
________________ अष्टमः सर्गः । भीमस्य जलक्रीडा पाण्डवानां च नागसरसि मज्जनम् ॥ ] [373 तरीतुमतिनिष्णातस्तीरे त्यक्त्वा गदां मुदा । / स जगाहे तडागं तं पाथोधिमिव मन्दरः ॥ 440 ॥ विचक्षणः क्षणान्मज्जन्नुन्मजंश्च क्षणादपि । बन्धूनां दर्शयामास स्वसंतरणकौशलम् ॥ 441 ॥ संविष्टो वा निविष्टो वा क्वचिदूर्ध्वंदमोऽथवा । बहुधा बन्धुहर्षाय जलकेलिमसौ व्यधात् ॥ 442 ॥ नलिनानि सनालानि बहिरुच्चित्य सोऽक्षिपत् । अग्रहीन्नीरतीरस्था द्रौपदी मुदितानना ॥ 443 ॥ उच्चित्योच्चित्य पद्मानि क्षिपन्नेवं वृकोदरः । तरन् यातः सरोमध्यं ममज्जान्तर्जलं क्षणात् ॥ 444 / / जले मग्नोऽन्यदाप्येष चिरेणोन्मज्जतीति ते । औदासीन्यजुषोऽभूवंस्तदा सर्वेऽपि बान्धवाः ॥ 445 ॥ प्राणेश ! द्रुतमुन्मज्ज कृतं मज्जनकेलिना । इत्याकुलमनास्तारं जगाद द्रुपदात्मजा ॥ 446 ॥ अर्जुनार्जुन ! धावस्व वेगतो भीममाकृष । कश्चिद्दुष्टाशयो ग्राहः सूनुं मे नूनमग्रहीत् ॥ 447 ॥ इति कुन्तीगिरा पार्थः समर्थः शत्रुनिग्रहे । ददावन्तर्जलं झम्पां दीपे शलभवद् द्रुतम् ॥ 448 ॥ युग्मम् । आसेदिवान्प्रदेशं तं मग्नः पार्थोऽपि पाथसि । बृकोदरानुगामित्वान्नोन्ममज्ज चिरादपि ॥ 449 ॥ उभावपि भुजे धृत्वा जानीताशु समुद्धृतौ । इति जल्पन् विवेशासु नकुलः प्रणयाकुलः ॥ 450 ॥ प्रवृत्तिरासीत्तस्यापि प्रत्यावृत्तिस्तु नाभवत् । व्यवसायोऽन्यथा पुंसां विधातुः पुनरन्यथा ॥ 451 ॥ चिरयन्ति कथं मग्ना बन्धवोऽमी ? इति ब्रुवन् । सहसा सहदेवोऽपि वेगादेत्य जलेऽपतत् ॥ 452 ॥ 1. त्रोटयित्वा । 2. jle।
Page #389
--------------------------------------------------------------------------
________________ 10 374] [पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरस्य सरसि मज्जनम् ॥ सत्यं सोऽपि जवाद्गत्वा बन्धूनां मिलितस्तदा । येनोन्मज्जनवार्ताऽऽसीन्न तस्यापि कथञ्चन ॥ 453 ॥ हाहा ! किमेतदारब्धं विधिनेति विचिन्तयन् । नरेन्द्रोऽथ समं कुन्त्या कृष्णान्तिकमुपागमत् ॥ 454 ॥ अजल्पन्नृपतिः कुन्ती किमेतन्मातरुत्थितम् ? / अकस्मादेव येनामी निर्ममज्जुर्ममानुजाः ॥ 455 ॥ शक्तास्तरीतुमेते हि बाहुभ्यामपि सागरम् । क्रूराणां सम्भवो जातु नास्मिन्नम्भसि यादसाम् ॥ 456 / / मन्ये मन्युमता योद्धं रुद्धाः केनापि वैरिणा । तं निगृह्य प्रसह्याशु गत्वाऽहं मोचयाम्यमून् ॥ 457 / / किन्तु त्वां त्वद्वधूं चैतां नो शून्ये मोक्तुमुत्सहे । तत् किंकर्तव्यतामूढः सङ्कटे पतितोऽस्म्यहम् ॥ 458 ॥ अथाऽऽह जननी वत्स ! गच्छ बन्धून् विमोचय । आवयोः सन्निधौ पञ्च तिष्ठन्ति परमेष्ठिनः ॥ 459 ॥ सिंहा इव श्रयन्तेऽमी यन्मन:कंदरोदरम् । विपद् द्विपघटास्तेषां विघटन्ते दिशो दिशि ॥ 460 ॥ तवापि हृदयान्मा स्म क्षणमप्यपयान्त्वमी । - उदर्कः कुरुवंशार्कश्चिरायोज्जृम्भतां शुभः ॥ 461 ॥ वेरस्तमनादर्वाक्पुनः सन्निधिमावयोः । सबन्धुरेत्य विजयी सनाथीकर्तुमर्हसि ॥ 462 ॥ नभो नभोमणिः स्वैरं यावदुद्द्योतयत्ययम् । प्राणेभ्यः प्रभविष्यावस्तावदेव त्वया विना ॥ 463 ॥ दक्षः शिक्षामिमां मातुः स प्रह्वो बह्वमन्यत । / नैसर्गिकी हि महतां गुर्वादेशैकतानता ॥ 464 ॥ ततः पञ्चनमस्कारपुर:सरमसौ सरः । निर्विलम्बं प्रणम्याम्बां प्राविशद् धर्मनन्दनः ॥ 465 ॥ दत्तसादृशोरेव सोऽपि मातृकलत्रयोः । तडागान्तर्निमग्नानां चतुर्णां पञ्चमोऽभवत् ॥ 466 ॥ 15 25
Page #390
--------------------------------------------------------------------------
________________ अष्टमः सर्गः । कुन्ती - द्रुपदनन्दिन्योः शोकः ॥ ] चिरादपि ततस्तेषामनागमनविक्लवाम् । कुन्तीं वीक्ष्येव संजज्ञे दिवसोऽपि भृशं कृशः ॥ 467 ॥ तदा सरसि निर्मग्नांस्तानिवालोक्य दुःखितः । चचाल पश्चिमाम्भोधौ पतिष्यन्निव भास्करः ॥468॥ ग्रहाणां ग्रामणीः सोऽपि मज्जयित्वा महार्णवे । क्वाप्यनीयत कालेन कालो हि दुरतिक्रमः ॥ 469 ॥ क्रान्तमुत्तिष्ठमानेन तिमिरेण दिशां मुखम् । कुन्तीद्रुपदनन्दिन्योः शोकेन च विसर्पता ॥ 470 ॥ सञ्चकोच विना भानोः सरस्यम्भोजकाननम् । ऋते च पाण्डवेयेभ्यो मुखं मातृकलत्रयोः ॥ 471 ॥ वाचामगोचरं प्राप्य कष्टमिष्टवियोगतः । मूर्च्छामगच्छतामाशु ते सहैव निश्रिया ॥ 472 ॥ मूर्च्छाव्यपगमे कुन्ती नितान्तं पर्यदेवत । हा ! वत्सास्त्रिजगत्प्राणत्राणसोत्साहबाहवः ! ॥ 473 ॥ जलान्त: स्वैरसञ्चारचातुरीचञ्चवोऽपि किम् । एतामपुनरावृत्तिदुःस्थां प्राप्ताः स्थ दुर्दशाम् ? ॥ 474 ॥ युग्मम् । कृष्णाऽपि विललापैवं क्व ते पञ्चापि मे प्रियाः ? | तैर्विनाऽसौ कथं वामा त्रियामा मम यास्यति ? ॥ 475 ॥ न म्लायते तदद्यापि तैर्दत्तं पुष्पदाम मे । ते तु तामीदृशीं प्राप्ता ह हा दैववशाद्दशाम् ॥476 ॥ पालिद्रुमालिनीडानां युगपत्पक्षिणां रवैः । तद्दुःखेनैव सन्ध्यापि स्निग्धरागा स्म रोदिति ॥ 477 ॥ अथोवाच स्नुषां कुन्ती संस्थाप्यात्मानमात्मना । वत्से ! मा स्म रुदस्तारं शोकः स्तोको विधीयताम् ॥ 478 ॥ मुखन्यक्कृतराजीवे ! जीवन्त्येव तव प्रियाः । यतो राज्यं पुनस्तेषामाख्यातं मुनिपुङ्गवैः ॥ 479 ॥ कुतश्चित्केवलं काञ्चिदापदं ते प्रपेदिरे । ततस्तस्याः परित्राणकर्मणे प्रयतावहे ॥ 480 ॥ [ 375 5 10 15 20 25
Page #391
--------------------------------------------------------------------------
________________ 376] 10 [पाण्डवचरित्रमहाकाव्यम् । कृष्णायाः अतिदुःखावस्था ॥ विपत्कन्दच्छिदाछेकं धर्ममेकं विदुर्बुधाः । धर्म्यमावां तत कर्म निर्मायं निमिमीवहे ॥ 481 / / भवेदाप्तत्वनिर्वाहस्तथा सत्यावयोरपि । अभिधाय स्नुषामेवं विरराम पृथा तदा ॥ 482 ॥ अथोवोचत पाञ्चाली सत्यं मातस्त्वयोदितम् । मदुपज्ञा विपत्तेषामित्येतद् बाधतेतमाम् ॥ 483 ॥ अनेनानुशयेनात्मा मुहुर्दन्दह्यते मम । अकार्षं यत्तदाऽलीकं कमलाहरणाग्रहम् ॥ 484 ॥ कुन्ती कृष्णामथोवाच न ते दोषोऽस्ति कश्चन । अवश्यंभाविनो भावा 'निवार्यन्ते न केनचित् ॥ 485 ॥ तदानीमेत्य चन्द्रोऽपि चन्द्रातपपटाञ्चलैः । सौजन्यादिव पर्यश्रु तादाननममाजर्यत् ॥ 486 ॥ तयोः शोके निमीलद्भिः कमलैः सुजनायितम् । सहसा कृतहासैस्तु कुमुदैर्दुर्जनायितम् ॥ 487 ॥ ममार्हन्नेव देवश्चेद्गुरवश्च सुसाधवः । घ्नन्तु विघ्नं सुतानां मे ततः सम्यग्दृशः सुराः ॥ 488 ॥ उक्त्वेति कुन्ती स्मृत्वा च पञ्चापि परमेष्ठिनः । प्रलम्बितभुजावल्लिः कायोत्सर्गमसूत्रयत् ॥ 489 ॥ युग्मम् । अवादीद् द्रौपदी हंहो ! सुरकिन्नरखेचराः ! / शेषं विमुच्य व्यापारमेकं मे श्रूयतां वचः ॥ 490 / / सुधांशुधवलं शीलं शश्वज्जानीथ चेन्मम । सन्निधत्त प्रियाणां मे क्वचिदापज्जुषां ततः ॥ 491 ॥ इति व्याहृत्य साऽप्यन्तर्मनसं बिभ्रती जिनान् । ग्रावोत्कीर्णेव निष्कम्पा कायोत्सर्गे व्यवस्थिता ॥ 492 ॥ तयोरभीष्टमाधातुं ध्यायन्त इव देवताम् । पादपा अपि नि:स्पन्दाः प्राणायामं दधुस्तदा ॥ 493 ॥ 20 1. मायारहितं शुद्धमित्यर्थः । 2. दारब्धनिर्वा प्रत्यन्तरे0 / 3. सान्निध्यं कुरुत ।
Page #392
--------------------------------------------------------------------------
________________ अष्टमः सर्गः । पाण्डवानां पुनरागमनम् ॥ ] विस्मृत्य पयसः पानं मुक्त्वा वैरं परस्परम् । अतिष्ठन्मण्डलीभूय तत्पार्श्वे श्वापदा अपि ॥ 494 ॥ तयोः पश्यत माहात्म्यं क्रूरै रात्रिंचरैरपि । सञ्जातं यत्तदा जन्तुसंहारपरिहारिभिः ॥ 495 ॥ तयोर्व्यसनसाक्षिण्या वहन्त्या महतीं शुचम् । वयोविरावैः क्रन्दन्त्या क्षपयाऽक्षीयत ध्रुवम् ॥ 496 ॥ तयोर्दुष्कर्मभिर्नष्टं तिमिरच्छद्मना तदा । पुण्योद्द्योतः प्रभाव्याजात्प्रादुरासीच्च सर्वतः ॥ 497 ॥ तदानीं तद्वियोगार्तिम्लानमूर्ती विलोक्य ते । यौ क्वापि तुषारांशुरन्वेष्टुमिव पाण्डवान् ॥ 498 ॥ प्रातर्वातोच्छलद्वीचिच्छलतो मेन्तुमात्मनः । प्रमाटुमिव पादेषु लगति स्म सरस्तयोः ॥ 499 ॥ मुनीन्द्रैरपि दुःसाध्यां ध्याननिश्चलतां तयोः । रविर्द्रष्टुमिवारोहत्तदा पूर्वाद्रिचूलिकाम् ॥ 500 ॥ अथ व्योम्नि क्रमाज्जाते याममात्रे त्रयीतैनौ । तथैव सावधानेषु श्वापदेष्वखिलेष्वपि ॥ 501 ॥ स्वच्छाम्भसः सरोगर्भाज्ज्योतिः समुदजृम्भत । अणुः किङ्किणीक्वाणः शुश्रुवे च श्रुतिप्रियः ॥502 ॥ ततः स्वर्णमयस्तम्भं नानारत्नाङ्कवेदिकम् । विमानं निरगादेकं नाकस्येव निदर्शनम् ॥ 503 ॥ निर्निमेषाम्बुजव्याजात्कृत्वा नेत्राणि कोटिशः । नूनं सरोऽप्यनून इतदालोकतकौतुकात् ॥ 504 ॥ तीरे ततः समुत्तीर्य निस्तीर्णविपदर्णवाः । पादपङ्केरुहं कुन्त्याः प्रणमन्ति स्म पाण्डवाः ॥505 ॥ दिव्यमूर्तिधरः कश्चिन्नरस्तैः सममागतः । स्फीतप्रीतिः पुरोभूय कुन्तीं प्राञ्जलिरभ्यधात् ॥ 506 ॥ 1. पक्षिशब्दैः । 2. अपराधम् । 3. सूर्ये । 4. स्वर्गस्य । [ 377 5 10 15 20 25
Page #393
--------------------------------------------------------------------------
________________ 378] [पाण्डवचरित्रमहाकाव्यम् । नैगमेषिणा कथितो वृत्तान्तः ॥ दिष्ट्या ते फलितो धर्मः कुन्ति ! पारय पारय । एते लुठन्ति विनयात्तनयास्तव पादयोः ॥ 507 ॥ कायोत्सर्ग विसृज्याथ प्रमोदभरमेदुरा । पाणिना मृदु पस्पर्श कुन्ती प्रत्यङ्गमङ्गजान् ॥ 508 ॥ द्रौपदी च करे धृत्वा सा समाधिममोचयत् । पायं पायं पयः सर्वैः प्रतस्थे श्वापदैरपि ॥ 509 ॥ कुन्ती वहन्ती विजिताम्भोजकाननमाननम् । गत्वाऽथ केसरस्याधो न्यसीदत्सपरिच्छदा ॥ 510 ॥ ततः पप्रच्छ तं दिव्यमात्मजानां कथां पृथा । सोऽपि सानन्दमुन्मीलच्चमत्कारमचीकथत् ॥ 511 ॥ महर्षेः कस्यचित् संप्रत्युदपद्यत केवलम् । इन्द्रस्तत्रोत्सवं कर्तुमगच्छदमुनाऽध्वना ॥ 512 ॥ वृत्रारेरेनमाकाशप्रदेशमुपसेदुषः । विमानस्य क्षणादासीदकाण्डे गतिखण्डनम् ॥ 513 ॥ विमानं मम को मूर्यो ममर्षः स्खलयत्यदः ? / असौ भिनत्तु दम्भोलिस्तस्य मौलिमनाकुलः ॥ 514 ॥ इति जल्पन्क्रुधा वज्रं वज्रपाणिः करेऽदधत् । मुहुर्व्यापारयामास क्रूराः प्रतिदिशं दृशः ॥ 515 ॥ युग्मम् । निरुपाधिसमाधिस्थे प्रेक्ष्य साक्षाधुवां ततः । मां फुल्लाक्षः सहस्राक्षो बभाषेऽभ्यर्णवर्तिनम् ॥ 516 ॥ पुत्रभर्तृवियोगार्ते सत्यौ श्वश्रू-स्नुषे इमे । समाहिते स्तस्तदयं विमानो याति नाग्रतः ॥ 517 ॥ नैगमेषिन्निमे विद्धि मान्ये सुमनसामपि । मातैका पाण्डवेयानामपरा च सधमिणी ॥ 518 ॥ माता कुन्ती ति विख्याता यस्य देदीप्यतेऽधिकम् । विपत्पङ्केऽपि सम्यक्त्वरत्नमत्यन्तभासुरम् ॥ 519 ॥ 1. देवम् प्रतौ । 2. समाधिमत्यौ । 15 25
Page #394
--------------------------------------------------------------------------
________________ [379 अष्टमः सर्गः । नैगमेषिणा कथितो वृत्तान्तः ॥ ] मानसं तीर्थमेवास्याः सर्वपापतमोपहम् । यदध्यासितमर्हद्भिर्युगपन्निखिलैरपि ॥ 520 ॥ पत्नी तु द्रौपदी नाम्ना यां महिम्नाऽतिशायिनीम् । पतिव्रतामयं ज्योतिरामनन्ति मनीषिणः ॥ 521 ॥ तत्पाण्डवान् विपत्पङ्काद्गत्वा सत्वरमुद्धर । एतयोः स्युर्महासत्योर्यथा पूर्णा मनोरथाः ॥ 522 ॥ इदं हि नागराजस्य सर: सागरसोदरम् । स चास्य सहते नैव विमर्दमपरैः कृतम् ॥ 523 / / द्रौपद्या प्रार्थितो भीमः कमलानि कुतूहलात् । इहाक्रष्टुं प्रविष्टश्चाकृष्टश्चाधो भुजङ्गमैः ॥ 524 ॥ हा ! ममज्ज जले भीम इत्याकुलतया क्रमात् । ददुर्झम्पां झगित्यत्र चत्वारो बान्धवा अपि ॥ 525 / / प्रसह्य समगृह्यन्त तेऽपि नागैर्दुराशयैः । निन्यिरे नागपाशैश्च बद्ध्वा नागपतेः पुरः ॥ 526 ॥ तद् व्रज ध्वजिनीनाथ ! द्रुतं मोचय पाण्डवान् । सोऽपि पाण्डुसुतानेतान् विदित्वाऽनुशयिष्यते ॥ 527 / / ततोऽहमिममादेशमुपादाय दिवस्पतेः । / प्रीतिप्रह्वीकृतो वेगान्नागराजमुपागमम् ॥ 528 ॥ तस्यास्थाने दृढं baddhA~llajjayA'dhomukhAMstadAH कृशाशोकाश्रुपूर्णाक्षानद्राक्षं कुन्ति ते सुतान् ॥ 529 ॥ तदा तेषु सुसत्त्वेषु गतार्तिषु सुमूर्तिषु । निपेतुर्नागराजस्य भूरिभावस्पृशो दृशः ॥ 530 ॥ व्यज्ञाप्यत ततः प्रहस्तैर्द्विजिढरहीश्वरः । एते देव ! नराः केचित्सरोवरविमर्दिनः ॥ 531 ॥ अमीभिः सैरिभप्रायैर्जलं चक्रे रजस्वलम् । लूनानि नलिनीनां च शिरांसि कमलच्छलात् ॥ 532 ॥ 1. नागपतिः । 2. प्रीत्या नम्रीकृतः । 3. धूलिमयं-मलिनमित्यर्थः ।
Page #395
--------------------------------------------------------------------------
________________ 5 380] [पाण्डवचरित्रमहाकाव्यम् । नागराजस्य मालादीनाम् अर्पणम् ॥ तैर्विज्ञप्तोऽपि नागेन्द्रः पाण्डवार्पितलोचनः । तस्थौ तथैव निष्कम्पं चिन्तयन्निव किञ्चन ॥ 533 / / मयाऽथ वक्तुमारेभे कृतं भोगीन्द्र चिन्तया । अमी ते पाण्डवा येषां ख्यातं नाम जगत्त्रये ॥ 534 ॥ एषां राभसिको मा स्म कार्षीत् कञ्चिदतिक्रमम् । भवानिति सुरेन्द्रेण प्रहितोऽस्मि त्वदन्तिके ॥ 535 ॥ सदा जलचरइआहइरिव तावकपत्तिभिः । छलेन जलकेलिस्था रुद्धा ह्येते निरायुधाः ॥ 536 ॥ अतः परं यदौचित्यं स्वयमेतेषु वेत्सि तत् । पर्वसञ्जातयोगं हि चन्द्रं सत्कुरुते रविः ॥ 537 ॥ श्रुत्वेति मामिकां वाचं प्रीतस्त्वत्तनुजन्मनाम् । नागेन्द्रः स्वयमुत्थाय नागपाशानपास्थत ॥ 538 / / निजासनसमानेषु सन्निवेश्यासनेष्वमून् । द्वारं निवारयामास तेषां त्वत्तनयद्विषाम् ॥ 539 ॥ सर्वानेकैकशो ज्ञात्वा नामतः क्रमतस्ततः । परिष्वज्य महीपालं पातालप्रभुरभ्यधात् ॥ 540 ॥ एवं भृत्यापराधान्मे क्ष्मापाल ! क्षन्तुमर्हसि । अवज्ञा पामरोपज्ञं न क्रोधाय महात्मनाम् ॥ 541 ॥ सर्वमेषा विषं हन्ति जङ्गमस्थावरात्मकम् । . एवमादिश्य तेनास्मै मणिमालेयमपिता ॥ 542 ॥ नयनोपान्तवास्तव्यं पाञ्चाल्याः कर्णभूषणम् । एतदस्त्विति सोऽस्य स्वं लीलाकमलमार्पयत् ॥ 543 ॥ पञ्चानामपि भर्तृणामिदं क्षेमे भविष्यति । भृशं विकस्वराकारमक्षेमे त्वविकस्वरम् ॥ 544 ॥ किञ्च धर्मात्मज ! श्लाघ्यस्त्वमेवासि जगत्त्रये । यस्य ते बान्धवावेतौ ख्यातौ भीमकिरीटिनौ ॥ 545 / / 1. पामरजनैः प्रथमं कृता इत्यर्थः, अत्र "उपज्ञोपक्रमं तदाद्याचिख्यासायाम्" (पाणिनि0 2-4-21) इति सूत्रेण समासः, परंतु नपुंसकेन भाव्यम् [तत्तु क्रियाविशेषणत्वेन] / 15 20 25
Page #396
--------------------------------------------------------------------------
________________ अष्टमः सर्गः । पाण्डवानां पुनः द्वैतवने आगमनम् ॥ ] अनयोर्नागनारीभिर्दोलाकेलिषु गीयते । किर्मीरादिवधप्रायमत्रापि चरिताद्भुतम् ॥ 546 ॥ तत्सम्प्रति ससोदर्यो वासराणि कियन्त्यपि । अवनीपाल ! पातालं पवित्रयितुमर्हसि ॥ 547 ॥ अथाभाषत ते सूनुस्त्वद्गवीयमहीश्वर ! / क्षरत्यस्मासु पीयूषं क्लेशमेनमनाशयत् ॥ 548 ॥ वर्तते त्वतिदुःखेन स्नुषा च जननी च वः । तथा कुरुत जीवन्त्यौ पश्याम्यहमिमे यथा ॥ 549 ॥ ततः पन्नगनाथोऽपि कथञ्चन सगौरवम् । विससर्ज ससत्कारमन्वव्राजीच्च ते सुतान् ॥ 550 ॥ नम्रस्तमनुगच्छन्तमवोचत तपःसुतः । तैडागरक्षानागेभ्यः प्रसीद द्वारसेवया ॥ 551 ॥ यदानुकूलं कर्तारः कर्णयुद्धे किरीटिनः । मां पुनः सेवितारस्ते शङ्खचूडादयस्तदा ॥ 552 ॥ इति दत्तोत्तरं धर्मसूनुः पन्नगपुङ्गवम् । प्रणम्य पादयोः सास्त्रं बलादेव न्यवर्तयत् ॥ 553 ॥ युग्मम् । तत् कुन्ति ! त्वत्तपः प्रह्वपुरुहूतनिदेशतः । अमी मया समानीय सुताः पञ्चापि तेऽर्पिताः ॥ 554 ॥ इन्द्रादिष्टमिदं चक्रे मम भक्तिस्त्वतः परम् । नयामि वो विमानेन यथेदानीं तथाऽऽदिश ॥ 555 ॥ अथाजल्पत् पृथा सौम्य ! त्वन्माहात्म्यं किमुच्यते । पुनर्वेगेन तत्रास्मान्नय द्वैतवने वने ॥ 556 ॥ तथा कृत्वा वचः कुन्त्यास्तानापृच्छ्य समुत्सुकः । तन्नेत्रैरनुयातोऽगान्नैगमेषी यथागतम् ॥ 557 ॥ पञ्चवर्षीमतीत्यैवमन्यान्यवनभूमिषु । पुनद्वैतवनोत्सङ्गमधितस्थौ युधिष्ठिरः ॥558॥ 1. तडागारक्षना0 प्रतिद्वयपाठः । [ 381 5 10 15 20 25
Page #397
--------------------------------------------------------------------------
________________ 382] [पाण्डवचरित्रमहाकाव्यम् । द्वैतवने पाण्डवानां स्थिरता ॥ स्वयं मणिमयं दाम पर्यधत्त तपःसुतः । आरोपयच्च पाञ्चाल्याः कर्णोत्तंसे तदम्बुजम् ॥ 559 ॥ मातुः पत्न्याश्च तैस्तत्र समाधिस्थैर्यदद्भुतम् । अत्यद्भुतं प्रभावं च स्मारं स्मारममुद्यत ॥ 560 ॥ प्रीति कदाचिदिन्द्रस्य नागेन्द्रस्य कदाचन । वर्णयन्तः सुखेन स्म समयं गमयन्ति ते ॥ 561 ॥ कदाचिज्जैनेन्द्रस्तवननवगुम्फव्यतिकरैः कदाचिन्मार्गस्थश्रमणचरणोपास्तिविधिना । कदाचिन्निर्णीतस्वसमयविचारोपनिषदा 10 दिनानि स्वान्येते किमपि चरितार्थान्यरचयन् ॥ 562 / / इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये किरातार्जुनीय तलतालवध-कमलाहरणवर्णनो नामाष्टमः सर्गः ॥ 8 ॥ 1. उपनिषद्-रहस्येन ।
Page #398
--------------------------------------------------------------------------
________________ नवमः सर्गः । पाण्डवानां पुरो भानुमत्यागमनम् ॥ ] नवमः सर्गः ॥ तत्राथ पाण्डुपुत्राणां सुकृतान्येव चिन्वताम् । उपागादन्यदा भानुमती दुर्योधनप्रिया ॥ 1 ॥ दूरात् पाञ्चालसुतया कृतप्रत्युद्गमक्रिया । साऽतिम्लानमुखी कुन्तीं धर्मात्मजमथानमत् ॥ 2 ॥ भीमादिभिः कृतौचित्या द्रौपद्या दत्तमासनम् । साऽध्यास्य धारयामास राज्ञोऽग्रे चीवराञ्चलम् ॥ 3 ॥ अधोमुखी मषीश्यामवक्त्रा यत्नं दधत्यपि । रुद्धकण्ठी(ण्ठा) तदा बाष्पैर्वक्तुं नालम्बभूव सा ॥ 4 ॥ निष्पर्यायं तु निर्यद्भिर्मुक्तामणिकणोपमैः । अस्त्रैस्तं पूरयामास सा प्रसारितमञ्चलम् ॥ 5 ॥ वत्से ! जातं किमत्यन्तमेतदत्याहितं तव । इति धर्मसुतेनोक्ता मुक्तकण्ठं रुरोद सा ॥ 6 ॥ स्वयमाश्वासिता कुन्त्या समुत्थाय सबाष्पया । रोदसीपूरमाक्रन्दं मन्दं चक्रे क्रमेण सा ॥ 7 ॥ प्रमृष्टान्यपि पाञ्चाल्या वल्कलेनाधिकाधिकम् । तस्याः प्रसस्रुरश्रूणि नेत्रपुष्करिणीमुखात् ॥ 8 ॥ एष वत्से कथंकारं पृथुलः प्रार्थनाञ्चलः । पुरो ममेति सौत्सुक्यं पृष्टा ज्येष्ठेन साऽब्रवीत् ॥ 9 ॥ देवातिदीनया केनाप्यसूत्रिर्तपरित्रया । मयाऽयं भर्तृभिक्षायै धारितस्त्वत्पुरोऽञ्चलः ॥ 10 ॥ 1. अकृतरक्षणया । [ 383 5 100 15 20
Page #399
--------------------------------------------------------------------------
________________ 10 384] [पाण्डवचरित्रमहाकाव्यम् । भानुमत्या कथितः स्वभतृत्तान्तः ॥ दुर्योधनस्य मद्बन्धोः किं कोऽपि व्यसनोदयः ? / अनुयुक्तेति भूपेन धैर्यमालम्ब्य साऽभ्यधात् ॥ 11 ॥ देव ! कुर्वन्कृतार्थानि गोकुलानि विलोकनात् । इहाजगाम बन्धुर्वः स्वैरं द्वैतवनावनौ ॥ 12 ॥ ततः स दातुमावासान् क्वचिदासन्नकानने । आदेशिनः समादिक्षत् ते व्यावृत्त्य व्यजिज्ञपन् ॥ 13 ॥ देव ! देववनस्पद्धि वनमस्ति मनोरमम् । अस्ति सौधं च तस्यान्तर्यन्नास्ति धुसदामपि ॥ 14 ॥ रक्षकेभ्यः परं तत्र प्रवेशोऽपि न लभ्यते । इति विज्ञापितः क्रुद्धो युष्मद्वन्धुरथादिशत् ॥ 15 ॥ सन्नद्धसारशौण्डीरां चमूमादाय गच्छतः । यो भवेद्वो निषेधाय स वध्यो भवतामपि ॥ 16 ॥ ततो हठान्निदेश्यैस्तैर्निगृह्य वनरक्षकान् । प्रगुणीकृतमध्यास्त तत्सौधं बान्धवः स वः ॥ 17 ॥ चतुर्दिशं तदभ्यणे कर्णदुःशासनादयः । / दत्त्वाऽऽवासान्सुखं तस्थुरुपचन्द्र ग्रहा इव ॥ 18 ॥ भ्राताऽथ वस्तरुश्रेणिसश्रीके तत्र कानने । चिक्रीड नन्दनोद्याने पतिदिविषदामिव ॥ 19 ॥ लीलाशिलोच्चये जातु वनान्तर्जातु वोऽनुजः । जातु क्रीडातडागेषु विजहार यदृच्छया ॥ 20 ॥ उच्छृङ्गलश्चमूलोकः काननं तदमर्दयत् । म्लानिं मत्तं नयत्येव हास्तिकं नलिनीवनम् ॥ 21 ॥ विमानइफ्नशे व्योम सङ्ख्यातीतैः परेद्यवि । विविधायुधभीमाभिः सङ्कटैर्भटकोटिभिः ॥ 22 ॥ अन्यायवर्तनीपान्थः क्व रे सोऽस्ति सुयोधनः । वनस्यास्य प्रभुः सैष गवेषयति यत्नतः ॥ 23 ॥ 15 20 25 1. हस्तिसमूहः । 2. मार्गः ।
Page #400
--------------------------------------------------------------------------
________________ [385 नवमः सर्गः । विद्याधरैः सह दुर्योधनस्य युद्धम् ॥ ] इत्थं वदन्तीं तां वीक्ष्य विद्याधरवरूथिनीम् । कटकं विकटक्षोभससंरम्भमभूत्तदा ॥ 24 ॥ युग्मम् । अपनीयापणश्रेणि भीताः पटकुटीमयीम् । भाण्डानि वणिजो मझु वाहनेषु निचिक्षिपुः ॥ 25 ॥ आदाय तनयान्बालानाकुला दुर्गतस्त्रियः । बद्ध्वा परिकरं सज्जीभवन्ति स्म पलायितुम् ॥ 26 ॥ तनुत्राणं तनुत्राणं तूणं तूणं धनुर्धनुः । इत्थमास्माकपत्तीनामुच्चैः शुश्रुविरे गिरः ॥ 27 ॥ राजन्यानां निवासेषु मदार्जितगर्जिताः । अग्राह्यन्तातिकृच्छ्रेण सन्नाहं हस्तिनस्तदा ॥ 28 ॥ केचिद्वानायुजाः केचित्काम्बोजाः केऽपि सैन्धवाः । वाहाः केचिच्च वाह्लीकाश्चक्रिरे प्रक्षरान्विताः ॥ 29 ॥ उन्मुखीभूय नः शौर्यत्रुटत्सन्नाहसंधयः । विद्याधरचमूमूचुरग्रानीकभटास्ततः ॥ 30 ॥ अरे ! विद्याधराः ! क्रीडन्स्वच्छन्दं प्रभुरस्ति नः । अस्यालं केलिभङ्गेन वयं कण्डूहरा हि वः ॥ 31 ॥ इत्यालप्य निशाताग्रैः शरैरूर्ध्वमुखैः समम् । भटास्ते प्रथयामासुरातिथ्यं परिपन्थिनाम् ॥ 32 ॥ तदन्तिकमगत्वैव तैस्तदीयैः पतत्त्रिभिः । व्यावृत्तमफलैरेव सममस्मन्मनोरथैः ॥ 33 ॥ शरासारैस्ततस्तेषां घनानां व्योमचारिणाम् । नामाप्यस्मदनीकस्य पङ्कस्येवानशत्तदा ॥ 34 ॥ सोमदत्त-कलिङ्गेश-भगदत्त-जयद्रथाः विशल्य-भूरिश्रवसौ-चित्रसेन-बृहद्वलौ ॥ 35 ॥ सुशर्मा कृतवर्मा च राजानोऽन्येऽपि भूरिशः । ततो डुढौकिरे योद्धं स्वयं सह नभश्चरैः ॥ 36 ॥ युग्मम् । / 1. वानायु:-अरबस्तानदेशः तत्र जाताः । 2. मेघपक्षे जलवृष्टिभिः ।
Page #401
--------------------------------------------------------------------------
________________ 5 10 15 20 25 [ पाण्डवचरित्रमहाकाव्यम् । युद्धे कर्णस्य palAyana'm ॥ आयुधैः शक्तिनाराचशल्यशूलशरादिभिः । प्रजहुः पाणिमुक्तैश्च यन्त्रमुक्तैश्च ते समम् ॥ 37 ॥ अथ तेषां विमानास्ते भिन्ना अपि तदाशुगैः । सरोमाञ्चा इव बभुर्जयलक्ष्मीकटाक्षिताः ॥ 38 ॥ नैतन्याय्यमहो युद्धं भूमिस्थ- गगनस्थयोः । व्योमचारिचमूनाथः स्वान्भटानित्यवोचत ॥ 39 ॥ संहृत्याथ विमानानि सेनया चतुरङ्गया । बभूव सोऽभ्यमित्रीणः पुरंदर इवावनौ ॥ 40 ॥ सम्मोहं मोहनास्त्रेण लम्भयामास नो नृपान् । अबुध्यन्त न तेऽस्त्राणि पाणिभ्यः पतितान्यपि ॥ 41 ॥ अभूत् कर्णः समाकर्ण्य राजन्यानां पराजयम् । दर्पोन्मदिष्णुदोर्दण्डः सानीकः समरोन्मुखः ॥ 42 ॥ अथाभ्यधत्त राधेयं मुदा विद्याधरेश्वरः । अद्य त्वयि कृतोद्योगे पूर्णं मे कर्ण ! कौतुकम् ॥ 43 ॥ चण्डगाण्डीवधन्वानं स्पर्धसे यस्तमर्जुनम् । इदानीं तस्य ते कर्ण ! दिष्ट्या द्रष्टास्मि विक्रमम् ॥ 44 ॥ इत्युक्तस्तेन राधेयः सुविधेयधनुः क्रमः । मदीयं विक्रमं पश्येत्युक्त्वा चिक्षेप सायकान् ॥ 45 ॥ तस्याक्षामभुजस्थाम्नस्तादृशीं लघुहस्तताम् । सोऽपि विद्याधराधीशः स्मेरचक्षुरवैक्षत ॥ 46 ॥ निजमादानसंधानाकृष्टिविच्छेदगोचरम् । अनघं लाघवं सोऽपि राधासूनोरदर्शयत् ॥ 47 ॥ तयोर्बभूव सुभटस्पृहणीयो महारणः । तस्थौ माध्यस्थमास्थाय जय श्रीरुभयोरपि ॥ 48 ॥ अथ विद्याधरेन्द्रेण बाणैर्मर्मणि ताडितः । पलायनकलां नव्यां राधेयोऽध्यपितस्तदा ॥ 49 ॥ 1. शत्रुसम्मुखगामी - वीर इत्यर्थः । 386 ]
Page #402
--------------------------------------------------------------------------
________________ नवमः सर्गः । विद्याधारेण सह दुर्योधनस्य युद्धम् ॥ ] [387 कर्णे नष्टे भवन्ति स्म खेचरा जितकाशिनः । सर्वोऽपि सुमनायेत निजिते दुर्जये ह्यरौ ॥ 50 ॥ अथ क्रुद्धो भवद्वन्धुर्बन्धुभिर्निखिलैः सह । वीरंमन्यमरिं योद्धमढौकत समातुलः ॥ 51 ॥ विलोक्य मूलसंनाहसहितं तं हसन्मुखः । अखर्वगर्वगरिमाऽवादीद्विद्याधरेश्वरः ॥ 52 ॥ सुयोधन ! तवायं किं दोर्मदः ? श्रीमदोऽथवा ? / यदस्मदीयमुद्यानं सौधं चापि विलुप्यते ॥ 53 / / असौ मदगेदः कोऽपि निर्निदानोऽस्ति यस्तव । तच्चिकित्सां विधास्यामि निजायुधमहौषधैः ॥ 54 ॥ अथाभ्यधाद्भवबन्धुरहो विद्याधरब्रुव ! / उपालम्भैरलं यस्य शक्तिस्तस्य जगत्त्रयी ॥ 55 ॥ आत्तैः सौधादिभिर्बाद्यैः किमेभिर्वस्तुभिर्मम । जीवितव्यमपि क्षिप्रं तवाऽऽदास्ये सह श्रिया ॥ 56 ॥ इति जल्पन्नसौ शत्रुमाजघान शितैः शरैः । प्रतिपक्षो हि नोपेक्ष्य इत्येषा वः कुलस्थितिः ॥ 57 ॥ सर्वैः सर्वात्मना शस्त्रैः सोऽप्यरातिरयुध्यत । द्विषा विक्रमिणाऽऽक्रान्तः किन्नु कोऽपि प्रमाद्यति ? ॥ 58 ॥ शराघातैर्भवद्वन्धोरन्धंभावुकविक्रमाः । सममेवारिवर्गीणाः पलायाञ्चकिरे क्षणात् ॥ 59 ॥ अथाभ्यूह्य सुखग्राह्यमेकाकिनमरिं पुरः । अधावत भवबन्धुः सबन्धुविधृतायुधः ॥ 60 ॥ काण्डीर: सोऽतिशौण्डीर: क्रुद्धक्रोड इव श्वभिः । कृत्वा कुण्डलनां रुद्धः सर्वैर्व्यावृत्त्य खेचरैः ॥ 61 ॥ युध्यमानः स भूयोभिस्तैः सम्भूय नभश्चरैः । खेदयित्वा क्रमाद् बद्ध्वा गृहीतः सहितोऽनुजैः ॥ 62 ॥ 1. मुख्यम् । 2. गर्वव्याधिः । 3. कारणरहितः । 4. काण्डीरो बाणवान् । 5. क्रोड: शूकरः । 6. वेष्टनम् ।
Page #403
--------------------------------------------------------------------------
________________ 5 10 15 20 25 388] [ पाण्डवचरित्रमहाकाव्यम् । विद्याधरकृता विडम्बना ॥ निबिडैर्निगडैः पूर्वं दृढं संयम्य पादयोः । एकैव खेचरैस्तेषां चिक्षिपे शृङ्खला गले ॥ 63 ॥ पुरस्कृत्य पदातीन्वः शतमप्यनुजन्मनः । तदुपेत्य निजं सौधमध्यष्ठात्खेचरेश्वरः ॥ 64 ॥ सर्वां च श्रियमादत्त राजवर्गस्य पश्यतः । युष्मद्वधूंश्च धत्ते स्म दु:सहे तपनात ॥ 65 ॥ पत्युश्च देवराणां च दृष्ट्वाऽहं तादृशीं दशाम् । ततोऽत्युच्चैः कृताक्रन्दा रणक्षेत्रमुपागमम् ॥ 66 ॥ निरौजस्कान्निजांस्तत्र मेदिनीशानवादिषम् । जयद्रथ ! रथः कुत्र ? बृहद्बल ! बलं क्व ते ? ॥ 67 ॥ दृष्ट्वा कला कलिङ्गेश ! लज्जालेशोऽपि नास्ति वः । यद्बद्ध्वा नीयते स्वामी पुरतः पश्यतामसौ ॥ 68 ॥ इत्युक्तास्तेऽप्यधः कृत्वा वक्त्रं पश्चान्निवृ (वर्) त्य च । दूरे जगृहुरावासानाश्रित्य विषमां महीम् ॥ 69 ॥ नित्यं विमानमारोप्य दीनान्निगडितांस्तथा । खेचराः कटकस्यास्य दर्शयन्ति तवानुजान् ॥ 70 ॥ अजल्पंश्चैष वः स्वामी धृतोऽस्मत्स्वामिना हठात् । अमुं स मोचयत्वाशु सन्ति यस्योर्जिता भुजाः ॥ 71 ॥ तेऽपि वो बान्धवा बाष्पजलार्द्रा चिक्षिपुर्मुहुः । स्वराजन्यजने मोक्षप्रार्थनापिशुनां दृशम् ॥ 72 ॥ राजानस्तेऽप्यजायन्त लज्जयाऽवनताननाः । विवराऽऽकाङ्क्षिणोऽभीक्ष्णं वीक्ष्यमाणा इव क्षितिम् ॥ 73 ॥ प्रभोर्बन्दिग्रहात्तस्मात्तस्माच्च स्वपराजयात् । कर्णो जीवन्मृतावस्थमात्मानं मन्यतेऽधुना ॥ 74 ॥ तमुदन्तमथ ज्ञात्वा भीष्म-द्रोण-कृपाः स्वयम् । समर्प्य धृतराष्ट्रस्य राज्यं वेगादिहाययुः ॥ 75 ॥ दुःखादधोमुखीमुच्चै रुदन्तीं पादयोः पुरः । गाङ्गेयो मां बृहत्तातः सगद्गदमभाषत ॥ 76 ॥
Page #404
--------------------------------------------------------------------------
________________ [389 10 नवमः सर्गः । भीमस्य कथनम् ॥ ] वत्से ! मा स्म रुदः सत्यमीदृशी भवितव्यता । मया निषिद्धोऽप्यागच्छत्पतिस्तेऽत्र किमन्यथा ? ॥ 77 ॥ इदानीमपि नान्येन पतिस्ते मोचयिष्यते । एकं गत्वा प्रपद्यस्व शरणं तपसःसुतम् ॥ 78 ॥ स त्वद्भर्तुकृतांश्चित्ते नापकारान्करिष्यति । विशेषेणोपकर्तारः साधवो ह्यपकर्तरि ॥ 79 ॥ इदं गुरुवचः कृत्वा हृदि तूर्णमिहागमम् । सम्प्रति स्वां पुरीं सोऽपि यियासुः खेचरेश्वरः ॥ 80 ॥ इतो यदुचितं देव ! तद्विधेहि धियांनिधे ! / कुलव्योममणे ! नूनं तेजोहानिरियं हि ते ॥ 81 ॥ श्रुत्वा मन्युमयीमेनां भीमो भानुमतीगिरम् । अपवार्य प्रियां मन्दमवादीत्फुल्ललोचनः ॥ 82 ॥ देवि ! दिष्ट्याऽधुनैवेदं त्वत्केशग्रहसम्भवम् । नि. तियितुमारेभे वैरं दैवेन पश्य नः ॥ 83 ॥ सुयोधनवधौत्सुक्यमार्येणात्माज्ञया पुरा । / विनिवारितमस्माकमार्यादेशो हि मूर्धनि ॥ 84 ॥ आर्योऽधुनाऽप्युदास्ते चेत्तत्र शत्रौ विपद्गते । किं ततः स्यान्न नः श्रेयो न ह्येवं तु करिष्यति ॥ 85 ॥ येन स्नेहातिरेकेण वनेऽस्मिन्नयमाययौ । ' नार्येण स्मर्यते सोऽपि प्रियंवदनिवेदितः ॥ 86 ॥ अथ भानुमतीमाह स्नेहार्दस्तपसःसुतः । मद्वन्धोरपि हा वत्से ! कीदृग् व्यसनमाययौ ? ॥ 87 ॥ तमहं मोचयिष्यामि भ्रातरं नात्र संशयः । बद्धस्तु यन्मदीयोऽपि बान्धवस्तदुनोति माम् ॥ 88 ॥ इत्याश्वास्य स्नुषां स्नेहादगत्वैकान्ते महीपतिः । भीमस्य याज्ञसेन्याश्च पश्यतोः पार्थमभ्यधात् ॥ 89 ॥ 15 20 25 1. शोकमयीम् । 2. प्रतिकर्तुम् ।
Page #405
--------------------------------------------------------------------------
________________ 5 10 15 20 25 390 ] [ पाण्डवचरित्रमहाकाव्यम् । दुर्योधनमोचनार्थं अर्जुनगमनम् ॥ बद्ध्वा केनापि पापेन गृहीतं व्योमचारिणा । गच्छ वत्स ! जवाद्वत्सं विमोचय सुयोधनम् ॥ 90 ॥ अथ भीमोऽभ्यधादार्य ! किं न पश्यति विप्रियम् ? / दैवेनापि कृतं येन सहसेनास्मदीप्सितम् ॥ 91 ॥ - जलक्षेप- -केशग्रहादयः । - द्यूत गरदान अपकारा रिपोरस्य कथमार्यस्य विस्मृताः ? ॥ 92 ॥ ऊचे धर्मसुतो वत्स बान्धवस्य कनीयसः । तस्याप्यापत्प्रतीकारो मय्येवायततेतमाम् ॥ 93 ॥ निजमापद्गतं सन्तो नोपेक्षन्ते कदाचन । भानुमान् विपदं हन्ति पङ्कजानां प्रगे प्रगे ॥ 94 ॥ गोत्रं त्रातुमहोरात्रं कुलीनानामुपक्रमः । आम्नातो मुनिभिः पूर्वैरकुलीनो हि गोत्रहा ॥ 95 ॥ अपि दुर्वृत्तमात्मीयं त्रान्ते भुवनोन्नताः । अप्युष्णं न हि पुष्णन्ति पयोदाः किमिरंमदम् ॥ 96 ॥ यद्यप्यालोकयत्यस्तं पूर्णोऽसौ प्रतिपूर्णिमम् । तथाप्युपकोरत्येव चन्द्रं दर्शगतं रविः ॥ 97 ॥ एते शतं वयं पञ्च यावद्वैरं परस्परम् । परैस्तु परिभूता हि वयं पञ्चोत्तरं शतम् ॥ 98 ॥ तद्गच्छत्वर्जुनो बन्धुं विमोचयतु बन्धनात् । ईदृग्बन्धूपकाराय भूयोऽप्यवसरः कुतः ? ॥ 99 ॥ आदेशमेनमासाद्य ज्यायसस्तस्थिवान् रहः । ततो विद्यामुखेनेन्द्रं पार्थः प्रार्थितवांश्चमूम् ॥ 100 ॥ इन्द्रेण प्रहितस्तूर्णं शौण्डीरभटसङ्कटाम् । दधद्वैमानिकीं सेनामाययौ चन्द्रशेखरः ॥ 101 ॥ ऐन्द्रं विमानमारूढः खेचरेन्द्रैरनुद्रुतः । आराध्यवर्गमानम्य प्रतस्थेः कपिकेतनः ॥ 102 ॥ 1. इरंमदं वडवानलम् । 2. अमावास्यास्थितम् ।
Page #406
--------------------------------------------------------------------------
________________ [391 नवमः सर्गः । दुर्योधनस्य श्याममुखता ॥ ] अलङ्कृतानि सन्नद्धैर्भटैर्गच्छन्ति दूरतः । पुरो विमानवृन्दानि ददृशुः पार्थसैनिकाः ॥ 103 / / तन्मध्ये सानुजं बद्धं संवर्मितचमूवृतम् । दृष्ट्वा दुर्योधनं जिष्णुर्वेगात् तानन्वधावत ॥ 104 ॥ ते पार्थाग्रेसरैरुक्ता रे रे ! तिष्ठत तष्ठत । बन्धुदुर्योधनस्यायमागादनुपदी हि वः ॥ 105 ॥ खेचराणामभूत्तेषां वचनं तद्विषोपमम् । नव्यपीयूषगण्डूषतुल्यं दुर्योधनस्य तु ॥ 106 ॥ ततः फाल्गुनवर्गीणाः पश्यन्तो लोतमात्मनः । समं तैः खेचरैर्योद्धमारभन्त खरैः शरैः ॥ 107 ॥ स्वामिनः कीर्तिसर्वस्वं परिवृत्य सुयोधनम् । शौण्डीरमानिनस्तेऽपि प्रत्ययुध्यन्त खेचराः ॥ 108 ॥ लग्नेऽत्र सैन्ययोर्युद्धे कपिकेतुरुदायुधः । अभ्यर्णमभ्यमित्रीणः प्रेक्षांचक्रे सुयोधनम् ॥ 109 ॥ सोऽपि फाल्गुनमालोक्य दध्यौ ध्यामलिताननः । मृत्युमेवाधुना धातः ! क्रुद्धः किं न करोषि मे ॥ 110 ॥ यन्मे बन्दिग्रहादस्मादर्जुनेन विमोचनम् । हृन्मर्मभेदकृन्नित्यं मृत्योरप्यधिकं हि तत् ॥ 111 ॥ इति चिन्तापरे तस्मिन्क्रोधाद्विद्याधरेश्वरः । तस्यैवाभ्यर्णमभ्येत्य स्थितोऽद्राक्षीत्पुरोऽर्जुनम् ॥ 112 ॥ विनिवार्य ततो युद्धं धार्तराष्ट्रस्य पश्यतः । स गत्वा भूमिलुठनैरपतत् पार्थपादयोः ॥ 113 / / उत्थाप्यालिङ्गितः स्नेहान्निबिडं पाण्डुसूनुना । सोऽत्यन्तविनयी नीचैर्निविष्टो विष्टरे पुनः ॥ 114 ॥ चित्राङ्गद ! कथा केयमिति पृष्टः किरीटिना । कथयामास सोऽप्युच्चैर्धार्तराष्ट्रस्य शृण्वतः ॥ 115 ॥ 1. चौर्यधनम् । 2. शत्रुसंम्मुखगन्ता । 3. श्याममुखः ।
Page #407
--------------------------------------------------------------------------
________________ 392] [पाण्डवचरित्रमहाकाव्यम् । चित्राङ्गदस्य कथनम् ॥ कुमार ! त्वद्विसृष्टोऽहं स्वां गच्छन्नगरी पुरा । मार्गे नारदमद्राक्षं मूर्जाऽस्प्राक्षं च तत्क्रमौ ॥ 116 ॥ सोऽथ मां मुदितोऽवादीच्चित्राङ्गद ! कथं चिरात् । दृष्टोऽस्यतीव सोत्कण्ठं मनो मे सङ्गमाय ते ॥ 117 ॥ अजल्पिषमृषीन्द्रं तमिन्द्रकीलशिलोच्चये । आदिनाथनमस्यार्थं गतोऽस्मि भगवन् पुरा ॥ 118 ॥ कीतिकोलाहलं तत्र किरातविजयोर्जितम् । पार्थस्याकर्ण्य यातोऽस्मि तं द्रष्टुं रथनूपुरम् ॥ 119 ॥ दृष्टे तस्मिन्निजान्बन्धून् व्यस्मार्षमतिविस्मितः । स मे तत्र गुरुर्भूत्वा धनुःपारायणं जगौ ॥ 120 / / खेचराः शतमन्येऽपि प्रययुस्तस्य शिष्यताम् । तस्याहमेव शिष्येषु प्रियोऽस्मि निखिलेष्वपि ॥ 121 ॥ इदानीं तु बहोः कालाद्वन्धूनां मीलितोऽर्जुनः । निजामहमयं यामि तद्विसृष्टश्चिरात्पुरीम् ॥ 122 ॥ जगाद नारदः स्मृत्वा चित्राङ्गद ! सुयोधनः । त्वद्गुरुं बन्धुभिः सार्धं हन्त हन्तुमुपेत्यसौ ॥ 123 ॥ पश्चादपि गुरुप्रीत्या विधातासि शचं यदि । अधुनैव प्रतीकारस्तच्चित्राङ्गद ! चिन्त्यताम् ॥ 124 / / मुनावेवं वदत्येव खेचरानुचरो मम । / आगत्य कथयामास क्रोधाग्निसमिधं कथाम् ॥ 125 / / अस्ति क्रीडावनं देव ! यत्ते द्वैतवनान्तिके । तदेत्योपाद्रवडूरं विरोधीव सुयोधनः ॥ 126 / / प्रियाभिरपि ते देव ! लूना यस्य न पल्लवाः । आकन्दं तेन माकन्दखण्डश्चक्रे स खण्डशः ॥ 127 ॥ यदीयकुसुमामोदं वेद मूढैव तावकः । विलूनप्रसवाः प्रापुश्चम्पकास्तेऽनुकम्प्यताम् ॥ 128 ॥ 15 25 1. स्मित्वा इत्यपि पाठः । 2. क्रोधाग्नौ काष्टसमाम् । 3. मूलपर्यन्तम् । 4. वेत्ति ।
Page #408
--------------------------------------------------------------------------
________________ ___[393 [393 नवमः सर्गः । दुर्योधनं मोचयित्वा युधिष्ठरसमीपागमनम् ॥ ] सेचं सेचं त्वया शश्वल्लालितं यदपत्यवत् । तदभूत्सम्प्रति प्राप्तलवनं कदलीवनम् ॥ 129 ॥ भास्वन्मरकतस्तम्भं स्फटिकोपलभित्तिकम् । स सौधं तत्तवाध्यास्ते बलाद् व्यापाद्य रक्षकान् ॥ 130 ॥ अहं तूत्प्लुत्य नभसा तवेहाख्यातुमागतः । इतो यदुचितं देव ! त्वं तदाधातुमर्हसि ॥ 131 ॥ निशम्यामूदृशीं वाचं नारदस्य च तस्य च । क्रोधाद् दुर्योधनं हन्तुमुत्सुकोऽहमधाविषम् ॥ 132 ॥ यदार्ये तपसः पुत्रेऽप्यमुना दुर्मनायितम् । असौ तेनांहसा बद्धः कोऽहमस्य पुरः पुनः ॥ 133 ॥ अथोवाच पृथासूनुश्चित्राङ्गद ! मुखेन मे । जवात्तवादिशत्यार्यो दुर्योधनविमोचनम् ॥ 134 ॥ भानुमत्यधुना येन भर्तृभिक्षाञ्चलं पुरः । उदश्रुधृतवत्यस्ति तेनार्यः खिद्यतेतमाम् ॥ 135 / / तयोरेतां गिरं श्रुत्वा धार्तराष्ट्रो व्यचिन्तयत् । क्षते प्रक्षिपति क्षारं हा ! धिग्वेधाः पुनः पुनः ॥ 136 ॥ ततश्चित्राङ्गदोऽवादीत्कुमार ! स्फारसौरभः । आदेशो मे नरेशस्य शिरोमाल्यमनारतम् ॥ 137 ॥ भ्रातरं प्राभृतीकृत्य धर्मसूनोरिमं पुनः । / मुखेन्दुमुच्छलज्ज्योत्स्नं करिष्याम्यधुना ध्रुवम् ॥ 138 ॥ विमोच्य बन्धनाद्वन्धुमानम्य च धनंजयः । चित्राङ्गदसमेतोऽथ ज्येष्ठान्तिकमुपागमत् ॥ 139 ॥ विमानकिङ्किणीक्वाणश्रवणेनोन्मुखीकृतैः । नभस्यदृश्यताऽऽगच्छन् बन्धुभिः स विकस्वरैः ॥ 140 ॥ नयनैः स्नेहकल्लोलैर्निनिमेषैरुदैक्ष्यत । / कुन्त्या च याज्ञसेन्या च स विमानशतान्वितः ॥ 141 ॥ 1. कल्लोल-प्रत्यन्तर ।
Page #409
--------------------------------------------------------------------------
________________ 10 394] [पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरस्य नम्रता उचिताचरणं च ॥ दृष्ट्वा पार्थं पृथुश्रीकमश्रीकं च पति तदा । भानुमत्या मनो जज्ञे सङ्कीर्णरससङ्कुलम् ॥ 142 ॥ समुत्तीर्य विमानेभ्यः सर्वे नेमुर्युधिष्ठिरम् । दुर्योधनस्तथैवासीदप्रणन्तुमनाः पुनः ॥ 143 ॥ आपादमौलि तस्यासीन्न्यस्ता सत्यं कुशीलता । यदस्य नम्रता नाभूद् धर्मजेऽपि महात्मनि ॥ 144 ॥ असौ द्राघीयसो बन्धादचङ्क्रमण इत्यतः । उत्पाट्य खेचरैर्नीतो नृपाभ्यणे सुयोधनः ॥ 145 / / वेगादागत्य कुन्ती तु नीवाराक्षततण्डुलैः । आशी:परम्परापूर्वं तं तदानीमवर्धयत् ॥ 146 ॥ राज्ञाऽऽश्लिष्यत स प्रीत्या मत्सरादनमन्नपि । न ह्यौचित्यविधौ सन्तः परौचित्यव्यपेक्षिणः ॥ 147 ॥ अजल्पत्तं नृपो वत्स ! किमु तेजस्विनोरपि । राहुबन्दिग्रहो नैव सूर्याचन्द्रमसोर्भवेत् ? ॥ 148 ॥ नाभविष्यत्तवावश्यमसावपि पराजयः । यदि द्वैतवनादस्मान्नायास्यामः पुरः पुरा ॥ 149 ॥ अनाथाः कुरवो वत्स ! बाढं सीदन्ति सम्प्रति । तत्तानवार्यदोर्वीर्य ! गत्वा नय सनाथताम् ॥ 150 ॥ एवमाभाष्य सत्कृत्य भूपतिर्वन्यवस्तुभिः । पर्यश्रुः सानुजन्मानं विससर्ज सुयोधनम् ॥ 151 ॥ सोऽपि कृष्णमुखस्तूष्णीमेवास्थाय ययौ ततः । दुरात्मन्युपकारोऽपि नश्येन्नीरं मराविव ॥ 152 ॥ चित्राङ्गदं विसृज्याथ चन्द्रशेखरमप्यनु । तस्थौ तास्ताः कथाः कुर्वन्नुर्वीशः सह जिष्णुना ॥ 153 ॥ सानुकम्पा नृपस्यासीत्तत्र दौर्योधनी कथा । अपरेषां तु बन्धूनामुपहासपुरःसरा ॥ 154 ॥ 15 20 1. अनमनचित्तः ।
Page #410
--------------------------------------------------------------------------
________________ [395 नवमः सर्गः । जयद्रथवृत्तान्तः ॥ ] सुखेन तस्थुषां तेषां गते भूयस्यनेहसि । प्रातः प्रसृमरं व्योम्नि रजो दृष्टिपथं ययौ ॥ 155 ॥ सायुधवातपादातमुदात्ताश्वीयहास्तिकम् । गच्छद्वैतवनान्तेन तैरनीकमदृश्यत ॥ 156 / / परिणेतुं पुरो गच्छन्नभ्येत्य सपरिच्छदः । जयद्रथोऽनमत् कुन्ती दुःशल्यायाः पतिस्तदा ॥ 157 ॥ आनन्द्याशीर्भिरर्थ्याभिर्जामातेति सगौरवम् । कियन्तमपि कालं सा तं तत्रास्थापयन्मुदा ॥ 158 ॥ 'दिव्यया रसवत्याऽथ जिष्णुर्विद्योपहूतया । आतिथ्यं प्रथयाञ्चक्रे तस्य मातुर्निदेशतः ॥ 159 / / जातु क्रीडाविहारेण पाण्डवेषु गतेषु सः । छलाज्जहार पाञ्चालीं जानकीमिव रावणः ॥ 160 ॥ द्रुह्यन्ति हि दुरात्मानः सुतरां सत्कृता अपि । दन्दशूको दशत्येव पीयूषमपि पायितः ॥ 161 ॥ पञ्चानामपि भर्तृणां प्रत्येकं नाम गृह्णती । हियमाणा च पाञ्चाली चक्रन्दोच्चैःस्वरं तदा ॥ 162 / / उपश्रुत्य तमाक्रन्दं प्रेयस्या दुःश्रवं ततः । अभ्यर्णवर्तिनौ भीमार्जुनौ क्रोधादधावताम् ॥ 163 ॥ आदिशत् तौ तदा कुन्ती वत्सावेतस्य जीवितम् । रक्षतं यत्नतो मा स्म दुःशल्या विधवा भवेत् ॥ 164 ॥ सांयुगीनभुजौ वीक्ष्य तावायान्तौ जयद्रथः । संवर्मितचमू रौद्रो रणायाभिमुखोऽभवत् ॥ 165 ॥ भीमसेनो गदास्तम्भं दम्भोलिमिव दोलयन् । दन्तिनः पातयामास सर्वतः पर्वतानिव ॥ 166 ॥ वृकोदरो दरोद्रेकात्कांदिशीके द्विषद्बले । शेषं वटमिवाराम दग्धेऽद्राक्षीञ्जयद्रथम् ॥ 167 ॥ 1. काले । 2. पदातीनां समूह: पादातम् । 3. वज्रम् । 4. भयाधिक्यात् ।
Page #411
--------------------------------------------------------------------------
________________ 396] [पाण्डवचरित्रमहाकाव्यम् । जयद्रथवृत्तान्तः नारदस्यागमनं च ॥ अङ्गमाविश्य पार्थेन तदैकाकी जयद्रथः । उत्तरीयेण तस्यैव दस्युबन्धमबध्यत ॥ 168 ॥ भल्ली किरीटिनस्तूणात्तूर्णमादाय मारुतिः । मुण्डयित्वा व्यधात्क्रोधात्तस्य पञ्चशिखं शिरः ॥ 169 ॥ आदाय द्रौपदी बाहौ तमुवाच वृकोदरः । / मातुरादेशतः कुन्त्या जीवन्मुक्तोऽसि याहि रे ॥ 170 ॥ पाञ्चाल्याः पुरतस्तेन लम्भितस्तां विडम्बनाम् । लज्जानम्रमुखोऽवादीद् भीमसेनं जयद्रथः ॥ 171 ॥ अरे ! शौण्डीरतागर्वपीनोदर ! वृकोदर ! / निर्विवेक ! ममाप्येकमिदमाकर्ण्यतां वचः ॥ 172 / / पञ्चानामपि युष्माकं नियतं मृत्युहेतवः । पञ्चाप्येते शिखाबन्धा ज्ञायन्तां धूमकेतवः ॥ 173 ॥ तस्याततायिनो वाक्यमपकण्यैव निर्भयौ । आगत्य मिलितौ ज्येष्ठबन्धोर्ट्समधनंजयौ ॥ 174 ॥ जयद्रथस्य वृत्तान्तः सैष तेषां परस्परम् । चिरं सहस्ततालस्य हास्यस्य स्यान्निबन्धनम् ॥ 175 ॥ अन्यदा नारदस्तेषामेकत्रैव निषेदुषाम् । स्वैरमाजग्मिवांस्तैश्च सप्रश्रयमुपास्यत ॥ 176 ॥ मुनीन्द्र ! कथयास्माकं सम्प्रत्यागम्यते कुतः ? / इति मारुतिना पृष्टः सोऽथ प्रमुदितोऽब्रवीत् ॥ 177 ॥ इति युष्मद्विसृष्टस्य दुष्टवृत्तेः कुतूहलात् । दुर्योधनस्य वृत्तान्तं विदित्वाऽहमिहाऽऽगमम् ॥ 178 / / हसन्नाह पुनर्भीमः कथ्यतां मुनिपुङ्गव ! / इतस्तदा कथं यातः ? कथं चास्ते सुयोधनः ? ॥ 179 ॥ पुनर्मुनिरभाषिष्ट विषण्णो वः स बान्धवः । दत्त्वा दुःशासनस्कन्धे बाहुं प्रस्थितवानितः ॥ 180 ॥ 15 25 1. मिमारयिषोः । 2. अनाकर्ण्य ।
Page #412
--------------------------------------------------------------------------
________________ [397 नवमः सर्गः । दुर्योधनस्य हस्तिनापुरे आनयनम् ॥ ] विषमैः शृङ्खलाबन्धैर्भग्नचङ्क्रमणः क्रमान् । पश्यन्निजानुजान्मार्गे सोऽन्तर्मन्युमयोऽभवत् ॥ 181 ॥ अथार्धपथ एवायमधः शाल्मलिभूरुहः । दुःशासनेन शनकैः समानीयोपवेशितः ॥ 182 ॥ कर्णोऽपि ज्ञातवृत्तान्तः स्कन्धावारनिवेशितः । एत्य तूर्णं तदभ्यर्णे सान्त्वयामास तं शनैः ॥ 183 ॥ यस्त्वं दुस्तरया देव ! चित्राङ्गदमहापदा । विमुक्तोऽसि तदस्माकं नास्ति न्यूनं हिं किञ्चन ॥ 184 ॥ धार्तराष्ट्रोऽप्यभाषिष्ट साक्षेपं शोकसङ्कलः । सूतात्मज तव क्षुण्णं जीवतो नास्ति किञ्चन ॥ 185 ॥ अलब्धपूर्वी न्यक्कारमहं त्वस्मि सुयोधनः । ततः प्राणैः किमेभिर्मे पराभवमलीमसैः ॥ 186 ॥ चित्राङ्गदेन बद्धोऽस्मि तदेकमपि दुःसहम् । यन्मोचनं तु पार्थेन सा हि तस्यापि चूलिका ॥ 187 ॥ प्रायोपवेशनं तस्मात् ममास्तु स्वस्ति वोऽधुना । . गत्वा कुरुत सर्वेऽपि सनाथं हस्तिनापुरम् ॥ 188 ॥ अथाभ्यधत्त राधेयः खेदं देव ! दधासि किम् ? / रणे हि बहुशः शूरा जीयन्ते च जयन्ति च ॥ 189 ॥ भूमिवासपणक्रीतं तव पार्थेन मोचनम् । पाण्डवेया यदेतेऽपि वसन्ति भवतः क्षितौ ॥ 190 ॥ भूमिवासाधमर्णा हि कुलीनाः कुलवेदिनः । राजन्याः शत्रुसंरुद्धं नेतारमुपकुर्वते ॥ 191 ॥ न बन्धो न च मोक्षोऽयं स्मरणीयस्त्वया प्रभो ! / विपदः स्मर्यमाणा हि कुर्युर्दुःखं पदे पदे ॥ 192 ॥ अथ कर्णे वदत्येवं सर्वे शिबिरपार्थिवाः । / एतं सम्बोध्य चात्यन्तं पुरीं निन्युः सुयोधनम् ॥ 193 ॥ 15 20 25 1. पराभूतं-नष्टमित्यर्थः । 2. अनशनम् ।
Page #413
--------------------------------------------------------------------------
________________ 10 398] [ पाण्डवचरित्रमहाकाव्यम् । नारदेन कथितो वृत्तान्तः ॥ गतस्तत्र न चिक्रीड सव्रीड: किंत्वधोमुखः । शयानः शयनीयेऽसौ निनाय दिवसान्बहून् ॥ 194 / / अथ जागरितोत्साहः सचिवैः स्वैर्वचस्विभिः । पटहं दापयामास हस्तिनापुरवीथिषु ॥ 195 ॥ यः कश्चिदस्त्रैः शस्त्रैश्च मन्त्रैस्तन्त्रैश्च शक्तिमान् ! निहन्ति सप्तरात्रेण पाण्डवान् परिपन्थिनः ॥ 196 ॥ तुष्टो दुर्योधनस्तस्मै स्तम्बेरममनोरमम् । विश्राणयति राज्यामिति सोऽस्मिन्नघोषयत् ॥ 197 ॥ युग्मम् । सादरः सोदरोऽभ्येत्य पुरोचनपुरोधसः । डिण्डिमं वारयामास क्रूरचेताः सुरोचनः ॥ 198 / / ततः पाटहिकैर्नीतः स दुर्योधनसन्निधौ । उद्धतः कथयामास शक्तिव्यतिकरं निजम् ॥ 199 ॥ आराधिता मया पूर्वमस्ति कृत्येति राक्षसी । क्रुद्धाऽसौ ग्रसते क्षौणी षट्खण्डी किमु पाण्डवान् ॥ 200 ॥ विधास्यामि तवाभीष्टमह्नि तद्देव ! सप्तमे । ममापि पाण्डवेया हि पुरोचनवधाद्दिषः ॥ 201 ॥ वाचं सुरोचनस्यैतामवधार्य सुयोधनः । मुदं प्रसाददानेन लम्भयामास तं तदा ॥ 202 ॥ तेन तेनोपचारेण तैस्तैश्च जपकर्मभिः । कृत्याऽऽराधनमाधातुं सोऽपि गेहमुपाययौ ॥ 203 ॥ अहं चेहागमं भीम ! युष्माकमतिपीडया । आजन्माभ्यस्तदुष्कृत्या कृत्या साऽत्यन्तदुर्जया ॥ 204 ॥ अतिरौद्रमनोवृत्तेरन्यरक्षोविलक्षणम् । तस्या भीष्मत्वमद्वैतं विख्यातं भुवनत्रये ॥ 205 ॥ सोऽप्युपासितदुर्विद्यादीप्रो विप्रः सुरोचनः । अतिक्रूरमनाः कामं दक्षः क्षुद्रेषु कर्मसु ॥ 206 / / 15 1. उद्यतः इत्यपि पाठः । 2. प्रसादयामास प्रतौ ।
Page #414
--------------------------------------------------------------------------
________________ [399 नवमः सर्गः । पाण्डवानां धर्मसाधना ॥ ] ततः कृत्याप्रणतो वः प्राणसंदेहकृद् ध्रुवम् । दुरात्मनो द्विजादस्मादागतोऽसावुपद्रवः ॥ 207 ॥ तदस्या विपदः सौम्याः ! प्रतीकाराय धावत । महात्मस्वपि निस्त्रिंशं पिशुनानां हि मानसम् ॥ 208 ॥ इत्युदीर्य मनौ तस्मिन्स्वस्थानमुपजग्मुषि । सौष्ठवाज्ज्येष्ठमगदद् गदापाणिर्वृकोदरः ॥ 209 ॥ एतु कृत्या द्रुतं द्रष्टुमहमस्मि समुत्सुकः । चूर्णयिष्यामि कणशस्तां क्षुद्रां गदयाऽनया ॥ 210 ॥ ज्येष्ठोऽथ तमभाषिष्ट सत्यमेव वचस्तव । सा चेत्ते दृक्पथं यायाद् व्यापाद्येत तदा त्वया ॥ 211 ॥ रक्षोजातिस्त्वतिक्षुद्रा नानाकूटपटीयसी । अदृश्या वैरिणी हन्तुं शक्या नोर्जस्वलैरपि ॥ 212 ॥ कुरु कर्णे ममोपायं सर्वापायनिवारणम् । आयान्ति विपदः कर्मदूताहूता हि देहिनाम् ॥ 213 ॥ तच्च कर्म निराकर्तुमलङ्कर्मीणविक्रमः । एक एव परं धर्मो वत्स ! चेतसि धार्यताम् ॥ 214 ॥ निःशेषदुःखमूलानि यः कर्माणि निकृन्तति । धर्मोऽस्माकं स एवैकः स चेतुमुचितोऽधुना ॥ 215 ॥ एतां धर्मसुतस्याज्ञां कृत्वा मौलिशिखामणिम् । सर्वे सुकृतचर्यासु चक्रुरुज्जागरं मनः ॥ 216 ॥ अशनं स्वादिमं सर्वं खाद्यं त्रिविधमप्यमुम् । परितत्यजुराहारं ते सर्वे सप्तवासरीम् ॥ 217 / / एकतानाः स्मरन्तस्ते पञ्चानां परमेष्ठिनाम् । उटजं परितो भेजुर्निर्जनां पृथिवीं पृथक् ॥ 218 ॥ प्रलम्बितभुजास्तत्र नासानिहितलोचनाः । तस्थुः प्रतिमया जातु देहेनोवंदमेन ते ॥ 219 ॥ 1. निर्दयम् । 2. गतेसति । 3. अतिबलवद्भिः ।
Page #415
--------------------------------------------------------------------------
________________ 400] [पाण्डवचरित्रमहाकाव्यम् । कृत्योपद्रवः ॥ वशीकृतेन्द्रियग्रामा विधायोत्कटिकासनम् । आत्मारामं मनः कृत्वा कदाचित्तेऽवतस्थिरे ॥ 220 ॥ कदाचनापि चक्रुस्ते स्थिता गोदोहिकासने । अर्हत्तत्वैकलीनान्त:करणाः कर्मणां क्षयम् ॥ 221 ॥ कायक्लेशनिसृष्टाङ्गाः शुचयो ब्रह्मचारिणः । एवं निर्गमयामासुर्वासराणि क्रमेण षट् ॥ 222 ॥ किरीटी त्वेकपादेन प्रतिमामास्थितस्तदा । मन्त्रराजैकतानात्मा निन्ये षड्दिवसीमपि ॥ 223 ॥ अधिष्ठायोटजक्रोडं दिनान् षडपि सादरम् । निष्ठाप्राप्तमनुष्ठानं कुन्ती कृष्णा च चक्रतुः ॥ 224 ॥ कृत्योपसर्गसोत्कण्ठाः सप्तमे त्वह्नि पाण्डवाः । / सर्वे धर्मं व्यधुर्ध्यानं निधायास्त्राणि सन्निधौ ॥ 225 ॥ उज्झितः शान्तचेतोभिस्तैस्तदा चिरसंस्तुतः । अस्त्रव्याजाद्रसो वीरस्तदुपास्तिमिवाकरोत् ॥ 226 ॥ अथ पाण्डुसुतैः पांसुपूरो दूरप्रसृत्वरः । अभितः करभीकण्ठरोमधूम्रो व्यलोक्यत ॥ 227 ॥ अतिजङ्घालमुत्तालफालग्रस्तनभस्तलम् । तैरवीयमनल्पीयः प्रेक्षाञ्चक्रे समन्ततः ॥ 228 ॥ जितोद्दामतडिद्दामवर्षद्वर्षास्विवाम्बुदाः । सिन्दूरिण स्रवद्गण्डास्तैरदृश्यन्त दन्तिनः ॥ 229 ॥ अथ वेणुलतां पाणौ बिभ्राणाः क्रूरमूर्तयः । केचन द्वा:स्थवर्गीणास्तानागत्य बभाषिरे ॥ 230 ॥ अरे वनचराः शीघ्रं स्थानमेतद्विमञ्चत । / राज्ञो धर्मावतंसस्य निवासोऽत्र भविष्यति ॥ 231 ॥ तेषां दुर्वचसा तेन समुत्सार्य शमं बलात् । भीमान्त:करणे क्रोधः समर्थोऽस्थाप्यत क्षणात् ॥ 232 ॥ . 15 25 1. विधाय प्रतित्रये0 / 2. अश्वानां समूहः । 3. वर्षासु जाम्बु प्रतिद्वये0 /
Page #416
--------------------------------------------------------------------------
________________ नवमः सर्गः । कृत्योपद्रवः ॥ ] आकस्मिकतिरस्कारै रौद्राकारो वृकोदरः । साटोपं कोपकम्प्रेण पाणिनोपाददे गदाम् ॥ 233 ॥ अभाषिष्ट च रे दुष्टाः ! कः कालेन कटाक्षित: ? / बलान्मौलिमणिं हन्त वासुकेः को जिघृक्षति ? ॥ 234 ॥ कः केसरिकिशोरस्य कर्षति स्कन्धकेसरान् ? / तिष्ठतोऽत्र सुखेनास्मान्को नु निर्वासयिष्यति ॥ 235 ॥ वयं निर्वासयिष्यामो युष्मानिति विवक्षवः । ते भीमेन तथा क्रोधाद् गले धृत्वाऽपहेस्तिताः ॥ 236 ॥ उच्चैःकारं कृताक्रोशाः क्रोशमात्रां भुवं यथा । उत्पतन्तः पतन्तश्च जग्मुः कन्दुकलीलया ॥ 237 ॥ उल्लण्ठैर्वेत्रिवण्ठैस्तैर्गत्वा संवर्मितां चमूम् । समानीय निमेषार्धात्सर्वेऽरुध्यन्त पाण्डवाः ॥ 238 ॥ ऊर्जस्वलतपस्तेजोनिस्तुषीकृतकान्तयः । सावज्ञमनसस्तेऽपि जगृहुः स्वं स्वमायुधम् ॥ 239 ॥ तैः सङ्ग्रामकृतोद्योगैरुद्यतास्त्रैः पुरस्कृताः । अनेशत्पञ्चभिः सिंहैरेणश्रेणीव सा चमूः ॥ 240 ॥ सेनानुगमशौण्डेषु पाण्डवेष्वेत्य पृष्ठतः । नृपलक्ष्मा पुमानेकस्तेषामुटजमाविशत् ॥ 241 ॥ षड्दिनोपोषिते कुन्तीकृष्णे धर्मैकतत्परे । परं पुरुषमालोक्य परमं क्षोभमीयतुः ॥ 242 ॥ पाण्डवेषु दवीयस्सु ते उभे भयकातरे । निमील्य केवलं नेत्रे हृदि सस्मरतुर्जिनम् ॥ 243 ॥ बलाद्वाहौ स जग्राह नरेन्द्रो द्रुपदात्मजाम् । हयमारोहयच्चोच्चैरुदीर्णरुदितध्वनिम् ॥ 244 ॥ [ 401 तुरङ्गान्तरमारुह्य स प्रसह्य जहार ताम् । द्रौपद्याश्च तमाक्रन्दं शुश्रुवुः पाण्डवाः समम् ॥ 245 ॥ 1. तक्षकात् प्रतिद्वये0 / 2. निरस्ताः । 3. वण्ठशब्दो भृत्यवाची । 4. एणो-मृगः । 5 10 111 15 20 25
Page #417
--------------------------------------------------------------------------
________________ 402] 5 10 [पाण्डवचरित्रमहाकाव्यम् । द्रौपद्याः हरणं, युधिष्ठिरस्य च तृषा ॥ त्यक्त्वा चमूं तां क्रुद्धास्तेऽभ्येयुः कान्तापहारिणम् । जविना वाजिना सोऽपि ध्वजिनीमध्यमध्यगात् ॥ 246 ॥ एकतस्तन्नृपानीकमन्यतः पञ्च पाण्डवाः । तथापि बलिनां तेषां न क्षोभस्य लवोऽप्यभूत् ॥ 247 ॥ क्व रे यासि क्व रे यासि प्रेयसीमपहृत्य नः ? / इति व्याहृत्य पार्थेन तमनु प्रेषिताः शराः ॥ 248 ॥ उद्यतैर्युगपत्पातुं सेनां सप्तार्णवीमिव । चक्रे तपःकृशीयोभिस्तैरगस्तीयितुं स्पृहा ॥ 249 ॥ यदा ते सन्निदधते दधते च पराक्रमम् । तदा स नृपतिः कृष्णां कशाघातैरताडयत् ॥ 250 ॥ तेन न्यक्कारतापेन शिर:स्थेनांशुमालिना । तपसा चाभवत्तेषामुदन्या तालुशोषिणी ॥ 251 ॥ तेन तर्षप्रकर्षेण क्लान्तोऽतीव तपःसुतः । बभाषे बान्धवान्वत्साः ! तृष्णा मां बाधतेऽधिकम् ॥ 252 ॥ सुशाद्वलदलश्रेणिव्याख्यातजलसन्निधेः । असौ पश्यत वामेन दृश्यते निकटो वटः ॥ 253 ॥ इन्द्रनीलशिलानीलैः पत्रैर्नेत्रप्रियङ्करैः । दृष्टोऽपि बन्धुवदूरं न्यग्रोधो मां धिनोत्ययम् ॥ 254 ॥ पथिकाश्वासनाहेतुः सेतुरेतस्य वामतः । शंसत्यसौ पिपासार्तवितीर्णावसरं सरः ॥ 255 ॥ अमी वञ्जल-हारीत-जीवंजीव-कपिञ्जलाः । एतस्योपरि कूजन्ति जलवैभवबन्दिनः ॥ 256 ॥ एतानि मृगयूथानि निर्यान्ति प्रविशन्ति च । ध्रुवमेतस्य निर्दोषं स्वाद्यं चाचक्षते पयः ॥ 257 ॥ एषोऽपि द्रौपदीदस्युर्विलोक्यास्मानवस्थितान् । यावद्विलम्बमानोऽस्ति तावदानीयतां पयः ॥ 258 ॥ 15 20 25 1. सेनामध्यम् । 2. तृषा ।
Page #418
--------------------------------------------------------------------------
________________ नवमः सर्गः । अर्जुनादीनां मूर्च्छा ॥ ] द्विषं प्रोषिततृष्णस्तु दोष्णोर्बलभरादहम् । कीनाशवेश्म नेष्यामि प्रत्यानेष्यामि च प्रियाम् ॥ 259 ॥ इत्युदीर्य तपः सूनुस्तस्मिन्सरसि रंहसा । नकुलं सहदेवं च प्रेषयामास वारिणे ॥ 260 ॥ तावथ त्वरितं गत्वा यथेष्टं पपतुः पयः । कृत्वा च पद्मिनीपत्त्रे चेलतुः पञ्च षान्क्रमान् ॥ 261 ॥ ततस्तावुच्छलन्मूर्छानि:सहौ पेततुर्भुवि । जन्तवो हि विडम्बयन्ते कर्मभिर्भिन्नमर्मभिः ॥ 262 ॥ विलम्बमम्बुनः पश्यन् पार्थमूचे युधिष्ठिरः । जलाय प्रहितौ वत्स ! वत्सौ चिरयतः कथम् ? ॥ 263 ॥ जवात्तद्गच्छ वृत्तान्तं जानीहि च कनीयसोः । तूर्णमानीय पानीयं मुषाण च तृषां मम ॥ 264 ॥ तडागमथ जेङ्घालो जगाम च धनंजयः । स्वांसाविव कनीयांसौ पेतिवांसौ ददर्श च ॥ 265 ॥ तावालोक्य तथाऽवस्थौ पार्थः पृथुलपूत्कृतः । पर्यदेवत हा ! वत्सौ ! केनेमां गमितौ दशाम् ? ॥ 266 ॥ द्रुतमुत्तिष्ठतं वत्सौ ! नन्वार्यः खिद्यतेतमाम् । तस्मै तृष्णातुरायैतदुपढौकयतं पयः ॥ 267 ॥ एतां तूष्णीकतां वत्सौ ! मुक्त्वा कथयतं मम । कृतमत्याहितं केन निगृह्णाम्येष येन तम् ॥ 268 ॥ यद्वा पिपासामार्यस्य पूर्वं व्यपनयाम्यहम् । ततो विपदमेतां वा प्रतिकर्तास्मि यत्नतः ॥ 269 ॥ इत्युदीर्यार्जुनः साश्रुकणेहत्य पयः पपौ । बन्धुहेतोर्गृहीत्वा च प्रतस्थे कियतीं भुवम् ॥ 270 ॥ अश्रुमिश्रं वहन्नीरं कनिष्ठान्तिकमागतः । तार्तीयिकस्तयोरासीत्सोऽपि मूर्च्छाविसंस्थुलः ॥ 271 ॥ 1. नष्टतृष्णः । 2. शीघ्रगतिः । 3. पतितौ । 4. तृष्टिपर्यन्तम् । [ 403 5 10 151 20 25
Page #419
--------------------------------------------------------------------------
________________ 5 10 15 20 25 404] [ पाण्डवचरित्रमहाकाव्यम् । भीमस्याऽपि मूर्च्छा युधिष्ठरस्य च विलापः ॥ अभ्यधाद् धर्मजो भीमं बान्धवान्वेषणाकृते । प्रहितस्यार्जुनस्यापि कालो भूयानभूत्कथम् ? ॥ 272 ॥ कनिष्ठबन्धुवर्गस्य निसर्गप्रीतिशालिनः । गत्वा जानीहि वृत्तान्तमपतृष्णं च मां कुरु ॥ 273 ॥ इति ज्येष्ठगिरा भीमः सरस्तीरमुपेयिवान् । अपश्यद्बान्धवान्प्राप्तान्मृत्योर्नेदीयसीं दशाम् ॥ 274 ॥ विललाप च हा वत्साः ! किमिदानीमुपस्थितम् ? | इदं वोऽस्त्येकतो दौस्थ्यमन्यतः क्लिश्यते गुरुः ॥ 275 ॥ इतश्च ह्रियते कृष्णा केनाप्यस्मद्विरोधिना । इतश्चैकाकिनी माता दुःखं तिष्ठति पृष्ठतः ॥ 276 ॥ न जाने सममस्माभिर्हतस्य vidheRho । कौतस्कुतमिदं वैरमेवं द्रुह्यति येन नः ॥277॥ परं पिपासामार्यस्य प्रतिकृत्याम्बुनाऽमुना । अहं वत्साः ! प्रतीकारं विधास्यामि विधेरपि ॥ 278 ॥ शुचं कृत्वैवमापीय पयस्तृष्णाप्रवासकृत् । गृहीत्वा च व्रजन्नासीत्तुल्यावस्थः स बन्धुभिः ॥ 279 ॥ स्थित्वाऽतिमहतीं वेलां ततो दध्यौ तपःसुतः । विलम्बते स्म भीमोऽपि कथङ्कारमनादरः ? ॥ 280 ॥ तद्गत्वा निखिलाचारचतुरांश्चतुरोऽपि तान् । शौण्डीररिमकलासिन्धून् बन्धूनन्वेषयाम्यहम् ॥ 289 ॥ इत्यालोच्य शुचाऽऽचान्तचेताः कुन्तीसुताग्रजः । गतस्तत्रानुजान्प्राप्तानद्राक्षीत्तादृशीं दशाम् ॥ 282 ॥ विलप्य तुमुलं चोच्चैरुवाचात्यन्तविह्वलः । वत्सा ! युष्माभिरेकाकी कथं त्यक्तोऽस्मि कानने ? ॥283 ॥ चतुर्भिरपि युष्माभिर्वैरिभूधरभेदिभिः । दन्तैस्त्रिदशदन्तीव सदैवाहं विजित्वरः ॥ 284 ॥ 1. समीपस्थाम् । 2. अधमस्य ।
Page #420
--------------------------------------------------------------------------
________________ [405 नवमः सर्गः । युधिष्ठिर-विलापः ॥ ] बभूवाहमनुल्लङ्घयो युष्माभिः पार्श्ववर्तिभिः । धराभोगःसमर्यादैश्चतुभिः सागरैरिव ॥ 285 ॥ हा ! वत्स ! भीम ! मां त्यक्त्वा किं शेषे निद्रयाऽनया ? / साम्प्रतं साम्प्रतं किं ते सदु:खं मामुपेक्षितुम् ॥ 286 ॥ दुर्योधनस्य गदया नोरुभङ्गस्त्वया कृतः । न च दौःशासनं वक्षः क्षुण्णं तन्मां किमत्यजः ? ॥ 287 / / हिडम्ब-बक-किर्मीराः कृतान्तातिथयस्त्वया । महाबाहो ! कृता येन तच्छौण्डीर्यं क्व ते गतम् ? ॥ 288 ॥ सिंहेनेव त्वया मुक्तो वनोद्देश इवाधना । अभूवमहमाक्रम्यो हा ! मृगैरिव वैरिभिः ॥ 289 / / हा वत्स पार्थ पार्थक्यं प्राणैरपि न ते मम । इयं कथमवस्था ते जीवत्यपि युधिष्ठिरे? ॥ 290 / / किं पूरयसि वत्स ! त्वं पिशुनानां मनोरथान् ? / दृढचण्डिमगाण्डीवं यहूरं तत्यजे त्वया ॥ 291 ॥ येन मृत्युपरीरम्भं लम्भितास्तलतालवः । अकाण्ड एव गाण्डीवे तत्रानास्था कथं तव ? ॥ 292 ॥ नाद्यापि विहितं कृष्णापराभवनिशुम्भनम् । त्वमेवं किमु निद्रासि विस्मृतारातिविक्रमः ? ॥ 293 ॥ इदानीमपि केनापि ह्रियमाणा सर्मिणी । मोचनीया त्वयैवेयं तत्कि स्वपिषि निर्भरम् ? ॥ 294 ॥ अभवत्पूर्णदेशीया वत्स ! द्वादशवत्सरी । प्राप्तोऽस्यम्बुधिमुत्तीर्य गोष्पदे मज्जनापदम् ॥ 295 ॥ राधासुतस्य सफलैः सञ्जातमुपयाचितैः । यातोऽसि दैवयोगेन यत्त्वमेतादृशीं दशाम् ॥ 296 ॥ वत्सौ ! यमौ ! युवां दृष्ट्वा हृदयं मे विदीर्यते । अक्षतोऽहं गतो मातुर्माव्या वक्ष्यामि किं पुरः ? ॥ 297 ॥ 25 1. उचितम् । 2. पृथक्त्वम् । 3. निशुम्भनं नाशः । 4. प्रायः पूर्णा ।
Page #421
--------------------------------------------------------------------------
________________ 10 406] [पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरस्य मूर्छा ॥ एवं विक्लवमुर्वीशं कश्चिदूचे पुलिन्दकः । भोः ! कापुरुष ! केनापि प्रेयसी ते विलुप्यते ॥ 298 ॥ उत्तरीयमपाकृत्य कशाभिस्ताड्यते भृशम् । आर्यपुत्रार्यपुत्रेति करुणं साऽपि रोदिति ॥ 299 ॥ हेतोः कुतश्चिदेते तु मूच्छितास्तव बान्धवाः । सर:समीरणस्पर्शादुत्थास्यन्ति स्वयं क्रमात् ॥ 30 ॥ ततः प्रियतमामाशु शत्रोस्त्रायस्व साम्प्रतम् । कलङ्को हि महान्पुंसां दाराणामप्यरक्षणम् ॥ 301 ॥ अनेन वचसा तस्य धर्मसूनुः क्रुधा ज्वलन् । / पयः पीत्वा जवाद्धावन्बन्धूनां सविधेऽपतत् ॥ 302 / / तदा तेषामुपागच्छन्मूर्छा काऽप्यतिशायिनी । पञ्चत्वमेव निश्चिक्ये यथा व्योमचरैरपि ॥ 303 / / तस्मिन्मू क्षणे तेषामारण्याः पशवोऽपि हि । तृणग्रासादिकं सर्वं सर्वेऽपि मुमुचुः शुचा ॥ 304 ॥ समं समस्तभूतानां प्रमोदनवकन्दलैः । किञ्चित्क्षणान्तरे तेऽथ नयनान्युदमीलयन् ॥ 305 ॥ कृत्वाऽम्बु नलिनीपत्रे रत्नमालापवित्रितम् । प्रत्येकं तेऽभिषिञ्चन्तीं द्रौपदी ददृशुः पुरः ॥ 306 / / स्ववास:पल्लवाग्रेण वीजयन्ती मुहुर्मुहुः । / सिञ्चन्तीं चाश्रुभिः कुन्ती ते वीक्षांचक्रिरेऽग्रतः ॥ 307 ॥ बाष्पप्लावितपक्ष्मान्तैर्नभश्चरवनेचरैः । ते पश्यन्ति स्म रोदस्यौ सङ्कीर्णे स्वजनैरिव ॥ 308 / / निविष्टान्ते पटान्तेन प्रमृष्टरजसोऽम्बया । प्रियामप्राक्षुराक्षेपात्प्रत्याशप्रहितेक्षणाः ॥ 309 ॥ तवापहर्ता पापीयान्स निस्त्रिंशशिरोमणिः । क्व ययौ ? यदिहायासी: सुमनोमालभारिणी ॥ 310 / / प्रक्षिप्तरत्नमालेन किं नो नीरेण सिञ्चसि ? / वृत्तान्तमेनमस्माकं द्रुतमावेदय प्रिये ! ॥ 311 ॥ 1. व्याकुलम् । 15 20 25
Page #422
--------------------------------------------------------------------------
________________ [407 नवमः सर्गः । द्रौपदीवृत्तान्तः, कृत्यागमनश्च ॥ ] समक्षमेव सर्वेषामाचाख्यौ साऽथ भूभुजे । त्वय्यायाते पयः पातुं तं नाद्राक्षं च तां चमूम् ॥ 312 ॥ किंत्वेकाकिनमात्मानमपश्यमटवीगतम् । व्यालानां शृण्वती नादानभूवं च भयातुरा ॥ 313 ॥ त्वमार्यपुत्र ! कुत्रासि ! रक्ष मामिति वादिनी । इतश्चेतश्च पर्याटमटवीपदवीष्वहम् ॥ 314 ॥ पञ्चषान् विशिखान्पाणौ दधद्धन्व च जर्जरम् । उपेत्य शबरः कश्चिन्मामवादीद्दयान्वितः ॥ 315 ॥ परिभ्रमसि शून्येषु कथं कान्तारवर्त्मसु ? / भद्रे ! भद्रंकराकाराः सन्तीह तव वल्लभाः ॥ 316 ॥ स युष्मान्दर्शयित्वा मे कुन्ती चार्यामिहानयत् । अपश्याव मृतप्रायानावां वः साश्रुलोचने ॥ 317 ॥ यावदावामतीवार्ते प्रवृत्ते परिदेवितुम् । आकर्णयावः सहसा तावत् किलकिलारवम् ॥ 318 ॥ ततो व्यात्तमुखप्रेवदंष्ट्राङ्करभयङ्कराम् । पिङ्गाक्षी पिङ्गचिकुरां गवलश्यामलाकृतिम् ॥ 319 ॥ आलोकयावः फेत्कारैः कर्णज्वरकरी भृशम् । काञ्चित्त्वरितमायान्तीमन्तरिक्षेण राक्षसीम् ॥ 320 ॥ युग्मम् । दूरादालोक्य तस्यास्तमाकारमतिभैरवम् । आवाभ्यामतिभीताभ्यां सेयं कृत्येति निश्चितम् ॥ 321 ॥ विभाव्याथ तथोद्धान्ते स पुलिन्दः पितेव नौ । अन्तर्द्धाय स्वदेहेन तस्थौ स्नेहार्द्रमानसः ॥ 322 ॥ साऽप्यागत्य मृतान् युष्मान् वीक्ष्य वैलक्ष्यमागता । अभ्यर्णस्थामभाषिष्ट राक्षसी राक्षसेश्वरी ॥ 323 ॥ पिङ्गले पाण्डवानेतान्मृतानेव निशुम्भितुम् । प्रहिताऽहमहो तेन ब्राह्मणेन दुरात्मना ॥ 324 ॥ 1. गवलं-महिषशृङ्गम् । 2. मारयितुम् ।
Page #423
--------------------------------------------------------------------------
________________ 5 10 15 20 25 408] [ पाण्डवचरित्रमहाकाव्यम् । कृत्योपद्रवमुक्तिः ॥ एतेषां किंनु निश्छद्मा मृत्युश्छद्मकृतोऽथवा ? | इत्यासन्नतरीभूय सम्यग्जानीहि पिङ्गले ! ॥ 325 ॥ तामिमां स्वामिनीवाचं प्रमाणीकृत्य पिङ्गला । युष्मान्पर्यस्य पश्यन्ती पुलिन्देन न्यगद्यत ॥ 326 ॥ त्वादृशां मृतकस्पर्शः पिङ्गले ! नन्वमङ्गलम् । सरस्यमी विषं पीत्वा मृता एव न संशयः ॥ 327 ॥ यद्यल्पमपि जीवेयुरेते ते चण्डि ! पाण्डवाः । विपक्षक्षयमाधातुं प्रभवेयुस्ततो ध्रुवम् ॥ 328 ॥ विक्रामन्ति मृतेष्वेव शृगालासरभादयः । जीवत्स्वेव महेभेषु सिंही संरभते पुनः ॥ 329 ॥ गत्वा हन्तु तमेवासौ तद्विप्रं विप्रतारकम् । दुष्प्रयुक्तः प्रयोक्तारमभिचारो हि लुम्पति ॥ 330 ॥ पिङ्गलाव्यपदेशेन तां गिरं शबरोदिताम् । निशम्य गगनेनैव ययौ व्यावृत्य राक्षसी ॥331 ॥ युष्माकमन्तिकेऽभ्येत्य भूयोऽपि सममार्यया । विलापान्कुर्वती तांस्तांस्तारतारमरोदिषम् ॥ 332 ॥ स्मृत्वाऽथ नागराजस्य गिरं स्वं कर्णपङ्कजम् । वीक्ष्य चासंदिहानाऽहमार्यां कुन्तीमवादिषम् ॥ 333 ॥ देवि ! कर्णावतंसाब्जमद्याप्येतद्विकस्वरम् । तन्नामी नियतं प्राणैर्विमुच्यन्ते सुतास्तव ॥ 334 ॥ केवलं दधते दूरं परीपाकमुपेयुषा । केनाप्यापद्विवर्तेन ध्रुवं मूर्च्छालताममी ॥ 335 ॥ तत्तस्यैव प्रतीकारः कश्चिदन्तर्विचिन्त्यताम् । एवं वदन्तीं मामेत्य कृपालुः शबरोऽब्रवीत् ॥ 336 ॥ कृतं ते चिन्तया भद्रे ! नृपकण्ठविलम्बिनीम् । रत्नमालां निधायान्तः कान्तान् सिञ्च सरोऽम्भसा ॥ 337॥ 1. सरभा - शुनी । 2. मन्त्रप्रयोगः ।
Page #424
--------------------------------------------------------------------------
________________ 10 नवमः सर्गः । / धर्मावतंसदेवस्य वृत्तान्तः ॥ ] . [409 कृत्वा चेतसि तद्वाचं निषिञ्चामि जलेन वः । युष्मच्चैतन्यलाभाच्च फलितं मे मनोरथैः ॥ 338 ॥ निष्कारणोपकारी मे स कुत्र शबरोऽधुना ? / इति कन्दलितानन्दः पप्रच्छ नृपतिः प्रियाम् ॥ 339 ॥ कृती साम्प्रतमत्रैव सोऽभूदिति तयोदिते । दृशौ व्यापारयामास सर्वास्वाशासु पार्थिवः ॥ 340 ॥ स दूरे शबरस्तावन्न सरस्तन्न तं वटम् । तं भू-नभश्चरं लोकं न चाद्राक्षीन्नरेश्वरः ॥ 341 ॥ तपस्यासु व्यवस्यन्तमात्मानमुटजान्तिके । मुदितः सानुजन्मानमालोकत स केवलम् ॥ 342 ॥ पुरुषं च पुरः कञ्चित्काञ्चनद्युतिविग्रहम् । चलन्माणिक्यताटङ्कं सोऽपश्यद्दिव्यमूर्तिकम् ॥ 343 ॥ अथासौ विस्मयत्रस्यदितिकर्तव्यताजडम् । जगाद मेदिनीनाथं प्रसादविशदाननः ॥ 344 ॥ शृणु विश्वम्भराधीश ! तदेकमनसा त्वया । योऽयमाराधितो धर्मस्तस्येयं स्फूर्तिवर्णिका ॥ 345 ॥ यतः सौधर्मवास्तव्यः सुरो वासववल्लभः । अहं धर्मावतंसाख्यो धुर्यो धार्मिकपालने ॥ 346 ॥ ज्ञात्वाऽहमवधिज्ञानात्तपोनियमशालिनाम् । कृत्योपसर्गमुच्छेत्तुं रभसादागतोऽस्मि वः ॥ 347 ॥ उत्पाद्य कृत्रिमा सेनामेनां हत्वा च वः प्रियाम् । अपूजयं कशाघातमिषान्मन्दारदामभिः ॥ 348 ॥ सरोऽपि च तदन्येषु पीयूषप्रतिमोदकम् । युष्मास्वहं विषीचक्रे पुलिन्दश्चाभवं ततः ॥ 349 ॥ साम्प्रतं मुक्तभूयिष्ठं भवतामपि दुष्कृतम् । निकाचितेष्वपि तपः प्रभवत्येव कर्मसु ॥ 350 ॥ 1. काचितः शिक्ये स्थापित इति कोषः । उन्नत इत्यर्थः । नितरां संचितेषुतीव्राध्यवसायेन बद्धेषु इत्यर्थः संगतः । 15 20 25
Page #425
--------------------------------------------------------------------------
________________ 10 410] [पाण्डवचरित्रमहाकाव्यम् । पाण्डवानां पारणे सुपात्रभक्त्याभिलाषा ॥ इदानीमनुजानीहि पुनः स्वर्गमनाय माम् । ज्ञेयः सहायसंख्यायामहमप्यात्मनस्त्वया ॥ 351 ॥ इत्युदीर्य गते देवे ययौ सूर्योऽप्यदृश्यताम् । सतां कृतोपकारं तं हर्षादन्वीयिवानिव ॥ 352 ॥ स्थापिते च नभःस्थाले नक्षत्राक्षतसम्भृते । आययौ किल तानिन्दुदना वर्धयितुं निशा ॥ 353 ॥ मत्सरं कुरुराजस्य क्रूरतां च द्विजन्मनः । तीक्ष्णत्वं यच्च (चैव) कृत्यायाः सौजन्यं च दिवौकसः ॥ 354 ॥ मुहुश्चिन्तयतां नानाभावचित्रेण चेतसा । सा तेषामतिचक्राम क्षणेनैव निशीथिनी ॥ 355 ॥ युग्मम् । अम्लानांस्तानिव द्रष्टं सप्तरात्रमपोषितान । पौरस्त्यादर्णवात्तूर्णमर्यमाऽथ विनिर्ययौ ॥ 356 ॥ पारणाविधये तेषां कुर्वन्नभ्यर्थनामिव । पाणिपादे सहस्रांशुर्लगति स्म मुहुः करैः ॥ 357 / / अथ वन्यैः फलैर्धान्यैः शाकैश्च हृदयङ्गमैः । कृष्णा निष्पादयामास नवां रसवती जवात् ॥ 358 ॥ स्वस्वासनोपविष्टानां जनन्या परिवेषिते । वस्तुजाते समस्तेऽपि चिन्ता तेषामभूदियम् ॥ 359 ॥ कुतोऽपि समयेऽमुष्मिन् किंचित्पात्रं तपोमयम् । यधुपैति तदा विद्मो भाग्यानामनुकूलताम् ॥ 360 ॥ धन्यास्ते पुण्यकर्माणस्तेषां चासन्नभव्यता । येषाममूदृशे काले सत्पात्रमुपतिष्ठते ॥ 361 ॥ अवतारो मनुष्येषु तेषामेव फलेग्रहिः । सुक्षेत्र इव यैः पात्रे न्यायात्तं वित्तमुप्यते ॥ 362 ॥ इति चिन्तापरेष्वेषु सार्थे क्वचन तस्थुषः । सूरेः सुचरिताख्यस्य मुनिः कोऽप्यतिसंयमी ॥ 363 ॥ 15 25
Page #426
--------------------------------------------------------------------------
________________ नवमः सर्गः । निजोटजे आगतमुनेः पाण्डवैकृता भक्तिः ॥ ] वपुष्मदिव चारित्रं मूर्तं तप इवानघम् । एत्य तेषां पुरस्तस्थौ मासक्षपणपारणे ॥ 364 ॥ युग्मम् । तं तपोधनमालोक्य लोकोत्तरगुणोदयम् । पुनः पल्लवितानन्दास्तेऽन्तः स्वान्तमचिन्तयन् ॥ 365 ॥ एषणीयमिदं वस्तु पात्रमेतत्तपोमयम् । तदयं सुकृतप्राप्यः कौमुदीन्दुसमागमः ॥ 366 ॥ क्व कुरङ्गारिसञ्चारघोराकान्तारभूरियम् ? / पुण्यैरप्यतिदुर्लम्भः क्व चैष मुनिकुञ्जरः ? ॥367 ॥ ततो रूक्षरटद्ध्वाङ्क्षशमीमात्रतरौ मरौ । अकस्मादयमस्माकं ध्रुवं कल्पद्रुसङ्गमः ॥ 368 ॥ इत्युद्दामपरीणामशुद्धिनिधतचेतसः । आदाय भाजनान्येते मुनिमेत्य बभाषिरे ॥ 369 ॥ प्रभो ! सुप्रातरद्यैव पुण्यैरद्यैव पुष्पितम् । निजैर्यत्पावितं पादैस्त्वयेदमुटजाङ्गणम् ॥ 370 ॥ तदिमं शुद्धमाहारं गृहाणानुगृहाण नः । लभ्यतां दैवयोगेन निर्धनैरपि शेवधिः ॥ 371 ॥ द्रव्यादिशुद्धमाहारं विज्ञायात्यन्तनिस्पृहः । मुनिरप्यादे तादृग्न विराध्यति संयमम् ॥ 372 ॥ तदानीं ताडयामासुर्धुसदो दिवि दुन्दुभिम् । उद्यत्प्रमोदकल्लोलाश्चेलोत्क्षेपं च चक्रिरे ॥ 373 ॥ विहितार्थिजनाधारा वसुधारा दिवोऽपतत् । पुष्पगन्धाम्बुवृष्टी च पेततुर्वासितक्षिती ॥ 374 ॥ अवादीद्देवता काचित्प्रसन्ना तान्नभः स्थिता । दानस्यास्य प्रभावाद्वः समीपे सम्पदोऽखिलाः ॥ 375 ॥ विराटनगरे किन्तु वर्षमेतन्त्रयोदशम् । नवाभ्यां वेषकर्मभ्यां प्रच्छन्नाः स्थातुमर्हथ ॥ 376 ॥ 1. सिंहः । 2. निधानम् । [ 411 5 10 15 20 25
Page #427
--------------------------------------------------------------------------
________________ 412] [पाण्डवचरित्रमहाकाव्यम् । पाण्डवानाम् पारणकम् ॥ एवमावेद्य सा तेभ्यः क्षणेनैव तिरोदधे । मुनिश्च स्वर्गिणश्चैव ययुः सर्वे यथागतम् ॥ 377 ॥ पारणं पाण्डुतनयास्तेनुः पुण्यमयं पुरा । पश्चादन्नमयं चक्रुः शरीरस्थितिहेतवे ॥ 378 ॥ अर्थिनः प्रीणयामासुस्ते तया वसुधारया । सतां च तोयदानां च सार्वजन्या हि सम्पदः ॥ 379 ॥ सौर्भ्य्सार्घ्न्सार्क्न्नाव्दातैलोक्ण्पृन्नैर्मुनिप्तेविम्लैर्गुन्नौघैः । तत्रैव ते विदधतो वदनाधिवासं द्वित्राण्यहानि मुदिता गमयाम्बभूवुः ॥ 380 ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये दुर्योधनमोचन कृत्योपद्रवनिवर्तनवर्णनो नाम नवमः सर्गः ॥ 1. सर्वजनहिताः । 2. कण:-सूक्ष्मः, अवदातः-शुद्धः ।
Page #428
--------------------------------------------------------------------------
________________ दशमः सर्गः । पाण्डवानां विराटनगरं प्रति गमनम् ॥ ] [413 दशमः सर्गः ॥ अथ द्वैतवनात्पाण्डुसूनवो देवतागिरा । प्रतस्थिरे गुप्ततमा विराटनगरं प्रति ॥ 1 ॥ ते मातरं पुरस्कृत्य मूर्ती नीतिमिवाध्वनि । व्रजन्तोऽनुगता रेजुः साक्षाल्लक्ष्येव कान्तया ॥ 2 ॥ नगेन्द्र-नगर-ग्राम-निम्नगा''-रामसङ्कलाम् । भूयसीं भीमसञ्चारामतिक्रम्य क्रमान्महीम् ॥ 3 ॥ नीलदुद्यानकल्लोलिसर: श्रेणिमनोरमे । ते विसटमहीभर्तुः पुरीपरिसरे ययुः ॥ 4 ॥ युग्मम् । रामणीयकमारामसर:पुष्करिणीगतम् । पश्यतां पाण्डुपुत्राणां तत्रोच्चैर्मुमुदे मनः ॥ 5 ॥ क्वचित्सरसि निर्निद्रनलिनीमालभारिणि । पयःपानादिना तेऽध्वश्रमव्यपगमं व्यधुः ॥ 6 ॥ तत्तीरे सहकारस्य नवपल्लवशालिनः । छायायामतिसान्द्रायां तेऽनुज्येष्ठमुपाविशन् ॥ 7 ॥ अथारातिपराभूतिस्मरणार्टीकृतेक्षणः । सदैन्यमवदद्वन्धून् धर्मसूर्गद्गदाक्षरम् ॥ 8 ॥ वत्साः ! साम्राज्यसौरभ्यसम्भोगसुभगोदयाः ! / युधिष्ठिरेण नीताः स्थ ह हा ! धिक्कामिमां दशाम् ॥ 9 ॥ वस्तव्यमस्ति तत्रापि वर्षमेतत्त्रयोदशम् । प्रच्छन्नैर्जनवन्मत्स्यभर्तुः सेवापरायणैः ॥ 10 ॥ ततो निसर्गविज्ञातसर्वसेवाक्रमानपि । स्नेहाद्ब्रवीमि वः किञ्चित्सागरे घनवृष्टिवत् ॥ 11 ॥ 15 20
Page #429
--------------------------------------------------------------------------
________________ 10 414] [पाण्डवचरित्रमहाकाव्यम् । विराटनगरे पाण्डवानाम् वेषपरावर्तनम् ॥ परं मान्यत्वमाप्यापि विश्वास्यात् क्षितिपेषु न । विधावैवधिकेभ्योऽपि जातु रुष्यन्ति दन्तिनः ॥ 12 ॥ कुर्वन्ननुल्वणं वेषं श्रयन्नुचितमासनम् । अजल्पितोऽप्रजल्पंश्च राज्ञो भवति वल्लभः ॥ 13 ॥ नान्त:पुरपुरंध्रीभिर्न चान्तःपुरचारिभिः । न च द्वेष्यैर्महीशस्य सङ्गच्छेत विशारदः ॥ 14 ॥ यस्य कोपो महाबाधः प्रसादश्च महाफलः । न तस्य मनसाऽपीच्छेद्विप्रियं प्राज्ञसम्मतः ॥ 15 ॥ असूयन्ति हि राजानो जनायानृतवादिने । क्षणादप्यवमन्यन्ते तथा पण्डितमानिनम् ॥ 16 ॥ अम्लानो बलवान् शूरश्छायेवानुगतः सदा । सत्यवादी मृदुर्दान्तः क्ष्मापतेः प्रियतां व्रजेत् ॥ 17 ॥ सर्वं मनसि कृत्वैतद्यः सम्यक् कर्म वेत्ति यत् । स तदेव पुरस्कृत्य श्रयतु क्षितिवल्लभम् ॥ 18 ॥ जयो जयन्तो विजयो जयसेनो जयद्बलः । आतुरे क्वचिदाह्वाननामानीति भवन्तु नः ॥ 19 ॥ इति ज्येष्ठानुशिष्टिं तामोमिति प्रतिपद्य ते । विश्वधानुष्कधौरेयं सव्यसाचिनमूचिरे ॥ 20 ॥ विलोक्य सायुधानस्मान् लोकः पार्थ ! व्यथिष्यते । आयुधानि निधातुं तत्क्वचिदेतानि साम्प्रतम् ॥ 21 ॥ जगाद विजयो येयमुपप्रेतवनं पुरः । निरूप्यते शमी जीर्णा फणिफूत्कारिकोटरा ॥ 22 ॥ लूताजालकरालायामतुच्छच्छदसम्पदि । / निहितान्यायुधान्यस्यां कोऽप्यवेक्षिष्यते नहि ॥ 23 ॥ इत्युक्त्वा सर्वतेजांसि धारयन्तीव मूर्तताम् । आयुधानि न्यधात्तत्र शमीशाखिनि फाल्गुनः ॥ 24 ॥ 1. विधा गजाशनम् । वैवधिको वणिक् । पक्षे विधा-वेतनम् वैवधिको-धृततैलानादिव्यापारी । 15 20
Page #430
--------------------------------------------------------------------------
________________ [415 10 दशमः सर्गः । पाण्डवानां विराटनगरे वासः ॥ ] मध्येऽद्रिकन्दरं तेऽथ पञ्च पञ्चानना इव । विराटस्य विशांभर्तुरन्तनगरमाविशन् ॥ 25 ॥ तिलकान्द्वादशाङ्गेषु करे कुशपवित्रिकाम् । कलयन्नुपवीताङ्कतनुधौतसितांशुकः ॥ 26 ॥ गत्वा राजकुलं कश्चिद्ब्राह्मणस्त्वां दिदृक्षते । इत्यात्मानं तपःसूनुर्वेत्रिणाऽज्ञापयन्नृपम् ॥ 27 ॥ युग्मम् । तथा विज्ञापितो वेत्रिपुङ्गवेन विशांपतिः । तं सभामर्घदानादिपुरःसरमवीविशत् ॥ 28 ॥ विलोकयंस्तमायान्तमिति चान्तरचिन्तयत् । किं स्वयं धर्म एवायं महीतलमवातरत् ? ॥ 29 ॥ न हि ब्राह्मणमात्रस्य क्वचिद् दृष्टेयमाकृतिः । समुद्ररसनामेष महीं शासितुमर्हति ॥ 30 ॥ अभिवाद्य नमन्मौलिस्तं वितीर्णाशिषं पुरः । प्रीत्या परमया पीठे विशामीशो न्यवीविशत् ॥ 31 ॥ जगाद च कुतो ब्रह्मन्नजिह्मब्रह्मवाधिना । आगम्यते त्वया ? को वा भवान्भुवनपावन: ? ॥ 32 ॥ अथावोचदजातारिः कङ्को नाम द्विजोऽस्म्यहम् । भूमिभर्तुस्तपःसूनोः प्रियमित्रं पुरोहितः ॥ 33 ॥ अक्षैश्च दीव्यतस्तस्य सभास्तारोऽस्मि सर्वदा । मदन्यो हि न दक्षोऽभूदक्षद्यूतेऽस्य संसदि ॥ 34 ॥ मयि ग्रामान्तरे याते समानीय निजं पुरम् । कुरुभिः कैतवागारैर्दारितः सोऽखिलां महीम् ॥ 35 ॥ पाण्डवेयास्तदारभ्य बभूवुर्वनवासिनः । राज्यप्रत्याशया तेषामनैषमियतीः समाः ॥ 36 ॥ मायावीति मया राजन् ! श्रितो दुर्योधनो नहि । पाण्डवानामिदानीं तु किंवदन्त्यपि न क्वचित् ॥ 37 ॥ 15 20 25 1. समुद्रः रसना-कटिमेखला यस्याः ताम् । 2. सभासद् । 3. वर्षान् ।
Page #431
--------------------------------------------------------------------------
________________ 10 416] _ [पाण्डवचरित्रमहाकाव्यम् । पाण्डवानां विराटनगरे वासः ॥ धर्म-न्याय-सदाचार-विवेक-विनयादिभिः । गुणैराकीर्णमेषोऽहं तद्भवन्तमुपस्थितः ॥ 38 ॥ . अजल्पन्नृपतिः कङ्क ! निःशङ्कोऽत्रापि पूर्ववत् । सुखेन तिष्ठ मत्पार्वे क्वाऽऽप्यते त्वादृशः सुहृत् ? ॥ 39 ॥ धन्यः स राजा कौन्तेयो यस्य मित्रं भवादृशम् । सुलभा खलु राज्यश्रीदुर्लभं मित्रमद्भुतम् ॥ 40 ॥ इत्युदीर्य समभ्यर्च्य काञ्चनैरचिताञ्जलिः । विराटभूपतिश्चक्रे सभास्तारं युधिष्ठिरम् ॥ 41 ॥ ज्वलन्निव वपुर्लक्ष्म्या खजं दीं च धारयन् । करवालकरोऽत्युच्चैः सानुमानिव जङ्गमः ॥ 42 ॥ राजपाट्यामुपेताय मध्येनगरमन्यदा । विराटभूभुजे तस्थौ गुरुस्थामा मरुत्सुतः ॥ 43 ॥ युग्मम् । दूरादुर्वीपतिर्भीमं वीक्ष्य मांसलमंसलम् । मुदा नैदंयुगीनाङ्गं वेत्रिणाऽऽह्वाययत्क्षणात् ॥ 44 ॥ सोऽनुयुक्तस्ततो राज्ञा स्वां कथामित्यचीकथत् । वल्लव: सूपकारोऽस्मि भूपतेधर्मजन्मनः ॥ 45 ॥ न केवलमलङ्कारः पौरोगव्यकलैव मे । . ममैव मल्लसंदोहज्येष्ठताऽप्यस्य भूभुजः ॥ 46 ॥ किं तु राज्यपरिभ्रंशात्तस्य भ्राम्यन्नितस्ततः । / राजन्कलाविशेषज्ञमिदानीं त्वामुपागमम् ॥ 47 ॥ नृपोऽप्यूचे न सूदत्वमस्यामुचितमाकृतौ । कुर्वीत को हि गन्धेभे कक्षभाराधिरोपणम् ॥ 48 ॥ ऊर्जस्विनौ हि ते बाहू पृथिवीरक्षणक्षमौ । तथाऽपीच्छसि यत्कर्तुं तदेव कुरु वल्लव ! ॥ 49 ॥ इत्याभाष्य नृपो भीममानन्द्य कनकोत्करैः । पौरोगवानां सर्वेषामसूत्रयदधीश्वरम् ॥ 50 ॥ 15 20 25 1. खजं-भाषायां चमचा । 2. पाकशालाध्यक्षत्वकला । 3. कक्षः-तृणम् । 4. पाकशालाऽध्यक्षाणाम् ।
Page #432
--------------------------------------------------------------------------
________________ [417 दशमः सर्गः । क्रमशः पाण्डवानां सभायामागमनम् ॥ ] आमुच्य कञ्चुकं चित्रमाबध्य कबरी वराम् । कर्णयोः कुण्डले न्यस्य नेत्रयोरञ्जनं वहन् ॥ 51 ॥ निर्मायान्यदपि स्त्रैणमाकल्पं नपवेश्मनि । विवेश विस्म्य्स्मेरैलोकैरालोकितोऽर्जुन्ः ॥ 52 ॥ युग्मम् । भूपतिर्वलभौ कुर्वन्केलिचङ्क्रमणक्रमम् । उदीक्ष्य मुदितो वेत्रपाणिना तमजूहवत् ॥ 53 ॥ ऊचे च भद्रे ! स्त्री चेत्त्वं वक्षस्तल्लक्षणं न किम् । यदि वाऽसि पुमानेव कुतः स्त्रीवेषधारिता ? ॥ 54 ॥ आकृतिस्ते पुनः सेयं स्त्रीपुंसव्यतिवर्तिनी । इहागत्य च किं स्थानं विहितं विरहातुरम् ? ॥ 55 ॥ कपिकेतुरभाषिष्ट नास्मि नारी न वा पुमान् । अहं बृहन्नटो नाम किन्तु षण्ढोऽस्मि भूपते ॥ 56 ॥ योषिद्वेषं वहन्नेवमवन्यां विहराम्यहम् । नाट्याचार्यस्तपःसूनोरभूवं राज्यभूषणम् ॥ 57 ॥ तूर्यत्रयरहस्यानामहं वा खलु कोविदः । देवी विश्वत्रयाराध्या सा वा वाचामधीश्वरी ॥ 58 ॥ हेमस्तोमैस्ततस्तैस्तैरभिनन्द्य बृहन्नटम् । भूमीन्दुरुत्तरां पुत्रीमध्यापयितुमार्पयत् ॥ 59 ॥ ततस्तूर्यत्रयाभ्यासहेतोः पुत्र्याः क्षितीश्वरः । उत्तरेण निजं वेश्म नाट्यशालामचीकरत् ॥ 60 ॥ हरिदश्वरथाश्वाभमन्येधुरवनीभुजः । हयं कारयतश्चित्रं वाह्याल्यं चङ्कमक्रमम् ॥ 61 ॥ मांसलांसस्थलो बद्धमौलिः प्रावारवाससा । / निर्लोमाघ्रिः कशापाणिर्दृढं परिकरं वहन् ॥ 62 ॥ नकुलः कुलशैलाभमूर्तिरागादृशोः पथि । वेत्रिणाचाह्वयत्स्मेरविस्मयस्तं महीपतिः ॥ 63 ॥ त्रिभिर्विशेषकम् । सोऽभ्यधाद्भूभुजा पृष्टस्तपःसूनोर्महीभुजः । सर्वाश्वसाधनाधीशस्तन्त्रिपालाभिधोऽस्म्यहम् ॥ 64 ॥
Page #433
--------------------------------------------------------------------------
________________ 418] [पाण्डवचरित्रमहाकाव्यम् । द्रौपद्याः महादेवीसमीपे आगमनम् ॥ अश्वानां लक्षणं वेद्मि वेद्मि सर्वं चिकित्सितम् । देशं वेद्मि वयो वेद्मि वेद्मि वाहनिकाक्रमम् ॥ 65 ॥ राजाऽब्रवीत्तव ज्ञानमाकृत्याऽपि निवेद्यते । आर्द्रता हि वदत्यम्भ कुम्भस्य परिपूर्णताम् ॥ 66 ॥ इत्युदीर्याश्वमारोप्य परीक्ष्य किल तत्क्षणात् । नेतारं नकुलं चक्रे निजाश्वीयस्य भूपतिः ॥ 67 ॥ परिधानपटार्धेन बद्धकक्षं स्थवीयसीम् । बिभ्राणं वैणवीं यष्टिं वृषस्कन्धं महाभुजम् ॥ 68 ॥ गोव्रजेषु व्रजन्नूर्वीभूतं भूपः परेद्यवि । सहदेवमुदैक्षिष्ट व्रततीबद्धमूर्धजम् ॥ 69 ॥ युग्मम् । धरित्रीपतिरामन्त्र्य विस्मयेन तमभ्यधात् । भद्र ? कोऽसि ? कुतश्चासि स्थानादागतवानिह ? ॥ 70 ॥ जगाद सहदेवोऽथ पाण्डवेयस्य भूभुजः । गणशो गोकुलान्यासन्प्रत्येकं लक्षसङ्ख्यया ॥ 71 ॥ स तेषां ग्रन्थिकं नाम सङ्ख्याकारं न्ययुङ्क्त माम् । सर्वेषां वल्लवानां च राजन्नेतारमातनोत् ॥ 72 ॥ गर्भाधाने गवां कालमुपाचमपि वेम्यहम् । शरीरलक्षणव्याधिचिकित्सासु तु का कथा ? ॥ 73 ॥ इत्याकर्ण्य गिरं माद्यत्प्रमोदविवशाशयः । सहदेवं महीदेवो गोकुलाधिपति व्यधात् ॥ 74 ॥ अथ वैदेशिकौचित्यकल्पिताकल्पशालिनी । रूपलावण्यसौभाग्यैर्विस्मारितरतिस्मया ॥ 5 ॥ महादेव्याः सुदेष्णायाः सद्माभ्यणे कदाचन । विहरन्ती भुजिष्याभिर्ददृशे द्रुपदात्मजा ॥ 76 ॥ दृष्ट्वा सविस्मयास्ताश्च सुदेष्णायै न्यवेदयन् । कुतूहलवती साऽपि तामेताभिरजूहवत् ॥ 77 ॥ 15 1. गोपानाम् । 2. दासीभिः ।
Page #434
--------------------------------------------------------------------------
________________ 10 दशमः सर्गः । पाञ्चाली-सुदेष्णासंवादः ॥ ] [419 उपवेश्य परप्रीत्या तां महत्यासने क्वचित् । नरेन्द्रपत्नी ताम्बूलदानपूर्वमभाषत ॥ 78 ॥ शुभे ! तवायमाकारो न मावस्थानमर्हति । .. किं पुनः पादचारेण विदेशगमनं क्वचित् ? ॥ 79 ॥ ततः कथय कासि त्वं पत्नी कस्यापि भूभुजः ? / कुतश्चेयमवस्था ते विषयान्तरदर्शनी ? ॥ 80 ॥ स्नुषाऽथ पाण्डुराजस्य स्मितपूर्वमभाषत । मालिनी नाम सैरंध्री दास्यस्मि न नृपप्रिया ॥ 81 ॥ मयि प्रमाणमत्युच्चइअउपदी धृतपूर्विणी । मुकुन्दमहिषी दधे सत्यभामाऽपि सम्मदम् ॥ 82 ॥ प्रिया विराटभूभर्तुः पाञ्चाली पुनरब्रवीत् । हन्ताहमपि सैरंध्रि ! ब्रूषे यत्तत्करोमि ते ॥ 83 ॥ किन्तु त्वां यदि वीक्षेत कदाचित्क्षितिवासवः । प्रियामपि तदानीं मां मनसा नहि संस्पृशेत् ॥ 84 ॥ भूयोऽप्युवाच पाञ्चाली कृतं ते शङ्कयाऽनया । प्रच्छन्नाः सन्ति यत्पञ्च गन्धर्वाः पतयो मम ॥ 85 ॥ विरूपया विलोकेत यः कश्चन दृशाऽपि माम् । नैव ते तस्य मृष्यन्ति तत्क्षणादेव जीवितम् ॥ 86 ॥ विद्यातिरोहितात्मानः सर्वतः सञ्चरन्ति ते । न च दन्तीव सिंहानां तेषां राजाऽपि किञ्चन ॥ 87 ॥ ततोऽभ्यधत्त भूपालवल्लभा तर्हि मालिनि ! / मम लक्ष्मीस्तवैवेयं यथेच्छमुपभुज्यताम् ॥ 88 ॥ इत्यालप्य दुकूलानि काञ्चनाभरणानि च । परिधाप्यात्मनः पार्वे सुदेष्णा तामतिष्ठिपत् ॥ 89 ॥ मुखवासं वितन्वाना कुर्वती पत्रवल्लरीः । धम्मिल्लं विविधैः पुष्पैर्ग्रथ्नती ललिताः स्रजः ॥ 90 ॥ 1. परगृहनिवासिनी कलावती स्त्री । 2. कृष्णपट्टराज्ञी । 3. सहन्ते । 4. 'धम्मिल्लविधये puSpaira'thnatI ललिताः स्रजः' / इति गद्यपाण्डवचरितधृतः पाठः उचितः । 15 20 25
Page #435
--------------------------------------------------------------------------
________________ 10 420] [पाण्डवचरित्रमहाकाव्यम् । कीचकस्य कामातुरता ॥ तैस्तैः सुगन्धिभिर्द्रव्यैरङ्गरागं च पिंषती । नरेन्द्रपत्न्याः सैरंध्री नीरन्ध्रां मुदमातनोत् ॥ 91 ॥ युग्मम् । तेऽपि कर्माणि कुर्वाणाः स्वानि स्वानि प्रतिक्षणम् । प्रीतिं ताण्डवयामासुः पाण्डवाः पृथिवीपतेः ॥ 92 ॥ केनाप्यविदिताः शश्वद्गत्वा सर्वेऽपि ते निशि । / कुन्त्याः पादानवन्दन्त स्थापितायाः क्वचिद्गृहे ॥ 93 ॥ अवाप्तैरवदानेषु भूपतेः पारितोषिकैः । ते प्रीत्या परया नित्यमभ्यनन्दन्परस्परम् ॥ 94 ॥ तेषां सर्वप्रकारेण तत्रान्योऽन्योपकारिणाम् । . सेवादुःखमपि प्रायो न मनस्तापमातनोत् ॥ 15 ॥ इति संवसतां तेषां विराटनृपतेः पुरे । त्रयोदशस्य वर्षस्य मासा एकादशात्यगुः ॥ 16 ॥ अथ निध्याय सैरंध्रीं कदाचिदपि कीचकः । सहोदरः सुदेष्णायाः कंदर्पवशगोऽभवत् ॥ 97 ॥ दध्यौ च किं रतिभूमौ स्वर्गलोकादवातरत् ? / प्राणेशदेहदाहाल् तस्या वा क्वेदृशं वपुः ? ॥ 98 ॥ इमां रसायनैर्मन्ये तरुणीभूय निर्ममे । / रूपेऽस्मिन्न प्रगल्भेत जराकम्प्रोऽन्यथा विधिः ॥ 99 ॥ न चेदस्यास्तनुस्पर्शः प्रीणितं शिशिरात्मभिः । वपुरेतत्तदानीं मे हविर्भूतं स्मरानले ॥ 100 ॥ ममात्मनो रसस्येव तप्तस्य मदनाग्निना । जायेत यद्यवस्थानमस्या धातोरिवाशया ॥ 101 ॥ इति सञ्चिन्त्य दीर्णाङ्गः कीचकः स्मरसायकैः । प्रगल्भवदानां काञ्चिद्रूती प्रैषीत्तदन्तिके ॥ 102 / / क्षणादभ्येत्य सा तस्याः पुरः कृपणमभ्यधात् । पतिव्रताव्रतं जाने भवत्या विश्वविश्रुतम् ॥ 103 ॥ 15 25 1. 'कुर्वती' इति पाठान्तरम् । 2. पराक्रमेषु । 3. युवा भूत्वा । 4. मन्दं दीनं वा ।
Page #436
--------------------------------------------------------------------------
________________ [421 दशमः सर्गः । कीचकेन कृता द्रौपदीविडम्बना ॥ ] तत एवास्मि सैरंध्रि ! त्वदभ्यर्णमुपागता । जानासि कीचकं देव्याः सुदेष्णायाः सहोदरम् ॥ 104 ॥ तस्य प्रकाममस्वस्थं वपुरद्य कुतश्चन । / न केनापि प्रकारेण स्मेराक्षि ! स्वास्थ्यमश्नुते ॥ 105 / / यदि नाम भवत्पाणिस्पर्शः शाम्यति तद्यथा । अनुभावः सतीनां हि सर्वदोषद्विषंतपः ॥ 106 ॥ वेगात्तदेत्य कल्याणि निजस्पर्शसुधारसैः । प्रसीद रतये तस्य त्वादृश्यो हि कृपालवः ॥ 107 / / इति श्रुत्वा वचस्तस्याः कमनीयाक्षरं बहिः । व्यञ्जयत्तु दुराकूतमन्तर्जज्वाल मालिनी ॥ 108 ॥ कोपादूचे च रे दूति ! तावकं सविषान्नवत् । मुखे मधुरमादत्ते शीलप्राणानिदं वचः ॥ 109 ॥ मृत्यवे कीचको नूनं मत्पाणिस्पर्शमिच्छति । सिंहीकरावमर्शेन गोमायुः किमु जीवति ? ॥ 110 ॥ यदि स्वरूपमप्येतज्जानीयुः पतयो मम । तदा न ते न तस्यापि जीवितव्यकथा क्वचित् ॥ 111 ॥ इत्याक्रुश्य भृशं दूती मालिन्या गलहस्तिता । गत्वा म्लानमुखी सर्वं कीचकस्य न्यवेदयत् ॥ 112 ॥ उपायैर्विविधैरन्यैरपि दानादिभिर्यदा । प्रयुक्तैरीहते रन्तुं पाञ्चाली न कथञ्चन ॥ 113 ॥ तदाऽन्येधुर्बलाद्वाही रह: क्वचन कीचकः । करेण धारयामास तां मृणालीमिव द्विपः ॥ 114 ॥ तत्करस्पर्शमासाद्य ज्वलदङ्गारसोदरम् । तदैव ताम्रतां भेजे दारुवन्मालिनीमुखम् ॥ 115 ॥ तस्यावधीर्य सैरंध्री चाटूक्ति विषवृष्टिवत् । हठादाकृष्य दोर्वल्लिमाक्रोशमुखरा ययौ ॥ 116 ॥ 1. निष्कासिता ।
Page #437
--------------------------------------------------------------------------
________________ 5 10 15 20 25 422] [ पाण्डवचरित्रमहाकाव्यम् । द्रौपदीसभायामागमनम् ॥ विलक्षमनसा तेन कीचकेन दुरात्मना । गच्छन्ती सा पदा पृष्ठे ततः कोपादहन्यत ॥ 117 ॥ दीनवक्त्रा भुवि न्यस्तदृष्टिरस्त्राविलेक्षणा । संसद्युपेत्य भूभर्तुरिति चक्रन्द सा भृशम् ॥ 118 ॥ राजन्नन्यायदुर्वारपावकप्रावृडम्बुदः (द) / त्वमेव भुवनेऽमुष्मिन्सर्वदुर्वृत्तशासिता ॥ 119 ॥ पूत्करोमि पुरः कस्य ? बभूव शरणाद्भयम् । धराधीश ! यदन्यायं त्वदीया एव कुर्वते ॥ 120 ॥ स्वप्रतिज्ञातनिर्वाहकोविदाः सत्यवादिनः । परोपकारैकधना भुवि प्रच्छन्नचारिणः ॥ 121 ॥ ऊर्जस्वलभुजोर्जित्या धर्मधामान्यमर्षणाः । गन्धर्वाः पतयो यस्याः पञ्च पञ्चाननोपमाः ॥ 122 ॥ व्यलीकरहितां तां मामनाथामिव दुर्मदः । पतिव्रतां पदा पृष्ठे पापीयान् कीचकोऽवधीत् ॥ 123 ॥ त्रिभिर्विशेषकम् । नियतं तेऽपि कुत्रापि न सन्त्येव मम प्रियाः । भवेयुश्चेन्निहन्येत स्पृशन्नेवैष मां प (त) दा ॥ 124 ॥ भ्रुकुटीभङ्गमास्यो दृशा धर्मात्मजन्मना । मारुतिस्तं कृधा हन्तुमुत्थास्यन्विनिवारितः ॥ 125 ॥ ततो ज्ञातेयदाक्षिण्यात् किंकर्तव्यत्वमोहिते । किञ्चिदप्रतिपेदाने राज्ञि तूष्णीकताजुषि ॥ 126 ॥ असंस्तुत इवोत्थाय मध्येसंसद् युधिष्ठिरः । औदासीन्यजुषा वाचा सैरंध्रीमित्यभाषत ॥ 127 ॥ युग्मम् । तादृशास्तव चेत्सन्ति प्रिया वदसि यादृशान् । ते न नाम सहिष्यन्ते त्वां प्रत्यविनयं द्विषः ॥ 128 ॥ तद्गच्छ गच्छ सैरंध्रि ! स्वस्थानं किं नु रोदिषि ? | विद्धि कीचकमन्यायदावपावककीचकम् ॥ 129 ॥ 1. अश्रुव्याप्तनेत्रा । 2. दुर्दावपाव0 प्रतिद्वय । 3. कीचको वंशः ।
Page #438
--------------------------------------------------------------------------
________________ [423 दशमः सर्गः । कीचकस्य वधाय भीम-द्रौपद्योः रहः वार्तालापः ॥ ] उदासीनवदित्युक्ता द्रौपदी धर्मसूनुना । संवृत्य शोकसंरम्भमन्तःपुरमगात्पुनः ॥ 130 ॥ कीचकस्यानये तस्मिन्निर्माय गजमीलिकाम् । पृथिवीपतिरास्थानादुत्थायाभ्यन्तरं ययौ ॥ 131 ॥ तस्यामेव निशीथिन्यामविज्ञाताऽथ केनचित् । जगाम द्रौपदी मन्दपादपातं महानसे ॥ 132 ॥ चरणाङ्गुष्ठमानम्य याज्ञसेनी शनैः शनैः । तत्र जागरयामास सुखसुप्तं वृकोदरम् ॥ 133 ॥ सोऽब्रवीत्प्रेयसीं देवि ! किमणि विमुञ्चसि ? / दीर्घदीर्घाश्च निश्वासान्भाषसे चातिगद्गदम् ? ॥ 134 ॥ साऽप्यूचे पृच्छसि स्वामिन् ! किं नामासंविदानवत् ? / किं न हन्त त्वमद्राक्षीः कीचकाविनयं मयि ॥ 135 ॥ भवन्तोऽद्यापि जीवन्तमात्मानं मन्वते किमु ? / प्रेयसी पश्यतां येषामपरैः परिभूयते ॥ 136 ॥ शौर्यं सत्त्वमहङ्कारश्चण्डिमा भुजदण्डयोः । जगाम सर्वमप्येतन्मन्ये लक्ष्म्या सहैव वः ॥ 137 ॥ पक्षिणोऽपि प्रियां वीक्ष्य संपन्नान्यपराभवाम् । न ह्यलंभूष्णवः सोढुं किं पुनर्मानशालिनः ? ॥ 138 ॥ इत्यादिभिः प्रियावाक्यैर्भत्सितो मरुतः सुतः । ज्वलन्नपत्रपाऽऽनम्रमौलिर्नीचैरवोचत ॥ 139 ॥ कथं दुरात्मनो देवि ! तस्यैतावदहं सहे ? / भ्रवः संज्ञा तदाऽऽर्यस्य प्रत्यूहाय च चेद्भवेत् ॥ 140 ॥ प्रातस्तु यदि कीनाशदासतां लम्भये न तम् । कदापि गणयेद्देवि ! मा स्म तत् पुरुषेषु माम् ॥ 141 ॥ परं कामातुरः स त्वां प्रातर्भूयोऽपि योक्ष्यते । नारीषु सिद्धये काममवैलक्ष्यं हि कामिनाम् ॥ 142 ॥ 25 1. अज्ञानवत् । 2. लज्जाराहित्यम् ।
Page #439
--------------------------------------------------------------------------
________________ ___ 10 424] [पाण्डवचरित्रमहाकाव्यम् । कीचकस्य नाट्यशालायाम् आगमनम् ॥ स च त्वयाऽभियुञ्जानो माननीयो मनस्विनि ! / निहन्तुमनसा मीनमामिषं हि निधीयते ॥ 143 ॥ ततः किरीटिनो नाट्यशालायां शीलशालिनि ! / गृह्णीयास्तेन सङ्केतं निशीथसमये निशि ॥ 144 ॥ त्वदीयेनैव वेषेण तत्राहं पुरतो गतः । तज्जीवितं हरिष्यामि निबिडालिङ्गनाच्छलात् ॥ 145 ॥ इत्यालोच्य रहः कान्तां विससर्ज वृकोदरः । निर्ययौ निभृतन्यस्तपदं साऽपि महानसात् ॥ 146 / / अप्सरोजित्वराकल्पशिल्पेनाधिकशालिनी । आकृषन्ती विशेषेण कामिनीनामपीक्षणे ॥ 147 ॥ द्रावयन्ती मनः कामं कृष्णा लीलावलोकितैः । कीचकाय प्रगे तस्थे राजवेश्मप्रवेशने ॥ 148 ॥ युग्मम् । तां प्रेक्ष्य पदमप्येकं जातस्तम्भः स नाचलत् । तत्पृष्ठचरणाघातपातकेनेव यन्त्रितः ॥ 149 ॥ स्वेदोदबिन्दुसंदोहैस्तस्य दन्तुरितं वपुः । द्रौपदीस्पर्शपापेन जातस्फोटमिवाभवत् ॥ 150 ॥ तद्वपुर्बद्धरोमाञ्चं नरकक्रोडभाविभिः । . सर्वं विद्धमिहैवाभूदय:सूचीचयैरिव ॥ 151 ॥ कृष्णाऽपि तं तथैक्षिष्ट स्निग्धस्निग्धैरिवेक्षणैः । स प्रकामं यथा मेने तामात्मन्यनुरागिणीम् ॥ 152 ॥ शनैः शनैः समभ्येत्य दीनैर्दीनैर्वच:क्रमैः । सोऽथ तामर्थयाञ्चक्रे तगिरं साऽप्यमन्यत ॥ 153 / / तमभ्यधत्त सैरंध्री निशीथे नाट्यवेश्मनि । स्थास्याम्यहमुपागम्य तत्रागच्छेद्भवानपि ॥ 154 ॥ इति सङ्केतमादाय द्रौपद्यन्तःपुरं ययौ । कीचकोऽप्युल्लसत्प्रीतिरन्तिकं नृपतेरगात् ॥ 155 ॥ 15 20 ऋ 1. आकल्प:-नेपथ्यम् । 2. नरकमध्ये भाविभिः ।
Page #440
--------------------------------------------------------------------------
________________ [425 दशमः सर्गः । कीचकस्य वधः ॥ ] देवताराधनैस्तैस्तैः कीचकस्याभिलष्यतः । प्रियः सुहृदिवागच्छत् कथंचिद्दिवसात्ययः ॥ 156 ॥ भाविनीमापदं पश्यन्सुदेष्णासोदरस्य ताम् । शङ्के पङ्कजिनीनाथस्तदुःखादस्तमाययौ ॥ 157 / / यथा यथाऽतिपीवानो बभूवुस्तिमिरोर्मयः । पीवतामाप हर्षोऽपि कीचकस्य तथा तथा ॥ 158 ॥ अथ बिभ्रत्यहङ्कारमन्धकारे वृकोदरः । निर्माय मालिनीवेषमविशन्नाट्यवेश्मनि ॥ 159 ॥ कीचकोऽपि तमस्काण्डताण्डवाडम्बरोल्वणे । वासयन्नङ्गसौरभ्यैर्दिशस्तस्मिन्नुपागमत् ॥ 160 ॥ स नखाघातसङ्केतं द्वारि तिष्ठन्नसूत्रयत् । भीमोऽप्यन्तः स्थितस्तूर्णं हुङ्कारमकरोच्छनैः ॥ 161 ॥ प्रविश्य नृपतेः श्यालस्तरङ्गितमनोभवः । जगाद मुदितो भीमं सैरंध्रीवेषधारिणम् ॥ 162 ॥ एह्येहि देवि ! सैरंध्रि ! doma'NAlaihimopamaiH / अङ्गं निर्वापयालिङ्ग्य मन्मथज्वलितं मम ॥ 163 ॥ इत्यालपन्तमायान्तं तमभ्येत्य वृकोदरः । सप्रेमेव तथाऽऽलिङ्गद्यथासोऽगात्परासुताम् ॥ 164 ॥ नाट्यौकसो बहिस्तस्मान्मारुतिः कीचकं भुवि । मांसपिण्डीभवद्देहं गवाक्षेण ततोऽक्षिपत् ॥ 165 ॥ मरूत्सुतः कृतात्मीयवैरनिर्यातनस्ततः । मेदुरानन्दमागत्य स्वपिति स्म महानसे ॥ 166 ॥ तथाभूतं च लोकेभ्यः प्रातर्विज्ञाय कीचकम् । शतं शोकोमिविवशास्तस्याधावन्त बान्धवाः ॥ 167॥ तं तथाविधमालोक्य महीतलविलोठिनम् । ते सर्वे तारपूत्कारमरुदन् शोकविक्लवाः ॥ 168 ॥ 1. अतिपुष्टाः । 2. रोल्वणः प्रत्यन्तरे0 /
Page #441
--------------------------------------------------------------------------
________________ 10 426] [पाण्डवचरित्रमहाकाव्यम् । द्रौपदीवधप्रवृत्तिः ॥ तेषां नेत्रतडागेषु स्वबन्धोर्वधकारिणि । amarSagrISmaghA~zurazruvArINyazoSayat // 169 // यदा विलोकयन्तोऽपि भ्रातु ज्ञासिषुद्धिषम् । तदा सर्वेऽपि सम्भूय ते पर्यालोचयन्मिथः ॥ 170 ॥ पूर्वमप्यस्य जानीमो मालिन्यामनुरागिताम् । भ्रातुर्नः सैव तन्नूनमभवन्मृत्युहेतवे ॥ 171 ॥ तदीयदयितैरेव बन्धु! नियतं हतः । कथञ्चिन्नोपलभ्यन्ते ते च प्रच्छन्नचारिणः ॥ 172 ॥ तदेतामेव सैरंध्री सहानेन स्वबन्धुना । चितावैश्वानरे क्षिप्त्वा क्रोधं विध्यापयामहे ॥ 173 / / इत्यालोच्य चितावह्नौ निजेन सह बन्धुना । प्रक्षेप्तुमनसोऽभ्येत्य मालिनीमाकृषन्भुजे ॥ 174 ॥ बलादाकृष्यमाणा तैरिति पूत्कुरुते स्म सा । जयो जयन्तो विजयो जयसेनो जयद्बलः ॥ 175 ॥ यूयं चेत् क्वापि वर्तध्वे तन्मां रक्षत रक्षत । एतैश्चितानले क्षेप्तुं नीयमानां दुरात्मभिः ॥ 176 / / इत्यस्याः कृपणां वाणीमाकर्ण्य पवनात्मजः । क्रोधाद्दूरोच्छलत्फालं धावति स्म महानसात् ॥ 177 ॥ सोऽब्रवीत् तान् किंमेतां भो ! बलादाकृषथ स्त्रियम् । अस्याः कुत्रापि किं नाम कश्चिदस्त्येव न प्रभुः ? ॥ 178 ॥ तेऽप्यूचुर्वल्लवैतस्य मृत्यवे सोदरस्य नः । इयमेवाभवत्कोऽपि हन्ता तु ज्ञायते नहि ॥ 179 ॥ यं निहत्य बलाद्वैरमात्मनः शमयामहे । चितामध्ये निधास्यामस्तदिमामेव पुंश्चलीम् ॥ 180 ॥ भीमोऽभ्यधाद् व्यधादेवमन्यायं वः सहोदरः । रिरंसुः परवामाक्षी तत्फलं चाप्यवाप्तवान् ॥ 181 ॥ किं नामाबिभ्यतो यूयं स्त्रीहत्यापातकादपि ? / द्वैतीयीकं कुरुध्वेऽदो लप्स्यध्वेऽस्य न किं फलम् ? ॥ 182 ॥ 15 20 25
Page #442
--------------------------------------------------------------------------
________________ [427 दशमः सर्गः । सुदेष्णायाः विलापः ॥ ] ज्ञातेययन्त्रितो वश्चेन्नृपोऽन्यायं सहिष्यते । नोदेष्यति शिरःशूलं किमन्यस्यापि कस्यचित् ॥ 183 ॥ तेऽथाभ्यधुः क्रुधा शक्तिर्यस्यास्ति भुजदण्डयोः । इमामवतु सोऽस्माभिः क्षिप्यमाणां चितानले ॥ 184 ॥ ततस्तान्निकटं भीमः कमप्युत्पाट्य शाखिनम् । कीचकस्यावधीद्वन्धूञ्छतमप्येकहेलया ॥ 185 / / वल्लवेन हताः पेतुः सुदेष्णाबन्धवो भुवि । जघ्निरे साधु दुर्वृत्ता इत्युदस्थात्तु लोकवाक् ॥ 186 ॥ स्वस्थानं मालिनी प्रेष्य हतारातिमतङ्गजः । गुहामिव हरिईमो ययौ निर्भीर्महानसम् ॥ 187 ॥ ततो बन्धुवधक्रोधस्फुरदोष्ठभयङ्करा । सुदेष्णा भूपमभ्येत्य बभाषे साश्रुलोचना ॥ 188 / / आर्यपत्र ! तवायं मे प्रसादोऽपि विडम्बना । हन्यन्ते बान्धवा यस्याः पश्य कर्मकरैररपि ॥ 189 ॥ तदेकः कीचकारातिस्तावन्न ज्ञायते क्वचित् । वल्लवस्त्वयमस्त्येव पापस्तद्वन्धुघातकः ॥ 190 ॥ सैन्यैः समस्तैरप्यद्य न चेदेनं हनिष्यसि । नूनमात्मानमुद्बध्य ततस्त्यक्ष्यामि जीवितम् ॥ 191 ॥ राजाऽथ सान्त्वयन्वाक्यैः कोमलैः कोमलैः प्रियाम् । पाणिनोदश्रुणी नेत्रे पुंसयन्निदमभ्यधात् ॥ 192 ॥ देवि ! दुर्नयमप्युच्चस्त्वद्दाक्षिण्यादहं सहे । बन्धूनां ते न खल्वन्ये सहन्ते भुजशालिनः ॥ 193 ॥ ब्रूषे तथाऽपि यत्किचित्तन्मृगाक्षि ! करोम्यहम् । वल्लवोऽयं परं सर्वं सैन्यं हन्यात् खलीकृतः ॥ 194 ॥ तस्यान्यस्तु वधोपायः संप्रत्यस्त्येव भामिनि । बुद्ध्यैव हि निहन्यन्ते दुर्जयाः परिपन्थिनः ॥ 195 ॥ 25 1. प्रोञ्छयन् ।
Page #443
--------------------------------------------------------------------------
________________ 5 10 15 20 25 428] [ पाण्डवचरित्रमहाकाव्यम् । वृषकर्पर-वल्लवयो युद्धम् ॥ आगतो धार्तराष्ट्रस्य राज्ञो मल्लमतल्लिका । वृषकर्परनामास्ति पुरेऽस्मिन्हस्तिनापुरात् ॥ 196 ॥ जितानेकाहवः सर्वान्स च मल्लानधिक्षिपन् । नाखर्वभुजगर्वेण वल्लवेन सहिष्यते ॥ 197 ॥ ततः शश्वत्कृताभ्यासः कदाचिदकृतश्रमम् । स एवानुं दुरात्मानं निहनिष्यति वल्लवम् ॥ 198 ॥ इति पृथ्वीपतिः प्रेम्णा मृदुभिर्मृदुभिः पदैः । सान्त्वयित्वा शनैः प्रैषीदन्तरन्तः पुरः प्रियाम् ॥ 199 ॥ मल्लवर्गतिरस्कारकारिणं वृषकर्परम् । वल्लवोऽन्येद्युराह्वास्त नियोद्धुं नृपतेः पुरः ॥ 200 ॥ ततोऽक्षवाटमृक्षेशवलक्षसिकताचितम् । भूपतिः कारयाञ्चक्रे तन्नियुद्धकुतूहली ॥ 201 ॥ इमं च परितो मञ्चान्सुरेन्द्रसदनोपमान् । धराधीशोऽधिरोहाय राजन्यानामकारयत् ॥ 202 ॥ दिव्येऽन्यस्मिंस्ततो मचे रत्नमण्डपिकातले । मणिसिंहासनेऽभ्येत्य भूमीपतिरुपाविशत् ॥ 203 ॥ ततो निदेशमासाद्य विराटवसुधाभुजः सर्वेऽप्यारुरुहुर्मञ्चान्सामन्ताः सपरिच्छदाः ॥ 204 ॥ यद्यप्यरिजयं भीमे न ते संशेरते क्वचित् । आययुस्तदपि त्रस्तमनसो धर्मादयः ॥ 205 ॥ स्थेयांसौ बिभ्रतावंसौ कस्तूरीस्तबकाङ्कितौ । चन्दनालिप्तसर्वाङ्गौ चण्डचण्डातकांशुकौ ॥ 206 ॥ सह्य-विन्ध्याविवाध्यक्षौ मल्ल श्रेणिशिरोमणी । तौ ततोऽविशतां रङ्गं वृषकर्पर - वल्लवौ ॥ 207 ॥ युग्मम् । असौ कृतश्रमो मल्लो वल्लवस्त्वकृतश्रमः । नियुद्धमनयोर्युक्तं नादधे वसुधाधिपः ॥ 208 ॥ 1. श्रेष्ठमल्लः । 2. मल्लयुद्धस्थानम् । 3. ऋक्षेशश्चन्द्रः तद्वत् वलक्षा- उज्ज्वलाः सिकताः ताभिः चितं-व्याप्तम् । 4. संशयं चक्रुः । 5. अतिस्थिरौ । 6. चण्डातकं - वस्त्रविशेषः ।
Page #444
--------------------------------------------------------------------------
________________ [429 दशमः सर्गः । वृषकर्परस्य वधः ॥ ] . परं श्यालारिरस्यायं हन्तव्योऽस्ति यथा तथा । निनिन्द मेदिनीनाथमिति सर्वस्तदा जनः ॥ 209 ॥ युग्मम् । कन्दरादारिणोऽद्रीणां भुजास्फोटरवास्तयोः । तदा चक्रुर्जगत्सर्वं विद्राणश्रवणेन्द्रियम् ॥ 210 ॥ कम्पयन्तौ भुवं पादैर्ददानौ तलहस्तकान् । ततस्तौ विविधैर्भङ्गैर्बद्धमुष्टी प्रसर्पतुः ॥ 211 ॥ आश्वेव हन्तुमीशोऽपि वल्लवो वृषकर्परम् । नेत्रोत्सवाय लोकानां कञ्चित्कालं व्यलम्बत ॥ 212 ॥ अभूतां शतशस्तत्र तयोर्जयपराजयौ । विन्ध्यधात्रीधराटव्यां मत्तमातङ्गयोरिव ॥ 213 ॥ वल्लवेनाथ कस्मिश्चिदानीय निजबन्धने । प्राणप्रयाणदीनास्यो बभञ्जे वृषकर्परः ॥ 214 ॥ वल्लवस्य जये हृष्यल्लोककोलाहलो महान् । उदस्थादवनीभर्तुः सहैव पुलकाङ्करैः ॥ 215 / / सहायो विधुरे देवि ! नेदृशः क्वापि लभ्यते । प्रसीदास्मिस्तदित्येवं भूपः कान्तामसान्त्वयत् ॥ 216 ॥ हतं पौरोगवेनाथ विराटस्य महीशितुः । वृषकर्परमाकर्ण्य चरेभ्यो धृतराष्ट्रभूः ॥ 217 ॥ कर्ण-दुःशासन-द्रोण-गाङ्गेय-सुबलात्मजान् । प्रद्विष्टमतिरेकत्र मीलयित्वेत्य मन्त्रयत् ॥ 218 ॥ युग्मम् । कृत्योपायः पुरा चक्रे हन्तुं यः पाण्डुनन्दनान् । सोऽयं सुरोचनस्यैव प्रत्युत प्राभवत्क्षणात् ॥ 219 ॥ छन्नं च वसतः क्वापि समामेतां त्रयोदशीम् । पाण्डवान्संप्रति ज्ञातुं प्राहैषं वृषकर्परम् ॥ 220 / / शतकोटिकठोराङ्गं सर्वस्मिन्नवनीतले । विना भीममलंभूष्णुर्जेतुमेनं न कश्चन ॥ 221 ॥ 1. कष्टे । 2. वर्षम् ।
Page #445
--------------------------------------------------------------------------
________________ 10 430] __ [पाण्डवचरित्रमहाकाव्यम् । दुर्योधनस्य विराटनगरे प्रयाणः ॥ कुत्रापि यदि गुप्तोऽपि भवेदनिलनन्दनः । नूनं तन्न सहेतास्य भुजाहङ्कारडिण्डिमम् ॥ 222 ॥ युध्यमानोऽमुना भीमश्चेन्निहन्येत तन्मम । हतः स्यादहितो हन्यात्स वाऽमुं विदितो भवेत् ॥ 223 ॥ इत्याकृतवता मल्लग्रामणीः प्रहितो मया । स मेदिनी क्रमात्क्रामन् विराटनगरं ययौ ॥ 224 ॥ तस्मिंश्च तस्य भूभर्तुः सूपकृद् वृषकर्परम् । जघानेति श्रुतिर्जाने तन्नूनं स वृकोदरः ॥ 225 ॥ स यत्रास्ति ध्रुवं भाव्यं तत्रान्यैरपि पाण्डवैः । / राजयक्ष्मा हि न श्वासकासश्लेष्मादिभिविना ॥ 226 ॥ परं ते चेदभिव्यक्तिमानीयन्ते कथञ्चन । तत्तानुच्छेत्तुमुत्सेको मदीयः सफलो भवेत् ॥ 227 ॥ विराटपुरसंरोधप्रष्टैरौपयिकैरपि । न ते व्यक्तिमुपेष्यन्ति तैरमीषां हि का व्यथा ? ॥ 228 ॥ किं तूभयोर्दिशोस्तत्र कृते जीवधनग्रहे । भजेयुः प्रकटीभावं ते दयामयचेतसः ॥ 229 ॥ अस्माभिस्तद्ग्रहे पूर्वमेकस्यां विहिते दिशि । धाविष्यते धराधीशः स्वसैन्यैरखिलैरपि ॥ 230 ॥ अन्यस्यां तु कृते तस्मिशून्यतां नगरे गते । / निर्यास्यन्ति स्थिताः पश्चात् पाण्डवा एव केवलम् ॥ 231 ॥ तदेवं पाण्डवेयेषु गतेषु स्फुटतां भृशम् । संरप्स्येऽहं तदुच्छेदहेतवे पृतनोर्मिभिः ॥ 232 ॥ इत्यालोच्य बलैः कैश्चित्सारैर्दन्तुरयन् दिशः । विराटपुरमभ्येतुं प्रतस्थे धृतराष्ट्रभूः ॥ 233 ॥ तदश्वीयखुरोत्खातरजःस्थगितमण्डलः । तस्यान्यायमिवाद्रष्टुं रविरागाददृश्यताम् ॥ 234 ॥ 15 20 25 1. शत्रुः । 2. गर्वः । 3. यतिष्ये ।
Page #446
--------------------------------------------------------------------------
________________ दशमः सर्गः । दुर्योधनस्य विराटनगरे युद्धम् ॥ ] मूर्तिमद्भिरिवाधर्मैस्तस्याश्वबलपांसुभिः । पतद्भिरखिलाः शोषमनीयन्त समुद्रगाः ॥ 235 ॥ कुरुगोत्रप्रदीपस्य साम्प्रतं ते न दस्युता । इत्याख्यातुमिवैतस्य मारुतोऽभिमुखं ववइअउ ॥ 236 ॥ युक्तं न तव कर्मैतत्कर्मसाक्षिणि पश्यति । इत्याख्यात्य इव शिवाः सूर्यस्याधों ववासिरे ॥ 237 ॥ अथाविदित एवायं प्रयाणैरविलम्बितैः । विराटनगराभ्यासमाससाद सुयोधनः ॥ 238॥ ततोऽभ्यर्णे तमायातं द्रोणकर्णादिभिः सह । भीत्या चराः स्खलद्वाचो विराटस्याचचक्षिरे ॥ 239 ॥ ततः स्वसैन्यसम्भारभारभङ्गरितक्षितिः । गान्धारेयमभिक्षोणिपतिर्यावत्प्रतिष्ठते ॥ 240 ॥ तावद्व्रणितनिःशेषवर्ष्मणो बाणपङ्क्तिभिः । आगत्य मन्दिरद्वारि पूत्कुर्वन्ति स्म वल्लवाः ॥ 241 ॥ भूरिभिर्बलसम्भारैरागत्य प्रणिहत्य नः । कुरुभूपालगृह्येण नरेन्द्रेण सुशर्मणा ॥ 242 ॥ 4 दक्षिणस्या दिशः सर्वे नीयन्ते सुरभीगणाः । क्षात्रं धर्मं पुरस्कृत्य ततो धावत धावत ॥ 243 ॥ युग्मम् । इत्युपश्रि(श्रु)त्य गोपानां गिरः करुणपीवराः । भूपतिर्गोगणत्राणमैच्छत्प्राणैरपि क्षणात् ॥ 244 ॥ गो- -मुनि- - ब्राह्मण-भ्रूण - स्त्रैणत्राणे हि साधवः । प्राणानपि तृणीयन्ति यशो हि किल तत्प्रियम् ॥ 245 ॥ सङ्ग्रामरसवाचालैर्बलैस्तुमुलयन् दिशः । ततः सर्वाभिसारेण प्रतस्थे पृथिवीपतिः ॥ 246 ॥ युग्मम् । * रणकौतूहली तत्र कृतगाण्डीवताण्डवः । विमुक्तवनितावेषः सैष द्राग्भविता स्फुटः ॥ 247 ॥ 1. नद्यः । 2. योग्या । 3. अर्कवृक्षस्याधः । 4. गोपाः । [ 431 5 10 15 20 25
Page #447
--------------------------------------------------------------------------
________________ 10 432] [पाण्डवचरित्रमहाकाव्यम् । विराट-धार्तराष्ट्रयोयुद्धम् ॥ इत्यालोच्य व्यवस्थाप्य कथञ्चन किरीटिनम् । विराटेन समं सर्वे पाण्डवेयाः प्रतस्थिरे ॥ 248 ॥ युग्मम् । आयुधानि समानीय सहदेवः शमीतरोः । यथात्मीयसमग्राणामग्रजानां तदार्पयत् ॥ 249 ॥ विराटभूभुजो वाजिसैन्यैर्धावद्भिरुद्धतम् । क्षुण्णा क्ष्मा शरणं रेणुव्याजाद्विष्णुपदं ययौ ॥ 250 ॥ यमप्रतिममालोक्य नृपमेनममूः स्त्रियः । / कम्पिष्यन्तेऽधुनेतीव पांसवः पिदधुदिशः ॥ 251 ॥ मा गाश्चौरतिशंसन्त इव कामं सुशर्मणः । कर्णजाहमगाहन्त तस्य निस्वाननिस्वनाः ॥ 252 ॥ कानप्यधिकवाचालान्प्रेष्य वैतालिकोत्तमान् । त्वरमाणं सुशर्माणं स्थापयामास पार्थिवः ॥ 253 ॥ जातशर्मा सुशर्माऽपि विराटाय महीभुजे । निधाय धेनुकं पृष्ठे सर्वैः सैन्यैरतिष्ठत ॥ 254 / / उभयोरपि नासीरशौण्डीराणां शराशरि । रणः क्षणमभूत्पीतपतङ्गकरपञ्जरः ॥ 255 ॥ अलभन्त रणोत्सङ्गबद्धोत्सेका गुणस्पृशः । धानुष्केभ्यस्तदा लक्ष्यमुभयेऽपि हि मार्गणाः ॥ 256 / / परस्परस्य विशिखैः खण्डिता शरमण्डली । अधोमुखी सखेदेव भूपल्यङ्कतलेऽपतत् ॥ 257 / / सैन्ययोरुभयोर्बाणैर्विलूनावयवावलिः । दुर्धरो रुधिरोद्गारिव्रणः प्रववृते रणः ॥ 258 ॥ कच्छपायितमूर्धानो मीनायितकराज्रयः । पङ्कजायितपाण्योघाः प्रसनुरसृगापगाः ॥ 259 / / चक्रिरेऽथ विराटस्य भटैः सैन्याः सुशर्मणः । पाश्चात्यगामिनोऽम्भोधितरङ्गैनिम्नगोर्मिवत् ॥ 260 ॥ 15 20 25 1. आकाशम् । 2. अग्रसैन्यम् ।
Page #448
--------------------------------------------------------------------------
________________ दशमः स्वर्गः । युद्धे भीमस्यागमनम् ॥ ] अथोत्तस्थे बलैः कैश्चित्सारैः स्फारैः सुशर्मणः । दवाग्निनेव निःशेषं वैरिकक्षं दिक्षुणा ॥ 269 ॥ कृतस्वैरस्वरास्तीव्रशस्त्रज्वालाकरालिताः । विहङ्गमा इवानश्यन् विराटस्यापि सैनिकाः ॥ 262 ॥ एकाङ्गवीरयोः कामं सङ्गरोऽभूदभङ्गुरः । द्वयोरपि तयोरन्तर्वणं पोत्रीन्द्रयोरिव ॥ 263 ॥ जयलक्ष्मीः शरासारवर्षदुद्धर्षतेजसोः । एकमप्यनयोरात्ममृत्युभीत्येव नाश्रयत् ॥ 264 ॥ एकस्मिन्नतिविक्रान्ते स्वर्गिणां पुष्पवृष्टयः । पतन्त्योऽन्यशरैर्मार्गच्छेदच्छेकैर्न सेहिरे ॥ 265 ॥ समाप्तिमागते शस्त्रप्राग्भारे तावुभावपि । रथादुत्तीर्य दोर्युद्धमतिक्रुद्धौ वितेनतुः ॥ 266 ॥ विराटं विकटाभोगैर्भुजदम्भोलिकेलिभिः । सुशर्मा हतमर्माणमाबध्य स्वे रथेऽक्षिपत् ॥ 267 ॥ अथालोक्य तथा कङ्कः सातङ्कमवनीपतिम् । भीममाहूय दाक्षिण्यक्षीराम्भोनिधिरभ्यधात् ॥ 268 ॥ वत्स ! संवत्सरः सोऽयमस्माभिर्गमितोऽखिलः । एतत्साहायकेनैव तदेनं किमुपेक्षसे ? ॥ 269 ॥ निहत्य क्रूरकर्माणं सुशर्माणं क्षणादमुम् । विराटपृथिवीनाथं विमोचयितुमर्हसि ॥ 270 ॥ उद्धर्तव्यः सतामापन्निमग्नोऽनुपकार्यपि । किं पुनः कृतसर्वस्वोपकारोऽयं महामनाः ? ॥ 271 ॥ इत्यादेशगिरा ज्येष्ठबन्धोः पवननन्दनः । हन्तुकामः सुशर्माणमधावत सबान्धवः ॥ 272 ॥ विभाव्य भीममायान्तं दोःशृङ्गस्थगदाद्रुमम् । भ्रातृभिर्गण्डशैलाभैर्गिरीन्द्रमिव जङ्गमम् ॥ 273 ॥ 1. शत्रुतृणम् । 2. श्रेष्टकिर्योः । 3. ब्राह्मणवेषधारी युधिष्ठिरः । [ 433 5 10 15 20 25
Page #449
--------------------------------------------------------------------------
________________ 10 434] [पाण्डवचरित्रमहाकाव्यम् । भीमकृता विराटनृपस्य रक्षा ॥ पुनः काका इवोपेताः संविभक्तुं जयामिषम् । दिशो दिशि पलायन्त सुशर्मपृतनाचराः ॥ 274 ॥ युग्मम् । पर्वतं कुलिशेनेव देवो गोत्रनिषूदनः । सुशर्मणो मरुत्सूनुर्बिभेद गदया रथम् ॥ 275 ॥ भीमस्तुतीरिव क्रष्टुमनिर्यान्तीररिं प्रति । क्षिपन्तमङ्गुलीर्वक्त्रे तं जीवन्तममुञ्चत ॥ 26 ॥ विराटभूपति भीमो विधाय गतबन्धनम् । आबध्य पुनरात्मीयैर्गुणैरारोपयद्रथम् ॥ 277 ॥ पाण्डवानामुदात्तं तद्विभाव्य चरिताद्भुतम् । प्रीतिप्रह्वीभवच्चेताश्चिन्तयामास पार्थिवः ॥ 278 ॥ कौतुकात्केऽप्यमी देवाः किं धरित्रीमवातरन् ? / विस्मृत्य युगमेतद्वा धात्रा विदधिरे नराः ? ॥ 279 ॥ किं वा कृतयुगस्यैव नराः कतिचिदुध्धृताः ? / स्फुरत्यैदंयुगीनं हि नामीषां पुरुषव्रतम् ॥ 280 ॥ न भवेयुः सहायाताश्चेदमी समरे मया । क्रूरैस्तन्मे समाप्येत कथाऽपि परिपन्थिभिः ॥ 281 ॥ सुशर्माम्भोधरारब्धो मद्यशश्चन्द्रविद्रवः । वल्लवेनानिलेनेव रक्षितः सोऽयमक्षतः ॥ 282 ॥ विचिन्त्येति महीपालः प्रीतिपर्यश्रुलोचनः । / निमीलितकराम्भोजकुड्मलस्तानभाषत ॥ 283 ॥ कश्रीकेलिपल्यङ्क ! वल्लव ! प्रीतिपल्लव ! / तन्तिपाल ! द्विषत्काल ! ग्रन्थिकाप्रतिपन्थिक ! ॥ 284 ॥ एषा लक्ष्मीरिदं राज्यमदश्च मम जीवितम् । अद्यप्रभृति युष्माकमेवैतत् किमतः परम् ॥ 285 / / यौष्माकीणभुजौर्जित्यफलकेनैव सम्प्रति । सत्कीर्तयो ममोत्तेरुः सुशर्मविपदर्णवम् ॥ 286 ॥ इत्युच्चैः स्तुतिवाचाले भूपाले पुलकाङ्किते । त्रपावनतमूर्धानः पाण्डवेया बभाषिरे ॥ 287 / / 15. 25
Page #450
--------------------------------------------------------------------------
________________ [435 5 दशमः सर्गः । सुदेष्णां प्रति विराटनृपस्य कथनम् ॥ ] अनुभावस्तवैवायं जयामो यदरीन्वयम् । महोभिमिहिरस्यैव हन्ति ध्वान्तं यतोऽरुणः ॥ 288 ॥ इत्युदीर्य भटान्वाक्यैः सम्भाव्यापत्रपाहरैः । गाः समस्ताः पुरस्कृत्य भूत्वा भूमिपतेः पुरः ॥ 289 ॥ नेत्रनीलाब्जमालाभिरर्चिताः पृतनाचरैः । विश्वं विस्मापयन्तस्ते चलन्ति स्म पुरं प्रति ॥ 290 ॥ युग्मम् । किंभविष्यत्तया मूकमागत्य नृपतिः पुरम् । चिन्ताचान्तपरीवारं राजमन्दिरमाविशत् ॥ 291 ॥ बहिः संस्थाप्य कङ्कादीन् सशङ्कोऽन्तःपुरं ययौ । वीक्ष्य मेदस्विखेदां च सुदेष्णामवदन्नृपः ॥ 292 ॥ विच्छायं ते मुखं देवि ! किं प्रगे मंगलक्ष्मवत् । मत्कीर्तिवल्लरीकच्छः क्व वत्सोऽगच्छदुत्तरः ? ॥ 293 ॥ साऽब्रवीद्देव ! युष्मासु धावितेष्वनुगोग्रहम् । एत्य मध्यंदिने कश्चित्पूत्करोति स्म वल्लवः ॥ 294 ॥ तमूचे विक्रमाधारः कुमारः खेदकारणम् । कृच्छ्रात्तदाचचक्षेऽसौ दक्षिणेर्मवपुः शरैः ॥ 295 / / उत्तरस्यां दिशि द्रोण-भीष्म-कर्णादिभिः सह । स्वयं दुर्योधनोऽभ्येत्य सौरभेयीरचालयत् ॥ 296 / / ततः सर्वेऽपि सम्भूय वल्लवास्तमयोधयन् । तव प्राणपरित्यागाद् गवामानृण्यमाययुः ॥ 297 / / किंवदन्तीहरस्तेषामेक एवास्मि जीवितः । सन्ति चाद्यापि गावस्तान्पतितान्परितः स्थिताः ॥ 298 ॥ इत्याख्यातं मया तावद्विराटतनयस्य ते । कुमार ! स्फारदो:सार ! तद्यथोचितमाचर ॥ 299 ॥ इत्याकर्ण्य वचस्तस्य वत्सः स्फुरितमत्सरः । / शौण्डीरिमसरोमाञ्चः सखेदमिदमभ्यधात् ॥ 300 / 15 20 25 1. सूर्यस्य । 2. लज्जाहरैः । 3. प्रभूतखेदाम् । 4. चन्द्रवत् । 5. कच्छ:-सजलप्रदेशः ।
Page #451
--------------------------------------------------------------------------
________________ 5 436] [पाण्डवचरित्रमहाकाव्यम् । विराट-धार्तराष्ट्रयोर्युद्धे अर्जुनवृत्तान्तः ॥ सहापि द्रोणकर्णाद्यैः को नु दुर्योधनो मम । पपौ बलिमुकुन्दाद्यैः सहैव मुनिरर्णवम् ॥ 301 ॥ जयः किन्तु न विज्ञेन रणे सारथिना विना । विश्वदाहक्षमोऽप्यग्निर्न ज्वलत्यनिलादृते. ॥ 302 ॥ तमभ्यधान्मदा(द)भ्यर्णवर्तिनी मालिनी ततः । योऽयं तूर्यत्रयाचार्यो भगिन्यास्ते बृहन्नटः ॥ 303 ॥ जानीहि तममुं सर्वसारथीनां शिरोमणिम् । कोटिशोऽयं मया दृष्टः प्रेरयन् रथवाजिनः ॥ 304 ॥ ततः क्लीबोऽयमित्युच्चैर्विचिकित्सापरोऽपि सन् । त्वत्तनूजः समाहूय वितेने सारथिं रथे ॥ 305 ॥ गृहीतास्त्रेण तेनाथ प्रयुक्ताश्वमतल्लिकः । सुतोऽभूदभ्यमित्रीणस्तवैकाङ्गभटाग्रणीः ॥ 306 ॥ तां निशम्य गिरं तस्या भूपतिः सुतवत्सलः । गतमेकाकिनं सूनुमित्यशोचन्मुहुर्मुहुः ॥ 307 ॥ ह हा बाहुसहायोऽयं क्षीरकण्ठः क्व मे सुतः ? / . क्व चेयं वैरिकासारगाहिनी कुरुवाहिनी ॥ 308 ॥ तदनीके हि योधानामेकैकस्य पराक्रमैः । हरेर्मनसि वास्तव्या भीतयश्चक्रिरे चिरम् ॥ 309 ॥ तद्दोर्वीर्यानले कीर्तेरायुष्टोमाय जाग्रति । हा भविष्यति तन्नूनं सूनुर्मे प्रथमाहुतिः ॥ 310 ॥ इत्यभीक्ष्णं पतिः क्षोणेः शोचन्नूचे ससौष्ठवम् । मालिन्येति न भीः काचित्सहायश्चेद् बृहन्नटः ॥ 311 ॥ भीतिर्नहि भुजङ्गेन्द्रादभ्यर्णस्थे गरुत्मति । न तमस्काण्डभी: क्वापि भास्करे करवर्तिनि ॥ 312 ॥ इमां बृहन्नटस्तोत्रकोविदां मालिनीगिरम् । / आकर्ण्य कुपितो यावन्नृपः किमपि जल्पति ॥ 313 ॥ 15 20 25 1. अगस्त्यः । 2. वाहिनी-सेना, पक्षे नदी । 3. आयुष्टोम:-यज्ञविशेषः ।
Page #452
--------------------------------------------------------------------------
________________ दशमः सर्गः । युद्धे अर्जुनवृत्तान्तः ॥ ] [437 तावद्धावद्भिरभ्येत्य राजमन्दिरचारिभिः । आगच्छत्युत्तरो(रे) दिष्ट्या वधितो भूमिवल्लभः ॥ 314 / / युग्मम् । सुतागमश्रुतिसुधाविभागमिव याचितुम् । क्ष्माभृतश्चक्षुषी हर्षादीयतुः श्रवणान्तिकम् ॥ 315 / / अद्भिर्नेत्रघटीयन्त्रमुक्ताभिः प्लाविते मुदा । क्षणात्क्षोणीभृतः क्षेत्रे जज्ञिरे पुलकाङ्कराः ॥ 316 ॥ प्रीत्या पृथ्वीपतिर्यावत्तं प्रत्युद्गन्तुमिच्छति । कुमारस्तावदभ्येत्य पपात पादयोः पितुः ॥ 317 ॥ ततस्तनयमुत्थाप्य गाढमालिङ्ग्य भूपतिः । रणाङ्गणजयोदन्तं पृच्छति स्म समन्ततः ॥ 318 ॥ आसीनेषु यथास्थानं सर्वेष्वथ कृताञ्जलिः । कृतज्ञमौलिमाणिक्यं कुमारस्तमचीकथत् ॥ 319 ॥ यस्मिन् क्लुप्ताङ्गनाकल्पकपटोऽयं बृहन्नटः । जयः किमिति दुर्लम्भस्तत्र सम्भाव्यते रणे ? ॥ 320 ॥ तादृशा बाहवोऽस्यैव यादृशैर्वैरिनिर्जयः । करा मृगपतेरेव देव ! दन्तावलद्रुहः ॥ 321 ॥ इत्युत्तरस्य भारत्या विस्मेरितमना भृशम् । अपृच्छन्नृपतिर्मूलात्तमुदन्तं विशेषतः ॥ 322 ॥ अभ्यधत्तोत्तरः स्वामिन्नभावादन्यसारथेः । सारथिं षण्ढमप्येनमाधाय समरेऽगमम् ॥ 323 ॥ अनेकरथचीत्कारवाचालवियदञ्चलम् । ग्न्ध्सिन्धुर्सिन्दूरैलोहितायित्पुस्स्क्र्म् ॥ 324 ॥ तुरङ्गमखुरोद्भूतधूलीकन्दलिताम्बुदम् । शौर्यावदातपादातक्ष्वेडाक्षोभितकातरम् ॥ 325 ॥ प्लावयत् परितो धात्री कल्पान्तजलराशिवत् । तत्रानीकं कुरूणां तदपश्यमविशेषतः ॥ 326 ॥ त्रिभिर्विशेषकम् । 1. शरीरे । 2. दन्तावल:-हस्ती । 3. आकाशम् ।
Page #453
--------------------------------------------------------------------------
________________ 438] [पाण्डवचरित्रमहाकाव्यम् । युद्धे अर्जुनवृत्तान्तः ॥ गाङ्गेयोऽयमयं द्रोणः कर्णोऽसावेष सौबलः । सैष दुर्योधनश्चेति विशेषमविदं ततः ॥ 327 / / गतं निःसत्त्वतां सत्त्वं विक्रमोऽभूदविक्रमः । जातमोजोऽप्यनोजस्वि गर्वोऽप्यागादगर्वताम् ॥ 328 ॥ क्षणादत्यजदभ्यासं शस्त्राभ्यास: सभीरिव । अतिष्ठत्कुललज्जाऽपि तदानीं पृष्ठतो मम ॥ 329 ॥ युग्मम् । केवलं नौरिवाभ्येत्य भयोदन्वति मज्जतः । पलायनमतिर्मेऽभूदैवादभ्यर्णवर्तिनी ॥ 330 ॥ विस्तीर्णवेपथुर्भीत्या ततोऽवोचं बृहन्नटम् । पुरः पश्यसि पाथोधिप्रतिमां वैरिवाहिनीम् ॥ 331 ॥ भूयोभिरपि मे शुष्येन्न बाणकलशैरसौ । करैर्हि परिमीयेत किं नाम गगनाङ्गणम् ? ॥ 332 ॥ पलायिष्ये तदाश्वेव कातरं मा स्म मां वेदः । दावानलोऽपि को नाम वर्षति प्रावृडम्बुदे ? ॥ 333 ॥ इत्युदीर्य प्रणश्यन्तं स्वामिन्नादाय मां करे । बृहन्नटः ससंरम्भः सावष्टम्भमभाषत ॥ 334 ॥ कुमार ! युज्यते नैतद्विराटतनयस्य ते । शूरस्यायशसे दृष्टे परानीके पलायनम् ॥ 335 ॥ पश्चादपि प्रयास्यन्ति प्राणा ने स्थास्नवस्तव । यशस्तद्गत्वरैरेभिरर्जनीयमगत्वरम् ॥ 336 / / उत्तरेण रणे नष्टमित्यकीर्तिरवस्तव । कीतिकोलाहलैस्तैस्तैः पितुर्नो तिरयिष्यते ॥ 337 ॥ प्रकामं यदि नामासि सङ्ग्रामोत्सवभङ्गरः । तथापि मा पलायिष्ठास्तिष्ठत्येवान्तिके मयि ॥ 338 ॥ जयन्नि(न्ने)व रिपुंश्चेन्मे विभाति भुजविक्रमः । तदानीमवतिष्ठेथाः पलायेथास्त्वमन्यथा ॥ 339 ॥ 1. समीपम् । 2. 'वद' प्रतित्रय0 / 3. तिष्ठन्तीत्येवं शीलाः स्थास्नवः । 15
Page #454
--------------------------------------------------------------------------
________________ 10 दशमः सर्गः । अर्जुन वृत्तान्तः ॥ ] [439 किं पुनः सारथीभावं भजस्व मम सम्प्रति । निहन्मि द्विषतो यावद् गोग्रहग्रहिलौजसः ॥ 340 ॥ इत्थमेतस्य भारत्या भिया तरलतारकः । स्थितोऽहमुल्लसल्लज्जाभारः सारथ्यमाचरन् ॥ 341 ॥ लज्जयाऽऽरम्भनिर्वाहो मृत्युर्युद्धेषु लज्जया । लज्जयैव नये वृत्तिर्लज्जा सर्वस्य कारणम् ॥ 342 ॥ ततः स्त्रीवेषमुन्मुच्य कलयन्कार्मुकं करे । बृहन्नटः स्फुटानन्दनिस्यन्दं ददृशे न कैः ॥ 343 ॥ विभाव्य दिव्यमूर्ति च तं तदाहमचिन्तयम् । कोऽप्ययं खेचरः क्रीडातिरोहितवपुः किमु ? ॥ 344 ॥ धनुर्वेदः किमध्यक्षः साक्षाद्वीरो रसो नु किम् । किं वा निःशेषशौण्डीरशौण्डीर्यं पिण्डतां गतम् ? ॥ 345 ॥ इत्याद्यालोचयन्नास्यखेलदुच्छ्रङ्खलेक्षणः । चिरमाप्तोऽस्मि नो तृप्तिमीक्षमाणो बृहन्नटम् ॥ 346 ॥ त्रिभिर्विशेषकम् । तेनाथ शिखरोन्माथपटीयः पृथिवीभृताम् । चक्रे विपक्षवक्षोऽश्मटङ्कष्टंकारि कार्मुकम् ॥ 347 ॥ प्रत्यनीकभटैर्भीष्मभारद्वाजादिभिस्ततः । वितेने विगतानन्दस्पन्दैः सांराविणं क्षणम् ॥ 348 / / ऊचेऽन्योन्यं पुरः सोऽयमर्जुनः सोऽयमर्जुनः । वर्षतो विशिखानस्य विलोकयत कौतुकम् ॥ 349 ॥ परं कस्यापि पश्यामो नेदृशीं सत्त्वसम्पदम् । अवस्थाय भुजस्थाम क्षणं वीक्षिष्यतेऽस्य यः ॥ 350 ॥ ततोऽमी किं द्विषो युद्धं किमेतन्मृत्युरत्र किम् । विस्मृत्य सर्वमप्येतदानन्दैकमयोऽभवम् ॥ 351 ॥ अथान्तःस्वान्तमासीन्मे किमयं पाण्डवोऽर्जनः ? / अन्वेनं खलु योद्धारः श्रूयन्ते साम्प्रतं भुवि ॥ 352 ॥ 15 20 25. 1. तिष्ठन्तीत्येव शीलाः स्थास्नवः । 2. कोलाहलः ।
Page #455
--------------------------------------------------------------------------
________________ 5 10 15 20 25 440 ] [ पाण्डवचरित्रमहाकाव्यम् । अर्जुनप्रबन्धः ॥ सोऽयं मन्ये नटीभूय दुरनेहसमत्यगात् । प्रविश्य जलधिं रात्रिं देवोऽप्यत्येति भानुमान् ॥ 353 ॥ तत्सम्प्रत्यस्य सारथ्ये प्रत्यर्थिभ्यो भयं न मे । नारुणोऽर्के हि पृष्ठस्थे तमोभिरभिभूयते ॥ 354 ॥ विस्मृतातङ्कनिःशङ्कस्ततोऽहं समराजिरे । यथामनसमेतस्य प्रेरयामासिवान्हयान् ॥ 355 ॥ रथो दीप इवैतस्य धावति स्म यतो यतः । तमांसीवारिशौण्डीरा नालोक्यन्त ततस्ततः ॥ 356 ॥ एकतो दो : सहायोऽयमन्यतः कोटिशोऽरयः । नोत्थितः किन्तु तैः सेहे पेतङ्ग इव तारकैः ॥ 357 ॥ एकमेवास्य संधानमपश्यं निकटेऽप्यहम् । विस्पष्टं मुष्टिमप्येकं कैशिकन्यायवर्तिनम् ॥ 358 ॥ निर्वाणप्राणसौहार्दाः क्ष्मातले पतयालवः । लक्षशः प्रतिपक्षास्तु निरीक्षाञ्चक्रिरे मया ॥ 359 ॥ अन्यतेजोऽसहस्यास्य पिधातुं घर्मदीधितिम् । कृपयेव शराश्चक्रुरस्तम्भं दिवि मण्डपम् ॥ 360॥ द्विषां गाण्डीवनिर्मुक्तैः काण्डैरेतस्य खण्डिताः । ह्रियैव मार्गणाः क्षोणिरेणुष्वास्यमनीनशन् ॥ 361 ॥ प्रक्रीडति प्रतापेऽस्य प्रक्षरत्क्षतजा द्विषः । रणधारागृहे धारायन्त्रपुत्रकतां ययुः ॥ 362 ॥ यावन्तो वैरिवाहिन्यां भटाः प्रत्येकमेव तैः । आत्मनैव समं जिष्णुर्युध्यमानो व्यभाव्यत ॥ 363 ॥ क्रीडत्तत्कीर्तिसीमन्तघुसृणौघैरिवारुणाः । जज्ञिरे रुधिराम्भोभिः सरितः कूलमुद्रुजाः ॥ 364 ॥ रणे चकार कीलालकूलिनीनामुपर्यसौ । सञ्चाराय चिरं कीर्तेरिव सेतुं शरोत्करैः ॥ 365 ॥ 1. दुःसमयम् । 2. सूर्य । 3. कैशिकं केशसमूहः । 4. क्षतजं - रुधिरम् । 5. घुसृणंकुङ्कुमम् । 6. तीरभेदकाः । 7. रुधिरम् ।
Page #456
--------------------------------------------------------------------------
________________ दशमः सर्गः । अर्जुनप्रबन्धः ॥ ] पार्थनिलूनमौलीनां सुरस्त्रीसङ्गमीयुषाम् । कबन्धैर्वैरिवीराणां मुदेव ननृते चिरम् ॥ 366 ॥ ततः किमपि बीभत्सुशरैराकुलतां गतौ । द्वावपि द्रोणगाङ्गेयौ रणाग्रादपसस्रतुः ॥ 367 ॥ तन्मनःक्षोभविक्षिप्तमन्दाक्षैरपरैरपि । रथा महारथैर्दूरं निन्यिरे समरोदरात् ॥ 368 ॥ नीतां वरूथिनीं पार्थशरौधैर्विशरारुताम् । विलोक्य चकितः कर्णं नियुज्यैतस्य सङ्गरे ॥ 369 ॥ सौरभेयीः पुरस्कृत्य धृतराष्ट्रतनूरुहः । लुण्टाक इव साशङ्कः प्रतस्थे स्वपुरीं प्रति ॥ 370॥ युग्मम् । स बभूव रणारम्भस्ततः कर्णकिरीटिनोः । यन्नैकोऽपि जयन्नीषे जयलक्ष्म्यापि ने द्रुतम् ॥ 371 ॥ विलोकितुमिवाश्चर्यात्तयोः समरलाघवम् । उभयोरपि शौण्डीर्यादुत्तस्थुर्मौलिकुन्तलाः ॥ 372 ॥ तावुभावपि सङ्ग्रामरसरोमाञ्चितं वपुः । पुरैव दधतुः कीर्णमन्योन्यविशिखैरिव ॥ 373 ॥ वीरयोरुभयोर्बाणैः परस्परपराहतैः । पतद्भिरन्तरालेऽपि राशितामुच्चकैर्गतम् ॥ 374 ॥ गच्छन्सोत्सेकमेकस्य प्रतिवीरशरेरितः । उच्चकैरुच्छलन्बाणो गीर्वाणान् दिव्यनीनशत् ॥ 375 ॥ सङ्ग्रामसाम्यमालोक्य मुञ्चता मार्गणानथ । सहैव क्रोधयोधेन द्विगुणः फाल्गुनोऽभवत् ॥ 376 ॥ अथ सारथिरालोक्य फाल्गुनेषुकरालितम् । राधेयमभ्यधान्मूर्ध्नि निधाय प्रणयाञ्जलिम् ॥ 377 ॥ गतः सुयोधनस्तावद्दूरमादाय धैनुकम् । ततः स्वामिन् किमात्मानमिदानीं खेदयिष्यसि ॥ 378 ॥ 1. लज्जा । 2. नाद्भुतात् प्रतित्रये0 / [ 441 5 10 15 20 25
Page #457
--------------------------------------------------------------------------
________________ 442] [पाण्डवचरित्रमहाकाव्यम् । दुर्योधनने तत्सैन्येचार्जुनस्य विद्याप्रयोगः ॥ सन्ति भूयांसि कार्याणि कार्याणि सुहृदस्त्वया । तदात्मानमकाण्डेऽपि किं मुधा गमयिष्यसि ॥ 379 ॥ इत्युदीर्य सशौण्डीर्यरसोत्कर्षादनिच्छतः । रथं कर्णस्य सङ्ग्रामादपवाहितवान्बलात् ॥ 380 ॥ अप्रणाशव्रतं वीक्ष्य कर्णमप्यवकीर्णिनम् । मामुत्साह्य ततस्तैस्तैरथवेगाय चाटुभिः ॥ 381 ॥ मत्पुरस्तादुरात्मायं गच्छत्यादाय गा इति । / अनुदुर्योधनं क्रुद्धो धावति स्म धनंजयः ॥ 382 ॥ युग्मम् । आगच्छत्यर्जुने दूराद्धृतराष्ट्राङ्गजन्मनः । तुषैरिव महावायौ सैनिकैरपचक्रमे ॥ 383 ॥ ततः प्रक्षिप्य गाः पृष्ठे सुभटैकधुरन्धरः । बभूव सितयुग्येन सांयुगीनः सुयोधनः ॥ 384 ॥ क्षुरप्रानक्षिपत्तस्मिन् भ्रातेति सदयोऽर्जुनः । सर्वप्राणं स बाणांस्तु मुमुचे सव्यसाचिनि ॥ 385 ॥ तथापि नात्यरिच्यन्त पार्थेषुभ्यस्तदाशुगाः । गजेन्द्रगर्जयः किं नु विजयन्ते घनध्वनीन् ? ॥ 386 ॥ ततो दौर्योधनं शौर्यमिव साक्षात् कपिध्वजः । चिच्छेद सायकैश्छेकः केतुदण्डं पताकिनः ॥ 387 ॥ तथापि कौरवे दर्पसर्पदष्टान्तरात्मनि । चैतन्यविकले काममात्मनीनमजानति ॥ 388 ॥ मनाग् विद्यामनुस्मृत्य जिष्णुरप्राणहारिणम् । कृपालुहृदयोऽमुञ्चद्भागवस्वापनं शरम् ॥ 389 ॥ युग्मम् । दुर्योधनयशश्चन्द्रलक्ष्मीलीलामुषस्ततः । क्षणादाक्रान्तदिक्चक्राः प्रसस्रुस्तिमिरोर्मयः ॥ 390 ॥ उच्चरच्चण्डगाण्डीवप्रतापोल्काभयादिव । निखिलानीकनेत्राणि निमीलन्ति स्म निद्रया ॥ 391 ॥ 1. भग्नव्रतम् । 2. अर्जुनेन । 3. सर्वे प्राणा यस्मिन् कर्मणि यथा स्यात्तथा सर्वात्मबलपूर्वकमित्यर्थः । 4. 'छेको विदग्धः' इति शब्दार्थचिन्तामणिः । 15 25
Page #458
--------------------------------------------------------------------------
________________ दशमः सर्गः । अर्जुनोऽभवत् प्रकटः ॥ ] ससैन्यस्यापि सञ्जातलज्जानीव भुवस्तले । आयुधानि पतन्ति स्म करात् कुरुनरेशितुः ॥ 392 ॥ केचिद्धनुरवष्टभ्य रथमाश्लिष्य केचन । सूतमालम्ब्य केचिच्च तस्थुर्योधास्तदाऽखिलाः ॥ 393 ॥ तस्थुषः केतुमाश्रित्य सानीकस्य कुरुप्रभोः । ततस्तात ! मया जिष्णुरुत्तरीयाण्यहारयत् ॥ 394 ॥ क्षणं नानुबभूवासौ मयाऽपहृतचीवरः । महीयःप्रसरन्मोहसज्जो लज्जारसज्ञताम् ॥ 395 ॥ अत्रे कारुण्यतस्तत्र संहृते सव्यसाचिना । रिपुसैन्येऽथ चैतन्यमाविरासीत्त्रपाकरम् ॥ 396 ॥ अथोच्चैश्चकितस्वान्तः सौरभेयीखुरोद्धतैः । संवीताङ्गो रजःपूरैरनेशद् धृतराष्ट्रभूः ॥ 397 ॥ प्रक्षरन्तीस्ततः क्षीरमुत्सुकाः प्रतिवत्सकान् । आदाय ववले स्वामिन्नर्जुनीरर्जुनोऽखिलाः ॥ 398 ॥ सितांशुरुचिसध्रीचीर्मूर्ताः कीर्तिरिवात्मनः । नागरेभ्यः स्तुतीर्गृह्णन्नार्पयद् गाः कपिध्वजः ॥ 399 ॥ शपथैर्देवपादानामहं तेनास्मि वारितः । यदाख्येयो न देवाय व्यापृतोऽहमिहाहवे ॥ 400 ॥ सर्वथाप्येतदेव त्वमाचक्षीथाः क्षितीशितुः । यदानीता मया गावो निर्जित्य कुरुवाहिनीम् ॥ 401 ॥ किं तु मे नैव जिह्वेयमेतदाख्यातुमिश्वरी । स्वशक्तेरतिरिक्तं हि ब्रुवाणोऽप्युपहस्यते ॥ 402 ॥ यन्मृगेण मृगारीणां श्रद्धत्ते कः पराभवम् । मन्यते कुडवस्थाल्यां प्रस्थपाकं न कश्चन ॥ 403 ॥ पुनः स्त्रीवेषमादाय स्वयं तु विजयोऽधुना । नाट्यशालामगाद्देवपादाभ्यर्णे प्रहित्य माम् ॥ 404॥ 1. धेनूः । [ 443 5 10 15 20 25
Page #459
--------------------------------------------------------------------------
________________ 10 444] [पाण्डवचरित्रमहाकाव्यम् । विराटे पाण्डवानां प्रादुर्भावः ॥ इत्युत्तरगिरं श्रोत्रसुधाकादम्बिनीं नृपः । आसाद्याऽऽसीन्नवोन्मीलन्मेदुरानन्दकन्दलः ॥ 405 ॥ स प्रेष्य नाट्यशालायां धरित्रीशोऽथ वेत्रिणम् । पराक्रममिवाध्यक्षं धनंजयमजूहवत् ॥ 406 ॥ तमानन्दाश्रुभिः सार्धं सहैव पुलकाङ्करैः । / आयान्तं मुदितः प्रत्युज्जगाम जगतीपतिः ॥ 407 ॥ हृदयेन नरेन्द्रस्तमालिङ्ग्य निबिडं भुजैः । कामिनीवेषमुन्मोच्य परिहासपुर:सरम् ॥ 408 ॥ दुकूलानि समं रत्नभूषणैः परिधाप्य च । महीयसि समश्रेण्यामासने जिष्णुमासयत् ॥ 409 ॥ युग्मम् । जगाद तं महीनाथः पार्थमीषत्कृतस्मितः । वासरोऽयं समग्राणां वासराणां विशेषकः ॥ 410 ॥ तस्मिन्नपि मुहूर्तोऽयममृतैकमयः खलु । वीरावतंस ! यत्र त्वं किरीटीति निरीक्ष्यसे ॥ 411 ॥ युग्मम् । विश्वेऽस्मिन्नहमेवैकः स्थेयसो यशसः पदम् । / आत्मागमामृतैर्यस्य त्वं गृहानभिषिञ्चसि ॥ 412 ॥ राष्ट्रमेतद् विराटाख्यमद्याभूदपशात्रवम् । स्पृष्टं यद्वीरधौरेय ! त्वदीयपदपांसुभिः ॥ 413 / / अनुत्तरगुणैवेयमुत्तरा तनया मम । त्वमध्यापयिता यस्याः कलानां कुलदेवता ॥ 414 ॥ ममासि तनयस्यास्य प्राणत्राणेन सम्प्रति । धनुर्धरधुरीण ! त्वं जीवितस्यापि जीवितम् ॥ 415 ॥ कङ्क-वल्लवयोस्तन्तिपालस्य ग्रन्थिकस्य च । अमीषामपि चानृण्यं न मे प्राणैरपि क्वचित् ॥ 416 ॥ सम्प्रत्येव रिपक्षोददक्षैर्दक्षिणगोग्रहे । यशश्च जीवितव्यं च यैर्मदीयमरक्ष्यत ॥ 417 ॥ 20 25 1. कादम्बिनी-मेघघटा । 2. अतिस्थिरस्य ।
Page #460
--------------------------------------------------------------------------
________________ [445 दशमः सर्गः । विराटे पाण्डवानां प्रादुर्भावः ॥ ] किञ्चिद्विहस्य सोत्साहमथाह कपिकेतनः । कोऽपि स्वभाव एवायमखण्ड: पाण्डुतेजसाम् ॥ 418 ॥ किं किमात्थेति विस्सेरमनसा मेदिनीभृता । पृष्टोऽथ स्पष्टरोमाञ्चं व्याजहार महेन्द्रसूः ॥ 419 ॥ कङ्कोऽरिजनितातङ्कः सोऽयं देवो युधिष्ठिरः । वल्लवश्च द्विषद्वल्लिवह्निरार्यो वृकोदरः ॥ 420 ॥ तन्तिपालो विलूनारिकुलश्च नकुलः खलु । ग्रन्थिकश्च कृतासेवः सहदेवो विरोधिभिः ॥ 421 ॥ किं च देव्याः सुदेष्णायास्तां तामापुष्णती मुदम् । सैरंध्री मालिनी नाम सेयं द्रुपदनन्दिनी ॥ 422 ॥ इति बीभत्सुभारत्यां गतायां कर्णपूरताम् । विराटेन्द्रः प्रमोदश्रीसुभगंभावुकोऽभवत् ॥ 423 ॥ अथाभ्येत्य स पार्थोऽपि युधिष्ठिरपदाम्बुजम् । आनन्दाश्रुकणैर्मुक्ताफलैरर्चन्निवानमत् ॥ 424 ॥ कौशेयवसनैस्तैस्तैर्भूषणैश्च हिरण्मयैः । तान् विभूष्याखिलानात्मभद्रपीठे युधिष्ठिरम् ॥ 425 ॥ निवेश्य स्वयमासीनः पुरः कन्दलिताञ्जलिः । व्यज्ञापयद् विराटेन्द्रः सान्द्रहर्षोमिगद्गदम् ॥ 426 ॥ युग्मम् । यत्प्रति त्वां कदाप्युक्तमवज्ञावचनं भवेत् । देव तत्किञ्चन प्राच्यं व्यलीकं हृदि मा कृथाः ॥ 427 ॥ अद्य माद्यन्ति नाधर्मविषाणि विषये मम । यत्र ते पुण्यपीयूषप्रावृषः पादपांसवः ॥ 428 ॥ वीक्षणैर्धार्मिकंमन्यमनसां जातपाप्मनोः । प्रायश्चित्तमिवासीन्मे नेत्रयोस्तव दर्शनम् ॥ 429 ॥ पुरेऽस्मिन्नद्य कल्याणभूरुहः कोरकोल्वणाः । यत्र स्वयं गुणश्रेणिसुरभिस्त्वमुपागमः ॥ 430 ॥ 1. आत्मानं सुभगं भावयतीति सुभगभावुकः । 2. वसन्तः ।
Page #461
--------------------------------------------------------------------------
________________ 446] [पाण्डवचरित्रमहाकाव्यम् । विराटे स्वपुत्र्यर्थं प्रार्थितेऽर्जुनोत्तरः ॥ त्वत्प्रसादामृतैः सिक्तास्त्वत्प्रतापार्कतापिताः । मम श्रीवल्लयो देव ! पल्लवैरुल्लसन्त्यमूः ॥ 431 ॥ मत्कीर्तिवीरुधो यन्न देहिरेऽरिदवानलैः । नूतनाम्भोभृतः सोऽयं खड्गस्य महिमा तव ॥ 432 / / अवेदं गोग्रहेऽप्येतत् किञ्चित्तत्वान्तरं खलु । प्राकृतानां न नामेदमीक्ष्यते भुजवैभवम् ॥ 433 ॥ किमात्मानं निगूयैवं नामवेषविपर्ययैः । स्थितं युष्माभिरागत्य निज एव निकेतने ॥ 434 ॥ जातसंविदि निगूढं मयि भक्ति वितन्वति । युष्मान्को नाम जानीयाद्वसतोऽत्र स्ववेश्मनि ? ॥ 435 ॥ परं किं नाम भाग्यानि तादृशान्येव सन्ति मे ? / सेवां वः पादयोः कालमियन्तं तादृशैर्लभे ॥ 436 / / इदानीमपि तद्देव स्वप्रतापार्जिता इमाः । श्रियः सहोदरैः सार्धं परिभोगैः कृतार्थय ॥ 437 ॥ भ्रातृभिः पुरुहूताभैः पत्तिना च मया तव । / न ता अपि दवीयस्यो हस्तिनापुरसम्पदः ॥ 438 ॥ ऊर्जितं वो ध्रुवं राज्यादिदानीमतिदुःसहम् । वह्निः प्रदीपावस्थायामधिकं हि प्रदीप्यते ॥ 439 ॥ राज्यं च जीवितव्यं च दत्तमेतत्त्वयैव मे । / तत् किमन्यदिदानीं ते करोमि यदुपायनम् ? ॥ 440 ॥ अर्जुनो मे सुतां कन्यामुत्तरामध्यजीगपत् । तामस्यैवोपदां कुर्वे चेत्प्रसीदस्यनुज्ञया ॥ 441 ॥ पश्यत्यास्यं ततो ज्येष्ठबन्धौ बीभत्सरभ्यधात् । उत्तरा देव मे शिष्या सुतातुल्यैव तन्मम ॥ 442 ॥ विराटः कुरुवंश्यैस्तु यदि स्वाजन्यकाम्यति । सौभद्रेयोऽभिमन्युस्तां तदुद्वहतु मे सुतः ॥ 443 ॥ 15 25 1. अतिदूरस्थाः । 2. बलम् ।
Page #462
--------------------------------------------------------------------------
________________ दशमः सर्गः । विराटे कृष्णादीनामागमनम् ॥ ] इति प्रणयगर्भं तां भारतीं सितवाजिनः । प्रीतिकल्लोललोलाक्षो विराटः प्रत्यपद्यत ॥ 444 ॥ सुभद्रामभिमन्युं च कृष्णं चाह्वातुमुत्सुकः । कञ्चिद्दूतमजातारिः प्राहिणोद् द्वारकां प्रति ॥ 445 ॥ पञ्चभिः सह पाञ्चालैरात्मजैद्रुपदं नृपम् । आनेतुमपरं दूतं काम्पिल्ये प्रजिघाय सः ॥ 446 ॥ तौ दूतवचनात्पाण्डुसुतानाकर्ण्य नन्दिनः । भेजतुर्भृशमानन्दं कृष्ण- द्रुपदभूपती ॥ 447 ॥ भूयस्तरैर्वितन्वानौ सैन्यैरेकार्णवां महीम् । तौ ततः सपरीवारौ विराटपुरमीयतुः ॥448॥ सानीकेन विराटेन समं सर्वैश्च बन्धुभिः । ततः प्रत्युदगच्छत्तौ प्रीतचेतास्तपःसुतः ॥ 449 ॥ विराटस्य श्रियो रेजु- र्युधिष्ठिरमधिष्ठिताः । स्वदन्ते हि पयोराशेरापः प्राप्ताः पयोमुचम् ॥ 450 ॥ विराटस्य गिरा कृष्णद्रुपदौ फुल्ल भूरुहि । अथावासमगृह्णीतां पुरस्योपवने क्वचित् ॥ 451 ॥ सुभद्रा च स्नुषा नप्ताऽभिमन्युर्भक्तिमन्दिरम् । नप्तारः पञ्च पाञ्चाला अपि कुन्तीं ववन्दिरे ॥ 452 ॥ कृष्णां मातरमानम्य पाञ्चालैः पञ्चभिः सुतैः । प्रीतिप्रह्वैरनुज्येष्ठं पाण्डवेयाः प्रणेमिरे ॥453॥ चिरसङ्गतयोः प्रीत्या राकाऽश्विन्योरिवाभवत् । मनोज्ञप्रणयाश्लेषो याज्ञसेनीसुभद्रयोः ॥454॥ इलातलमिलन्मौलि प्रणम्य द्रुपदात्मजाम् । पाण्डवाः क्रमशः सर्वे नम्यन्तेऽस्माऽभिमन्युना ॥ 455 ॥ अर्चितः सकुटुम्बोऽपि देवतेव कृतादरम् । आवासे केशवस्यैव प्रीत्याऽतिष्ठद् युधिष्ठिरः ॥ 456 ॥ चिराय मिलिता विष्णोरपुष्णन् पाण्डवा मुदम् । स्मरस्येव वसन्तेन्दुपिकाम्रमलयानिलाः ॥ 457 ॥ [ 447 5 10 15 20 25
Page #463
--------------------------------------------------------------------------
________________ 448] [पाण्डवचरित्रमहाकाव्यम् । अभिमन्यु पाणिग्रहणम् ॥ पाण्डवाश्च विराटश्च योग्यस्वाजन्यहर्षुलाः । / उपचक्रमिरे सर्वे कर्म वैवाहिकं ततः ॥ 458 ॥ तत्तत्कर्म दधानानां यादवीनामितस्ततः । आह्लादिमनसामुच्चैरुच्चेरूर्मङ्गलारवाः ॥ 459 ॥ कर्मण्यौताहिके सक्ता विराटहरिणीदृशः । जानन्ति स्म श्रमं किञ्चिन्न प्रमोदतरङ्गिताः ॥ 460 ॥ मन्मथागारशृङ्गारैरप्सरोविसरैरिव । उलूलुचटुलैः प्रीत्यानुयातो यादवीगणैः ॥ 461 ॥ नवीनकल्पिताकल्पैः सुरकल्पैरनेकशः । विविधं यानमारूढेरन्वितः पृतनाचरैः ॥ 462 ॥ दिक्कुञ्ज क्रोडविश्रान्तप्रतिश्रुतिभिरुच्चकैः । सोत्साहपटहश्रेणिध्वानैर्बधिरिताम्बरः ॥ 463 ॥ राकाशशाङ्कदेशीयविधृतातपवारणः । सुप्रतीकप्रतीकाशमारूढो गन्धसिन्धुरम् ॥ 464 ॥ सह द्रुपदकृष्णाभ्यां पाण्डवैः परिवारितः । अभिमन्युः प्रतस्थेऽथ पाणिपीडनपर्वणि ॥ 465 ॥ पञ्चभिः कुलकम् । दिशो हि दर्शनानश्चिमूरेणुरजस्वला: / इतीव चक्रे नीरङ्गी तदानीमभिमन्युना ॥ 466 ॥ विहाराय बहि: स्वैरं कुमारयशसामिव । निस्वाननिस्वनारोदः स्फोटयन्त इवोदगुः ॥ 467 / / कुङ्कुमाम्भश्छटाच्छोटैरघण्टापथरेणुकम् । तत्कालमभितः कीर्णपुष्पप्रकरदन्तुरम् ॥ 468 ॥ नवोत्क्षिप्तैः पताकौघैराचान्तार्कमरीचिकम् । मञ्चन्यञ्चितगीर्वाणगेहाहङ्कारहुकृति ॥ 469 ॥ 20 1. समूहै: / 2. उलूलुरुत्सवकाले स्त्रीभिः क्रियमाणः शब्दविशेषः । 3. ईशानविदिग्गजः सुप्रतीकः, तत्सदृशम् । 4. प्राकृतोऽयं शब्दोऽवगुण्ठनवाचकः । अंगुट्ठीइ-णिरङ्गीणीरङ्गीउ' इति देशीनाममाला (सेहरो इति भाषायाम्) / 5. आकाशम् । 6. राजमार्गः ।
Page #464
--------------------------------------------------------------------------
________________ दशमः सर्गः । अभिमन्यु-पाणिग्रहणम् ॥ ] [449 मिलत्पौरचकोराक्षीलोचनाञ्जलिभिभृशम् । पीतलावण्यसम्भार: कुमारः पुरमाविशत् ॥ 470 ॥ त्रिभिर्विशेषकम् । दत्ताश्मगर्भकाऽऽकूतचूतपल्लवतोरणम् । रम्भास्तम्भदलैर्वीज्यमानासन्नचरज्जनम् ॥ 471 / / मौक्तिकस्वस्तिकोदारद्वारगोमयगोमुखम् । धावद्वाराङ्गनावारवीक्षणाक्षिप्तकार्मुकम् ॥ 472 / / प्रमोदमेदुरश्वश्रूविहितार्घादिमङ्गलः । विशति स्म विशांपत्युरभिमन्युनिकेतनम् ॥ 473 ॥ त्रिभिर्विशेषकम् । कुमारीकरमादत्त मातृगेहे करेण सः । तस्यै दददिवाजन्म प्रेमदक्षिणहस्तकम् ॥ 474 ॥ कुमारः कौतुकोद्गारपरीहासविकस्वरः । प्रसृत्वरत्रपातारं तारामेलकमन्वभूत् ॥ 475 ॥ सर्वतेजस्वि तेजांसि परिक्षिप्य स्वतेजसा । जगल्लक्ष्मी ग्रहीष्येऽहमित्येवं कथयन्निव ॥ 476 / / विराटकन्यया सार्धमभिमन्युकरात्तया । प्रदक्षिणीकरोति स्म ज्वलन्तं जातवेदसम् ॥ 477 ॥ युग्मम् । दत्ते स्म हास्तिकाश्वीयस्वर्णरत्नादिकं बहु । कुमाराय विराटेन्दुः पाणिमोचनपर्वणि ॥ 478 ॥ परां परस्परावासगमनागमनोद्यताः । यादव्यश्च विराट्यश्च पौराणां ददिरे मुदम् ॥ 479 / / आनन्दैकमयाः सुधारसमयाः कल्याणसम्पन्मया लक्ष्मीकेलिमया महोत्सवमयाः कौतूहल श्रीमयाः । एतेषां कतिचिद् विराटनगरे तस्मिन्ययुस्तस्थुषा मन्योऽन्यप्रणयेन पुण्यदिवसेष्वग्रेसरा वासराः ॥ 480 ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये विराटावस्थाने 25 गोग्रहवर्णनो नाम दशमः सर्गः ॥ 1. लेपः । 2. वीक्षणं-नेत्रम् । 3. हस्ते गृहीतया ।
Page #465
--------------------------------------------------------------------------
________________ 5 10 15 20 450 ] [ पाण्डवचरित्रमहाकाव्यम् । पाण्डवानां द्वारिकायां गमनम् ॥ एकादशः सर्गः ॥ अथ प्रीतिपरो विष्णुर्गौरवेण गरीयसा । सबान्धवं सराजन्यं निन्ये स्वपुरि धर्मजम् ॥ 1 ॥ निर्विष्टयोमिथः स्नेहादेकत्रैव रथे पथि । समपद्यत संवादो द्रौपदीसत्यभामयोः ॥2॥ सत्यभामा विहस्योच्चैर्जगाद द्रुपदात्मजाम् । ममास्ति महदाश्चर्यं ततः पर्यनुयुज्यसे ॥ 3 ॥ अस्मादृशीनामेकोऽपि दुराराधः प्रियः सखि ! | प्रियाणां त्वं तु पञ्चानां कथं चेतोऽनुर्वतसे ? ॥ 4 ॥ बभाषे महिषी पाण्डुतनयानां नयोज्ज्वला । सखि ! प्रियवशीकारमन्त्रपारायणं शृणु ॥ 5 ॥ वपुर्वाङ्मनसानां मे प्रियेष्वेव लयोऽन्वहम् । यदेव रोचते तेभ्यस्तदेव च करोम्यहम् ॥6॥ अहं प्रत्यहमश्नामि भुक्तपूर्वेषु भर्तृषु । तेषु स्वपिमि सुप्तेषु प्रतिबुध्ये च पूर्वतः ॥ 7 ॥ अभ्युत्थानं च पञ्चानामप्यमीषामुपेयुषाम् । करोमि विनयानम्रं मौलिं चालापकारिणाम् ॥ 8 ॥ एतेषामङ्गशुश्रूषां स्वयं विरचयाम्यहम् । करोम्यपत्यवात्सल्यं निजं परिजनं प्रति ॥ 9 ॥ अविशेषेण वर्ते च पञ्चस्वपि पतिष्वहम् । तन्मां पञ्चापि मन्यन्ते नित्यं प्राणप्रियां प्रियाः ॥ 10 ॥ 1. पृच्छ्यते ।
Page #466
--------------------------------------------------------------------------
________________ [451 एकादशः सर्गः । कृष्णेन प्रेषितस्य दूतस्य हस्तिनापुरे गमनम् ॥ ] वार्तयन्त्योस्तयोरेवमतिक्रम्य भुवं क्रमात् । आवासान्दापयामास द्वारकाद्वारि धर्मजः ॥ 11 ॥ दशाप्येत्य दाशार्हाः श्रीसमुद्रविजयादयः । प्रणेमुः प्रणयात्तत्र कुन्ती सोत्कण्ठचेतसः ॥ 12 ॥ मातुलानतुलस्नेहविक्लवान् विस्मृतक्लमाः । / प्रीतिपर्यश्रुनेत्रास्तान्नमस्यन्ति स्म पाण्डवाः ॥ 13 ॥ अथाभ्यधुर्दशार्दास्तान्पुराऽस्माभिः किरीटिने । ईयुषे तीर्थयात्रातः सुभद्रा प्रतिपादिता ॥ 14 ॥ इदानीं सन्तु युष्माकं शेषाणामप्युपायनम् । लक्ष्मीवती-वेगवती-विजया-रतयः सुताः ॥ 15 ॥ इत्युदीर्य प्रहृष्टैस्तैः प्रारब्धमधुरोत्सवम् । स्वकन्यास्ताश्चतस्रोऽपि पर्यणाय्यन्त पाण्डवैः ॥ 16 ॥ सानुजस्य तपःसूनोविधाय स्वागतक्रियाम् । दर्शयामास कंसारि: स्वयं द्वारवतीश्रियम् ॥ 17 ॥ प्रद्युम्नाद्यैः पुरोद्यानादिषु पाण्डवसूनवः । पाञ्चालप्रमुखाः कृष्णकुमारैः सह रेमिरे ॥ 18 ॥ आगांसि तानि भूयांसि दुर्योधनकृतान्यथ । कृष्णा भीमश्च कृष्णस्य साश्रुनेत्रौ शशंसतुः ॥ 19 ॥ कृष्णोऽपि वाग्मिनामिन्द्रं द्रुपदेशपुरोहितम् । दूत्याय प्रेषयामास क्रोधाद् दुर्योधनान्तिकम् ॥ 20 ॥ गुणैः श्रितः स वाग्मित्व-चण्डिमम्रदिमादिभिः । दूत्योचितपरीवारो हस्तिनापुरमभ्यगात् ॥ 21 ॥ सेवागतानां भूपानां नानामणिविभूषणैः । तुङ्गत्तुरङ्गमातङ्गशकटैः सङ्कटाङ्गणम् ॥ 22 ॥ सञ्चरद्वारनारीणां मञ्जमञ्जीरशिञ्जितैः । उज्जागरूकमदनं स राजसदनं ययौ ॥ 23 ॥ युग्मम् । द्रोणेन द्रोणपुत्रेण जाह्नवीतनुजन्मना । शल्येन सिन्धुराजेन कृपेण कृतवर्मणा ॥ 24 / /
Page #467
--------------------------------------------------------------------------
________________ 10 452] [पाण्डवचरित्रमहाकाव्यम् । दुर्योधनं प्रति दूतस्य प्रेषणम् ॥ भगदत्तेन कर्णेन विकर्णेन सुशर्मणा । गान्धारपतिना भूरिश्रवसा चेदिभूभुजा ॥ 25 ॥ भ्रातृभिश्चण्डदोर्दण्डैर्दुःशासनपुर:सरैः । नन्दनैर्लक्ष्मणाद्यैश्च परितः परिवारितम् ॥ 26 ॥ गीयमानगुणं रक्तकण्ठैर्गान्धर्वगवितैः । स्तूयमानं स्तुतिप्रहजिलैर्वैतालिकोत्तमैः ॥ 27 ॥ वीक्ष्यमाणमुखाम्भोजं सेवकैरौपजानुकैः । नम्रमौलिभिरादीयमानाऽऽदेशं निदेशिभिः ॥ 28 ॥ श्राव्यमाणं सुधासेकच्छेकाः सूक्ती: कवीश्वरैः । कथ्यमानकथं पूर्वभूभृतां वृत्तवेदिभिः ॥ 29 ॥ स्मृतिवेदिभिरावेद्यमानधर्मव्यवस्थितिम् । उद्ग्राह्यमाणषाङ्गण्यरहस्यं नीतिकोविदैः ॥ 30 ॥ अध्यासीनं सुधर्मायाः श्रीविलासोपहासिनीम् । निर्मितां मणिचूडेन सभामाजातशात्रवीम् ॥ 31 ॥ भूषणाङ्कितमाणिक्यज्योतिर्मञ्जरिताकृतिम् । वसुन्धरातलोत्तीर्णं साक्षादिव दिवस्पतिम् ॥ 32 ॥ धृतराष्ट्रङ्गजन्मानं विशामीशं विशारदः । सान्धिविग्रहिकाख्यातपूर्वस्तत्र ददर्श सः ॥ 33 ॥ दशभिः कुलकम् । स करौ कुड्मलीकृत्य पुरस्तादुपविश्य च । उवाच वाग्मिषु प्राप्तगौरवः कौरवप्रभुम् ॥ 34 ॥ राजन्देवो मुरारातिररातिकरिकेसरी । तवान्तिकमतिस्नेहादाख्यातुं प्रजिघाय माम् ॥ 35 ॥ उररीकृतनिर्वाहहेतवे सह बान्धवैः । विराटपुरि दुष्कर्मगुप्तोऽतिष्ठद् युधिष्ठिरः ॥ 36 / / त्रयोदश्याः समायास्तु प्रान्ते पूर्णे च वोऽवधौ । जगाम गोग्रहोद्धाते व्यक्ततां स विविक्तधीः ॥ 37 ॥ 15 20 25 1. युधिष्ठिरसंबन्धिनीम् ।
Page #468
--------------------------------------------------------------------------
________________ [453 एकादशः सर्गः । दूत-दुर्योधनयोः संवादः ॥ ] विराटो दैवतं किञ्चिदिवाऽऽनन्दाद्दिवानिशम् । किंकुर्वाण इव प्राणैरप्याराधयति स्म तम् ॥ 38 ॥ आगत्य द्रुपदाद्यैश्च सोऽवनीशैरनेकशः । रसाल इव रोलम्बैः शिश्रिये श्रितवत्सलः ॥ 39 ॥ अभिमन्यूत्तरापाणिपीडनप्रक्रमे तदा । पुरे तत्राहमप्युच्चैरेतदुत्कण्ठितोऽव्रजम् ॥ 40 ॥ पाञ्चालप्रमुखास्तस्य सर्वे तत्रामिलन्सुताः । समगंसत भूयांसस्तदन्येऽपि सुहृद्गणाः ॥ 41 ॥ तथापि वदनाम्भोजमपश्यन् सानुजस्य ते । कदाचिदपि कौन्तेयः सुप्रातं नाभिमन्यते ॥ 42 ॥ त्वदीयविरहे नित्यं स ताम्यत्येव केवलम् । बन्धुस्नेहोऽप्यहो काममनर्थः पृथुचेतसाम् ॥ 43 ॥ उत्कण्ठातरलोऽप्युच्चैर्विलद्ध्य समयावधिम् । मा स्म भूद्वैमनस्यं ते किञ्चिदित्यागमन्न सः ॥ 44 ॥ नास्मिन्काचिदभक्तिस्ते नाप्यसौ त्वय्यवत्सलः । तदप्येतदहो ! जातं धिग् विधेर्दुर्विलद्ध्यताम् ॥ 45 ॥ पूर्णेऽपि समये सोऽयमनाहूतस्त्वया खलु । हास्तिनं नैच्छदभ्येतुं महात्मानोऽभिमानिनः ॥ 46 ॥ हर्षादुत्तोरणाशेषद्वारां द्वारवती ततः । उपरुध्य मया कामं निन्ये धर्मनन्दनः ॥ 47 ॥ अधुनाऽपि तदात्मीयं बन्धुमाह्वातुमर्हसि । द्वयोर्बान्धवयोर्मा स्म विरोधो भून्मुधैव वाम् ॥ 48 ॥ virodhenApyupAya'nte बन्धुहेतोः खलु श्रियः । उदात्तचेतसः क्वापि नोदरम्भरिचेष्टता ॥ 49 ॥ तेभ्यः सुखं निषण्णेभ्यः श्रियः स्वयमुपायनम् । प्रणयेन क्रियन्ते चेत्तन्महत्पुरुषव्रतम् ॥ 50 ॥ 1. भ्रमरैः । 2. हस्तिनापुरम् ।
Page #469
--------------------------------------------------------------------------
________________ 5 10 15 20 25 454] [ पाण्डवचरित्रमहाकाव्यम् । दुर्योधनस्य क्रोधः ॥ हेतोः कुतश्चन त्वं चेदेनं नाह्वाययिष्यसि । भ्रातृभिरित्रजगत्येकवीरैरानेष्यते बलात् ॥ 51 ॥ न चैवमागतास्तुभ्यमेते कल्याणहेतवः । सर्वां कदाचिदुत्सेकादाच्छिन्दीरन् महीमपि ॥ 52 ॥ भवताऽपि तदाऽवश्यं मर्तव्यं वा रणाङ्गणे । कर्तव्यं वा श्रियं हित्वा तैरिवारण्यगाहनम् ॥ 53 ॥ प्रच्युतप्रभुशक्तेरप्युत्साहे मतिशालिनः । कामं धर्मः सुखस्यैव जयस्य प्रतिभूर्नयः ॥ 54 ॥ भूयांसश्चापि मादृक्षास्तादृशां सहचारिणः । श्रियं बृहत्सहायश्च कलयत्यमहानपि ॥ 55 ॥ नातिदुर्लम्भमम्भो हि वारिदे वशवर्तिनि । न च मौक्तिक दुर्भिक्षमम्भोराशौ निदेशिनि ॥ 56 ॥ वर्धयिष्यसि पैशुन्यं त्वं तु केवलमात्मनः । उलूक इव वैरायमाणः किरणमालिनः ॥ 57 ॥ तां निशम्य गिरं तस्य कम्पमानाधरः क्रुधा । कामं ताम्रीभवच्चक्षुरभ्यधत्त सुयोधनः ॥ 58 ॥ ब्रह्मन्नजिह्मवाग्ब्रह्मन्वचस्ते प्रतिभासते । कर्कन्धूफलवत्पूर्वं कोमलं कठिनं ततः ॥ 59 ॥ को भुवं मद्भुजस्तम्भन्यस्तामुत्तारयिष्यति ? / प्रक्षिप्य कवलं कुम्भिमुखात्क इव कर्षति ॥ 60 ॥ को नाम केशवः के च पाण्डवाः पुरतो मम ? | को नाम चन्द्रमाः के वा तारकास्तरणेः पुरः ? ॥ 61 ॥ हरिर्मत्कार्मुकोन्मुक्तमार्गणव्रणितो रणे । द्वेधापि वेदनाविष्टः क्रोष्टेव स भविष्यति ॥ 62 ॥ खगाधीशध्वजोऽप्येष मामकीनैः खगोत्करैः । बलीकरिष्यतेऽवश्यं खगानां समराङ्गणे ॥ 63 ॥ 1. गरुडध्वजः-कृष्णः । 2. बाणसमूहैः ।
Page #470
--------------------------------------------------------------------------
________________ एकादशः सर्गः । दूतदुर्योधनयोः संवादः ॥ ] इत्युपश्रुत्य तद्वाचमुदञ्चितमवाञ्चयन् । बलादमर्षणो रोषमग्रजन्माग्रेणीर्जगौ ॥ 64 ॥ लक्ष्मीभुजा भुजोत्कर्षसंहर्षः क इवैष ते ? | आकाशमणिना कीटमणेः स्पर्द्धाकणोऽपि कः ? ॥ 65 ॥ अरिष्टकेशिचाणूरानाहुतीकृत्य यः पुरा । कंसं पूर्णाहुतिं चक्रे स्वतेजोजातवेदसि ॥ 66 ॥ आस्तां तावत् स निःशेषद्विषद्दावाग्निवारिदः । सोढारः केन वोढारश्चण्डतां युधि पाण्डवाः ? ॥67 ॥ तपःसुतशमाम्भोदादुत्थितः कोपपावकः । दुर्निवापो रिपुस्त्रैणबाष्पपूरशतैरपि ॥ 68 ॥ भीमः शमितकिर्मीर-हिडम्ब - बक- कीचकः । न कस्य समरारम्भपर्वसर्वंकषो भुवि ? ॥ 69 ॥ सुशर्मा यस्य दो: कर्म वीक्ष्य दक्षिणगोग्रहे । तदानीं भवतः किं न प्राभृतीकृतवान् भियम् ? ॥ 70 ॥ निहत्य हेलया येन सदर्पं वृषकर्परम् । मनश्च तव मृत्युश्च संकथां कारितौ मिथः ॥ 71 ॥ विधाय कीचकध्वान्तविध्वंसं येन भास्वता । निर्ममे पिच्छिलच्छायः सुदेष्णामुखचन्द्रमाः ॥ 72 ॥ विद्विषामर्जुनच्छायमर्जुनस्य शिलीमुखाः । मलीमसं वितन्वन्ति कीर्तिकैरविणीवनम् ॥ 73 ॥ अस्तमस्तमहीध्रेण प्रत्यूष इव pU~SaNam । क्षिप्तमिन्द्रं विपक्षेण यः पदे स्वे न्यवीविशत् ॥ 74 ॥ भानुमत्यां रुदत्यां यो ज्येष्ठबन्धोर्निदेशतः । त्वां मृगेन्द्रादिव मृगं गन्धर्वेन्द्रादमोचयत् ॥ 75 ॥ ह्यस्तने गोग्रहे येन त्वं नगा एव केवलम् । मोचयाञ्चक्रिरेऽस्त्राणि वस्त्राणि च शरोत्करैः ॥ 76 ॥ 1. ब्राह्मणाग्रणीः । 2. कृष्णेन । 3. श्वेतच्छायम् । 4. सूर्यम् । [ 455 5 10 15 20 25
Page #471
--------------------------------------------------------------------------
________________ 5 10 15 20 25 [ पाण्डवचरित्रमहाकाव्यम् । दूतेन कृष्णसभायां कथितो वृत्तान्तः ॥ किमाचक्षे रिपुक्षोदविलक्षनियमौ यमौ । गृह्णीतस्तुनतारातिजीवितं सुनयौ न यौ ॥ 77 ॥ ज्येष्ठभ्रातुः संरस्वन्त इवाज्ञावेलया धृताः । ते चत्वारोऽप्यहङ्कारद्वीपं न प्लावयन्ति ते ॥ 78 ॥ अर्पयिष्यसि तन्नूनं काश्यपीं शिरसा समम् । लोभोऽयं लम्भयेत्प्राणसंशयं हि गुरूनपि ॥ 79 ॥ इत्युक्तवान्स वाग्ब्रह्मप्रौढिमाढ्यंभविष्णुधीः । स क्रुधा धार्तराष्ट्रेण संरम्भादभ्यधीयत ॥ 80 ॥ दूतत्वाच्च द्विजत्वाच्च त्वमवध्योऽसि भूभुजाम् । तेन यद्रोचते तुभ्यं ब्रूहि तद्ब्राह्मणब्रुव ! ॥ 81 ॥ वैरिणां तु पुरः कोऽपि यदि स्यात्तस्य तद् ध्रुवम् । एवं जल्पत एव द्राक् छिन्नैव रसना भवेत् ॥ 82 ॥ किं तु चेत्ते विशिष्टत्वमस्ति किञ्चित्ततो मम । सवैकुण्ठान्कुरुक्षेत्रे दर्शयेथा पृथासुतान् ॥ 83 ॥ इति व्याहृत्य विस्फूर्जत्कोपाटोपारुणेक्षणः । व्यस्राक्षीत्तं पतिः क्षोणेग्रहयित्वा गले बलात् ॥ 84 ॥ विदुराद्यैस्तदा वीक्ष्य तं तथा गलहस्तितम् । समीरजन्मनो मेने सन्धा निर्वाहशालिनी ॥ 85 ॥ वैरिभूधवसम्बाधवारकां द्वारकां ततः । सोऽभ्येत्य पाण्डवोपेतं पुण्डरीकाक्षमैक्षत ॥ 86 ॥ स्वस्तिगर्भमुखाब्जेन निविश्याग्रे गदाग्रजम् 1 अभ्यधीयत गान्धारीसुतोदन्तः पुरोधसा ॥ 87 ॥ देव ! दोर्गर्विते तस्मिन्साम निर्नाम नश्यति । अम्भःकुम्भ इव क्षिप्तो दीप्ते दवहुताशने ॥ 88 ॥ दीपयेत्प्रत्युत प्रायः साम शौण्डीरिमोद्धतान् । अलं ज्वलति सप्तार्चिः सर्पिषा तर्पितः खलु ॥ 89 ॥ 1. समुद्राः । 2. कृष्णसहितान् । 3. प्रतिज्ञा । 456 ]
Page #472
--------------------------------------------------------------------------
________________ [457 एकादशः सर्गः । पाण्डवानां कथनम् ॥ ] सैष निःशेषभूपालमौलिलालितशासनः । तृणाय न श्रियं शातमन्यवीमपि मन्यते ॥ 90 ॥ राजानस्तेन सम्मानदानैरानन्दितास्तथा । चक्रुर्यथोपकुर्वाणाः प्राणानपि न किञ्चन ॥ 91 ॥ ह्रियन्ते स्म तथा तेन भीष्माद्या अपि भक्तितः । यथा तुल्येऽपि वात्सल्ये तस्यैव जयकाक्षिणः ॥ 12 ॥ चतुरङ्गचमूक्रान्तविश्वविश्वंभरातलः । नाकनायकमप्येष करदीकर्तुमिच्छति ॥ 93 ॥ चतुर्भिरपि तन्नायमुपायैर्बत साध्यते । दम्यते क्वापि केनापि किं केसरिकिशोरकः ? ॥ 14 ॥ गजेन्द्रसज्जनं वाहवाहनं पत्तिवीक्षणम् । रथनिर्माणमित्युच्चैस्तत्पुरे समरोद्यमः ॥ 15 ॥ मया विष्णुर्मया जिष्णुर्मया भीमो मया यमौ । तपःसूनुर्मयेत्येवं वियन्ते तद्भटैर्भटाः ॥ 96 / / कृच्छ्रेणैव ततो नैदंयुगीनभुजताण्डवैः । पाण्डवैर्देवपादैश्च यद्यादीयते मेदिनी ॥ 97 ॥ इत्याख्याय स्थिते तस्मिन्नग्रण्यामग्रजन्मनाम् । विकूणितमुखाम्भोजः कैटभारिरभाषत ॥ 98 ॥ पुराऽपि ज्ञातमेवैतत्कार्यं दण्डैकगोचरम् । दूतस्तु प्रहितोऽस्माभिर्लोकनिर्वादभीरुभिः ॥ 99 ॥ तस्य धीरधुरीणस्य न नाम तदसाम्प्रतम् । वीक्षितुं समरोत्सङ्ग रङ्गमुद्यच्छते स यत् ॥ 100 ॥ आत्मनश्च रिपूणां च यददृष्टैव दोर्बलम् । अर्थ्यते पृथिवी सा हि शूराणां महती त्रपा ॥ 101 ॥ तत्प्रदत्तां महीमेतामस्माकमपि गृह्णताम् । . कामं हसिष्यते राजगोष्ठीषु भुजसौष्ठवम् ॥ 102 ॥ 1. इन्द्रसंबन्धिनीम् ।
Page #473
--------------------------------------------------------------------------
________________ 5 10 15 20 25 458 ] [ पाण्डवचरित्रमहाकाव्यम् । कृष्णपाण्डवानां युद्धसज्जता ॥ न नाम निर्जितामन्यैर्लक्ष्मीं काङ्क्षन्ति दोर्भृतः । स्वयं हि निहतैर्नागैराहारं कुरुते हरिः ॥ 103 ॥ भीमोऽभ्यधाद्भुवस्तेन रमणीयमनर्पणम् । अन्यथा हि कथं मे स्यात्सङ्गरोऽयमभङ्गुरः ? ॥ 104 ॥ शिरःसरोरुहाकीर्णैर्विरोधिरुधिरासवैः । हरिष्याम्यद्य मेदिन्याः स्वभारवहनक्लमम् ॥ 105 ॥ पार्थोऽपि प्रथमानाङ्गवेपथुः कोपतोऽब्रवीत् । क्षोणेरनर्पणे नूनं भाग्यैर्जागरितं मम ॥ 106 ॥ निवाप्येत र्रणश्राद्धः कौरवैरेव मे भुजः । न सरःकृतसौहित्यस्तृप्यतीभः कराम्भसा ॥ 107 ॥ आदीयते स्म तैः साकं कृष्णाकेशांशुकैः क्षितिः । गृह्णन्तः केवलामेव वयं लज्जामहे न किम् ॥ 108 ॥ तत्तां प्रत्याहरिष्यामो जीवितैः सह विद्विषाम् । तत्कीर्तीः सुचिरोपात्ताः कलान्तरपदे पुनः ॥ 109 ॥ यमावप्यूचतुः कालद्विजिह्वरसनोपमौ । संहर्तुं ताम्यतः कामं शात्रवानावयोर्भुजौ ॥ 110 ॥ धर्मजोऽथाब्रवीद्बन्धुवधाय किमु धावति । मनो मे ? किन्तु कार्येऽस्मिन्दैवदृष्टे करोमि किम् ? ॥ 111 ॥ सर्वैः सज्जीक्रियन्तां तत्पताकिन्यः क्षितीश्वरैः । धर्मभूः पश्यतु भ्रातृवधपातकमप्यसौ ॥ 112 ॥ इत्यादेशात् तपःसूर्नोर्देवस्य च मुरद्विषः । प्रस्थानाय नृपैः सेनाः सज्जीकर्तुं प्रचक्रमे ॥ 113 ॥ अन्येद्युर्धृतराष्ट्रस्य सारथिः संजयाभिधः । प्रतीतः प्रतिदौत्याय तपःसुतमुपागमत् ॥ 114 ॥ सोऽथ सान्त्वमयैर्वाक्यैरभाषत युधिष्ठिरम् । देवो वैचित्रवीर्यस्त्वां भाषते भूप ! मद्गिरा ॥ 115 ॥ 1. युद्धश्रद्धालुः ।
Page #474
--------------------------------------------------------------------------
________________ [459 एकादशः सर्गः । संजयस्य कथनम् ॥ ] त्वं विवेकस्य धर्मस्य नयस्य विनयस्य च । एक एवाकरः शङ्खमुक्तादीनामिवार्णवः ॥ 116 ॥ तत्करौ कुड्मलीकृत्य वत्स ! किञ्चित् त्वंमुच्यसे । कन्या इव नियुज्यन्ते पात्रे हि गुरुभिर्गिरः ॥ 117 / / वाचो मेऽस्मिन्पुनः सर्वा ग्रावणीव शिलीमुखाः । कुण्ठीबभूवुरुल्लुण्ठे शाठ्यधाम्नि सुयोधने ॥ 118 ॥ स्वयमासन्न एवास्य पातः पातकिनस्ततः । पित्तज्वरी चिरं हारहूरादिद्विट् किमेधते ? ॥ 119 ॥ वंशस्येव खलु प्रांशोरप्यनम्रत्वशालिनः । बहि:सारस्य दुर्वार एव भङ्गः पदे पदे ॥ 120 ॥ अकीर्तिपटहं विश्वे दास्यसे तत् किमात्मनः ? / महात्मानो हि मुञ्चन्ति प्राणानप्ययशस्करान् ॥ 121 ॥ दीप्रस्यापि विवेकस्य तमःसम्पर्कशालिनः । महिमा मिहिरस्येव बंहीयानपि हीयते ॥ 122 ॥ विरोधयति लोभेन धर्ममेकोऽपरः पुनः । लोभं त्यजति धर्मार्थमन्तरं तदसत्सतोः ॥ 123 ॥ वरं वनं वरं भिक्षा क्षुद् वरं मरणं वरम् । न तु श्रीर्बन्धुसङ्घातघातपातकपङ्किला ॥ 124 ॥ द्वेष्टि बन्धून्धनस्यार्थे बन्धुद्वेषे धनक्षयः । तस्माद्वन्धुविरुद्धानां न धनं न च बान्धवाः ॥ 125 ॥ रणस्य च गतिर्दैवी कस्तत्र जयनिश्चयः ? / जीयन्ते जातुदोर्वीर्यस्फूर्तिमन्तोऽपि दुर्बलैः ॥ 126 / / शाश्वतिक्यः श्रियः पिक्य इव नावेक्षिताः क्वचित् । अकीर्तयः पुनः काक्य इवावस्थास्नवश्चिरम् ॥ 127 ॥ तद्विवेकमनुस्मृत्य कृत्यं मनसिकृत्य च । हातुमर्हसि धात्रीश ! विरोधं सह बन्धुभिः ॥ 128 ॥ 1. हारहूरा द्राक्षा । 2. सूर्यस्य । 3. स्थिराः ।
Page #475
--------------------------------------------------------------------------
________________ 5 10 15 20 25 460] [ पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरस्य कथनम् ॥ इति श्रुत्वा रिपुश्रेणिदुर्जयः संजयोदितम् । धर्मभूरभिधत्ते स्म स्मितस्तबकिताधरः ॥ 129 ॥ आर्य संजय ! जीवातुर्धर्मस्य यशसोऽपि च । तातेन न्यायनिर्णिक्तमुक्तमायाति पेशलम् ॥ 130 ॥ शौण्डीराणां तु धर्मोऽयं न खलु क्वापि गीयते । भुज्यते भूः पुरस्तेषां बान्धवैरपि यद्बलात् ॥ 131 ॥ अकीर्तिर्भुजविस्फूर्तिमतां बन्धुवधोद्यमः । भूभोगस्तु प्रसह्यायमकीर्तेरपि मञ्जरी ॥ 132 ॥ शमः प्रसाधनं पुंसां यावन्नारिपराभवः । पराभूतौ पुनः क्रान्तवैरिचक्रपराभवः ॥ 133 ॥ तन्न मे बान्धवान्हन्तुं काममुत्कण्ठते मनः । राज्यमप्यात्मनस्त्यक्तुमेवमेव च नेच्छति ॥ 134 ॥ त्यजामि चेत्प्रशान्तत्वात्कथञ्चन महीमहम् । अमी त्ववार्यशौण्डीर्यमन्दिरं न सहोदराः ॥ 135 ॥ तद्विचिन्त्य तदादेश्यं यदेवं सति युज्यते । इति मे वृद्धतातस्य नतिपूर्वं निवेदयेः ॥ 136 ॥ जगाद नन्दनस्तारनिस्वनो मातरिश्वनः । क्षोणिप्रत्यर्पणेनापि न तैः संधिं विदध्महे ॥ 137 ॥ पश्यतां चिरमस्माकमायातोऽयं रणोत्सवः । अत्र वीक्षिष्यते वैरिकबन्धशतताण्डवम् ॥ 138 ॥ ऊरुं दौर्योधनीं भित्त्वा छित्त्वा दौःशासनीं भुजाम् । भविष्यामि ध्रुवं पारंगमः सङ्गरसागरे ॥ 139 ॥ जिष्णुरप्युज्जगावेतत्त्यजामः समरं न हि । 1 तृप्यन्त्यन्यत्र नानासृक्पानश्रद्धाः खगाः क्व मे ? ॥ 140 ॥ जल्पतः स्म यमौ संधिर्यदिस्यात्तत्कथं द्विषाम् । भित्त्वा वक्षःस्थलीं वीक्षामहे कौटिल्यपाटवम् ? ॥ 141 ॥ 1. परिणामसुन्दरम् । 2. शराः ।
Page #476
--------------------------------------------------------------------------
________________ एकादशः सर्गः । संजयस्य हस्तिनापुरे पुनरागमनम् ॥ ] एवमुद्गीर्य सङ्ग्रामरङ्गशौण्डैः स पाण्डवैः । विसृष्टः संजयः स्पष्टखेदोऽगान्नागसाह्वयम् ॥ 142 ॥ तत्र वैचित्रवीर्यस्य क्रमावानम्य सारथिः । दुर्योधनाद्युपेतस्य व्याजहार गिरं रहः ॥ 143 ॥ विना विश्वम्भरादानं संधानं वः किलेप्सितम् । अर्पणेनापि मेदिन्याः संधित्सन्ते न ते पुनः ॥ 144 ॥ पाञ्चालीचिकुराकृष्टिप्रतीकारकरालिताः । यौष्माकीणैः सह प्राणैरादित्सन्ते हि ते महीम् ॥ 145 ॥ एते नितान्तकान्तारवासनिर्वासितौजसः । इत्यमून्माऽवमंस्थास्त्वं कुरुभूपाल ! पाण्डवान् ॥ 146 ॥ सम्प्रत्यस्ति यदेतेषां पूर्वस्मादधिकं महः । कामं घनापदुत्तीर्णः पतिस्तपति रोचिषाम् ॥ 147 ॥ नात्यनीषज्जयो ज्यायानजय्यावनुजौ पुनः । नात्यनीषत्सहो दन्ती हन्त दन्तौ तु दुःसहौ ॥ 148 ॥ तेजस्विनस्तिरस्कृत्य दुष्करं खलु जीवितम् । प्राणन्ति दन्तिनः कण्ठीरवोल्लुण्ठनया कियत् ? ॥ 149 ॥ शूरं प्रत्यात्तधारालवैराणां तमसामिव । कन्दराः शरणायन्ते केवलं काश्यपीभृताम् ॥ 150 ॥ इयत्यपि गते तेभ्यस्तद्भुवं दातुमर्हथ । सर्वस्य चेत्कुटुम्बस्य कल्याणमभिलष्यथ ॥ 151 ॥ अथामर्षरसोत्कर्षवर्षद श्रूदबिन्दुना । बभाषे धार्तराष्ट्रेण भारभङ्गरितध्रुवा ॥ 152 ॥ नूनमेष द्विषद्गृह्यः संजयः समजायत । यदेवं पौरुषोत्कर्षाद् द्विषां भीषयतेऽद्य नः ॥ 153 ॥ जिघत्सोः शत्रुसैन्यानि मत्कौक्षेयकरक्षसः । भवन्ति प्रथमग्रास एव पञ्चापि पाण्डवाः ॥ 154 ॥ [ 46 1 1. हस्तिनापुरम् । 2. निर्वासितं नष्टम् । 3. अतिसुजयः इति भावः । 4. सिंहस्य तिरस्कारेण । 5. धारालं - तीव्रम् । 6. नृपाणाम् पक्षे पर्वतानाम् । 5 10 15 20 25
Page #477
--------------------------------------------------------------------------
________________ 10 462] [पाण्डवचरित्रमहाकाव्यम् । विदुर-धृतराष्ट्रयोः-संवादः ॥ क्षोणिराक्षिप्यते केन मद्बाहुकुलिशोदरात् ? / मांसमाकृष्यते केन सिंहदंष्ट्राङ्कुरान्तरात् ? ॥ 155 ॥ क्वाहं भ्रूभङ्गसङ्गीतनर्तितानेकराजकः । मत्स्य-द्रुपद-गोपालमात्रगुप्ताः क्व च द्विषः ॥ 156 / / रणारण्ये ज्वलत्युच्चैर्मत्प्रतापदवानले । भटित्रीभवितारस्ते वानेया इव जन्तवः ॥ 157 ॥ निन्दन्नेवं तु नः साक्षात् संजयोऽयं धनंजयः । छिद्यते तात दाक्षिण्यान्नास्य जिह्वा दुरात्मनः ॥ 158 ॥ गिरं तामन्वगुस्तस्य कर्णदुःशासनादयः । / ध्वान्तध्वाङ्क्षविपक्षाद्याः प्रदोषस्यानुगामिनः ॥ 159 ॥ ययौ दुर्योधनः क्रोधादित्यवज्ञाय संजयम् । द्विषन्ति श्लेष्मवन्तो हि पथ्यायाप्युष्णपाथसे ॥ 160 ॥ गते तस्मिन्नपस्मारमेदुरे विदुरादिभिः । शङ्कातङ्काकुलैर्मेने नेदीयान्कुलविप्लवः ॥ 16 ॥ अथाक्षमी कुरुक्षेत्रं प्रतिप्रस्थानहेतवे । महौजाः सज्जयामास गान्धारेयो वरूथिनीम् ॥ 162 ॥ हस्तिनापुरवास्तव्यः समस्तोऽपि जनस्तदा । समग्रकुरुसंहारशङ्काशोकमयोऽभवत् ॥ 163 ॥ अन्येधुरुद्यदानेन्दमाहूय विदुरं रहः । पप्रच्छ कुलकल्याणं धृतराष्ट्रो धराधवः ॥ 164 ॥ अवादीद् विदुरो राजन्प्रतिभामयचक्षुषा । दृष्टः प्रागेव विस्पष्टः सर्वोऽप्यर्थो भवत्यसौ ॥ 165 ॥ भवानेवाभवन्मूलमस्य वैरमहीरुहः । जातमेव दुरात्मानं नात्यजद् यः सुयोधनम् ॥ 166 ॥ मद्वाचः स्वादवोऽप्यासंस्तदानीं विरसास्त्वयि । स्रोतोवार इवावारपारे वैरस्यधामनि ॥ 167 ॥ 15 25 1. 'दातङ्क-mA0' प्रतित्रये ।
Page #478
--------------------------------------------------------------------------
________________ [463 एकादशः सर्गः । दुर्योधन-धृतराष्ट्रयोः संवादः ॥ ] छिनत्ति नाङ्गनप्रान्तप्ररूढं यो विषद्रुमम् । स एव भाविनं हन्त कुलक्षयमुपेक्षते ॥ 168 ॥ झगित्यम्भोभिरुत्तिष्ठन्नेवानिर्वापितोऽनलः । केन नाम निरुध्येत निःशेषं सदनं दहन् ? ॥ 169 ॥ नोद्वेगहेतवे कस्य दुष्टाविष्टो महानपि ? / भयङ्करः पयोदोऽपि ज्वलन्तमशनिं वहन् ॥ 170 ॥ आत्मीयेष्वप्यपन्यायप्रवृत्तिं येऽधिकुर्वते । तेष्वेव स कुटुम्बेषु जायन्ते न सुखाय ते ॥ 171 / / पातयन्तस्तटीस्तुङ्गास्तरङ्गा हि तरङ्गिणीः । कुशेशयकुलैः साकं पङ्किलीकुर्वतेतराम् ॥ 172 / / अङ्गीकुर्वन् कदाचारं न्यायमुल्लुम्पति क्रमात् । शमीद्रुम इवाभ्यर्णं चूतमूरीकृतानलः ॥ 173 / / अपाकृतनयं मोहान्नधर्मोऽभ्येति भूपतिम् । न हंसः श्रयते हन्त वीताम्भोज-वनं वनम् ॥ 174 ॥ दुर्नयध्वस्तधर्मस्य श्रियो भङ्गरसङ्गमाः । व्योम्नि पाथोदपीतेन्दौ कौमुदी कियदीक्ष्यते ? ॥ 175 ॥ भोंग्याः श्रियो न साधूनामधर्मशबलीकृताः । सेव्याः किं नाम हंसानामापः प्रावृङ्मलाविला: ? ॥ 176 ॥ श्रियोऽप्यधर्मसंपृक्ताः कस्य नाम न मृत्यवे ? / हारहूरापि किम्पाकसम्पर्कान्न हिनस्ति किम् ? ॥ 177 ॥ नित्यमारब्धधर्मस्य नेदीयस्यस्तु सम्पदः । करारोपितदीपस्य न प्रभा हि दवीयसी ॥ 178 ॥ धर्मकर्मान्तिकीभूय सततं यस्य सिञ्चति । तस्यावश्यं भवेल्लक्ष्मीवल्लिरुल्लासिपल्लवा ॥ 179 ॥ नासीरे यस्य धर्मोऽयं संवर्मयति सङ्गरे । तस्यार्पयति केशेषु समाकृष्य जयश्रियम् ॥ 180 ॥ 15 25 1. दुष्टेन सहितः । 2. कमलसमूहै: / 3. अङ्गीकृतोऽग्निर्येन सः । 4. कमलजलाभ्यां रहितम् । 5. अतिसमीपस्थाः । 6. अग्रसैन्ये ।
Page #479
--------------------------------------------------------------------------
________________ 464] [ पाण्डवचरित्रमहाकाव्यम् । लोभस्य स्वरूपम् ॥ धर्मकल्पद्रुमस्यैते पल्लवाः क्षितिपश्रियः । पुष्पाणि वैरिविजयः फलानि सुखसम्पदः ॥ 181 ॥ तदा वैरिपराभूतियामिनी क्षयगामिनी । जायतेऽसौ यदा धर्मधर्मद्युतिरुदित्वरः ॥ 182 ॥ अन्तिके यस्य जागति धर्मोऽयं नित्ययामिकः । प्रभवेयुः कुतः क्रूरास्तस्य व्यसनदस्यवः ॥ 183 ॥ यस्य धर्मोऽस्ति सत्कर्मसंधिकृत्पारिपाश्विकः । स निर्वहणमभ्येति विरोधिवधनाटके ॥ 184 ॥ स च धर्मो न लुब्धानां सेआणामिव सौहृदम् । महान्सहानवस्थानविरोधो धर्मलोभयोः ॥ 185 ॥ नैव लोभपरीरम्भशालिनो धर्मसङ्गमः । / कुतस्त्यः शौचसम्पर्कः सरभासुतसङ्गिनः ॥ 186 ॥ न्यायशैलपविर्लोभो लोभो धर्मार्कदुर्दिनम् । श्रीवल्लिपरशुर्लोभो लोभः कीर्त्यब्जिनीविधुः ॥ 187 ॥ लोभेन भ्रश्यति न्यायादन्यायी धर्ममुज्झति । मुक्तधर्मा गतश्रीः स्यादश्रीकस्य न कीर्तयः ॥ 188 ॥ मुञ्चेन्महान्वृथा लोभमलुब्धो नयमन्दिरम् । धर्ममन्विष्यति न्यायी धार्मिकं वृणुते जयः ॥ 189 ॥ राजस्तल्लोभमुन्मुच्य धर्ममालोच्य जित्वरम् । कीर्तिवल्लिसुधासेकं विवेकमवलम्ब्य च ॥ 190 ॥ आत्मजन्मानमेतस्मान्निवर्तय कदाग्रहात् । ग्रासीभूयं भजन्मृत्योस्त्रायस्व सकलं कुलम् ॥ 191 ॥ युग्मम् । शुद्धधीधृतराष्ट्रोऽथ जगाद विदुरं प्रति । त्वां विना वक्ति को नाम तथ्यवाक्पथ्यमीदृशम् ? ॥ 192 ॥ इयमापाततिक्ताऽपि गीस्तवाऽऽयतिसुन्दरा । मुखद्वेष्याऽपि किं नैव गुडूची सन्निपातभित् ? ॥ 193 ॥ 15 20 25 1. श्वान सङ्गिनः ।
Page #480
--------------------------------------------------------------------------
________________ [465 10 एकादशः सर्गः । विदुर-धुतराष्ट्रयोः संवादः ॥ ] यो बन्धूनामुपेक्षेत कुव्यापारदवानलम् । पश्य तस्यापि किं न स्यात्तद्दोषप्लोषवैशसम् ? ॥ 194 / / मृत्युमूलं ह्यनुच्छिन्दन् कालकूटस्य पाटवम् । कलङ्कपङ्किलः शङ्के सुधाधामाऽप्यजायत ॥ 195 ॥ परं मया दुरात्माऽयं बोधितोऽपि सहस्रधा । पिशाचकीव दुर्दैवाद् बुध्यते न कथञ्चन ॥ 196 / / द्वावप्यावां तमभ्येत्य बोधयावः पुनस्ततः । कथञ्चिद्यदि नामास्मादपस्मारान्निवर्तते ॥ 197 / / इत्यालोच्याथ तौ गत्वा बद्धप्रणयमूचतुः । दुनिरोधस्फुरत्क्रोधसुदुर्बोधं सुयोधनम् ॥ 198 ॥ वत्स ! वात्सल्यसौत्सुक्यमस्मदीयमिदं मनः । त्वां प्रति प्रसभं वक्तुं नियुक्ते नौ पुनः पुनः ॥ 199 ॥ निष्टां वचःप्रतिष्ठैव प्रापयेत्पुरुषव्रतम् । क्षमेव गुणसंभारं राकेव मृगलाञ्छनम् ॥ 200 ॥ वाचि भ्रष्टप्रतिष्ठस्तु हीयते पुरुषव्रतात् । पुरुषव्रतशून्याऽऽत्मा श्वसन्नपि शवायते ॥ 201 / / शवायमानः क्रमशस्त्यज्यते स्वजनैरपि । जायते क्षुद्रजन्तूनामास्पदं स ततः परम् । / 202 ॥ मा कृथास्तद्वचोलोपं पुरुषव्रतहारिणम् । असत्यवचसः सत्यं स्थास्नवो न श्रियोऽपि ते ॥ 203 ॥ यान्त्यस्ताश्चोत्पथायाताः सपुत्रपशुबान्धवम् । भवन्तमपि नेष्यन्ते तटग्राममिवापगाः ॥ 204 ॥ सत्यपतं तु कौन्तेयमेष्यन्ति नियतं श्रियः । मरालानामिव श्रेण्यः सर:सरसिजोज्ज्वलम् ॥ 205 ॥ सत्यमेव तदीयं ते पुराऽपि हि महीमदात् । को नामापरथा तस्मादिमामाच्छेत्तुमीश्वर: ? ॥ 206 ॥ 15 20 25 1. मृतकमिवाचरति ।
Page #481
--------------------------------------------------------------------------
________________ 5 10 15 20 466 ] [ पाण्डवचरित्रमहाकाव्यम् । धृतराष्ट्र- संजयाभ्यां धार्तराष्ट्रस्य कृतोपदेशः ॥ दोर्दण्डान्पाण्डवेयानां सन्निधायाधिमानसम् । आत्मनः सत्यमत्यन्तमुत्तम्भयितुमर्हसि ॥ 207 ॥ यद्वा राधेयगाङ्गेयद्रोणादीनां धनुष्मताम् । भुजानालोक्य निर्भीको भुवं नार्पयसि ध्रुवम् ॥ 208 / / अमीषामपि गन्धर्व-राज- गोग्रहविग्रहे । प्रत्यक्षीकृतमेवास्ति भुजयोरूर्जितं त्वया ॥ 209 ॥ निदेशाद्यद्यजातारेर्नागमिष्यद् धनंजयः । त्वां गन्धर्वेन्द्रपारीन्द्रात्कस्ततोऽमोचयिष्यत ? ॥ 210 ॥ गोग्रहे स्मरसि प्राणनिग्रहे सघृणोऽर्जुनः । सानीकस्यापि ते वैस्त्रमूर्त्या कीर्तिं हरिष्यति ॥ 211 ॥ प्रेयस्यः सर्वदा यस्य धर्ममर्माविधः क्रियाः । धर्माभिसारिणीयाभिर्लक्ष्मीभिर्नास्य सङ्गमः ॥ 212 ॥ यस्य धर्मोऽयमेकोऽपि सैन्ये सन्नह्यते मुदा । कक्षवत्प्रतिपक्षौघं तस्य संहरतेऽग्निवत् ॥ 213 ॥ वत्स ! मत्सरमुत्सृज्य तदर्पय महीमिमाम् । धर्म- जीवित - कीर्तीनां मा स्म भूः क्षयवासरः ॥ 214 ॥ इत्याकर्ण्य तयोर्वाचमुच्चैरुत्प्रासेपांसुरः । दोर्दर्पदर्शितावज्ञमभ्यधाद् धृतराष्ट्रभूः ॥ 215 ॥ तातौ ! धर्ममपि क्षात्रं न जानीथः कथं युवाम् ? | काश्यपीं करमारूढां क्षत्रियः क इवार्पयेत् ? ॥ 216 ॥ प्रत्युतार्पयतः कामं दो: कीर्तिः कलुषीभवेत् । कराक्रान्तकरित्यागे कुण्ठं कैण्ठीरवोर्जितम् ॥ 217 ॥ न्यायोऽपि स खलु न्यायो यस्तेजस्विभिरादृतः । अङ्गीकृतः प्रदीपौघैर्दर्शोऽपि हि महोत्सवः ॥ 218 ॥ 1. मनसि । 2. पारीन्द्रः - सिंह । 3. वस्त्रमिषेणेत्यर्थः । 4. तृणवत् । 5. उपहाससहितः । 6. सिंहशौर्यम् । 7. 'अन्यायो0 प्रतौ पाठः ।
Page #482
--------------------------------------------------------------------------
________________ एकादशः सर्गः । विदुरस्य वैराग्यं शुभचिंतनं च ॥ ] किं च यज्जीयते जातु कातरैरप्यकातरः । तद्दैववैभवं किञ्चिन्न नाम भटिमव्ययः ॥ 219 ॥ तन्मा भैष्टमदीपिष्ट विष्टपग्रासलालसः । मद्विक्रमकृशानुश्चेत्तद्दग्धा एव पाण्डवाः ॥ 220 ॥ एतैर्जराप्रलापैस्तु मा मा मां भयविक्लवैः । पुनः पुनर्मन: क्लान्तिहेतुभिर्व्यथयिष्यथः ॥ 222 ॥ तस्येत्युक्तिमुपश्रुत्य श्रुतिविश्राणितज्वराम् । खेदादुत्थाय वैचित्रवीर्यौ स्वस्थानमीयतुः ॥ 222 ॥ अथदायादसंदोहक्षयाशङ्काविरक्तधीः । संसारसुखसम्भारभङ्गरो विदुरोऽभवत् ॥ 223 ॥ स वैराग्यभराचान्तस्वान्तवृत्तिरचिन्तयत् । धिक्संपदः प्रभुत्वं धिक् धिक् वैषयिकं सुखम् ॥ 224 ॥ यत्कृते पितरं पुत्रः पिता पुत्रमपि क्वचित् । सुहृच्च सुहृदं बन्धुर्बान्धवं च जिघांसति ॥ 225 ॥ धिक्पापप्रभवा पापप्रसविन्यः श्रियोऽसताम् । जाता हि यादृशस्तादृक्फलं प्रसुवते लताः ॥ 226 ॥ श्रीमातङ्गीपरीरम्भलम्भिताद्भुतकल्मषाः । न धर्ममग्रजन्मानं स्प्रष्टुमप्यधिकारिणः ॥ 227 ॥ कथं नु विषयासङ्गपङ्कपङ्किलमूर्तयः । सुभगंभावुकीभूय भजेयुर्मुक्तियोषितम् ॥ 228 ॥ एतानधर्मचाण्डालसंश्लेषमलिनान् कुरून् । न खलु द्रष्टुमीशिष्ये म्रियमाणान् रणाङ्गणे ॥ 229 ॥ तत्तदीयमदृष्ट्वैव संहारं समराजिरे । `मम प्रव्रजितुं सम्प्रत्युत्कर्षं दधते धियः ॥ 230 ॥ एवमालोचयन्सोऽयमश्रौषीत्कस्यचिन्मुखात् । यदुद्याने मुनिर्ज्ञानी विश्वकीर्तिरुपागमत् ॥ 231 ॥ 1. भटत्वस्य शौर्यस्य व्ययः । 2 योषितः एक प्रतिपाठः । [ 467 5 10 1115 20 25
Page #483
--------------------------------------------------------------------------
________________ 468] 10 [पाण्डवचरित्रमहाकाव्यम् । विश्वकीर्तिमुनेः धर्मदेशना ॥ तत्रोपेत्य ततो हर्षादुन्मिषत्पुलकाङ्करः । स तं मुनीन्द्रमानम्य तत्पुरस्तादुपाविशत् ॥ 232 ॥ अथ संसारसन्तापनिर्वापणसुधोपमाम् । आरेभे भगवान् दत्तशर्माणं धर्मदेशनाम् ॥ 233 ॥ मनःक्षेत्रे गुरोर्वाक्यजलैरप्लावितात्मनि । पुण्यबीजानि किं नाम देहिनां दधतेऽङ्करम् ? ॥ 234 ॥ कषायदृग् विषाहीन्द्रविषविक्लविते हृदि । गुरुवागमृतस्यापि नालङ्कर्मीणता क्वचित् ॥ 235 ॥ कषायघनवर्षेण विवेककमलोत्करे । नाशितेऽस्यां मनोवाप्यां धर्महंसः कियद्वसेत् ? ॥ 236 ॥ कषायमदिरास्वादविपर्यासितचेतसः । हहा ! देहभृतो हन्तुमीहन्ते बान्धवानपि ॥ 237 ॥ कषायनिम्नगापूरः कषित्वा भाग्यभूरुहम् । जन्तून्प्लुतनयद्वीपः प्रक्षिपेद्विपदार्णवे ॥ 238 ॥ भवेत्पाणिधमः कामं सनातनपुरीपथः । स्वतन्त्रास्तत्र चेन्न स्युः कषायाः परिमोषिणः ॥ 239 / / त एवास्माद्विमुच्यन्ते कषायदवपावकात् । ये श्रयन्ति नराः पुण्यपीयूषसरसोऽन्तरम् ॥ 240 ॥ कषायविषकुल्याभिः सिक्तान् संसारकानने । प्राणापहान्हहा जीवाः सेवन्ते विषयद्रुमान् ॥ 241 ॥ तत्त्वयाऽप्यद्य दायादकषायग्रीष्मतापितः । महात्मन् ! शमपीयूषैरात्मा निर्वाप्यतामयम् ॥ 242 ॥ मनस्तव परिज्ञाय ज्ञानात्संसारकातरम् । आयातोऽस्मि पथो दूरात्तद्विधेहि स्वमीहितम् ॥ 243 ॥ सर्वसंहारसाक्षेपा राक्षसी भवितव्यता । न निवतिष्यते सेयमकृत्वा ते कुलक्षयम् ॥ 244 ॥ 15 25 1. दत्तसुखाम् । 2. न समर्थता । 3. (अन्धकाराद्यावृत मार्गः) पाणिं धमतीति पाणिधमः सप्रकाश इत्यर्थः संभवति ।
Page #484
--------------------------------------------------------------------------
________________ एकादशः सर्गः । कृष्णस्य दौत्याय हस्तिनापुरे गमनम् ॥ ] उत्थाय विदुरोऽवादीत्ततः कुड्मलिताञ्जलिः । स्वामिंस्त्वमेव संसारपारावारान्तरीपभूः ॥ 245 ॥ त्वां वीक्ष्य विश्वजीवातुं जीमूतमिव नूतनम् । त्यक्तदुःखौघघर्मर्तुसंतापं मे मनोऽभवत् ॥ 246 ॥ विमुक्तिपथपाथेयकल्पमस्वल्पसौख्यदम् । तत्स्वपाणिसरोजेन व्रतं मे दातुमर्हसि ॥ 247 ॥ मा कृथाः प्रतिबन्धं त्वमित्युक्ते मुनिना ततः । प्रणम्य प्रीतिपर्यश्रुर्विदुरः पुरमागमत् ॥ 248 ॥ ज्येष्ठं बान्धवमामन्त्र्य मध्यमं तु विशुद्धधीः । निधाय माद्यां तद्वाचा स तं मुनिमगात्पुनः ॥ 249 ॥ चकार सर्वसावद्यनिवृतिं च तदन्तिके । महीमप्रतिबद्धश्च विजहार समीरवत् ॥ 250 ॥ अन्येद्युर्मितसामन्तपरिच्छदविराजितः । देव: स कंसविध्वंसी स्वयं हास्तिनमायौ ॥ 251 ॥ मृगाङ्कमिव कायां स्तोकतारकभूषितम् । प्रत्युद्ययौ तमत्यल्पपरिवारं कुरूद्वहः ॥ 252 ॥ मितैरपि हरेः सैन्यैः कुरुसेना महत्यभूत् । भृशं वर्द्धयतेऽम्भोधेस्तरङ्गोऽपि तरङ्गिणीम् ॥ 253 ॥ अथोत्क्षिप्तपताकौघं प्रसूनप्रकराङ्कितम् । पुरं सम्भ्रान्तरम्भोरु कैटभारातिराविशत् ॥ 254 ॥ ततः सौधे समानीय सूत्रितस्वागतक्रियम् । तस्यां संसदि दिव्यायां न्यवीविशदमुं नृपः ॥ 255 ॥ रत्नसिंहासनज्योतिर्जटालिततनुद्युतिः । बभार कैटभारातिः सेन्द्रायुधघनश्रियम् ॥ 256 ॥ भीष्म- दुर्योधन-द्रोण-कर्ण-दुःशासनादिभिः । वृतः सधृतराष्ट्रैः स व्यभादिन्दुरिवोडुभिः ॥ 257 ॥ 1. अन्तरीपः-द्वीपः । 2. कृष्णः । 3. संभ्रान्तनारि । 4 इन्द्रायुधं vidhut । [ 469 5 10 15 20 25
Page #485
--------------------------------------------------------------------------
________________ 470] [पाण्डवचरित्रमहाकाव्यम् । कृष्णस्य कथनम् ॥ अथो जगाद सानन्दं मुकुन्दं कुन्दसुन्दरैः । वैचित्रवीर्यः स्नपयन्नुदश्रु दशनांशुभिः ॥ 258 ॥ धन्यंमन्यं गृहं मेऽभूत्त्वत्संभावनयाऽनया । इदानीं तु गिरा श्रोत्रे पवित्रयितुमर्हसि ॥ 259 ॥ संसदुद्द्योतनिस्तन्द्रस्मितचन्द्रातपोज्ज्वलम् । वदनेन्दुं वहन्नुच्चैआजहार हरिस्ततः ॥ 260 ॥ वैचित्रवीर्य ! धात्रीश ! वचोवैचित्र्यजन्मभूः । भवद्भिः प्रहितोऽगच्छद् द्वारकां संजयः पुरा ॥ 261 ॥ स तदानीमतिस्नेहात् कुलप्रलयकातरः । संधानविषयं किञ्चित् तपःसुतमवोचत ॥ 262 ॥ संधित्सत्यपि कौन्तेये भूपाले बलशालिभिः । भ्रातृभिर्भीमबीभत्सुप्रमुखै व संदधे ॥ 263 ॥ / ततोऽस्माकमनावेद्य विग्रहे जातनिश्चयः । द्वारवत्याः समेयाय संजयो गजसाह्वयम् ॥ 264 ॥ तं समस्तमुदन्तं मे धर्मसूनुरचीकथत् । हृदयस्य हि सर्वेषामनाख्येयं न किञ्चन ॥ 265 ॥ ततोऽहं कुरुभूपाल कुलकल्पान्तभीरुकः । अनालोच्यैव कौन्तेयान् दूत्याय स्वयमागमम् ॥ 266 ॥ यूयं किञ्चित्तदाप्तत्वं सम्भावयथ चेन्मयि । तन्ममेदं मनाग्वाक्यं मनस्याधातुमर्हथ ॥ 267 ॥ आप्तवाचोऽपि हि प्रायो दध्माते जडात्मनि । हन्त मज्जन्ति निर्नाम पर्वता इव सागरे ॥ 268 ॥ प्रत्युत प्रज्वलत्याप्तोपदेशै दोर्मदोद्धतः । दीप्यते नितरामग्निस्तैलभूरनलोऽम्बुभिः ॥ 269 ॥ अन्धत्वं नेत्रसद्भावे बाधिर्यं श्रुतिपाटवे । मूकत्वं वाक्प्रवृत्तौ च श्रीरियं महतामपि ॥ 270 ॥ 15 .. 20 25 1. 'स्नपयन् प्रांशुभिर्दश0' प्रतिद्वय । 2. शमशालिभिः इत्यपि पाठ: 3. नाम रहितं यथा स्यात्तथा । 4. 'अनिलाम्बुभिः' इति भवेत् ।
Page #486
--------------------------------------------------------------------------
________________ एकादशः सर्गः । दुर्योधनेन कृतः कृष्णस्य तिरस्कारः ॥ ] दुर्गेहिनी व पुंसः श्रीर्वेश्मनीव न मानसे । दत्ते हितोपदेशानां स्वजनानामिवाश्रयम् ॥ 271 ॥ लक्ष्मीश्च भुजदर्पश्च द्वयमेतद्दुरत्ययम् । ग्रीष्मश्रीश्च दवाग्निश्च दुःसहौ खलु संहतौ ॥ 272 ॥ सुजनोक्तिः कथंकारमहंकारमयं मनः । विशेत्कुलीनकन्येव निवासं विटसङ्कटम् ? ॥ 273 ॥ संवृत्त्य तद्भुजागर्वं लक्ष्मीमदमुदस्य च । शृणोति चेत्तदेतर्हि किञ्चिद्वच्मि सुयोधनम् ॥ 274 ॥ स्वच्छन्दं वद गोविन्देत्युक्ते कुरुमहीभुजा । प्रतीतस्तं प्रति प्राह विहङ्गेश्वरवाहनः ॥ 275 ॥ पाण्डवेभ्यो भुवः खण्डमपि त्वं नैव दित्ससि । एतां ते तु जिघृक्षन्ति तव प्राणैः सहाखिलाम् ॥ 276 ॥ पार्थानुन्मथ्य साम्राज्यं त्वमेवाथ करिष्यसि । तथापि न खलु श्रेयः काः श्रियः स्वजनैर्विना ॥ 277 ॥ रणाङ्गणे च ते नूनं विपत्स्यन्ते न केवलाः । तवापि गात्रमात्रेण यदि स्यादवशेषता ॥ 278 ॥ तदारब्धकुलोच्छेदः कोऽयं शौण्डीरिमा तव ? | किमेतच्च कुलाक्षिप्तप्रभावं बुद्धिवैभवम् ? ॥ 279 ॥ यतो द्वेधाऽप्यसौ वेधा धर्मभूर्धर्मकर्मणि । आतङ्ककृद्गदोऽरीणां द्वेधाऽपि पवनोद्भवः ॥ 280 ॥ बीभत्सुरतिबीभत्सकर्मकृद्वैरिदारणे । यमौ दोर्बलदुःप्रेक्ष्यविपक्षपटलीयमौ ॥ 281 ॥ श्रेयस्करस्तदेतैस्तै संधिरेव पृथासुतैः । ईदृशा हि क्व लभ्यन्ते सहायाः स्वस्य बान्धवाः ? ॥ 282 ॥ विस्मार्य तदपस्मारं वितर्क्यादर्कमात्मनः । पञ्चग्रामानिमान्पाण्डुसुतेभ्यो दातुमर्हसि ॥ 283 ॥ सदृशौ । [ 471 1. कुन्तीपुत्रान् । 2. 'तुलाक्षिप्त- प्रभावं' इतिप्रत्य0 / 3. पटली - समूहः तस्यां यमराज 5 10 151 20 25
Page #487
--------------------------------------------------------------------------
________________ 10 472] [पाण्डवचरित्रमहाकाव्यम् । दुर्योधनस्य-कृष्णं प्रति कथनम् ॥ कुशस्थलं वृषस्थलं माकन्दी वारणावतम् । चतुरोऽवरजेभ्योऽमून् किञ्चित्त्वाद्याय पञ्चमम् ॥ 284 ॥ युग्मम् । इयताऽपि त्वया संधि ते विधास्यन्ति मगिरा । सन्तोऽल्पेनापि तुष्यन्ति वीक्षमाणाः कुलक्षयम् ॥ 285 ॥ अन्यथा नीरराशीनामिव प्लावयतां जगत् । त्वबले क इवास्ते यस्तेषां सेतुर्भविष्यति ? ॥ 286 ॥ व्याहृत्येति हृषीकेशे स्थिते दुःशासनाग्रजः । ऊचे चम्पाधिपालोकसाचिसञ्चारिलोचनः ॥ 287 / / एतावदपि गोविन्द ! मन्यसे नैव किं बहु ? / यदद्याप्येष मुञ्चामि प्राणतः पाण्डुनन्दनान् ॥ 288 ॥ इदानीमपि यद्येते वार्ता ग्रामस्य दोर्मदात् । एकस्यापि करिष्यन्ति न भविष्यन्ति तद् ध्रुवम् ॥ 289 / / स्वभुजौर्जित्यपर्यन्तं तेऽथ काङ्क्षन्ति वीक्षितुम् । तदाऽऽयान्तु कुरुक्षेत्रे क्षिप्रं साकमपि त्वया ॥ 290 ॥ इत्युक्ता सह कर्णेन निर्गत्य सदनाद्वहिः । स निश्चित्य हरेर्बन्धमेत्य भूयोऽप्युपाविशत् ॥ 291 ॥ तं कथञ्चित्परिज्ञाय सात्यकिर्मन्त्रमेतयोः । संज्ञया ज्ञापयामास कंसविध्वंसकारिणः ॥ 292 ॥ ततस्ताम्रीभवद्भालकपोलनयनोत्पलः । / सस्वेदपुलकः क्रोधाज्जगादेति गदाग्रजः ॥ 293 ॥ उपकारिणमप्युच्चैरपकुर्वन्ति दुर्धियः । / दन्दहीति न होतारं किं हुतोऽपि हुताशनः ॥ 294 ॥ एतज्जीवातवेऽप्युच्चैर्बहुधा मम धावतः । बन्धमिच्छति दुर्मेधास्तत्कोऽयं कुपिते मयि ॥ 295 ॥ मन्दोऽपि न मृगारातिः शृगालैः परिभूयते । ग्रस्यते न ग्रहोड्योतैः क्षीणस्यापि विधोर्महः ॥ 296 ॥ 15 25 1. कृष्णः ।
Page #488
--------------------------------------------------------------------------
________________ एकादशः सर्गः । कृष्णस्य क्रोधः ॥ ] कृपयैव तु नेदानीमेव व्यापादयाम्यम् । भवन्तु पाण्डवेयानां सावकाशाः क्रुधोऽपि च ॥ 297 ॥ कुरुक्षेत्रे त्वसौ क्षत्रलक्षगुप्तोऽपि ढौकताम् । सर्वेषामपि तत्रैव ज्ञास्यते भुजवैभवम् ॥ 298 ॥ एते तु वयमायाता एव सम्प्रति सत्वरम् । ऊर्जस्विभुजवीर्याणामाहवोऽपि महोत्सवः ॥ 299 ॥ इत्युक्त्वा सहसोत्थाय क्रोधात्ताम्रतनुद्युतिः । ज्वलन्निव बृहद्भानुर्निर्ययौ सहसा हरिः ॥ 300 ॥ तत्प्रकोपाऽऽकुलीभूतस्वान्ताः सान्त्वयितुं ततः । गाङ्गेय-धृतराष्ट्राद्याः पारिषद्यास्तमन्वयुः ॥ 301 ॥ ततः करे समालम्ब्य गौरवोत्तरया गिरा । ते कामं चकितात्मानो मञ्जुकेशिनमूचिरे ॥302॥ महात्मानो न कुप्यन्ति खेदिता अपि दुर्मदैः । तुषारतरधारो हि तडित्तप्तोऽपि तोयदः ॥ 303 ॥ न ताम्यन्ति महीयांसो दुर्वचोभिर्लघीयसाम् । वहृते न हरिः खेदं फेरण्डरवताण्डवैः ॥ 304 ॥ सन्तो विकृतिमेष्यन्ति चेत्परैः परितापिताः । काञ्चनं दहनक्लिष्टं तद्गमिष्यति रौतिताम् ॥ 305 ॥ तन्मनागपि मा कृष्ण ! क्रोधं दुर्योधने व्यधाः । आपद्यपि भवेयुः किं हिमांशोरग्निवृष्टयः ? ॥ 306 ॥ आसतां पाण्डवास्तावत्त्वयाऽप्येकाकिना रणे । अभियुक्ताः क्व नामैते सन्ति दुर्योधनादयः ॥ 307 ॥ पुरः केसरिणः के हि दुर्धरा अपि सिन्धुराः । भास्कराय कियत्कालं तिष्ठन्ते तिमिरोर्मयः ? ॥ 308 ॥ त्वया पाणौ कृता पूर्वं जयश्रीः परिभोगभाक् । कथं गोविन्द ! निर्व्रडैः पाण्डवैः परिणेष्यते ॥ 309 ॥ [ 473 1. म्यहम् इति प्रतित्रय । 2. सुन्दरकेशवन्तं - कृष्णम् । 3. रीति:-पित्तलनामकधातुः इत्यर्थः । 4. 'आः कदापि प्रतिद्वय । 5 10 15 20 25
Page #489
--------------------------------------------------------------------------
________________ 474] [पाण्डवचरित्रमहाकाव्यम् । कृष्णेन मार्गे गच्छता कर्णस्य कृतोपदेशः ॥ विनाऽपि त्वां विजेष्यन्ति कौन्तेयाः समिति द्विषः । येषां तौ सहयोद्धारौ धर्मन्यायौ तरस्विनौ ॥ 310 ॥ पापीयांसस्तु लप्स्यन्ते गान्धारेयाः क्षयं स्वयम् । जीवितव्यं कियन्नाम गुर्वादेशविलङ्घिनाम् ? ॥ 311 ॥ त्वं तु स्वजनदायादघातपातकसम्भवाम् । अकीर्ति मा ग्रहीरेतां महतां हि यशः प्रियम् ॥ 312 ॥ तदाहूतोऽपि कौन्तेयैरायासीर्मा स्म संयति । त एव हन्त युध्यन्तां येषां वैरं परस्परम् ॥ 313 ॥ वयं मान्याश्च कार्येऽस्मिन्वर्षीयांस इति त्वया । सुकृतात्मनि वृद्धानां प्रणयो हि फलेग्रहिः ॥ 314 ॥ इत्येषां विनयाआभिर्भारतीभिर्मदूकृतः । कोपप्रशान्तिकान्तश्रीजगाद गरुडध्वजः ॥ 315 ॥ वर्षीयांसो भशं यूयं माननीयगिरो मया । मां वीक्ष्य विग्रह: किन्तु प्रस्तुतः पाण्डवैरपि ॥ 316 ॥ तदेषां सांयुगीनानां संयुगोत्सङ्गसङ्गिनाम् । भाव्यमेव मया सद्भिः प्रतिपन्नं हि नान्यथा ॥ 317 / / किन्तु सङ्ग्राममुत्तीर्णो न ग्रहीष्ये धनुः स्वयम् । सारथ्येनैव पार्थस्य सहायो भवितास्म्यहम् ॥ 318 ॥ एतावताऽस्तु यौष्माकवचसामनतिक्रमः । अमेयमहिमानो हि मान्या एव भवादृशाः ॥ 319 ॥ इत्युक्त्वा स मिलत्पाणिकुड्मलस्तान्यवर्तयत् । राधेयं च करे धृत्वा रथमारोपयन्निजम् ॥ 320 ॥ पाण्डुमालोकितुं गच्छन्हरिविदुरवेश्मनि । कर्णमभ्यर्णमासीनमभ्यधादिदमादरात् ॥ 321 ॥ कर्ण ! निर्नाम निर्मज्जत् त्वया वीरव्रतं धृतम् । प्रकाशेन प्रदीपस्य नेत्रकर्मेव रात्रिषु ॥ 322 ॥ 15 20 1. युद्धे । 2. स्वकरे प्रतौ0 /
Page #490
--------------------------------------------------------------------------
________________ एकादशः सर्गः । कृष्ण-कर्णयोः संवादः ॥ ] त्वया दुर्योधनो दुर्योधन इत्यभिधीयते । दम्भोलिनैव देवेन्द्रो देवेन्द्र इति गीयते ॥ 323 ॥ दधत्यासीदकर्णैव punarvIrAnanI'dRzaH / बिभ्रती त्वां तु भूः कर्ण ! सेकर्णेयं द्विधाऽप्यभूत् ॥ 324 ॥ त्वय्येवौदार्यगाम्भीर्यशौर्यधैर्यादंयो गुणाः । वारिधाविव रत्नानि व्योमाङ्गण इव ग्रहाः ॥ 325 ॥ सन्त्येव वीराः किं त्वन्यद्धीर ! वीरव्रतं तव । गिरयो गुरवाः कामं मेरोस्तु गरिमाऽपरः ॥ 326 ॥ किं तु दुर्योधने दुष्टे दुनोति तव संश्रयः । माणिक्यस्येव जात्यस्य भूषणे रौतिनिर्मिते ॥ 327 ॥ मित्रं करोति को नाम क्रूरकर्माणमीदृशम् ? / वयस्यीयति विश्रम्भघातिनं को हि पन्नगम् ? ॥ 328 ॥ कामं कृतोपकारेऽपि विश्वस्यान्न जडात्मनि । किं न सायान्त्रिकं जातु निमज्जयति नीरधिः ? ॥ 329 ॥ पुमांसमनयक्रान्तं विजहत्यात्मजा अपि । राहुग्रस्तं विवस्वन्तं मुञ्चन्ति हि मरीचयः ॥ 330 ॥ अवश्यं निपतन्त्येव पतयालुषु संश्रिताः । पतत्येव तरुः कूलंकषाकूले निपातिनि ॥ 331 ॥ वर्द्धन्ते तु विवर्द्धिष्णुश्रिय(या)माश्रयतः श्रियः । लक्ष्मीर्वलक्षपक्षेन्दुमरीचीनामुदित्वरी ॥ 332 ॥ पावयत्यन्तरात्मानं प्रणयः पुण्यशालिभिः । तरङ्गयति सौरभ्यं कर्पूरद्रुमसङ्गमः ॥ 333 ॥ विक्रमोऽपि स्फुरत्युच्चैः पुरतः पुण्यतेजसः । भास्वतः पुरतः कामं दीप्यते दर्पणद्युतिः ॥ 334 ॥ सार्वजन्येन सौजन्यं कीर्तिमावहते पराम् । प्राच्येन मरुता मैत्री श्लाघनीया घनस्य यत् ॥ 335 ॥ [ 475 1. पक्षे बधिरा । 2. पक्षे श्रवणयुक्ता । 3. पित्तलेन निर्मिते । 4. सांयन्त्रिको, प्रतौ0 / 5. वलक्षपः शुक्लपक्षः । 5 10 15 20 25
Page #491
--------------------------------------------------------------------------
________________ 5 10 15 20 25 476 ] [ पाण्डवचरित्रमहाकाव्यम् । कर्णेनदत्तोत्तरः ॥ तत्तवार्हति धर्मात्मजन्मना सह सङ्गमः । न पुनर्धार्तराष्ट्रेण मतिमन् ! पापजन्मना ॥ 336 ॥ किं च त्वमपि कौन्तेयः प्रकारेणासि केनचित् । ममात्रैष्यत एवासौ रहः कुन्त्या निवेदितः ॥337 / / त्यक्तलब्धस्तु राधायाः कर्ण ! त्वमसि नन्दनः । नहि निर्याति वैडूर्यं बालवायभुवं विना ॥ 338 ॥ तद्भवान्सुभटोत्तंस ! कौन्तेयानां सहोदरः । बन्धूनेव ततोऽभ्येतुं साम्प्रतं तव साम्प्रतम् ॥ 339 ॥ कृते तेजस्विधौरेय ! सङ्गते धर्मसूनुना । तदीयबन्धुतामुक्तालतायां नायकायसे ॥ 340 ॥ इत्युदीर्य स्थिते प्रीतिनिर्भरं कैटभद्विष 1 कर्णः कीर्णस्मितज्योत्स्नावदातवदनोऽवदत् ॥ 341 ॥ सत्यं नतिलताकन्द ! गोविन्द ! त्वं यदभ्यधाः । मैत्री काममयुक्तैव सार्थं दुर्योधनेन मे ॥342 ॥ आलिङ्गति कदाचित् किं हेमन्तं मलयानिलः ? / भजते विभवः किं वा दारिण समागमम् ? ॥ 343 ॥ परं दुर्योधनेनैव सूतत्वमविचित्य मे । भूपतित्वं सितच्छत्र पवित्रमभिसूत्रितम् ॥ 344॥ मयाऽप्यमायिना तस्मिन्नाजन्मेदमुरीकृतम् । यत्तवैव मम प्राणा नेतव्या यत्र ते रुचिः ॥ 345 ॥ मित्रोपकृतिभिर्नित्यमात्मा नीतोऽयमार्द्रताम् । तद् द्विषद्योगधूलीभिः पङ्किलीक्रियते कथम् ? ॥ 346 ॥ गान्धारेयं परित्यज्य पाण्डवेयं श्रयत्यपि । विश्रम्भो हन्त सौहार्दे मयि तस्यापि कीदृश: ? ॥347 ॥ अकीर्तयस्तु काकोलकोलकोकिलकश्मलाः । विश्वेऽपि मयि कर्तारः शाश्वतीं दर्शशर्वरीम् ॥ 348 ॥ 1. कुन्तीपुत्रः । 2. योग्यम् । 3. कृष्णे । 4. कृतम् । 5. शत्रुसंयोगरुपधूलीभिः ।
Page #492
--------------------------------------------------------------------------
________________ [477 एकादशः सर्गः । कृष्णपाण्डवानां मिलनम् ॥ ] तन्न्यायविकलस्यापि गान्धारीतनुजन्मनः । कार्ये नूनममून्प्राणान्मोक्ष्यामि समराङ्गणे ॥ 349 ॥ त्वया कक्षीकृतः कृष्ण ! ध्र्म्भूभोक्स्स्य्ते भुवम् । वातेनानुगृहीतो हि पुष्पामोदोऽश्नुते दिशः ॥ 350 ॥ भविता तु मया त्यक्तो निराशः कौरवो भृशम् । वह्नः कियानवष्टम्भो विमुक्तस्य नभस्वता ? ॥ 351 ॥ अङ्गै भारभूतैः किं ? न येषामस्थिसञ्चयः । दधाति युधि मित्रार्थे सैन्यसम्मर्दपांसुताम् ॥ 352 ॥ मित्रस्नेहेन दग्धोऽयं रूषितो रणरेणुभिः । खड्गधाराजलैः स्नातो धन्यस्यात्मा विशुध्यति ॥ 353 ॥ तन्न किंचन वाच्योऽहं धर्मभूमैत्रकर्मणि । / महात्मानो हि सर्वेषां हृदयाकूतकोविदाः ॥ 354 ॥ किं तु मे नतिमाख्याय मातुः कुन्त्या निवेदयेः । जीवितं न हरिष्यामि चतुर्णां त्वत्तनूरुहाम् ॥ 355 ॥ फाल्गुनं पुनराबाल्यादपि केनापि हेतुना । मन्मनो विजयाकाङ्क्षि संपराये जिघांसति ॥ 356 / / तम्मातस्ते भविष्यन्ति पञ्चैव नियतं सुताः । सार्जुना वा हते कर्णे सकर्णा वा हतेऽर्जुने ॥ 357 ॥ इत्युक्तवन्तमालिङ्ग्य तमभङ्गरसङ्गरम् । उल्लसद्विस्मयः कर्णं kaMsArAtiya'vIvRtat // 358 // मन्दिरे विदुरस्याथ मग्नं शमसुधाम्बुधौ । अद्राक्षीत् पुण्डरीकाक्षः पाण्डु ताण्डवितोत्सवम् ॥ 359 / / पञ्चग्रामार्थनापूर्वं विग्रहान्तमसौ ततः । निजागमनवृत्तान्तं पुरः पाण्डोर्यवेदयत् ॥ 360 ॥ प्रकोपं शमपीयूषवाधेरौनिलोपमम् । तत्कालं कलयन् पाण्डुर्बभाषे कैटभद्विषम् ॥ 361 ॥ 1. अङ्गीकृतः । 2. नमस्कारम् ।
Page #493
--------------------------------------------------------------------------
________________ 10 15 20 25 478 ] [ पाण्डवचरित्रमहाकाव्यम् । पाण्डोः prativaca'nam ॥ मत्कोपप्रलयाम्भोधेर्दूरं कौरवभूधरान् । निमज्जयिष्यतः सेतुः शस्त्रसंन्याससङ्गरः ॥ 362 ॥ अतस्तानेव मद्वाचमाचक्षीथाः पृथासुतान् । युष्माकं चेन्मया जन्म मा स्म तद्भूत कातराः ॥ 363॥ मा भूच्च वः समीकेषु' बान्धवस्नेहविप्लवः । कार्यं बन्धुष्वपि प्रेम न सर्वस्वविलोपिषु ॥ 364 ॥ सेनाभीनपि निर्भिन्द्यात्स्वपदाक्रान्तिकारिणः । निर्नाशयति तिग्मांशुर्यद् व्योमव्यापिनो ग्रहान् ॥ 365 ॥ प्राणान्परैर्हृतक्षोणिः क्षत्रियः क्षत्रियः किमु ? | विलूनकेसरो जीवन्केसरी किमु केसरी ? ॥ 366 ॥ जीवतो यस्य जीवन्ति परिभूयाप्यरातयः । तस्मात्पुंसो परं पांसुर्योऽस्ति चेद् ग्रसते जलम् ॥ 367 ॥ स ग्रावापि वरं योऽर्कपादाक्रान्तो ज्वलत्यलम् । न पुनः स पुमान्वैरिपरिभूतोऽपि यः क्षमी ॥ 368 ॥ तद्वत्साः ! शममुत्सृज्य स्वमूरीकृत्य तन्महः । महीं कीर्त्या समं प्रत्याहरेत रिपुभिर्हताम् ॥ 369 ॥ किं चान्यत् कृष्ण ! निष्णाते वैरिखण्डनकर्मसु । सहाये त्वयि सङ्ग्रामः कौन्तेयैर्नातिदुर्जयः ॥ 370 ॥ इत्युक्ते पाण्डुना चण्डकोपारुणितचक्षुषा । मन्यमानस्तृणं शत्रून् ! कैटभारातिरभ्यधात् ॥ 371 ॥ विरोधिनां जये राजन्संशयस्तव मा स्म भूत् । इयत्कालमगोपायत् त्वत्तनूजक्षमैव तान् ॥ 372 ॥ दावानले ज्वलत्युच्चैर्महान्तोऽपि महीरुहः । भवन्ति भस्मसात्तूर्णमिषीकाणां तु का कथा ? ॥ 373 ॥ किन्तु राजन् ! मया सार्धं त्वमप्यागतुमर्हसि । त्वद्वियोगातुराः कामं दुःखं तिष्ठन्ति ते सुताः ॥ 374 ॥ 1. युद्धेषु । 2. पितृव्यान् । 3. कुशले । 4. तृणानाम् ।
Page #494
--------------------------------------------------------------------------
________________ [479 एकादशः सर्गः । युद्धस्य सज्जता ॥ ] इत्युक्तेऽम्भोजनाभेन भूयः पाण्डुरदोऽवदत् । सति त्वयि सुतानां मे न दूरे विजयो हरे ! ॥ 375 ॥ तद्विध्वस्तरिपुवातानुदूढविजयश्रियः । भूयः प्राप्तस्वराज्यांस्तान्द्रष्टुमिच्छामि नान्यथा ॥ 376 ॥ तद्गच्छ त्वं जवादेत्य निर्जित्य समिति द्विषः । स्वबन्धुभ्यः पुनर्देहि निजां साम्राज्यसम्पदम् ॥ 377 ॥ इत्युक्तवन्तं वैचित्रवीर्यमापृच्छ्य तत्क्षणात् । जगाम त्वरितं कोपाद् द्वारकां द्वारकापतिः ॥ 378 / / तम्रोपेत्यः रह: सर्वं हास्तिनीयां जनार्दनः । तां कथां कथयामास सबन्धोधर्मजन्मनः ॥ 379 ॥ पाण्डवेयास्ततः सर्वेऽप्यानन्दमतुलं दधुः । नेदीयानिद्धबाहूनामाहवो हि महामहः ॥ 380 ॥ मुरारे: पुनरादेशात्सज्जीकर्तुमनीकिनीः । सैनिकैर्विकसद्बाहुविक्रमैरुपचक्रमे ॥ 381 ॥ दन्ताघातकराघातगात्राघातपुरःसरम् । / कर्म साङ्ग्रामिकं तत्तदध्याप्यन्ते स्म सिन्धुराः ॥ 382 ॥ रचयन्ति स्म सञ्चार्य सर्वसान्नाह्यवीथिषु । तुरङ्गान्सङ्गरोत्सङ्गयोग्यानश्वंदमोत्तमाः ॥ 383 ॥ केषुचिद् धूर्वरूथाक्षयुगचक्रध्वजादिकम् । कांश्चिच्य स्यन्दनान्नव्यान्सूत्रयन्ति स्म सूत्रिणः ॥ 384 ॥ पित्राख्याजात्यभिज्ञानवृत्त्यस्त्रप्रश्नपूर्वकम् । प्रस्तूयन्ते स्म पत्तिभ्यो दानानि कनकोत्करैः ॥ 385 ॥ सामन्तेभ्यः समस्तेभ्यस्त्वरागमनहेतवे । राजदौवारिकैराप्तै राजादेशा विनिर्ययुः ॥ 386 ॥ करीरपिचुमन्दाऽऽदिपल्लवाऽऽस्वादमेदुरम् । स्वं स्वमौष्ट्रिकमानायि राजकैर्जाङ्गलस्थलात् ॥ 387 ॥ 1. सेनाः । 2. वरुथः-रथस्य लोहादिमयं वर्म । 3. वनात् ।
Page #495
--------------------------------------------------------------------------
________________ 480] [ पाण्डवचरित्रमहाकाव्यम् । युद्धसज्जता ॥ गुंडप्रक्षरपर्याणोपकार्यो कवचादयः । राजवेश्मनि निमातुमारभ्यन्ते स्म कारुभिः ॥ 388 ॥ भाराऽऽरोपकते कैश्चिद्दर्पा इव शरीरिणः । दम्यन्तेस्म ककुद्यन्तो रेणुगोणिभिरुल्वणाः ॥ 389 ॥ पण्यसङ्ग्राहिणः केऽपि केऽप्यन्नक्रयकारिणः । वणिक्पुत्रभृतः केऽपि संवहन्ते स्म नैगमाः ॥ 390 ॥ सौधोपरि सपल्यङ्कदत्तगुप्यद्गुरूत्कराः । सज्जन्ति स्म प्रयाणाय वारसारङ्गचक्षुषः ॥ 391 ॥ इति सर्वतः पुरनिवासिजनः कटकप्रयाणरभसाऽऽकुलितः । निजकर्म तत्तदचिरं रचयन्नभवद्भृशं प्रमदपल्लवितः ॥ 392 ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये द्रुपदपुरोहितसंजयविष्णुदूत्यवर्णनो नामैकादशः सर्गः ॥ 11 ॥ 10 1. गुड:-गजपीठास्तरणम् । 2. उपकार्या-वस्त्रगृहम् , तंबु इति भाषायाम् । 3. प्यन: क्रयकारिणः इति लिखितप्रतित्रयपाठोऽपि साधुः तत्र "क्लीबेऽनः शकटोऽस्त्री स्यात्" इत्यमर कोशः । 4. वाराङ्गना ।
Page #496
--------------------------------------------------------------------------
________________ द्वादशः सर्गः । जरासन्धदूतेन समुद्रविजयसभायां कथितो वृत्तान्तः ॥ ] [481 द्वादशः सर्गः ॥ 10 अथान्येधुर्जरासन्धदूतः सोमकसंज्ञकः । आगमद्विक्रमद्वीपिधारको द्वारकां पुरीम् ॥ 1 ॥ स शालस्खलितालोलतुङ्गकल्लोलशालिनि । विश्रान्तचक्षुरश्रान्तं सागरे परिखायिते ॥ 2 ॥ ऊआनीतस्फुटच्छुक्तिमुक्तमुक्ताङ्कवेदिके । प्राकारे काञ्चनेऽत्युच्चैर्लोचने चरितार्थयन् ॥ 3 ॥ वेलावननभस्वद्भिरसौ वीतपथश्रमः । / उल्लसद्विस्मयावेशविवशः प्राविशत्पुरीम् ॥ 4 ॥ त्रिभिर्विशेषकम् ॥ तां विलोक्य स निःशेषहिरण्मयनिकेतनाम् । तणाय मतिमान्मेने पुरी पौरन्दरीमपि ॥ 5 ॥ शुशोच विपणौ वीक्ष्य रत्नकूटान्स कोटिशः । मुष्टः कष्टमसौ दुष्टैरिति रत्नाकरं मुहुः ॥ 6 ॥ अथ भ्रातृभिरक्षोभ्यप्रमुखैः परिवारितम् । पुत्रैर्नेमिमहानेमिसीरिशौरिमुखैरपि ॥ 7 ॥ नमद्भूपालमौलिस्रग्मरन्दसुरभिक्रमम् । .. .. वारनारीकराम्भोजचारुचालितचामरम् ॥ 8 ॥ रत्नसिंहासनासीनं सनासीरमिवापरम । सोऽन्तःसदसमद्राक्षीत् समुद्रविजयं नृपम् ॥ 9 ॥ त्रिभिर्विशेषकम् । जरासन्धस्य भूभानोः प्रताप इव मूर्तिमान् । पर्वेव गर्वशीतांशोः सोऽग्रेनृपमुपाविशत् ॥ 10 ॥ " 1. शालः प्राकारः । 2. मरन्दः मकरन्दः । 3. इन्द्रम् ।
Page #497
--------------------------------------------------------------------------
________________ 10 482] [पाण्डवचरित्रमहाकाव्यम् । जरासन्धदूतस्य कथनम् ॥ वाचालमौलिमाणिक्यमुदञ्चितविलोचनः । स राजानं जगादेति यादवान्वयकौस्तुभम् ॥ 11 ॥ राजंस्त्वामाह माहात्म्यखवितामरपर्वतः । कीर्तिकृत् त्रिदशाधीशमागधो मगधाधिपः ॥ 12 ॥ दारकौ तव गोक्षीरपानपीनांसकुट्टिमौ । . अस्मज्जामातरं कंसं जघ्नतुनिघ्नचेतसौ ॥ 13 ॥ तदाग:पवमानेन प्रेलितेऽस्मन्मनोवने । यदुवंशैकसंहारकारी कोपाग्निरज्ज्वलत् ॥ 14 ॥ सुताया जीवयशसः पतिमृत्यूच्छलच्छुचः । . लोचनाश्रुपयःपूरैस्तस्मिन्नाज्यघटायितम् ॥ 15 ॥ ततः कालकुमारोऽस्मान्कृतोद्योगान्व्यजिज्ञपत् । संरम्भस्तातपादानां किं सुते सति मय्यपि ॥ 16 ॥ हुंकारेऽपि सति प्राणनिग्रहग्रहिलौजसि । स्वयं संरभते हन्तुं हरिः किं हरिणव्रजान् ॥ 17 ॥ ततः प्राप्यास्मदादेशमावेशविवशः क्रुधः । . . स युष्मान्प्रत्यधाविष्ट सिन्धुरानिव केसरी ॥ 18 ॥ ततोऽस्मिन्नभ्यमित्रीणे भिया यूयमनश्यत । उन्मीलिते वसन्ते हि कीदृशाः शिशिरानिलाः ॥ 19 ॥ क्रोधान्धंभावुकोऽधावत्तदप्यनुपदी स वः । व्यज्ञप्यत चौरेत्य ततः कैश्चिद्दिनैरदः ॥ 20 ॥ यत्कुमारः पुरो गच्छन् क्वचित्परिसरे गिरेः । शून्यानेकस्थलं शून्यरथेभाश्वीयसंकुलम् ॥ 21 ॥ . निर्मानुषपरीवारं स्कन्धावारमुदैक्षत । भीषणाभ्रंलिहज्वालाजटिलांश्च चिताचयान् ॥ 22 ॥ युग्मम् । नामग्राहं यदनां च क्रन्दन्ती परितोऽपि तान् । काञ्चिद्वर्षीयसीमेकां सोऽद्राक्षीदतिदुःखिताम् ॥ 23 ॥ 1. हतचित्तौ । 2. 'प्रेखितो0' प्रतित्रये । 3. ग्रहिलं-आग्रहवत् । 4. वृद्धाम् । 15 25
Page #498
--------------------------------------------------------------------------
________________ 10 द्वादशः सर्गः । नैगमादीनां जीवयशसोनगरे आगमनम् ॥ ] [483 सोऽथ पप्रच्छ तां भद्रे किमेतदसमञ्जसम् । साऽऽचचक्षे सबाष्पाक्षी महाभाग ! निशम्यताम् ॥ 24 ॥ समुद्रविजयोऽमुष्यामस्यामानकदन्दभिः । रामदामोदरावस्यामेतास्वन्येऽपि यादवाः ॥ 25 ॥ चितासु विविशुः कालकुमारभयभङ्गराः । एतस्यां त्वहमप्यस्मि विविक्षुः कृष्णसोदरा ॥ 26 / / युग्मम् । कुमारोऽथाब्रवीत्प्रत्यज्ञासिषं पुरतः पितुः । विशन्तु यत्र कुत्रापि दुष्टान्क्रष्टास्मि तांस्ततः ॥ 27 ॥ तंत्कर्षामि द्विषो नूनमपि वैश्वानरोदरात् । / इति क्रोधेन मूढात्मा स्वमृत्युमविचिन्त्य सः ॥ 28 ॥ देव ! मा मेति सैन्यानामुच्चैरियतामपि । झम्पां कृपाणी दत्ते स्म चितायां रामकृष्णयोः ॥ 29 ॥ युग्मम् । क्षणाच्च भस्मसादासीत्ततस्तच्छोकविक्लवैः । भीतैश्च देवपादेभ्यः सैनिकैरपि तत्कृतम् ॥ 30 ॥ तदाकर्ण्य क्षणान्नोऽभूदुर्मिः शोकसागरः । , क्रमेण च ययौ शान्ति शत्रवोऽपि मृता इति ॥ 31 ॥ दत्त्वा पत्युश्च बन्धोश्च युष्माकं च जलाञ्जलिम् । सुता जीवयशा लेभे वैरनिर्यातनासुखम् ॥ 32 ॥ चिराय केचिदादाय रत्नकम्बलकास्ततः । वस्तुजातमथाजग्मुर्नैगमा नगरं मम ॥ 33 ॥ तैर्जीवयशसोऽभ्येत्य रत्नकम्बलकास्ततः । .. .. दर्शयाञ्चक्रिरे चक्रे मूल्यं तेषां च भूरिशः ॥ 34 ॥ तेनाथ तैरसंतुष्टैः खेदादिदमुदीर्यत । / राजपुत्रि ! पुरा ह्येते द्वारकावासिभिर्जनैः ॥ 35 ॥ इतोऽष्टगुणमूल्येन याचिता रचिताग्रहम । . 25 परमानिन्यिरेऽस्माभिरत्र भूयस्तरेच्छया ॥ 36 ॥ 1. वसुदेवः । 2. निर्यातना-प्रतिकारः । 3. रत्नकम्बलकादिकम् प्रतौ । 4. 'भूरि सा' इत्येक प्रतिपाठः सम्यक् प्रतिभाति । 15 20
Page #499
--------------------------------------------------------------------------
________________ 484] 10 [पाण्डवचरित्रमहाकाव्यम् । द्वारावतीनगरवर्णनम् ॥ तन्महीपतिमात्रस्य सैव द्वारवती वरम् । नत्वर्धचक्रिणोऽश्रीकमिदं राजगृहं पुरम् ॥ 37 ॥ तैरित्यावेदितेऽपृच्छद्विस्मयात्तनयाऽपि नः । काऽसौ द्वारवती नाम येयमित्थं विकथ्यते ॥ 38 ॥ तेऽप्यूचुः श्रूयतां देवि ! तीरे लवणनीरधेः । अस्ति द्वारवती नाम पुरी सुरविनिर्मिता ॥ 39 ॥ . . ऊर्मिषु स्खलनादुच्चैरुच्छलत्सु बलाहकाः । वप्रासीनाः सुखं यस्यां गृह्णन्ते सैन्धवीरपः ॥ 40 ॥ यस्यामुत्तुङ्गसौवर्णनिकेतवलभीगतः । प्रत्युत द्योतते विधुदुत्सङ्गस्थ इवाम्बुदः ॥ 41 ॥ यस्यां हिमकरो हैमवेश्मकान्तिकरम्बितः । सत्यमेवेक्ष्यते वह्निमयो रात्रौ वियोगिभिः ॥ 42 ॥ - यस्यां यदुकुमाराणां खुरलीखेदविपुषः । पिबन्ति मरुतोऽम्भोधिवेलावनविहारिणः ॥ 43 ॥ रत्नराशिमुपादातुमिवाद्भुततरं चिरम् । शङ्के रत्नाकरो यस्याः सेवाहेवाकवानभूत् ॥ 44 ॥ समुद्रविजयस्तस्यां यदुवंशैकमौक्तिकम् । .. खर्वीकृतसुपर्वेशस्फीतगर्वोऽस्ति भूपतिः ॥ 45 ॥ तस्यास्त्यवरजो दिव्यमूर्तिरानकदुन्दुभिः । यद्गुणाः खेचरीवर्गजागरा पर्वशर्वरी ॥ 46 ॥ तस्यानेकतनूजस्याप्यासाते तनयावुभौ । गोत्रस्य मण्डनं व्योम्नः सूर्याचन्द्रमसाविव ॥ 47 ॥ तयोराद्यो जगत्येकबली बल इति श्रुतः । नित्यशल्यायितं यस्य दोर्दण्डैर्हदि विद्विषाम् ॥ 48 ॥ द्वैतीयीकः पुनर्वीरभोगीणभुजवैभवः । कृष्ण इत्युष्णधाम्नोऽपि यन्महो महिमापदम् ॥ 49 ॥ 15 20 25 . 1. मेघाः । 2. समुद्रस्य जलानि । 3. यद्गुणाः पूर्णिमारात्रिरुपाः सन्ति ।
Page #500
--------------------------------------------------------------------------
________________ 10 द्वादशः सर्गः । जीवयशसः प्रतिज्ञा ॥ ] [485 यस्य गोपाङ्गनावारपरीवारविराजिनः । कालिन्दीतीरवानीरशाखिनः केलिसाक्षिणः ॥ 50 ॥ तथा केश्यादिकक्षोदरसैर्यद्विक्रमानलः । पटुश्चक्रे यथा तत्तद्वीरग्रासैर्न तृप्यति ॥ 51 ॥ अंसयोर्यस्य चाणूरं हन्तुं प्रस्थानकाम्यतः । स्थासकाश्चक्रिरे गोप्यः कटाक्षमृगनाभिभिः ॥ 52 ॥ कम्पिताशेषभूमीभृन्नृत्यच्छक्तिप्रियङ्करः । कंसकल्पान्तमातेने भैरवो यस्य विक्रमः ॥ 53 ॥ कर्तुं निश्चिन्तमात्मानं समुद्रविजयो नृपः । यं चकार चिरं द्वारवतीराज्याधिदैवतम् ॥ 54 ॥ त एते यादवा यस्यां श्रियं निर्जित्य वज्रिणः । विक्रमन्ते न कि साऽपि श्रुता द्वारवती त्वया ? ॥ 55 ॥ इति जीवयशास्तेषां वचः श्रुत्वाऽतिदुःश्रवम् । कष्टमद्यापि पापास्ते जीवन्त्येवेत्यखिद्यत ॥ 56 ॥ रुदन्ती सा ततस्तारमागत्योन्मुक्तकुन्तला । आस्थानीमास्थितानां न स्तं वृत्तान्तमचीकथत् ॥ 57 ॥ जगाद सा पितः ! क्रूरान्न चेत्तान्संहरिष्यसि । तदाऽहं नियतं तात ! प्रवेक्ष्याम्याशुशुक्षणिम् ॥ 58 ॥ इत्येतस्मिश्रुते मन्योर्जागर्यामङ्गलध्वनौ । सौखशायनिकी चास्य चिन्ताऽस्माकमभूदियम् ॥ 59 ॥ धिक् चरैर्नस्तदाऽऽख्यायि निर्दग्धाः कुकुरा इति । . अद्यापि ते तु जीवन्ति तत्कि नामेदमद्भुतम् ? ॥ 60 ॥ यद्वा वर्षीयसी मन्ये तद्गृह्या देवतैव सा । सञ्जहार कुमारं नो विप्रलभ्य चिताऽऽनलैः ॥ 61 ॥ यद्वा किं तेन तेऽद्यापि दवीयांसो न यादवाः । बद्धक्रोधे निदाघे हि कियत्खेलन्ति पल्वला: ? ॥ 62 ॥ 1. नृत्यन् शक्ति - प्रत्यन्तरे । 2. 'श्रीविनिर्जितवज्रिणः' प्रतित्रयेः । 3. 'च यदि' प्रतिद्वये । 4. अग्निम्। 20 25
Page #501
--------------------------------------------------------------------------
________________ 10 486] [पाण्डवचरित्रमहाकाव्यम् । जरासंधदूतस्य कथमम् ॥ परमद्यापि जामातृद्विषौ चेदर्पयिष्यथ । / तदुदेष्यन्ति कल्याणवल्लयो वः कुले चिरम् ॥ 63 ॥ आख्यातुमिति वो राजन् ! स्वामिना प्रहितोऽस्म्यहम् । तदर्पय कुलक्षेमकृते गोपालबालकौ ॥ 64 ॥ त्यजन्ति कृतिनः काममल्पीयो बहहेतवे । मुनयो विषयाऽऽनन्दं महाऽऽनन्दकृते यथा ॥ 65 ॥ भास्वानपि समाक्रान्तो हेमन्तेन बलीयसा । निजं तेजः परित्यज्य गमयेकि न वासरान् ॥ 66 ॥ एकं क्रमेलकं त्यक्त्वा पामरं पामरैरपि । औष्ट्रकस्य समग्रस्य किं न शान्तिर्वितन्यते ॥ 67 ॥ दूतवाक्यमिति श्रुत्वा स्वप्रभुप्राभवोर्जितम् । ईषत्कोपकरालास्यः काश्यपीपतिरब्रवीत् ॥ 8 ॥ रमणीयतमैवेयं वाचोयुक्तिस्तव प्रभोः । त्वमप्यहितमस्माकमूचिवान्नैव किञ्चन ॥ 69 ॥ क्षत्रगोत्रप्रसूतानां नैतदञ्चत्यनौचितीम् । गृह्यन्ते मित्रवर्गेऽपि यद्दूरमपराधिनः ॥ 70 ॥ परं स यदि सौहार्दाद्याचतेऽस्मानमूनपि । दद्म एव तदा सर्वं मादृशानां हि मित्रसात् ॥ 71 ॥ यत्तु स्वाजन्यमुत्सृज्य बलाद् बलजनार्दनौ । याचते भवतः स्वामी तदत्यन्तमसाम्प्रतम् ॥ 72 ॥ किं च पापात्मनां कार्यं शासनं भूमिशासनैः । भ्रूणघ्नस्तच्च कंसस्य चक्रे चेत् सबलो हरिः ॥ 73 ॥ तत्कि न ते प्रभोरेव रमणीयमभूदिदम् ? / अरुणेन तमोध्वंसः श्रेयसे किं न भास्वतः ॥ 74 ॥ प्रत्युताधिक्षिपन् गोपदारकाविति ताविमौ । जिघांसति च ते नाथो दोर्दण्डबलदुर्मदी ॥ 75 ॥ 15 1. उष्ट्रम् । 2. पामावन्तम् ।
Page #502
--------------------------------------------------------------------------
________________ [487 द्वादशः सर्गः । समुद्रविजयस्योत्तरम् ॥ ] . तन्नावैति स किं याग्विधौ गोपालबालकौ । वेत्ति वा शक्तिमग्नेः किं भस्मतामगतस्तरुः ॥ 76 ॥ स स्वयं दास्यते नूनं जीवितस्य जलाञ्जलिम् । ददुरेण हि दुर्जीवं खलीकृत्य भुजङ्गमम् ॥ 77 ॥ जातौ कंसश्च कालश्च कालस्य भवनातिथी । अध्वना येन सोऽद्यापि खिलोऽस्ति न खलु क्वचित् ॥ 78 ॥ सावष्टम्भे भुवः पत्यावित्यादाय वचः स्थिते । दूतः स कोपनिष्ठ्यूतवाग्विषः पुनरब्रवीत् ॥ 79 ॥ / राजन्नाजन्म देवस्य जरासन्धस्य शासनम् । मूनि त्वयैव किं नाम न शेषाकुसुमीकृतम् ? ॥ 80 ॥ तत्तवाद्यतनः कोऽयमहंकारनवाङ्करः ? / पक्षौ पर्यन्तकाले वा कलयन्ति पिपीलिकाः ॥ 81 ॥ एतयोर्बत मा दृप्य गोपबालकयोबलात् । / तमिस्त्रबलमाश्रित्य कियन्माद्यन्ति कौशिकाः ? ॥ 82 ॥ भिया कालकुमारस्य विमुच्य मथुरां पुरीम् । नश्यतां वस्तदा नासीदिदं गोपद्वयं किमु ? ॥ 83 ॥ तज्जरासन्धदेवस्य कश्च त्वं ? कौ च तौ शिशू ? / के चामी यादवाः सर्वे सपौत्रसुतबान्धवाः ? ॥ 84 ॥ वनवह्निर्वनोत्सङ्गे दहन्नखिलभूरुहः । किंनु कण्टकिनां दाहकृते संरभतेऽधिकम् ॥ 85 ॥ अक्षोहिणीभिरासन्नदशाभिरुपजग्मिवान् । कौरवेन्द्रोऽपि तं सम्प्रत्यहितोच्छेदवाञ्छया ॥ 86 ॥ सम्प्रत्येष विशेषेण तदिन्द्रेणापि दुःसहः । दुस्तरः सर्वदाऽम्भोधिः किमुत ग्रीष्मसङ्गमी ? ॥ 87 ॥ किं चाङ्गीकृत्य मित्रस्य शात्रवान्पाण्डवानमून् । मत्प्रभोर्बत युष्माभिळलीकान्तरमादधे ॥ 88 ॥ 15 20 25 1. शून्यः । 2. शेषापुष्पसदशं कृतम् । 3. मरणसमये । 4. अन्यापराधः ।
Page #503
--------------------------------------------------------------------------
________________ 4|| 488] [पाण्डवचरित्रमहाकाव्यम् । युद्धाय सैन्यप्रयाणम् ॥ तद्वो यावन्न सोऽद्यापि व्यलीकं कलयत्यदः । गोपद्वयार्पणात्तावद्युज्येतास्य प्रसादनम् ॥ 89 ॥ तदद्यापि हि बुध्यस्व हितमालोचयात्मनः । कुकुराणां कुलं मा स्म लम्भयः स्मृतिशेषताम् ॥ 10 ॥ विमुञ्च सत्वरं दुष्टौ राजद्विष्टकृताविमौ । चिराय मेदुरामोदां मुदं पुष्णन्तु वृष्णयः ॥ 91 ॥ वाचालपुरुहूतस्य श्रुत्वा दूतस्य तां गिरम् । उवाच केशवः कोपरागश्यामारुणेक्षणः ॥ 12 ॥ रे दूत ! नूतनं किञ्चित्तवाप्तत्वमिदं खलु । वक्तुं को नाम जानाति त्वां विना पथ्यमीदृशम् ? ॥ 93 ॥ गोपो गोप इति ब्रूते प्रभुस्ते सत्यमेव माम् । खलेभ्यो यत्खलु क्षोणेरहं पाताऽस्मि सम्प्रति ॥ 94 ॥ किं चार्धभरतेशोऽपि क एष पुरतो मम ? / कः कक्षतुङ्गकूटोऽपि पुरो देवहविर्भुजः ? ॥ 15 ॥ सारता जयजीवातुर्न पुनर्बहुसैन्यता । उन्मूलयति वातूलस्तूलराशीन्महीयसः ॥ 16 ॥ किं नाम दृष्टदष्टको दारयेन्न गरीयसी: ? / न छिनत्ति कुठारः किं भूरुहोऽभ्रंलिहानपि ? ॥ 17 ॥ युग्मम् । पक्षपातेन कंसस्य भ्रूणध्वंसविधायिनः । सोऽपि हन्तव्यपक्षेऽभूदस्माकं दुष्टशासिनाम् ॥ 98 ॥ कुरुनन्यायिनः पुष्यन्नन्यायी नायकोऽपि ते । अन्यायं च सहे नाहं ततोऽप्यस्य न जीवितम् ॥ 99 ॥ प्लावयत्यस्त्रकल्लोलैर्मयि कल्पान्ततोयधौ । परित्राणक्षमास्तस्य नोच्चकैरपि भूभृतः ॥ 10 ॥ निहन्तं प्रस्थिता एव करून्वर्तामहे वयम । सोऽप्येतु समरे तस्मिन्भवत्वस्मत्समीहितम् ॥ 101 ॥ 15 20 25 1. जयस्य जीवनम् । 2. वायुसमूहः ।
Page #504
--------------------------------------------------------------------------
________________ [489 10 द्वादशः सर्गः । कुन्तीकृतप्रयाणमंगलम् ॥ ] अहितानां तु बाहुल्यं मुदे शौण्डीर्यशालिनाम् । आधिक्यमेधसां काममुत्सवाय हविर्भुजः ॥ 102 ॥ मय्यागते तु सङ्ग्रामव्योमन्युत्पातवातवत् । / प्रभुः स भवतो मा गान्मेघवद्विशरारुताम् ॥ 103 ॥ तद्गच्छ कथयेस्तस्य सन्ति चेत्तव बाहवः । पुत्रजामातृकल्पान्तकोपश्च स्फुरति स्फुटः ॥ 104 ॥ सांयुगीनो झगित्येव तद्भवेः सह सेनया । चिरादुपोषितस्यास्तु मत्कृपाणस्य पारणा ॥ 105 ॥ युग्मम् । एवमुद्गीर्य तं दूतं विससर्ज गदाग्रजः । आहूय तमुदन्तं च कौन्तेयानामचीकथत् ॥ 106 ॥ तेनाख्यातेऽथ वृत्तान्ते पाण्डवैर्मुमुदेतराम् । तत्कार्यमपि शौण्डीर्यात्स्वयमेव चिकीर्षुभिः ॥ 107 ॥ अथ प्रस्थानिके लग्ने सर्वग्रहबलोज्ज्वले । प्रणीतमङ्गलाः कुन्त्या पाण्डवेयाः प्रतस्थिरे ॥ 108 ॥ * अपरेऽप्यवनीपाला विराटद्रुपदादयः । तानन्वगुर्महोत्साहाः संस्कारा इव धीगुणान् ॥ 109 ॥ ते समुच्छलदुत्साहलहरीपीवरश्रियः । समं सेनाभिरभ्येत्य राजद्वारेऽवतस्थिरे ॥ 110 ॥ देवोऽपि कंसविध्वंसी देवकीकृतमङ्गलः । प्रतस्थे सज्जितानेकराजकानीकराजितः ॥ 111 ॥ बान्धवैश्च तनूजैश्च वसुदेवबलादिभिः । युतस्तमनुवव्राज समुद्रविजयो नृपः ॥ 112 ॥ तत्कालकलितौद्धत्यः कार्मुकादिपरिग्रहात् । वहन्नुच्चै रसं शान्तं बिभ्राणं वीरभूमिकाम् ॥ 113 ॥ सवयोभिः स्मराऽऽकारैः कुमारैः परिवारितः । दधद्दिव्यानलङ्कारान् मायूरातपवारणः ॥ 114 ॥ 15 20 1. काष्ठानाम् । 2. राज्ञां समूहो राजकम् ।
Page #505
--------------------------------------------------------------------------
________________ 5 10 15 20 490 ] 25 [ पाण्डवचरित्रमहाकाव्यम् । युद्धे नेमिकुमारादिनां प्रस्थानम् ॥ बालाभिरङ्गसौभाग्यविशेषवलितेक्षणम् । वीक्षितोऽनुक्षणं नेमिः प्रतस्थे स्यन्दनस्थितः ॥ 115 ॥ त्रिभिर्विशेषकम् । दध्वने मधुरध्वानैरानकैरभयानकम् । अवामाः शिशिरास्त्यक्तपांसवो वायवो ववुः ॥ 116 ॥ नूतनाम्भोदगम्भीरं गर्जन्ति स्म मतङ्गजाः । उत्तरङ्गास्तुरङ्गाश्च बद्धहर्षं जिहेषिरे ॥ 117 ॥ अनीकानि तपःसूनोर्देवकीनन्दनस्य च । मुदितानि मनांसीव तदानीमेकतां ययुः ॥ 118 ॥ यादवी-पाण्डवीया च जाह्नवी - यमुने इव । सम्भूय चेलतुः सेने गन्तुं सङ्गरसागरम् ॥ 119 ॥ एकैकाऽपि चमूः काम्या किन्तु संवलिते उभे । शौण्डीरता च नीतिश्च यथा सञ्जातसङ्गमे ॥ 120 ॥ उत्खातमभूपांशुमांसलीकृतकान्तयः । प्रयाणपटहाऽऽहूता धावन्ति स्म पुराङ्गनाः ॥ 121 ॥ गवाक्षलक्ष्यवामाक्षीमुखैः कनकवेश्मभिः । चकाशेऽनेकशीतांशुफलैः कल्पद्रुमैरिव ॥ 122 ॥ जनैकमुखैः सर्वैः प्रति प्रस्थानवर्तिनीम् । बभूवे सरितामोघैरिव प्रति महानदीम् ॥ 123 ॥ दृष्ट्वाऽमून्मा स्म भूद् भानोरवज्ञा निजवाजिषु । इतीव सप्तयः कॢप्तवितानाः पांशुभिर्ययुः ॥ 124 ॥ अजैषीत्कुञ्जरश्रेणिमदकल्लोलपङ्किला । सिक्तं जम्भूरसैर्जाम्बूनदाद्रिं काञ्चनावनिः ॥ 125 ॥ यावकेच्छविकौशेयकिरीटविकटद्युति । उग्रग्रैवेयकक्वाणनिर्वाणानेकनिक्वणम् ॥ 126 ॥ सुवर्णच्छविना साक्षात्तेजसेव निजप्रभोः । चीनांशुकेन संशोभिपृष्ठं प्रातिष्ठतौष्टकम् ॥ 127 ॥ युग्मम् । 1. मिलिते । 2. लक्ष प्रत्यन्तरे । 3. प्रयाणमार्गम् । 4. अश्वाः । 5. यावक:- अलक्तकः ।
Page #506
--------------------------------------------------------------------------
________________ द्वादशः सर्गः । युद्ध-सज्जता ॥ ] जयमङ्गलतूर्यस्य गम्भीरैर्ध्वनिभिश्चिरात् । स्मार्यते स्म मुकुन्दस्य सिन्धुनिर्मथनध्वनिः ॥ 128 ॥ केतुकन्दलितै रत्नपीवितार्कमरीचिभिः । रथैः प्रास्थीयतोत्तीर्णैर्विमानैरिव मेदिनीम् ॥ 129 ॥ अङ्गमात्रेक्षणाकाङ्क्षैः कामिभिर्मुहुरीक्षिताः । याप्ययानैः पटच्छन्ना राजदाराः प्रतस्थिरे ॥ 130 ॥ काषायैः केचिदुष्णीषैः कौसुम्भैरपि केचन । कुर्वन्तः सर्वतः सन्ध्यां नूतनां सादिनो ययुः ॥ 131 ॥ वारस्त्रियोऽप्सरोरूपवैहासिकतनुश्रियः । अश्वैर्यान्ति स्म दृक्पातपीतकामुकचेतसः ॥ 132 ॥ विलोलपल्लवाश्चेलुरनिलैरानुकूलिकैः । जय श्रीकर्षणप्रेङ्खत्कराग्रा इव केतवः ॥ 133 ॥ वातोद्धूतेभसिन्दूरपूरपिञ्जरिता दिशः । रेजुर्मङ्गलमाधातुं सकौसुम्भांशुका इव ॥ 134 ॥ गुप्तं 'खिङ्गास्तुदन्ति स्म वेसरं तावदारया । यावदुत्प्लुत्य शुद्धान्तदासीमयमपातयत् ॥ 135 ॥ प्रयाणमीक्षितुं पादप्रान्तस्थैरट्टमूर्द्धनि । पतद्भिरुपरि स्त्रैणैरुदगुः कामिनां मुदः ॥ 136 ॥ अथ चेलाञ्चलोत्क्षेपपूर्वं पौराङ्गनाजनैः । कीर्यमाणौ मुहुर्लाजैर्मूतैः प्रीतिकणैरिव ॥ 137 ॥ स्थाने स्थाने प्रतीच्छन्तौ पौरमाङ्गलिकान्युभौ । अजातारिर्मुरारिश्च जग्मतुः पुरगोपुरम् ॥ 138 ॥ युग्मम् । बलौघः स तदा तत्र विशन्सङ्कटतामगात् । पयोधिरिव राकायामुत्कल्लोलः सरिन्मुखे ॥ 139 ॥ मणीनामनणीयोभिः प्रभापुत्रैः प्रतोत्यपि । बलौघस्यास्य कुर्वाणा रेजे नीराजनामिव ॥ 140 ॥ 1. कामुकाः । 2. अश्वतरम् । 3. चर्मप्रभेदिन्या । [ 491 5 100 15 20 25
Page #507
--------------------------------------------------------------------------
________________ 5 10 15 20 25 492] [ पाण्डवचरित्रमहाकाव्यम् । युद्धप्रयाणवर्णनम् ॥ सङ्क्रान्तमभितोऽनीकं गोपुरे रत्नभित्तिषु । बभार त्रिगुणीभावं प्रभावात्प्राभवादिव ॥ 141 ॥ गोपुरे वारनारीणां प्रतिबिम्बैः करम्बिताः । विभान्ति स्म मणिस्तम्भा जीवत्पाञ्चालिका इव ॥ 142 ॥ शनैः शनैः पुरोद्वारान्निष्पपात पताकिनी । कवेर्वदनराजीवकुहरादिव भारती ॥ 143 ॥ उत्तरद्धास्तिकं हस्तिनखाद्दूरमधोमुखम् । सस्मार नर्मदातीर्थपथानां विन्ध्यकानने ॥ 144 ॥ निर्यद्भिः शुशुभे शौरिर्बालसौहार्दसङ्गतैः । कालिन्द्या इव कल्लोलैश्छत्रैर्मायूरपत्रकैः ॥ 145 ॥ प्रग्रहाकर्षणादूर्ध्वं भग्नग्रीवैस्तुरङ्गमैः । स्वस्थान स्थयुगैरेव निन्यिरे स्यन्दनाः क्षितिम् ॥ 146 ॥ ha~yAduttarato वेगादधःस्कन्धं निपेतुषी । ययौ स्रस्तांशुका काचिद्दासी सैन्यस्य हास्यताम् ॥ 147 ॥ लवलीपूगपुंनागनागवल्लीवनोल्वणम् । केतकीकदलीतालीनालिकेरीकरालितम् ॥ 148 ॥ कल्लोलोत्कुलितानेकरत्नराजिविराजितम् । तयाऽध्यषे पताकिन्या तीरं लवणनीरधेः ॥ 149 ॥ युग्मम् । मायूरैरातपत्रौघैर्नृतनाम्भोदकान्तिभिः । वेलाविपिनपङ्क्तीनां पौनरुक्त्यमसूत्र्यंत ॥ 150 ॥ तुहिनद्युतिसन्तान इवाम्भोधिं पितामहम् । आगतः शुशुभे राज्ञां सितच्छत्रावलिच्छलात् ॥ 151 ॥ राशीकृताः स्फुटन्तीभिः पारेऽकूपारभूर्मिभिः । प्रैक्ष्यन्त सैनिकैः फेनकल्पा मौक्तिकपङ्क्तयः ॥ 152 ॥ प्रतिद्विपधिया क्रुद्धानीषादन्तान्निषादिनः । धावन्तो रुरुधुः सिन्धुकल्लोलेभ्यः कथञ्चन ॥ 153 ॥ 1. प्रभुतायाः । 2. मिलिताः । 3. 'हस्तिनखः परिकूटम्' इति हलायुधः । पुरद्वारावतरणार्थं कृतः क्रमनिम्नो मृत्कूट इत्यर्थः । 4. वृषादु0 प्रत्यन्तरपाठ साधुः । 5. दीर्घदन्तगजान् ।
Page #508
--------------------------------------------------------------------------
________________ [493 5 10 द्वादशः सर्गः । युद्धप्रयाणवर्णनम् ॥ ] ताम्बूलीनां दलैः कांश्चिन्नालिकेरासवैः परान् । कक्कोलैलाफलैरन्यानब्धिकूलमुपाकरोत् ॥ 154 ॥ उल्लसत्पल्लवेऽप्यास्यं लवङ्गलवलीवने । दीयते स्म न दासेरैः करीरस्पृहयालुभिः ॥ 155 ॥ सांयात्रिकैः कृतं तत्र नानादेश्यमुपायनम् । / सर्वमप्युपदीचक्रे चक्रभृद् धर्मसूनवे ॥ 156 ॥ केतकामोदमेदस्वी वीचिसञ्चारमन्थरः । मध्याह्नार्कव्यलीकानि लुम्पति स्मार्णवानिलः ॥ 157 ॥ धावद्भिरूमिभिरिवारणाश्वविराजिभिः । साहायकाय सानीकश्चचालेवोर्मिमानपि ॥ 158 ॥ वारिराशितटारामरामणीयकलम्पटान् । आचकर्ष पुरो वीरान् युद्धश्राद्धं मनोबलात् ॥ 159 ॥ सैन्यैरैक्षि पुरः श्यामः शूरश्रान्तिच्छिदे रणे । सहागन्तुं स्थितोऽम्भोद इव रैवतकाचलः ॥ 160 ॥ झरन्निर्झरझात्कारमुखरोदारकन्दरैः । .. उल्लसन्मल्लिकाशोकचम्पकाम्रकरम्बितैः ॥ 161 ॥ उपत्यकावनैस्तस्य भृङ्गीसङ्गीतसङ्गिभिः । / विस्मार्यन्ते स्म सैन्यानां वाधिवेलावनश्रियः ॥ 162 ॥ युग्मम् । क्षणात्कन्दलितानेकलोककामेऽत्र भूभृति । रन्तुं निःसङ्गतामेव नेमिनश्चकमे मनः ॥ 163 ॥ गण्डशैलातिगै गैः केतुभिः काननातिगैः । उसरङ्गैस्तरङ्गैश्च कुरङ्गनिकरातिगैः ॥ 164 ॥ रेणुभिश्चाम्बरोत्सङ्गसङ्गिभिः शिखरातिगैः । धराधरो वरूथिन्या सक्रमादतिचक्रमे ॥ 165 ॥ युग्मम् । . परक्षेत्राण्यभिक्षुन्दन् लुण्टयन्सरसां श्रियम् । उद्धतः स बलव्यूहो दूरं मार्गमलङ्घयत् ॥ 166 ॥ 15 25 1. 'उष्ट्रः । 2. नृपः पक्षे पर्वतः ।
Page #509
--------------------------------------------------------------------------
________________ 10 494] [पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरसमीपे शल्यस्यागमनम् ॥ क्रमाद्वरूथिनी साऽथ व्यतीत्य महतीं महीम् । दशार्णान् प्रवितीर्णारिक्लेशावेशा समाविशत् ॥ 167 / / धर्मसूनोश्च विष्णोश्च दीयन्ते स्म निदेशिभिः । स्थलानि पृथुलाभोगसुभगानि पृथक् पृथक् ॥ 168 ॥ सौविदश्रेणिसंरुद्धाः प्रतिसीरापरिष्कृताः । एतानि परितोऽभूवन् शुद्धान्तपटमण्डपाः ॥ 169 ॥ यथास्थानं भुजस्थामनामिताशेषविद्विषाम् । सामन्तानामजायन्त निवासाः सुन्दरश्रियः ॥ 170 / / अपराह्नेऽथ पल्यङ्कविश्रान्तिगलितश्रमः । एष विज्ञापयाञ्चक्रे वेत्रिणा तपसःसुतः ॥ 171 ॥ मातुः सहोदरो माया मद्रमण्डलचन्द्रमाः । शल्यः कल्याणविक्रान्तिभरि ते देव वर्तते ॥ 172 / / जवात्प्रवेशयेत्युक्त्वा प्रतीहारं महीपतिः । सानुजः सम्भ्रमाद्भूमिमभ्यगात्कियतीमपि ॥ 173 ॥ आयान्तमग्रतो वेत्रिदत्तहस्तावलम्बनम् । आश्लिष्यति स्म भूमीन्द्रस्तं मद्राणामधीश्वरम् ॥ 174 ॥ यथौचित्यं-गतौद्धत्यमनोहारिप्रवृत्तयः । रचयाञ्चक्रुराचारमपरेऽपि नृपानुजाः ॥ 175 ॥ प्रीतिपल्लवितानन्दकन्दलो मेदिनीपतिः । निजासनसमानेऽथ तं न्यवेशयदासने ॥ 176 / / सकुटुम्बस्य तस्याथ नाम गृह्णन् पृथक् पृथक् । पप्रच्छ कुशलोदन्तमुदञ्चत्प्रमदो नृपः ॥ 177 ॥ ऊचे मद्रपतिर्मद्रं तस्य राजन् ! सनातनम् । .. स्वस्रीयो यस्य विश्वैकमद्रकारो भवादृशः ॥ 178 ॥ भगिन्यौ विश्वपाविन्यौ कुन्ती माद्री च यस्य मे । ययोः सङ्गेन गङ्गाऽपि प्रत्युत स्वं पुपूषति ॥ 179 ॥ 1. सौविदः अन्तपुररक्षकः । 2. प्रतिसीरा जवनिका । 3. मङ्गलम् । 4. भागिनेयः । 5. पवित्रं कर्तुमिच्छति । 15 20 25
Page #510
--------------------------------------------------------------------------
________________ [495 द्वादशः सर्गः । युधिष्ठिर-शल्ययोः संवादः ॥ ] परं किमपि वक्तव्यमस्ति रुन्द्धे त्रपा तु माम् । वच्मि किञ्चित्तथापि त्वां नैव चेदुर्मनायसे ॥ 180 ॥ स्वाजन्यप्रणयेन त्वमात्मीयमवगम्य माम् । प्रेषयाञ्चकृषे दूतं समित्यामन्त्रणाय मे ॥ 181 ॥ किन्तु दूतागमात्पूर्वमुर्वीचन्द्रः सुयोधनः । / तैस्तैर्भक्तिक्रियारम्भैरुपरोधं मम व्यधात् ॥ 182 ॥ उपस्थानं समीकेषु तन्मयाऽऽस्मै प्रतिश्रुतम् । प्रभवाम्यन्यथा कर्तुं न चाहं वाचमात्मनः ॥ 183 ॥ किं सोऽपि पुरुषो ? यस्य न गीनिर्वाहशालिनी । किं नाम स मणिर्यस्य नैव शाश्वतिकी प्रभा ॥ 184 ॥ विमुच्य तदहं राजन् ! वाहिनीमदवीयसीम् । इत्याख्यातुमिहायातस्त्वं प्रमाणमतः परम् ॥ 185 ॥ अथाजल्पदजातारिः किं नामेदमसाम्प्रतम् ? / गान्धारेयोऽपि जामेय एव ते ननु मातुल ! ॥ 186 ॥ तत्त्वया न त्रपा काऽपि कर्तव्या व्रज सत्वरम् । समराय भवद्दत्तसौष्ठवः स प्रतिष्ठताम् ॥ 187 ॥ इत्युदीर्य तमौदात्त्यदर्शितस्वागतक्रियः । अजातशात्रवो देवः प्रयाणायान्वमन्यत ॥ 188 ॥ सपादोपग्रहं कुन्तीमानम्य चलितं ततः । यमौ तमनुगच्छन्तौ स्वच्छन्दमिदमूचतुः ॥ 189 ॥ मातुला ! 'त्यन्तमौचित्यच्युतमाचरितं त्वया । कर्हिचिन्मुह्यति प्रायो विदुषामपि शेमुषी ॥ 190 ॥ माद्री माताऽपि लोकेषु किंवदन्त्याऽनया तव । शिरस्त्रपाभराभुग्नं कथमुन्नमयिष्यति ? ॥ 191 ॥ भीमोद्धतैरमीभिस्ते दुर्यशोभिर्मलीमसम् । / आवामप्यास्यमार्यस्य दर्शयिष्यावहे कथम् ? ॥ 192 / / 1. युद्धेषु । 2. उदात्तमेव औदात्यम् अत्यन्तमित्यर्थः ।
Page #511
--------------------------------------------------------------------------
________________ 10 496] [पाण्डवचरित्रमहाकाव्यम् । कुरुक्षेत्रं प्रति प्रयाणम् ॥ शल्योऽप्याह स्म हे वत्सौ ! ब्रूतं यधुवयोर्मतम् । निर्वाहं स्वगिरां कुर्वन् करिष्यामि तदप्यहम् ॥ 193 / / जजल्पतुर्यमौ तर्हि कर्तुमर्हसि मातुल ! / पदे पदे त्वमुत्साहभङ्ग कर्णस्य सङ्गरे ॥ 194 / / . गिरं तामुररीकृत्य कृत्यविद्भागिनेययोः । स्फुरितामन्दमन्दाक्षो मद्रक्षोणिपतिर्ययौ ॥ 195 ॥ प्रतस्थेऽथ प्रगे प्रेकुत्पटीय:पटहारवा । कुरुक्षेत्रं प्रति क्षत्रव्रातरौद्री वरूथिनी ॥ 196 ॥ क्रमादुपकुरुक्षेत्रं क्षोणिरेणूत्करैर्दिशः । क्षिपन्तीव पिबन्तीव पुञ्जयन्तीव साऽगमत् ॥ 197 / / प्रसाररुचिरोद्देशे तस्मिन्ननु सरस्वति । निवासानाददाते स्म पुण्डरीकाक्ष-पाण्डवौ ॥ 198 ॥ भारोत्तारकृतेऽप्युष्ट्रपालकैरुपवेशितम् । चुको(क्रो)श परितः क्षिप्तलोलौष्ठमुखमौष्ट्रकम् ॥ 199 ॥ क्रमयांचक्रिरे स्वैरमश्ववारैः कुतूहलात् । विरञ्चिदुहितुः सान्द्रसिकते सैकते हयाः ॥ 200 ॥ निरीक्ष्य मुरजित्केतुं शकुन्तेश्वरमुच्चकैः । / निजावासभुवः सर्वैः सैनिकैरधिजग्मिरे ॥ 201 ॥ अन्यस्या वासभूभागमन्ये प्रागागता अपि । शाड्वलानोकहव्यूहपरीतमपि नाश्रयन् ॥ 202 ॥ अहंपूर्विकया सर्वैः सर्वतः पृतनाचरैः । श्रिताः सरस्वतीतीरभूरुहः शिशिरश्रियः ॥ 203 ॥ . केचिदालोक्य सम्प्राप्तमनोज्ञवसतीन्परान् । यानभङ्गादपव्यस्ताः सैनिकाः शुशुचुश्चिरम् ॥ 204 ॥ भूरिलाभस्फुरल्लोभैरहंप्रथमिकागतैः । तेनिरे विपणौ वेगान्नैगमैः पटमण्डपाः ॥ 205 ॥ 15 1. मन्दाक्षम्-लज्जा । 2. सरस्वत्याः । 3. गरुडम् ।
Page #512
--------------------------------------------------------------------------
________________ [497 द्वादशः सर्गः । युद्धे गजादीनां सज्जता ॥ ] द्रौहिणीलहरिव्यूहविहारशिशिरीकृतैः । पीयमानश्रमस्वेदवारयो मातरिश्वभिः ॥ 206 ॥ द्रुमच्छायासु निद्राणा विसंस्थुलितवाससः । ईश्वराणामपि स्वैरं जनरैक्ष्यन्त योषितः ॥ 207 ॥ युग्मम् । पीतैरत्यन्तमश्रान्तं रोममार्गविनिर्गतैः । यशःक्षीरैरिवारीणां फेनवारिभिरङ्किताः ॥ 208 ॥ कौमुदीविशदे ब्रह्मनन्दिनीपुलिनोदरे । वेल्लयाञ्चक्रिरे वाहाः स्वैरं वल्लभपालकैः ॥ 209 ॥ युग्मम् । 'विरेजुः कुञ्जराः काममुत्तीर्णकुथकेतनाः । समूलोन्मूलिताशेषपादपा इव पर्वताः ॥ 210 ॥ रुष्यन्नासन्नचारिभ्यः सादिभ्यो विस्मृतश्रमः । महामात्रेण मत्तेभः कथञ्चित्प्रत्यषिध्यत ॥ 211 ॥ काममध्वक्लमोत्तप्तं नवमुक्ताफलोज्ज्वलैः । सिञ्चति स्म वपुः कश्चित्करेणुः करशीकरैः ॥ 212 ॥ निन्यिरे दूरमुद्भिन्नकटान्ताः कटकाद्गजाः । कुर्वीत कोविदः को वा नेदीयांसं मदोद्धतम् ॥ 213 ॥ उपबाह्या न बाह्यत्वं प्रभिन्ना अपि लेभिरे । कलङ्कयति निःशङ्कं मदो हि न महीयसः ॥ 214 ॥ चलन्प्रत्यन्यमातङ्ग कोपतोऽवमताङ्कशः । सिन्धुरेन्द्रो धुनोति स्म निषिध्यन्तं निषादिनम् ॥ 215 ॥ .. हसन्त इव हेषाभिर्हरिदश्वहरीन्हयाः । / नदीवारिविहारार्थमवतेरुः सरस्वतीम् ॥ 216 / / विस्मृत्य पयसः पानमनारोहादखेदवान् । सहेषमनुदुद्राव द्रुतमश्वां हयेश्वरः ॥ 217 ॥ 1. द्रौहिणी [द्रुहिणः ब्रह्मणा (अभि0 211) तस्य अपत्यं स्त्री]सरस्वती । 2. वायुभिः । 3. ब्रह्मनन्दिनी-सरस्वती । 4. 'प्रत्यरुध्यत' प्रति-पाठः । 5. राजवाहकहस्तिनो मत्ता अपि बाह्यत्वं न लेभिरे इत्यर्थः । 6. अभि प्रतिपाठः । 7. सूर्याश्वान् ।
Page #513
--------------------------------------------------------------------------
________________ 498] [पाण्डवचरित्रमहाकाव्यम् । कृष्णपाण्डवसैन्यावासः ॥ दन्तक्षोदैः पदाघातैस्तारहेषारवोल्वणाः । बलादकलहायन्त नीरतीरे तुरङ्गमाः ॥ 218 ॥ वारिबिन्दूत्करैर्मुक्तामण्डितास्तरणा इव । तुरङ्गपतयः सद्यस्तटोत्तीर्णा विरेजिरे ॥ 219 ॥ दूरीकृतजनैर्नागा हस्त्यारोहैरमर्षिणः । तीर्थे पृथक्पृथग्दूरं निन्यिरे जलकेलये ॥ 220 ॥ मदाम्बुनिर्झरोद्गारी करीन्द्रो हुदिनीहृदम् । कामं विलोडयामास पयोधिमिव मन्दरः ॥ 221 / / हठाकृष्टमुखाम्भोजः क्षिपन्करमितस्ततः । चकार सरितः क्षोभमभीक: करिपुङ्गवः ॥ 222 ॥ श्वासोद्भूतैरिव स्थूलमौलिमण्डलमौक्तिकैः । सिञ्चति स्म तनुं हस्ती हस्तोदस्ताम्बुशीकरैः ॥ 223 ॥ तदुर्मिसौहृदायाताः पयोराशेरिवोर्मयः । विराजन्ते स्म मज्जन्तः सरिद्वारिणि वारणाः ॥ 224 ॥ चित्रिता इव भूयोऽपि निर्यान्तः सरितोऽन्तरात् । सरोजिनीरजःपुञ्जपिञ्जराः कुञ्जरा बभुः ॥ 225 ॥ समुद्र इव शीतातिनिर्गतान्तर्धराधरः । गजैस्ती। तटोत्तीर्णे राजते स्म नदीहृदः ॥ 226 ॥ बभौ स्वायंभुवी सिन्धुर्दन्तावलमदाविला । स्वं मालिन्यमपाकर्तुं कालिन्येव निषेविता ॥ 227 ॥ क्रीडदुन्मत्तवानेय दन्तिदानाम्बुपङ्किले । कोपतः सरितः कूले पर्यणंसीद् गजाग्रणीः ॥ 228 ॥ पेतुषी सिन्धुरत्रासादवनीश्वरवल्लभाम् । कश्चिदालिङ्गनं साधु साधुवादेन लब्धवान् ॥ 229 / / 15 20 1. दन्तखादैः इति प्रत्यन्तरपाठः साधुः । 2. स्नानोत्तीर्णा इति pra0 / 3. शीतपीडया निर्गताः अन्त:स्थितपर्वताः यस्मात् सः । 4. सरस्वती नदी । 5. तिर्यग्दन्त-प्रहारमकरोत् ।
Page #514
--------------------------------------------------------------------------
________________ [499 10 द्वादशः सर्गः । कृष्णपाण्डवसैन्यावासः ॥ ] . श्रेणीबद्धैस्तुरङ्गेन्द्रैर्लोलवालधिशालिभिः । वीजयद्भिरिवाराजिचामरैः स्वप्रभुश्रियम् ॥ 230 ॥ प्रेङ्खत्खुरैः स्फुरत्प्रोथैस्तारग्रैवेयकस्वनैः । राशीकृताः पुरोवाहै: स्वादयाञ्चक्रिरे यवाः ॥ 231 ॥ वैरिविक्रान्तिसन्तापं सप्ताङ्ग्या: स्वाङ्गसम्पदः । समुच्छेत्तमिवातुच्छं क्षरन्तः सप्तधा मदम् ॥ 232 ॥ निवासान्परितः पाण्डुतनूज-वनमालिनोः । इभाः शाड्वलसान्द्रेषु द्रुमेष्वालानिता बभुः ॥ 233 / / युग्मम् । आलानपादपः पुष्पैरङ्गवल्गनपातिभिः । / व्यभादिभेश्वरे हर्षात्पुष्पवर्षं किरन्निव ॥ 234 ॥ आनीय कुम्भयोः कर्णतालयोर्लोलयन्मुहुः । प्रस्फोटयन्कटे दन्तकोशान्तः स्थापयन्क्षणम् ॥ 235 ॥ तैस्तैर्हस्तिपकोद्गीर्णैर्नोदनावचनक्रमैः । मन्दादर: करीन्द्रः स्म तृणुते तृणपूलकम् ॥ 236 ॥ युग्मम् । अनीहैरिव नागेन्द्रैविधापिण्डोऽप्युपाददे । अमेयमहिमानो हि नि:स्पृहा एव सर्वतः ॥ 237 ॥ स्मातपीताः ककुद्मन्तः पर्यटन्तः सरित्तटे । शशाङ्कविशदा रेजुः फेनकूटा इव स्थिराः ॥ 238 ॥ महीयः शुशुभे शुभैः कूलिनीकूलशाड्वलम् । चरद्भिः shaangkrstomaiyomev शतचन्द्रितम् ॥ 239 ॥ अन्यापि वाहिनी नामेत्यसूयाकलुषैरिव । जातं कल्लोलिनीकूलमुद्रुजैर्वाहिनीवृषैः ॥ 240 ॥ रिरंसुमनसामेकां गामनुद्रवतां जवात् । / नाभून्नेत्रोत्सवः कस्य महोक्षाणां रणः क्षणम् ॥ 241 ॥ करीरादितरुस्तोमकमनीयमनीयत । पीताम्भाः करभश्रेणिविशालं जङ्गमस्थलम् ॥ 242 ॥ 15 20 25 1. वालधिः-पुच्छम् । 2. स्वामीसम्पदः pra0 / 3. [तृणूयी अदने हैमधातु 1504] खादति । 4. अनीहयैव प्रत्य0 / 5. हस्तिभक्ष्यान्नपिण्डः ।
Page #515
--------------------------------------------------------------------------
________________ 5 10 15 20 25 500 ] [ पाण्डवचरित्रमहाकाव्यम् । कृष्णपाण्डवसैन्यावासः ॥ करीश्वरकराक्रान्तं दन्तात्तश्रवणाञ्चलः । करभोऽरक्षदात्मानं विक्रमो हि फलेग्रहिः ॥ 243 ॥ मार्ग श्रमच्छिदे स्मेरदब्जिनीखण्डमण्डितम् । स्वैरं तरङ्गिणीवारि गाहन्ते स्म चमूचराः ॥ 244 ॥ सुभ्रुवां नाभयः पायं पायं सारस्वतं पयः । पाथोधिक्षिप्तमन्थाद्रिदरीकार्यमपूरयन् ॥ 245 ॥ तापोच्छित्तिकृते केऽपि सरिद्वारि जगाहिरे । कामप्यालोक्य मज्जन्तीं पुनस्तापं दधुस्तमाम् ॥ 246 ॥ केचिदुच्छृङ्गलप्रेमरथाङ्गमिथुनं मिथः । वीक्षमाणाश्चिरं तस्थुः श्रमं विस्मृत्य सैकते ॥ 247 ॥ मरालीं काचिदालोक्य प्रेयसश्चाटुकारिणीम् । स्त्रीत्वं सासूयमेतस्या निन्दति स्म मुहुर्मुहुः ॥ 248 ॥ इतो भृङ्गाङ्गनागीतैः सारसीरसितैरितः । आकृष्टश्रुतयस्तत्र तस्थुर्व्यग्रं मृगीदृशः ॥ 249 ॥ काश्चिदच्छपयःपानैर्मृणालवलयैः पराः । कर्णोत्तंसोत्पलैरन्या धिनोति स्म वधूर्धुनी ॥ 250 ॥ काश्चित्तात्कालिकस्नानकमनीयतमश्रियः । वानीरवेश्मसु प्रेयःप्रार्थनामकृतार्थयन् ॥ 251 ॥ प्रियाचञ्क्रमणे हंसीप्रयाते चाधिसैकतम् । वेत्तुं नाभूदलं कश्चिदुपमानोपमेयताम् ॥ 252 ॥ फलैः पुष्पैरपि ब्रह्मतनयातीरभूरुहाम् । सैनिकाः पुण्डरीकाक्षं पाण्डवं चोपतस्थिरे ॥ 253 ॥ खर्जूरनागरङ्गाम्रजम्बूजम्बीरमण्डिते । सप्तलामालतीमल्लीचम्पकाशोकशालिनि ॥ 254 ॥ दत्तोन्मादपिकीनादे हारिहारितनिक्वणे । कलकादम्बनिह्रादे पुष्यत्पुष्पं धयध्वनौ ॥ 255 ॥ 1. काश्चिदु0 प्रत्य0 / 2. प्रियाया गमने । 3. पुष्पंधयः- भ्रमरः ।
Page #516
--------------------------------------------------------------------------
________________ द्वादशः सर्गः । राजगृहात् शेखरस्यागमनम् ॥ ] [501 दिनान्ते हरिकौन्तेयौ रोधसि ब्राह्मसैन्धवे । आकल्पकमनीयाल्पप्रायप्रेयःपरिच्छदौ ॥ 256 / / न्यञ्चितोच्चैःश्रवःकीर्तिमुच्चामारुह्य वाजिनम् । करम्बितकरौ तैस्तैः फलपुष्पैर्विजहतुः ॥ 257 ॥ चतुर्भिः कलापकम् । तथार्हत्प्रतिमा दिक्रियां प्राथमरात्रिकीम् । निर्माय निर्मितानन्दौ दिव्यसङ्गीतभङ्गिभिः ॥ 258 / / नमत्सम्भ्रान्तसामन्तकिरीटमणिजन्मभिः । अंशुभिर्मासलीभूतपादाम्बुजनखत्विषौ ॥ 259 ॥ चामीकरमयानेकभूषणाद्भुतकान्तिभिः । / यादवैः पाण्डवेयैश्च सेवितावौपजानुकैः ॥ 260 ॥ वारसङ्गतगाक्यमाणिक्यकिरणोत्करैः । दूरान्नीराजितात्मानौ सेवायातैरिवाग्निभिः ॥ 261 ॥ उज्जृम्भितप्रभाजालभासुरैर्मणिभूषणैः । निपीतदीपकादीप्तिमण्डलैः परिमण्डितौ ॥ 262 / / इदं रम्यमथो वारनारीवक्त्रमिति स्फुटम् । आत्तब्रह्मसुतासूतकेलिपङ्केरुहौ करे ॥ 263 ॥ मनोज्ञमेकमासीनौ वैडूर्यमयमासनम् । प्रणयात्तत्तदुद्दिश्य मिथः सां(सं)कथितौ मुहुः ॥ 264 ॥ कौन्तेयश्च शकुन्तेन्द्रध्वजश्चाध्वस्तसौहृदौ । समं सायंतनास्थानस्थलमातिष्ठतामुभौ ॥ 265 ॥ अष्टभिः कुलकम् । क्षणादभ्येत्य कक्षायां वेत्रं निक्षिप्य दक्षिणः । नत्वा कुड्मलयन्पाणी वेत्रपाणिरभाषत ॥ 266 / / त्वरितक्रममायातो देव ! राजगृहात्पुरात् । चरः शेखरको नाम देवपादान् दिदृक्षते ॥ 267 ॥ मुरारातेरथादेशाद्वेत्रभृत्तमवीविशत् । सोऽप्यानम्य मिलत्पाणिरुपविश्य व्यजिज्ञपत् ॥ 268 ॥ 1. वार:-अवसर: गणिकानां समूह गाणिक्य । 2. गरुडध्वजः-कृष्णः । 25
Page #517
--------------------------------------------------------------------------
________________ 5 10 15 20 25 502] [ पाण्डवचरित्रमहाकाव्यम् । कृष्णस्य शेखरकेण कथितः ॥ देव ! दूतो जरासन्धभूभुजः सोमकाभिधः । द्वारकातस्तदा वेगादगाद्राजगृहं पुरम् ॥ 269 ॥ भवद्भिर्विहितात्यन्तधर्षणः सोऽत्यमर्षणः । तत्र व्यज्ञापयत्क्रोधभास्वरं मगधेश्वरम् ॥ 270 ॥ देव ! द्वारवतीं गत्वा समुद्रविजयं नृपम् । देवादेशेन गोपालबालकौ तावयाचिषम् ॥ 271 ॥ वर्षीयानप्यवर्षीयोबुद्धिरुद्धकन्धरः । प्रभो ! ताभ्यां तु गोपाभ्यां स माति न जगत्यपि ॥ 272 ॥ ब्रूते च स्वामिनस्तेऽहमीहकः किङ्करोऽथवा । यदाक्रम्य कुमारौ मे दुर्मतिर्याचते बलात् ॥ 273 ॥ अहीश्वरशिरोरत्नं नूनमादातुमीहते । नरकेसरिणोऽप्येष द्रंष्टामाक्रष्टुमिच्छति ॥ 274 ॥ तौ तु गोपालकौ देव ! नवतारुण्यपीवरौ । अहङ्काराविवोत्साहाविवामर्षाविवाङ्गिनौ ॥ 275 ॥ ज्यायानेकोऽपि तत्रोद्यद्दोर्विलासः पिपासति । कुम्भोद्भव इवाम्भोधीन्सर्वान्युधि विरोधिनः ॥ 276 / / कनीयांस्तु भुजस्तम्भन्यस्तनिस्तुलधामभिः । चरित्रैश्चित्रिताशेषलोकैर्लोकोत्तरः परः ॥ 277॥ असौ शक्ति तृणायापि शतमन्योर्न मन्यते । मानुषीमलकीटानां पार्थिवानां तु का कथा ? ॥ 278 ॥ कश्चित्क्वचिज्जरासन्धोऽप्यस्तीत्येवं न वेत्ति सः । भानुं जानाति न ध्वान्तश्चक्रवालगिरेः परः ॥ 279 ॥ निहत्य तं तथा कंसमुत्तंसं वीरसंहतेः । सोऽभवद्दूरमुल्लण्ठः कण्ठीरव इव द्विपम् ॥ 280 ॥ तदूष्मकलितोष्माणोऽभूवन्नन्येऽपि यादवाः । किं न तिग्मांशुवर्गीणा ग्रावाणोऽप्यग्निवर्षिणः ? ॥ 281 ॥ 1. अतिवृद्धः । 2. हमाह क: 0 प्रतौ0 / 3. 'नरः' इत्युचितं प्रतिभाति0 ननु प्रतौ0 / 4. सूर्यकान्ताः ।
Page #518
--------------------------------------------------------------------------
________________ द्वादशः सर्गः । जरासंधस्य क्रोधः ॥ ] मारुतैरिव दावाग्निः पाण्डवैर्दत्तचण्डिमा । साम्प्रतं सैष निःशेषद्वेषिकक्षं दिधक्षति ॥ 282 ॥ अवोचच्च स मां किञ्चिद्यदि दूतत्वमस्ति ते । जरासंध तदाबद्धनिर्बन्धं युधि दर्शयेः ॥ 283 ॥ महानपि स मे कामं न किञ्चिदिव सङ्गरे । स्थवीयानपि दम्भोलेर्भूधरः किल कीदृशः ॥ 284 ॥ वह्निरिन्धनकुटेषु तपनस्तिमिरोर्मिषु । वीरश्च वैरवारेषु स्वाधिकेष्वपि शक्तिमान् ॥ 285 ॥ जरासंधशिरःस्कन्धाच्छिन्नमुच्छलितं दिवि । मम तस्य च दोष्कर्म र्रुद्रेण द्रक्ष्यते क्षणम् ॥ 286 ॥ उन्नम्य समरव्योमन्यसिर्धाराधरो मम । निर्वापयिष्यति क्षोणि जरासंधभुजोष्मलाम् ॥ 287 ॥ दूरेऽहमर्जुनस्यापि शराणां तं जिघत्सताम् । तैर्भविष्यत्यपोशानमेव कौरवशोणितैः ॥ 288 ॥ सङ्ख्या न विषयातीतैर्बलौघैर्यदुभूभुजाम् । अमूभिः पाण्डवेयस्याक्षौहिणीभिश्च सप्तभिः ॥ 289 ॥ अयमायात एवास्मि कुरुक्षेत्रक्षितौ क्षणात् । तत्राभ्येतु त्वदीशोऽपि यद्यस्ति भुजवैभवम् ॥ 290 ॥ युग्मम् । इत्याकर्ण्योभयाकर्णिकीर्णज्वरभरां गिरम् । जरासंधोऽतिजज्वाल कालानल इवाङ्गवान् ॥ 291 ॥ ततोऽभ्यधायि गान्धारीपुत्रैरासन्नवर्तिभिः । राजन् कोऽयमिभारातेः संरम्भो मृगधूर्तके ॥ 292 ॥ वयमेनं हनिष्यामः पृष्ठाधिष्ठायिनि त्वयि । पृष्ठस्थे किमु घर्मांशौ न घ्नन्ति घृणयस्तमः ॥ 293 ॥ पाण्डुनन्दनकल्पान्तनाट्यं नाटयतां हि नः । वधोऽमुष्य भवन्नेत्रानन्दी नान्दी भविष्यति ॥ 294 ॥ [ 503 1. 'भद्रेण द्रक्ष्यति' प्रतिद्वये । 2. भोजनादौ यज्जलेनाचमनं क्रियते तत् । 3. किरणाः । 4. वधो मुररिपोर्नेत्रा प्रतित्रय0 / 5 10 15 20 25
Page #519
--------------------------------------------------------------------------
________________ 5 10 151 20 25 504] [ पाण्डवचरित्रमहाकाव्यम् । कौरव - जरासंध सेन्ययोरागमनम् ॥ खण्डयन्पाण्डवान् नैनं भुजो नः शोषयिष्यति । मेरुमुज्झति किं शैलान्मज्जयन्प्रलयार्णवः ॥ 295 ॥ वारितोऽपि ततस्तैस्तैर्दुर्निमित्तैः क्षुतादिभिः । आदिदेश जरासंधः प्रस्थानाय वरूथिनीम् ॥ 296 ॥ भरं वोढुमसम्भाव्यंमन्ये सैन्यस्य तावतः । देव ! तन्नगरोत्सङ्गे चकम्पे काश्यपी मुहुः ॥ 297 ॥ प्रभोर्भावि विभाव्येव विपदर्णवमज्जनम् । दिशः श्याममुखाः कामं जज्ञिरे मलिनाम्बराः ॥ 298 ॥ सैन्यरेणुभिरश्रान्तं वारयिष्यामहेतमाम् । भियेवेति दिवो भानि झम्पामुल्काच्छलाद्ददुः ॥ 299 ॥ प्रसर्पत्त्वत्प्रतापाग्निज्वालाजालैरिवाभितः । अदृश्यन्त दिशां दाहाः पुरे तस्य दिवानिशम् ॥ 300 ॥ प्रस्थास्नोस्त्वदरिव्रातं संहर्तुं समवर्तिनः । सैन्यैरुत्तम्भितः शङ्के दिवि केतुर्व्यजृम्भत ॥ 301 ॥ प्रस्थितोऽमीभिरुत्पातैर्नैत्यसाविति शङ्कया । निर्घाताः परितः क्षोणिवक्षोघाता इवाभवन् ॥ 302॥ क्रोधावेशादनादृत्य दुर्निमित्तान्यमून्यपि । प्रयाणं कुरुभिः सार्धं विदधे मगधेश्वरः ॥303 ॥ हरिरित्यभिधायास्ते देव ! त्रस्त इवात्यजत् । आरुरुक्षोः क्षणात्तस्य कुञ्जरग्रामणीर्मदम् ॥ 304 ॥ तस्य प्रस्थास्यमानस्य वाहिनीवाजिकुञ्जरम् । पुरीषप्रस्रवौ चक्रे त्वत्प्रचक्रभयादिव ॥ 305 ॥ ज्ञाततद्विपदो राज्यलक्ष्म्या वक्ष इव क्षणात् । ताडनारम्भ एवोच्चैरस्फुटज्जयदुन्दुभिः ॥ 306 ॥ भीष्णद्रोणकृपादीनां कुरुसैन्यमहीयसाम् । तदाऽऽसन् जातखेदानां परस्परमिमा गिरः ॥ 307 ॥ 1. यमस्य ।
Page #520
--------------------------------------------------------------------------
________________ द्वादशः सर्गः । जरासंधस्य अशुभ- शुकनानि ॥ ] एतैर्दुष्टैः स्फुटं रिष्टैः सङ्गरोत्सङ्गमीयुषाम् । शौण्डीराणामपि प्रायः प्रत्यावृत्तिर्न जायते ॥ 308 ॥ परं द्वैमातुरो राजा सोऽयमौद्धत्यमन्दिरम् । अप्यायत्येकपथ्यानामाप्तवाचामगोचरः ॥ 309 ॥ गान्धारेयस्तु धौरेय एव दुर्मेघसामसौ । न खल्वर्हति वृद्धानामुपदेशं मनागपि ॥ 310 ॥ एकस्तावज्जरासंधो दुर्धीर्दुर्योधनोऽपरः । सैष ग्रीष्मर्तुसन्तापकालकूटसमागमः ॥ 311 ॥ दावपावकवत्सर्वं निर्दह्य कुलकाननम् । नूनमेतौ दुरात्मानौ निर्नाम क्षयमेष्यतः ॥ 312 ॥ अथासौ कौरवानीकैरैन्दवैरिव रश्मिभिः । चचाल मांसलीभूतो जरासंधबलोदधिः ॥ 313 ॥ प्रागभ्यासा इवात्मानमुदवाहा इवार्णवे । भूभुजः कटकं तस्य विशन्ति स्म सहस्रशः ॥ 314॥ तद्बलाक्रान्तभूभारोद्धारसाहायकार्थिना । फणिनोऽन्ये फणीन्द्रेण प्रार्थयाञ्चक्रिरे ध्रुवम् ॥ 315 ॥ तत्तुरङ्गखुराघातैर्विव्यथे पृथिवी तथा । रजोव्याजेन संजज्ञे यथा गगनगामिनी ॥ 316 ॥ तदा सत्यापयामास स्वां महाबलतां मरुत् । अभूद्वीरावतंसस्य यदस्य प्रातिलोमिकः ॥ 317 ॥ गच्छन्तं मृत्यवे मित्र ! त्वमप्येनमुपेक्षसे । इतीवादित्यमभ्येत्य शिवाः कामं ववाशिरे ॥ 318 ॥ अनीयुषीणां तत्सैन्यशोषिताशेषपाथसाम् । वार्धिः शङ्केऽद्य कान्तानां बिभर्ति विरहव्यथाम् ॥ 319 ॥ किमेते भूभृतो हन्त पृथक्कटकशालिनः । इति क्रोधादिवानीकैराचक्राम स भूधरान् ॥ 320 ॥ 1. जरासंधः । 2. नदीनाम् इति भावार्थ: / [505 5 10 15 20 25
Page #521
--------------------------------------------------------------------------
________________ 5 10 151 20 25 506] [ पाण्डवचरित्रमहाकाव्यम् । युद्धे आवास वर्णनम् ॥ अनुपाञ्जाङ्गलीकुर्वञ्जङ्गलानप्यनूपयन् । उर्वीमनुर्वीकुर्वाणः सूत्रयन्ननगान्नगान् ॥ 321 ॥ व्यक्तशक्तिर्जरासंध H सोऽयमन्यः प्रजापतिः । समं कुरुबलैरागान्निकटे कोटरावणे ॥ 322 ॥ युग्मम् । प्रातरेव कुरुक्षेत्रमयमायास्यति ध्रुवम् । वीरा हि प्रियसङ्ग्रामा न नाम चिरकारिणः ॥ 323 ॥ इत्याकर्ण्य चरोद्गीर्णां तां कथा प्रतिपन्थिनः । हृष्यति स्म हृषीकेशः पैतृस्वत्रैः सहाखिलैः ॥ 324 ॥ प्रियाणां च रिपूणां च सविधे हि समागमे । सारङ्गाक्ष्यश्च शूराश्च बिभ्रते परमां मुदम् ॥ 325 ॥ दापयामास चाराय मुरारिः पारितोषिकम् । नियोज्येषु प्रभोः प्रीतिर्न भवत्यफलेग्रहिः ॥ 326 ॥ उद्यन्तोऽथ दिशि प्राच्यां सूर्यसारथिना समम् । अश्रूयन्त जनैरूर्जस्विनो निस्वाननिस्वनाः ॥ 327 ॥ श्यामा'' 'ऽयुष्टोमयज्वानो ध्वान्तमेदस्करोदयाः । निपीतप्रसद्भास्वदंशवः पांसवोऽस्फुरन् ॥ 328 ॥ जितोच्चैर्मन्दरक्षुब्धक्षुभिताम्भोनिधिध्वनिः । आकर्ण्यतोल्लसत्कर्णैः सैन्यकोलाहलो जनैः ॥ 329 ॥ अवतेरुस्ततः सार्धं करैः किरणमालिनः । दामोदरचमूलोकलोचनाध्वनिकेतवः ॥ 330 ॥ रोधस्येव सरस्वत्यास्ततः सान्द्रतद्रुमे । दवीयस्येव गोविन्दस्कन्धावारस्य भूतले ॥ 331 ॥ अगृह्यन्त जरासंधसैनिकैर्वीतभीतिभिः । निवासा वासवागारगर्वसर्वस्वहारिणः ॥ 332 ॥ युग्मम् । निवासो मगधेशस्य तैः शशाङ्कसितः सितैः । रोचते स्म तुषाराद्रिरिव प्रत्यन्तपर्वतैः ॥ 333 ॥ 1. जलमयदेशान् । 2. वृक्षरहितान् पर्वतान् । 3. श्यामा - रात्रिः । 4. क्षुब्धः - मन्थनदण्डः । 5. सूर्यस्य । 6. निवासैः ।
Page #522
--------------------------------------------------------------------------
________________ [507 द्वादशः सर्गः । दुर्योधनस्य कथनम् ॥ ] कर्णादीनां प्रवीराणां शल्यादीनां महीभृताम् । जाह्नवीतनयादीनां स्कन्धावारगरीयसाम् ॥ 334 ॥ समभूवन् यथास्थानं स्वस्वकेतनशालिनः । आवासा हास्तिकाश्वीयरथ्यापादातशोभिनः ॥ 335 ॥ रेजे दुर्योधनावासोऽप्युज्ज्वलैस्तैः परिष्कृतः । मालतीमुकुलश्वेतैः श्वेतभानुरिव ग्रहैः ॥ 336 ॥ हास्तिकाश्वमयी रथ्यामयी पौंस्नमयी तथा । आसीद् द्वयैरनीकैस्तैः कुरुक्षेत्रोपकण्ठभूः ॥ 337 ॥ अथ सायंतनाऽऽस्थानमास्थितो मगधेश्वरः । आददे गिरमध्यक्षं सर्वक्षोणीभृतामपि ॥ 338 / / मम चक्रस्य गोपालं कवलीकुर्वतो रणे । उपदंशपदे नूनं ते भविष्यन्ति पाण्डवाः ॥ 339 ॥ राजता राजते चन्द्राद्विपरीतैव भूभृताम् । प्रणयादाश्रितं यत्ते मित्रमेवोपकुर्वते ॥ 340 ॥ यस्तु तादृग्विधो नैव स कथं राजशब्दभाक् ? / लभतां च कथंकारं गणनां पुरुषेष्वपि ? ॥ 341 ॥ तद्विधाय ध्रुवं प्रातर्महीखण्डमपाण्डवम् । नेष्यामि कुरुराजस्य राज्यं द्वैराज्यशून्यताम् ॥ 342 ॥ अथोच्चैः कुड्मलीकृत्य करौ दुर्योधनोऽभ्यधात् । श्रोतुमर्हसि राजेन्द्र ! भारती मामिकामिमाम् ॥ 343 ॥ त्वयि शौण्डीर्यमाणिक्ये संगराङ्गणसङ्गिनि । आस्तामन्यः स्फुटं सोऽपि वराकः पाकशासनः ॥ 344 ॥ शत्रुमात्रेषु ते स्वैरं तेऽप्यलम्भूष्णविक्रमाः । ये तावकीनमाहात्म्यदेवतापात्रतां ययुः ॥ 345 ॥ तदस्य यशसः पाण्डुसूनुसंहारजन्मनः । वीरोत्तंस ! न मे गन्तुं त्वमर्हस्यंशहारिताम् ॥ 346 ॥ 1. रथानां समूहो रथ्या । 2. राजद्वयाभावताम् ।
Page #523
--------------------------------------------------------------------------
________________ 508] 5 10 [पाण्डवचरित्रमहाकाव्यम् । कौरव-भीष्मयोर्विचार: ॥ तमप्येतैः समं युद्धे हनिष्यामि हरिं यदि । तन्निदेश्यकृतत्वेन विशेषयशसे तव ॥ 347 / / तद्यावद्देव कौन्तेय-कौरवीयोऽयमाहवः । सभ्य एव भवेस्तावन्मयि भूयादनुग्रहः ॥ 348 ॥ ओमिति प्रतिपेदाने तां गिरं मगधेश्वरे । स्वावासान्सपरीवारो जगाम धृतराष्ट्रभूः ॥ 349 ॥ सङ्गमय्य तदैवायं निजानीकमहीयसः । गाङ्गेय-द्रोण-कर्णादीन्सुभटानित्यभाषत ॥ 350 ॥ समागच्छदगाधोऽयं प्रातः सङ्गरसागरः । / उत्तरीतुमिमं युष्मद्दोर्दण्डा एव सेतवः ॥ 351 ॥ अनीषत्करमप्युच्चैः कार्यमीषत्करं भवेत् । यत्रैकहृदयोत्साहधारिणः सहकारिणः ॥ 352 ॥ कृतसाहायकश्चन्द्रवसन्तमलयानिलैः । मुनीनामपि चेतांसि किं न मनाति मन्मथः ? ॥ 353 ॥ भवद्दोविक्रमैः कामं विजेष्येऽहं विरोधिनः । पक्षराजोऽपि यत्पक्षैस्तरत्यम्बरसागरम् ॥ 354 ॥ वैरिखड्गाम्बुदुवारैर्योष्माकीर्णैर्भुजोष्मभिः । मदीया सततोल्लासमल्लिका कीर्तिमल्लिका ॥ 355 ॥ जरासंधोऽधुनाभ्यर्णं प्रार्थितः प्रथमाहवम् । स्वयं पाण्डुतनूजानां वधश्रद्धालुना मया ॥ 356 ॥ तदनुग्रहमाधाय निवेदयितुमहर्थ । स्वरूपं मे समग्राणामात्मानीकधनुष्मताम् ॥ 357 ॥ कियन्तोऽतिरथाः सम्यक् कियन्तश्च महारथाः । कति चार्धरथाः सैन्ये सेनान्यं च करोमि कि(क)m ॥ 358 ॥ अथाभाषत भीष्मस्तं राजन् किमिदमुच्यते । स्वयं वेत्स्येव यत्सत्यं रहस्यं सर्वधन्विनाम् ॥ 359 ॥ 15 1. समीपस्थम् ।
Page #524
--------------------------------------------------------------------------
________________ [509 द्वादशः सर्गः । कर्णस्य कोपः ॥ ] राधेयस्तु प्रमादी च कृपालुश्च रणाङ्गणे । तेनार्धरथ एवायमिति मे प्रतिभासते ॥ 360 ॥ वचस्तदिदमाकर्ण्य कर्णयोर्विषसोदरम् । अभिधत्ते स्म राधेयः कोपकम्प्रोष्ठपल्लवः ॥ 361 ॥ गाङ्गेयस्य रणे यावदातिरथ्यं प्रथिष्यते । न पाण्डवैः समं तावद्धारयिष्ये धनुर्युधि ॥ 362 ॥ इत्युदीर्य भुजावीर्यैर्मन्यमानस्तृणं जगत् । कर्णः क्रोधान्धलोऽगच्छदुत्थायास्थानमण्डपात् ॥ 363 / / गतेऽस्मिन्नसखायन्तं भीष्मोऽभाषिष्ट भूपतिम् । राजन्कोऽयमकाण्डेऽपि मुखे कष्मलिमा तव ? ॥ 364 ॥ प्रधने धृतधन्वाऽहं यदि कर्णेन किं तदा ? / न चेदुपात्तचापोऽस्मि राधेयेन तदाऽपि किम् ॥ 365 ॥ अथाभ्यधायि गान्धारीतनयेन पितामहः । चेत्प्रसीदसि मे तात ! किञ्चिद्विज्ञापयाम्यहम् ॥ 366 ॥ तातमेवेयमध्यास्तां रणभारधुरीणता । धराऽभ्युद्धारधौरेयः को नामान्यः फणीश्वरात् ? ॥ 367 ॥ तां गिरं कौरवेन्द्रस्य प्रत्यश्रौषीत्पितामहः । सेनानीत्वे तदैवायमभ्यषिच्यत चामुना ॥ 368 / / अथ प्रस्थापितो राज्ञा गान्धारीतनुजन्मना । सुमेधा मागधोऽभ्येत्य पाण्डुनन्दनमभ्यधात् ॥ 369 ॥ राजन्दुर्वारदोर्वीर्यनिर्जितारातिमण्डलः । जल्पति त्वामिदं वीरो मगिरा कौरवाग्रणीः ॥ 370 ॥ त्वद्वान्तभुवः कीर्तेः संविभागमितंपचः । अहमाद्यं रणारम्भं जरासंधमयाचिषम् ॥ 371 ॥ तत्प्रातस्तात गाङ्गेयमाहवोत्सवदीक्षितम् । पुरस्कृत्यावतीर्णं मां द्रक्ष्यसि त्वं रणक्षितौ ॥ 372 ॥ 1. युद्धे । 2. मितं पचतीति मितंपच:-लोभवान् ।
Page #525
--------------------------------------------------------------------------
________________ 5 10 15 20 25 510 ] [ पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरान्तिके मागधस्यागमनम् ॥ तदन्तर्मनसं कोऽपि सत्त्वोत्कर्षोऽस्ति चेत्तव । विश्वविश्वम्भराभोगवैभवे च यदि स्पृहा ॥373 ॥ यदि दोर्विक्रमोऽप्यस्ति तव कोऽपि पचेलिमः । बन्धवोऽपि रणोपास्तिसौवस्तिकभुजा यदि ॥ 374 ॥ तदाऽऽत्मीयबलैः सार्धं सर्वैरपि हरेर्बलैः । तिष्ठेथाः पुरतः प्रातराहवे मम बाहवे ॥ 375 ॥ त्रिभिर्विशेषकम् । तद्वन्दिनो वचः श्रुत्वा शत्रुशौण्डीरिमोर्जितम् । दूरमङ्करितप्रीतिरभ्यधत्त युधिष्ठिरः ॥ 376 ॥ तस्यापि स्वप्रभोरेवं बन्दिराज ! निवेदयेः । त्वमप्येतद्वचः कार्षीर्मा विपर्यासपांसुरम् ॥ 377 ॥ अहं तु यदि नाभ्येमि त्वत्प्रागेव रणाङ्गणम् । सूनृतव्रतिनस्तन्मे सम्पूर्णैवावकीर्णता ॥ 378 ॥ व्याहृत्येति हिरण्यौघैरमुं सत्कृत्य मागधम् । विसृज्य च तपःसूनुर्ययौ कंसान्तकान्तिकम् ॥ 379 / / निवेद्य बन्दिनोद्गीर्णां कौरवीयां कथामिमाम् । स्वयं प्रथमसङ्ग्राममच्युतं सोऽप्ययाचत ॥ 380 ॥ अरिष्टारिरभाषिष्ट पाण्डवेयं ततो हसन् । मामत्रैकतुलाद्यूते भागिनं न करिष्यसि ॥ 381 ॥ नहि साहायकापेक्षी नूनं तस्मिन् रणे जयः । महः पाण्डुमहीभर्तुर्यत्र देदीप्यतेतमाम् ॥ 382 ॥ तथापि सारथीभूय दर्शं दर्शं नवां नवाम् । कपिध्वजधनुष्मत्तां प्रीणयिष्ये दृशौ मम ॥ 383 ॥ धर्मसूतिः प्रतिश्रुत्य तां गिरं मुरविद्विषः । गत्वा च स्वचमूर्युद्धसंवाहाय समादिशत् ॥ 384 ॥ मतिमान्सर्वसम्मत्या द्रुपदोर्वीशनन्दनम् । पताकिनीपतिं चक्रे धृष्टद्युम्नं युधिष्ठिरः ॥ 385॥ 1. युद्धसेवायां कल्याणकारिणौ भुजौ येषां ते । 2. व्रतभङ्गः ।
Page #526
--------------------------------------------------------------------------
________________ द्वादशः सर्गः । पाण्डवसैन्यसज्जता ॥ ] [511 नानावर्णास्तदैवान्तःक्रोधार्चिष्मच्छिखा इव । स्कन्धावारप्रवीराणां नेत्रपट्टा विनिर्ययुः ॥ 386 / / रणारम्भोत्सवे वीरकवलाय भटावलेः । करम्भाः करकाभासो निरपाद्यन्त दाधिकाः ॥ 387 ॥ द्रक्ष्यामो भटकण्ठस्था युद्धोत्सवमिति ध्रुवम् । / विकाससुभगाभोगाः सृज्यन्ते स्म नवाः स्रजः ॥ 388 ॥ घृष्यते स्म प्रवीराणामङ्गरागाय चन्दनम् । / पिष्यन्ते स्म ललामेभ्यो भूयस्यो मृगनाभयः ॥ 389 / / बलिपुष्पोपहारादिवस्तुभिर्भटवेश्मसु । पुरस्तादस्त्रदेवीनां प्रावर्तन्त महोत्सवाः ॥ 390 ॥ उपयाचितलक्षाणि देवतानां पृथक्पृथक् । प्रतिशुश्रुविरे वीरदारैर्भर्तृजयैषिभिः ॥ 391 / / तत्पूर्वसङ्गमप्रेमकल्लोलिन्य इवोच्चकैः । प्रेयसो रहसि स्वैरमालिलिङ्गर्भटाङ्गनाः ॥ 392 ॥ वीरसूतिरहं वीरस्नुषा च जगति श्रुता । अखण्डं वीरपत्नीत्वमिदानीं तु मम क्रियाः ॥ 393 ॥ भीताश्च सप्रमोदाश्च त्वय्येव रणरङ्गिणि । विश्राम्यन्तु दृशः कामं वैरिणां च प्रभोश्च ते ॥ 394 ॥ निजकौक्षेयकक्षुण्णकुम्भिकुम्भस्थलोद्भवैः । विदध्यामौक्तिकैर्मां च स्वामिकीर्तिं च हारिणीम् ॥ 395 ॥ कुर्वीथास्त्वं तथा नाथ ! यथा त्वां पश्यतो रणे । भटीजनस्य सर्वस्य स्पृशामि स्पृहणीयताम् ॥ 396 / / निर्जित्यारीनुपेतस्य प्रथयिष्यामि नाथ ! ते । निबिडालिङ्गनैरेव प्रहारव्रणशोधनम् ॥ 397 ॥ इत्यालिङ्ग्य रहः काश्चिदुच्चरत्पुलकाङ्कराः । उपस्थितरणान्प्रातः प्राणनाथान् बभाषिरे ॥ 398 ॥ षड्भिः कुलकम् । 1. दधिविकाराः । 2. भूषणेभ्यः । 3. उपशुश्रुविरे0 इति pra0 / 4. कौक्षेयक:-खड्गः । 25
Page #527
--------------------------------------------------------------------------
________________ 10 512] [पाण्डवचरित्रमहाकाव्यम् । पाण्डवसैन्यसज्जता ॥ वीरश्रिया पुरस्कृत्य प्रीत्या दृष्टोऽप्सरोगणैः । जयलक्ष्म्या समाश्लिष्टो नैव वीक्षिष्यसेऽपि नः ॥ 399 / / इत्युच्चैः कृतकासूया निर्भरं वल्लभाजनैः । रणैषिणः स्मरस्मेरकपोलैः केचिदूचिरे ॥ 400 ॥ मया युधि हताः स्वर्गं यास्यन्ति रिपवः स्फुटम् । मद्वैरात्तत्र योद्धारस्ततः क्षुण्णाः क्व गामिनः ॥ 401 ॥ आत्तासिजर्जरान्स्वर्गभूमिकां ग्राहयन्नरीन् । रणरङ्गेऽभिनेष्यामि स्वामिलक्ष्मीस्वयंवरम् ॥ 402 ॥ मत्कृपाणप्रहारोत्थैर्मोक्तिकैरिभसम्भवैः । द्विषो द्रक्ष्यन्ति सत्रासं दिवा तारकितां दिवम् ॥ 403 / / उन्नतः समरव्योम्नि ममासिनूतनोऽम्बुभृत् । / सूत्रयिष्यति सन्तापं केषां नाम न वैरिणाम् ? ॥ 404 ॥ कीर्तिप्रावारमुन्मुच्य बहिर्बाहूष्मतापिताः । कृपाणाम्भसि मङ्क्षन्ति मम के नाम नारयः ? ॥ 405 / / एकस्मिन्नेव निक्षिप्ता मदीयशरपञ्चरे । द्विषः सर्वेऽपि लप्स्यन्ते केलिपारापतोपमाम् ॥ 406 / / पास्यन्ति मे पिपासार्ता इव वेगेन गामिनः । विद्वेषिदन्तिनां दानवारिधारां शिलीमुखाः ॥ 407 ॥ आदास्यन्ति ममारातिदन्तिदानानि मार्गणाः । कीर्ति तु मत्प्रभोरेव करिष्यन्ति जगत्त्रये ॥ 408 / / इत्यादयस्तदाऽनेकाः समीकोत्साहशालिनाम् । भटानामभवन् भूयो भूय एव मिथः कथाः ॥ 409 ॥ नवभिः कुलकम् । अथोन्निद्रजपाजैत्रं तन्यमानो रविर्महः । उल्ललास दिशि प्राच्यामानन्दैः सह दोष्मताम् ॥ 410 ॥ सर्वाञ्जागरयन्सैन्यराजन्यान्सह विक्रमैः । वारिजन्मा निदध्वान द्राक्संनाहनिकस्ततः ॥ 411 / / 1. तात ! प्रतिद्वये । 2. स्वर्गि0 प्रतिद्वये । 3. अभिनयं करिष्यामि । 4. कीर्तिवस्त्रम् । 5. युद्धम् । 6. शङ्खः । 25
Page #528
--------------------------------------------------------------------------
________________ [513 द्वादशः सर्गः । पाण्डवसैन्यसज्जता ॥ ] श्रोत्रेणान्तःप्रविष्टैस्तन्नादैरुद्वेलिता इव । निर्ययुः पुलकव्याजान्महीशानां बहिर्मुदः ॥ 412 ॥ रणराभसिकाः पत्तिस्यन्दनाश्वेभसज्जने । / राजानोऽधिकृतानुच्चस्तरभाजोऽप्यतत्वरन् ॥ 413 ॥ मदाम्बुपङ्किलीभूताः क्वणत्कनकशृङ्खलाः । काश्यपीशयनादुच्चैरुदस्थाप्यन्त दन्तिनः ॥ 414 ॥ सादिभिर्दुतमभ्येत्य रणत्काञ्चनभूषणाः । सर्वतोऽप्युदमोच्यन्त वल्लितोऽश्वमतल्लिकाः ॥ 415 ॥ मा स्म कातरता काचिद्वन्धुलोकस्य भूदिति । दृढशौण्डीर्यवर्माणोऽप्युर्वीशाः समवर्मयन् ॥ 416 ॥ हृदि यस्यैकदेशेऽपि वरूथिन्यो ममुढेइषाम् । युक्तमेव भटस्याङ्ग ममौ वर्मणि यत्नतः ॥ 417 ॥ सहिष्यतेऽरिनाराचान् किमेतदिति केचन । परीक्षितुमिवाविध्यन् वर्म रोमाञ्चतोमरैः ॥ 418 ॥ अनालोक्य मुखं संयत्याह्वास्यन्ते द्विषो न नः । इति केचिच्छिरस्त्राणं नात्मनः शिरसि न्यधुः ॥ 419 ॥ क्षणमात्रान्महामात्रैरिभाः संवर्मिता बभुः । सानुमन्तो नितम्बान्तलम्बमानाम्बुदा इव ॥ 420 ॥ वाधिकल्लोलतत्कालनिर्यदुच्चैःश्रवःश्रियम् । बिभ्रत्यः प्रक्षरोपेता रेजिरे वाजिराजयः ॥ 421 / / रथैर्वरूथिभिर्दिव्यैर्युक्तवाह्लीकवाजिभिः । कामं रेजेऽवमन्वानैः पतङ्गस्य पताकिनम् ॥ 422 ॥ अरिष्टाय द्विषां धर्मजन्मापि सह बान्धवैः । दंशिताङ्गो दुरीक्ष्योऽभूत्परिवेषीव भानुमान् ॥ 423 ॥ पञ्चापि पाण्डवा रेजुभृतनानायुधास्तदा । कल्पान्त इव पाथोदाः स्फुरितानल्पविद्युतः ॥ 424 ॥ 1. यन्न तत्, प्रत्य0 / 2. तोमरम्-आयुधम् । 3. कवचवद्भिः । 4. रथम् । 5. क्व्चितान्ग्ग्।
Page #529
--------------------------------------------------------------------------
________________ 514] [पाण्डवचरित्रमहाकाव्यम् । हैडम्बेयादीनां युद्धे आगमनम् ॥ पाथेयैरिव साम्भोभिर्निचित्य विविधायुधैः । सङ्गरार्णवनौकल्पानारोहन्ते स्म ते रथान् ॥ 425 ॥ आरूढकल्पितानेकरथानेकपवाजिनः । भूभुजः परितो भेजुस्तानिन्द्रानिव नाकिनः ॥ 426 ॥ करश्रेणिभिराग्नेयान्मार्गणानिव धारयन् । रौचनिक्या रुचा हैमं वारवाणं वहन्निव ॥ 427 / / तदानीं विनतासूनुनोदिताश्वः पतिर्युताम् । तेषां साहायकायेव दृश्यतामगमत्पुरः ॥ 428 ॥ युग्मम् । खेलदुच्छृङ्खलोद्योतां चण्डरोचिःसहस्रिणीम् । वीक्षामासुस्तदा सर्वे कौबेरीमपि ते दिशम् ॥ 429 ॥ तां दिशं यावदेक्षन्त विस्मयस्मेरचक्षुषः । दिव्यानि ददृशुस्तावत्ते विमानानि भूरिशः ॥ 430 ॥ तेभ्योऽवतीर्य दोर्वीर्यपर्यस्तारिभुजौजसः । मणिचूड-सहस्राक्ष-चन्द्रापीड-महाबलाः ॥ 431 ॥ चित्राङ्गदादयोऽन्येऽपि खेचरानीकिनीवृताः । विद्याधरेश्वराः सर्वे प्रणेमुर्धर्मनन्दनम् ॥ 432 ॥ युग्मम् । ऊचिरे च पुरा देव ! त्वया तव सहोदरैः । जीवितं सुकृतैस्तैस्तैः कामं क्रीतमिदं हि नः ॥ 433 ॥ अद्य विद्याधरेभ्यस्तत्कौरवैः सह सङ्गरम् । / विदित्वा भवतो वेगादिहागच्छाम शाधि नः ॥ 434 ॥ अथ कोऽयं रणारम्भसंरम्भो भवतः स्वयम् । इयद्भिः सद्भिरस्माभिः पत्तिभिर्निविपत्तिभिः ? ॥ 435 / / इत्युदीर्य यथौचित्यं भीमादीनभिवाद्य च । तुष्टात्मनस्तपःसूनोनिदेशात्तेऽप्यदंशयन् ॥ 436 ॥ हैडम्बेयोऽपि विज्ञाय विद्यया समरोद्यमम् । / आययौ मनसा सर्वान्द्विषो गण्डूषयिष्यता ॥ 437 ॥ 1. कवचम् । 2. गरुडोऽरुगश्च । 3. लद्योतां प्रत्यन्तर । 15 25
Page #530
--------------------------------------------------------------------------
________________ द्वादशः सर्गः । पाण्डवाणाम् प्रयाणम् ॥ ] आनम्य धर्मजं नत्वा क्रमात् पितृपितृव्यकान् । आदिष्टस्तैः प्रहृष्टास्यैः सोऽपि सन्नाहमग्रहीत् ॥ 438 ॥ सहर्षो हयहेषाभिरूर्जितो गजगर्जितैः । क्षीबः प्रवीरक्ष्वेडाभिरञ्चितो रथचीत्कृतैः ॥ 439 ॥ लुम्पल्लोक श्रुति श्रेणीर्दारयन् गिरिकन्दराः । उद्वेलयन्महाम्भोधीन्कम्पयन्काश्यपीतलम् ॥ 440 ॥ [515 शब्दाद्वैतमयीं रोद: सम्पुटीं घटयन्निव । महानादोऽथ दध्वानः दुन्दुभिः साम्परायिकः ॥ 441 ॥ त्रिभिर्विशेषकम् । अर्कवन्मकरं धर्मसूतिरास्थितवान् रथम् । प्रतस्थेऽरिहिमोच्छित्त्यै रणक्षोणिमनुत्तराम् ॥ 442 ॥ स प्रातिपन्थिकस्तस्य प्लावयिष्यन्निवावनिम् । धृष्टद्युम्नं पुरस्कृत्य चचाल बलनीरधिः ॥ 443 ॥ रथाङ्गपाणिः सारथ्यमाचरन् सव्यसाचिनः । ददृशे विस्मयाल्लोकैररुणस्येव भानुमान् ॥ 444 ॥ ममोत्पत्तिभुवो व्योम्नः शल्यान्येतान्यतो ध्रुवम् । निस्वाननिस्वनस्तस्य शैलशृङ्गाण्यपातयत् ॥ 445 ॥ तस्मिन्सैन्यौघसंमर्दे निरुच्छ्वासं महीरजः । व्यश्नुते स्म चिरेण द्यामप्युद्धूतमनेकधा ॥ 446 ॥ केतवः पवनैः काममनुकूलैस्तरङ्गिताः । इतो जय इतो लक्ष्मीरित्याख्यान्त इवाबभुः ॥ 447 ॥ रेणुरान्वीपिकैर्गन्धवाहैरुद्वाहितः पुरः । नासीरस्यापि नासीरे द्विषो जेतुमिवाचलत् ॥ 448 ॥ भटाः शत्रून्न पश्येयुरेभिरन्धंभविष्णवः । इतीवाशमयन् दानैः क्षोणिरेणून्करेणवः ॥ 449 ॥ शूरस्यापि परस्योच्चैः करक्षेपासहैरिव । कामं वीरायुधैर्भास्वत्कराश्लेषात्प्रजज्वले ॥ 450 ॥ प्रत्यन्तरे । 1. मत्तः । 2. सूर्यः मकरराशिमिव । 3. तार प्रतिद्वये । 4. अनुकूलैः । 5. नासीर0 द्वि 5 10 151 20 25
Page #531
--------------------------------------------------------------------------
________________ 516] [पाण्डवचरित्रमहाकाव्यम् । कौरवसैन्यसज्जता ॥ विमानैरनुकामीनैः खेचराणां मणीमयैः । चकाशे दूरमाकाशे कुर्वद्भिः कमलाकरम् ॥ 451 ॥ निवासेषु पदव्यां च रणक्षोणौ च सा चमूः । साकल्येनैव सर्वत्र महावृष्टिरिवाबभौ ॥ 452 ॥ अथोपेत्य समिद्भमौ पाण्डवेयस्य शासनात् । आरचय्य महद्व्यूहं भूनेतारोऽवतस्थिरे ॥ 453 ॥ यदैव च तपःसूनोरनीकं समनह्यत । तदैव कौरवस्यापि शङ्खः सांनाहिकोऽध्वनत् ॥ 454 ॥ किं नामास्मिन् रणारम्भे भवितेति धिया समम् । अथ प्रजागराञ्चक्रुर्भूभुजो भुजशालिनः ॥ 455 ॥ वल्लभादोलताश्लेषसुखनिर्मग्नचेतसः । केचित्तल्पं चिरादौज्झश्रुतशङ्खस्वना अपि ॥ 456 ॥ तदानीं विदितात्यन्तविप्रयोगागमा इव । स्वच्छन्दं दयितां केचिदालिलिङ्गः पुनः पुनः ॥ 457 ॥ उत्सुकोऽसि खलु स्वर्गे स्त्रीभोगेष्विति भाषिणी । प्रेयसी कञ्चिदुत्थास्नुमाश्लिष्य रुरुधे चिरम् ॥ 458 ॥ ताभिस्ताभिः कृतोत्साहै राजदौवारिकोक्तिभिः । संवर्मयितुमारेभे ततो विश्वम्भराधवैः ॥ 459 ॥ नवोढदयिताऽऽस्येन्दौ केचित् स्तिमितदृष्टयः । उदस्तवर्मणोऽप्यग्रे नापश्यन्ननुजीविनः ॥ 460 ॥ किं भविष्यत्यसौ जाते मम दैवादमङ्गले । शोचन्निति प्रियां कश्चिन्न संवर्मणमस्मरत् ॥ 461 ॥ कञ्चिदव्यक्तजल्पाकबाललालनलालसः । देशनाऽऽनयनादेशमप्यदान्न निदेशिनाम् ॥ 462 ॥ श्रीशुद्धान्तगजाश्वादिचिन्तयाऽऽचान्तचेतसः । आरोप्यमाणमप्यङ्गे न वर्म विविदुः परे ॥ 463 / / 25 1. मार्गे । 2. निर्मितदृष्ट्यः प्रत्य0 / 3. दंशनं कवचम् ।
Page #532
--------------------------------------------------------------------------
________________ प द्वादशः सर्गः । कौरव सैन्य सज्जता ॥ ] [517 राजानो रेजिरे नद्धहाटकोत्कटकङ्कटाः । वैश्वानरा इवोदग्रज्वालाजालजटालिताः ॥ 464 ॥ कश्चित्संहननोत्तालबलकोलाहलाकुलः । आलानद्रुममुन्मूल्य जगाहे शिबिरं करी ॥ 465 ॥ सेनाकलकलोद्धान्तचेतसां सामजन्मनाम् । विशुष्यन्ति स्म केषाञ्चिन्मदस्रोतांसि तत्क्षणात् ॥ 466 / / कथञ्चिद्ग्राहयाञ्चक्रे श्रुतसाङ्ग्रामिकानकः । उन्मीलितकटः सद्यः कंङ्कटः कोऽपि कुञ्जरः ॥ 467 / / आदाय सिन्धुरः सादिमात्तैकगुडपक्षकः । कश्चिदाकस्मिकक्षोभक्षुण्णचेताः पलायत ॥ 468 ॥ आजये सज्जिताः कामं रेजिरे कुञ्जरेश्वराः । पत्रलाः परितो नम्रशाखान्ता इव शाखिनः ॥ 469 ॥ विनीता अपि तत्कालं कलिताविनयक्रमाः । ग्राह्यन्ते स्म बलात्केचित्खलीनमपि वाजिनः ॥ 470 ॥ कल्पयन्तं तथा पद्भ्यां सादिनं कोऽप्यहन्हयः । यथा सोऽभूदलम्भूष्णुः सांयुगीने न कर्मणि ॥ 471 ॥ संसूत्रिततनुत्राणास्तुरङ्गेन्द्राश्चकासिरे । कल्लोला इव कूलिन्याः परीताः पद्मिनीदलैः ॥ 472 ॥ सम्प्रत्यमङ्गलं बाष्पनिपातो मास्म भूदिति । ऊर्ध्वपक्ष्मपुटप्रान्तं वितन्वत्याः पदक्रमम् ॥ 473 ॥ करिष्यति प्रिये सिद्धिसरकं स्खलनात्पदः । पपात पाणेः कस्याश्चिद्बलात्कनकभाजनम् ॥ 474 ॥ युग्मम् । कस्यापि कुर्वतो वीरकवलं गृहकुक्कुरः । कृतं करे करम्भस्य भ्रंशयामास भाजनम् ॥ 475 ॥ दूर्वादिमङ्गलेषिण्याश्चलन्त्याश्चटुलक्रमम् । हारस्तुत्रोट कस्याश्चित्पत्यौ सङ्ग्रामगामिनि ॥ 476 ॥ 1. गजानाम् । 2. कट:-गण्डस्थलम् । 3. कवचम् । 4. गुड:-आस्तरणम्, स एव सहायो येन । 5. मद्यपात्रम् । 6. वीरं-करम्भः तस्य कवलम् । 15 20 25
Page #533
--------------------------------------------------------------------------
________________ 518] [पाण्डवचरित्रमहाकाव्यम् । सैन्यद्वयस्य वर्णनम् ॥ उन्मीलति क्षुते नासां विधर्तुं धावतो जवात् । प्रिये चलति कस्याश्चित् सस्रंसे वलयं करात् ॥ 477 / / प्रक्षेप्तुमनसः प्रीत्या दूर्वादि पतिमूर्द्धनि । अत्रलुप्तदृशोऽन्यस्याः पतति स्म तदन्यतः ॥ 478 / / परस्याः कुशली युद्धादागच्छेरिति भारती । आपृच्छ्यमाने कान्तेऽश्रुपूरैर्निन्ये वृथार्थताम् ॥ 479 / / आपृच्छय गच्छतः प्राणनाथस्य वलिताननम् । कस्याश्चित्कृपणैर्दृष्टिनिपातैनिगडायितम् ॥ 480 ॥ धृतधारालवैरत्वाद्युद्धश्रद्धावशादपि । दर्पाच्च दुनिमित्तानि तानि तान्यवहेलयन् ॥ 481 ॥ तुलामिव रविर्जेतुं जीमूतानिव पाण्डवान् । अथारोहन्महाबाहुः स्यन्दनं कुरुनन्दनः ॥ 482 ॥ युग्मम् । सज्जितस्वस्वयानाधिरोहिणः कवचाञ्चिताः । मूर्तिमन्त इवोत्साहाश्चापवेदा इवाङ्गिनः ॥ 483 ॥ द्रोणाचार्यकृपाचार्यप्रमुखाः सामवायिकाः । कनीयांसश्च दग्धारिवना दुःशासनादयः ॥ 484 ॥ शल्यप्राग्ज्योतिषाधीशजयद्रथपुरःसराः । भूमीभुजश्च तं मुक्तपर्यायं पर्यवीवरन् ॥ 485 ॥ त्रिभिर्विशेषकम् । ग्रहैरिव ग्रहाधीशः स्वयूथैरिव यूथपः । 20 पुण्डरीक इवाम्भोजैः शोभते स्म स तैर्नृपः ॥ 486 ॥ कातरान् विमनीकुर्वशूरान्कण्टकयंस्ततः । जजृम्भे दुन्दुभिध्वानो दिग्निकुञ्जोदरंभरिः ॥ 487 ॥ आधाय पुरतो भीष्मं भीष्ममिष्वासकर्मणा । कौरवीयाऽचलत्सर्वपथीना सा वरूथिनी ॥ 488 ॥ केतनानि पराञ्चन्ति पवनैः प्रातिलोमिकैः । कौन्तेयानीकिनीभीत्या नश्यन्तीव चकासिरे ॥ 489 ॥ 1. धीसखः सामवायिकः [अभि0 719] मन्त्रणाकारिणः- अमात्याः । 2. वृतः प्र्तिद्व्ये। 3. पश्चाच्चलन्ति । 15 25
Page #534
--------------------------------------------------------------------------
________________ [519 * द्वादशः सर्गः । युद्ध-प्रारंभः ॥ ] अस्मद्विरोधिनोऽम्भोदान् बिभर्तीदमिति' ध्रुवम् । पांशुभिर्नभसो लक्ष्मीरक्षुद्यत बलोद्धतैः ॥ 490 ॥ कस्याप्यौद्धत्यमन्यस्य वयं न हि सहामहे । इतीव दन्तिभिर्दानैर्नीयते स्म शमं रजः ॥ 491 ॥ आयुधान्यायुधीयानां पतङ्गकरसङ्गमात् । साक्षान्निरीक्ष्यमाणाग्निदैवतानीव रेजिरे ॥ 492 ॥ क्षयार्णव इवोद्वेलः क्षणात्कुक्षिभरिदिशाम् । बलौघः सोऽपि सङ्ग्रामभूमिसीमानमागमत् ॥ 493 ॥ बलैरलम्बुस(ष)प्रष्ठ खेचराणामलङ्कृता । पाण्डवानीकमभ्यस्थात्कृतव्यूहा चमूरसौ ॥ 494 ॥ तैस्तैरन्योऽन्यविच्छेदपूरणप्रवणारवैः । विरामरहितोद्दामप्रवृत्तनिनदैरिव ॥ 495 / / मिथः पीतप्रतिध्वानैरन्तर्मग्नान्यनिस्वनैः । प्रणेदेऽथ रणातोद्यैः सैन्ययोरुभयोरपि ॥ 496 ॥ युग्मम् । तर्जयन्त इव क्रोधान्मरुत्प्रेढोलनैमिथः । अनीकद्वितयस्यापि विराजन्ते स्म केतवः ॥ 497 / / स्वामिवैरेण वैरायमाणा इव परस्परम् । द्वयोरपि वरूथिन्योरम्बरे रेणवोऽमिलन् ॥ 498 ॥ पूर्वशौण्डीरदोर्दण्डचण्डिमस्तवपूर्वकम् । जनकस्यावदानाङ्कनामोद्गारपुरःसरम् ॥ 499 / / शश्वत्प्राप्ताद्भुतस्वामिप्रसादस्मरणोत्तरम् । प्रस्तुतस्तुतिकर्मभ्यः सङ्गरोत्साहहेतवे ॥ 500 ॥ उभयोरप्यनीकिन्योः सुभटैः समरोद्यतैः । प्रदीयन्ते स्म बन्दिभ्यो भूषणानि यथोचितम् ॥ 501 ॥ त्रिभिर्विशेषकम् । 25 1. नभः । 2. अवदानं-वराक्रमः ।
Page #535
--------------------------------------------------------------------------
________________ 520] [पाण्डवचरित्रमहाकाव्यम् । युद्ध-प्रारंभः ॥ द्वयेऽपि भर्तुरादेशात्कथञ्चिद्वेत्रपाणिभिः । ध्रियन्ते स्म धनुष्मन्तः प्रथमप्रधनेच्छवः ॥ 502 ॥ पीयूषांशुमयं मुखैः कुवलयश्रेणीमयं लोचनैर्नानारत्नमयैर्विमाननिवहै: सन्ध्याम्बुदालीमयम् । कुर्वद्भिः कुरु-पाण्डवेयसमव्यालोकनव्याकुलैर्गान्धर्वामरखेचरैवियदलङ्चक्रे तदानीं क्षणात् ॥ 503 / / इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये दूतसोमकागमनप्रयाणवर्णनो नाम द्वादशमः सर्गः ॥ 12 ॥ 1. प्रधनं-युद्धम् ।
Page #536
--------------------------------------------------------------------------
________________ त्रयोदशः सर्गः । कृष्णेन कृतं कौरवसैन्यवर्णनम् ॥ ] त्रयोदशः सर्गः ॥ अथैवं समयश्चक्रे सैनिकैरुभयैरपि । नावहारे प्रहर्तव्यं नापशस्त्रे न च स्त्रियाम् ॥ 1 ॥ ततः प्रौढरथारूढौ वृकोदरकिरीटिना । धृष्टद्युम्नस्य सेनान्यश्चक्रतुश्चक्ररक्षिताम् ॥ 2 ॥ अथ प्रतिपताकिन्या भटानेकैकशः पुरः । सूतं पप्रच्छ पक्षीन्द्रकेतनं कपिकेतनः ॥ 3 ॥ ततः प्रत्येकमालोक्य प्रतिपन्थिवरूथिनीम् । अभ्यधान्माधवो वाजिकेतुकीर्तनपूर्वकम् ॥ 4 ॥ एष तालध्वजः कालः साक्षादिव रणक्षितौ । `सेराहतुरगो गङ्गासूनुः सर्वंकषो द्विषाम् ॥ 5 ॥ द्रोणः सोऽयमविद्राणकीर्तिः कलशकेतनः । शोणसप्तिः समित्सर्वधुरीणधनुरूर्जितः ॥ 6 ॥ इतश्चायं कृपाचार्यो ध्वजीकृतकमण्डलुः । धनुर्विद्यालताकन्दश्चन्दनाभतुरङ्गमः ॥ 7 ॥ सैष दुर्योधनो धन्वी नीलाश्वो नागकेतनः । भुञ्जानस्य भुवं यस्य शल्यन्ति त्वद्भुजाः परम् ॥ 8 ॥ दुःशासनोऽयमानायकेतुः पीततुरङ्गमः । स्थितं यद्भयतो लीनैर्दानैर्मानैरिवारिभिः ॥ 9 ॥ वोल्लाहैश्च हयैः सोऽयं सौबलो गवलध्वजः । भुवनेऽप्युत्तमर्णत्वमस्यैव क्रूरिमश्रियाम् ॥ 10 ॥ [ 521 1. युद्धभूमेरन्यत्र शिबिरस्थाने । 2. पीयूषवर्णाश्वः । 3. रक्ताश्वः 4. वोल्लाहः पाण्डुकेशरबालधिरश्वविशेषः । 5. महिषध्वज । 5 10 15 20
Page #537
--------------------------------------------------------------------------
________________ 522] 10 [पाण्डवचरित्रमहाकाव्यम् । पाण्डवानां बान्धवोपरि दया ॥ अश्वत्थामायमस्थानं वैरिवारभुवां भियाम् । द्रोणसूनुः कियाहाश्वः सिंहलाङ्लकेतनः ॥ 11 ॥ शल्यः सैष मनःशल्यमिव निःशेषविद्विषाम् । सीताकेतुर्द्विषत्केतुरश्वैर्बन्धूकबन्धुरैः ॥ 12 ॥ विद्विषद्वारदुर्वाररथः सोऽयं जयद्रथः । लोहिताश्वो हृतारातिचेतनः कोलकेतनः ॥ 13 ॥ असौ भूरिश्रवाः श्रव्यकीर्तिकोलाहलः पुरः । पञ्चभद्रहरिः कामानुरूपो यूपकेतनः ॥ 14 ॥ भगदत्तोऽयमात्तारिकीर्तिरारोहकाग्रणीः । सुप्रतीकगजारूढः प्रौढस्तम्बेरमध्वजः ॥ 15 ॥ एतेऽन्येऽपि सुशर्माद्या भूभुजो भुजभूषणाः । तैस्तैः केतुभिरश्वैश्च निरीक्ष्यन्तेऽभिलक्षिताः ॥ 16 ॥ एतावन्तो जयद्वीपं यास्यतो धर्मजन्मनः । अन्तरम्भोधयः सन्ति पोतस्तु धनुरेव ते ॥ 17 ॥ इमामम्भोजनाभस्य निशम्य विमलां गिरम् । न्यषीददुज्झितेष्वासो रथक्रोडे कपिध्वजः ॥ 18 ॥ निजगाद च गोविन्दं गुरुसम्बन्धिबान्धवान् । हन्तुमुत्सहते नैतान्मनागपि मनो मम ॥ 19 ॥ तत्कि राज्यं ? श्रियस्ताः काः ? किं च तत्पौरुषं मम ? / बीजानि यानि दायादगुरुबन्धुवधैनसाम् ॥ 20 ॥ मत्तनूवीरुधोऽमुष्याः शश्वदावालतामगात् । यस्याङ्कः किं शरास्तस्मिन् पतेयुर्मे पितामहे ? ॥ 21 ॥ अश्वत्थाम्नोऽपि नाऽऽम्नायं तथा चापस्य यो ददौ । वात्सल्यान्मे यथाऽदत्तं तं गुरुं हन्मि किं रणे ॥ 22 ॥ बान्धवा बान्धवा एव बाढमप्यपकारिणः । / एतेष्वपि मदिष्वासः संदधत् त्रपते शरान् ॥ 23 ॥ - 1. रक्तवर्णाश्वः । 2. हलध्वजः । 3. मुखादिषु पञ्चसु स्थानेषु भ्रमरचिह्नवान् पञ्चभद्रः । 4. 'विमना' प्रत्यन्तरे । 15 25
Page #538
--------------------------------------------------------------------------
________________ [523 त्रयोदशः सर्गः । कृष्णार्जुनयोः संलापः ॥ ] अथोज्जगार कंसारिननु वीरावतंस ! ते । कृपानवाङ्करः कोऽयं क्षत्रधर्मविलक्षणः ? ॥ 24 ॥ गुरौ पितरि पुत्रे वा बान्धवे वा धृतायुधे । वीतशङ्ख प्रहर्तव्यमिति हि क्षत्रियव्रतम् ॥ 25 ॥ बान्धवा बान्धवास्तावद्यावत्परिभवन्ति न । पराभवकृतस्तूच्चैः शीर्षच्छेद्या भुजावताम् ॥ 26 ॥ वैश्वानरः करस्पर्शं मृगेन्द्रः श्वापदस्वनम् । क्षत्रियाश्च रिपुक्षेपं न क्षमन्ते कदाचन ॥ 27 ॥ दायादा अपि हन्तव्या वहन्तो वैरिगृह्यताम् । तमोगृह्यान्निगृह्णाति ग्रहान् किं न ग्रहाग्रणीः ॥ 28 ॥ भ्रातर्विश्वैकधानुष्के सत्यपि त्वयि बान्धवे । यत्कृर्षन्ति द्विषो लक्ष्मी साऽपि ते महती त्रपा ॥ 29 ॥ तत्कृपां शिथिलीकृत्य चापमादाय पाणिना । आधिपत्यं भुवो भूयः स्वभ्रातुर्दातुमर्हसि ॥ 30 ॥ किं चामीषामुपेतोऽयमन्तः स्वैरेव कर्मभिः । त्वं तु केवलमेतस्मिन्हेतुमानं भविष्यसि ॥ 31 ॥ अवश्यमव्यलीकस्य वधः पापाय जायते । धनुष्मन्तो जिघांसन्ति जिघांसन्तं पुनः परम् ॥ 32 ॥ तद् गृहाण करे बाणान् चापमारोपय द्रुतम् । घानिष्यन्तेऽरिभिः पश्य पश्यतस्तव बान्धवाः ॥ 33 ॥ इत्यादिष्टामुपश्रुत्य विष्टरश्रवसो गिरम् । समुत्तस्थौ शनैः पार्थः कार्मुकं कलयन् करे ॥ 34 ॥ उभयोरपि कौन्तेयकौरवानीकयोस्ततः । धनूंषि धन्विनो घोरनिर्घोषाण्यध्यरोपयन् ॥ 35 ॥ उत्तरङ्गयशोराशिक्षीरनीरनिधिध्वनीन् । ते विडम्बयतो दध्मुर्जलजांश्च निजान्निजान् ॥ 36 ॥ 1. शत्रुपक्षम् । 2. अनपराधिनः । 3. शङ्खान् ।
Page #539
--------------------------------------------------------------------------
________________ 524] [पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरस्य भीष्मादिषु भक्तिः ॥ तन्नादेन तदाचान्त इवास्तमिव लम्भितः । प्राप्तवानिव विश्रान्ति रणतूर्यरवोऽभवत् ॥ 37 ॥ अथोत्तीर्य रथात्पझ्यामुपेत्य तपसः सुतः । भीष्मं कृपं च द्रोणं च कल्याणीभक्तिरानमत् ॥ 38 ॥ ततो वैजयिकीं तां तामुच्चार्य मुहराशिषम् । तेऽतिप्रह्वमभाषन्त तं लज्जाजिमिताननाः ॥ 39 ॥ वत्स ! त्वयि न वात्सल्यमस्माकं परिहीयते । तथैव भवतोऽद्यापि भक्तिरप्यधिभूयसी ॥ 40 ॥ परं किं कुर्महे वीर ! कौरवैर्भूरिभक्तिभिः । 10 गृहीताः स्मस्तथा नैतान्यथा हातुं सहामहे ॥ 41 ॥ अस्माभिर्जनताहास्यैर्धनेन निधनप्रदः । कृतः सुकृतहृद् दैन्यनिकायः कायविक्रयः ॥ 42 ॥ युधि युष्माकमेवायं जयस्तु नहि संशयः । यन्नासीरे महावीरौ न्यायधर्मी विसर्पतः ॥ 43 ॥ साक्षाद्विजयमूर्ति तामादाय गुरुभारतीम् । आगत्य पुनरारोहत्स्वं रथं स महारथः ॥ 44 ॥ समीके मनसा साकं विपक्षे सह चक्षुषा । इषूनैष्वासिकाश्चण्डान् कोदण्डेष्वथ संदधुः ॥ 45 ॥ दिक्कूलंकषनिर्घोषनिर्भराशेषरोदसः । / ततश्चकृषुरिष्वासानुभयेऽपि धनुर्भृतः ॥ 46 ॥ नवविस्फूर्तिदो:कीर्तिपटहोऽथ किरीटिनः । निपीतेतरविस्फारः स्फारितश्रुतिवैशसः ॥ 47 ॥ उल्ललास प्रतिस्वानैः कामं तुमुलयन् दिशः । गाण्डीवकर्षणक्वाणः प्राणप्रावासिको द्विषाम् ॥ 48 ॥ युग्मम् । व्योम्नि व्योमचरस्त्रैणैर्वीक्षितश्चकितेक्षणम् । जृम्भते स्म ततो वीरदो:प्रियंकरणो रणः ॥ 49 ॥ 15 25 1. हन्तुं pra0 / 2. मरणप्रद । 3. दैन्यनिवासः । 4. युद्धे ।
Page #540
--------------------------------------------------------------------------
________________ [525 त्रयोदशः सर्गः । युद्धारम्भः ॥ ] पुञ्जयन्त इवाऽऽशान्तान् संवृण्वन्त इवाम्बरम् । चेरु सीरवीरासृग्मात्रभोजनिकाः शराः ॥ 50 ॥ पतिणां पत्रनिर्बादैः शिञ्जिनीनां च शिञ्जितैः । क्ष्वेडाभिर्दो तां चाभूत्सम्भ्रमक्षुभितं जगत् ॥ 51 ॥ निशातविशिखव्याजाद्भूयस्यो रसना इव । समं सर्वान्भटानत्तुं प्रेतभर्तुर्जजृम्भिरे ॥ 52 ॥ अन्योन्यास्फालनोद्भूतस्फुलिङ्गैर्मार्गणा अपि । कोपादस्त्रमिवाग्नेयमातेनुरितरेतरम् ॥ 53 ॥ खेचरैः खेचराः खड्गपाणिभिः खड्गपाणयः । सादिभिः सादिनश्चाधोरणैराधोरणा अपि ॥ 54 ॥ रथारूढै रथारूढा अप्युच्चैः समगंसत । द्वन्द्वयुद्धमिति स्वैरं शौण्डीराणामवर्तत ॥ 55 ॥ युग्मम् । मा स्म रश्मीषवोऽस्यापि पतन्योधेष्विति ध्रुवम् । रेणवोऽतिरयन्भानुं रथप्रधिभिरुत्थिताः ॥ 56 ॥ बंहीयसि तदा पांशौ रणोत्सवमिवेक्षितुम् । ललम्बेऽम्बरमभ्यर्णीबभूवुः ककुभोऽखिलाः ॥ 57 ॥ शराशरिपरित्रासादिव व्योम्नि पलायिताः । विद्याधरविमानान्तराविशन् रणरेणवः ॥ 58 ॥ निर्माय नूतनां सिद्धकामुका इव यामिनीम् । पांसवो दिक्पुरंध्रीणामाकृषन्नम्बराञ्चलम् ॥ 59 ॥ घनानौपम्यबन्धून्नः पङ्कयन्तितमाममी । इतीव शमयामासुः पांसून्मदजलैर्गजाः ॥ 60 ॥ कर्णतालच्छलात्तालवृन्तैरिव मतङ्गजाः । रजः पराजयाञ्चक्रुः सम्परायन्तरायकृत् ॥ 61 ॥ दन्तिनामनिलोद्भूता रेजुः सिन्दूररेणवः । अन्तःकोपहुताशस्य ज्वाला बहिरिवोत्थिताः ॥ 62 ॥ . 1. दिगन्तान् । 2. प्रत्यञ्चानाम् । 3. "घन्नान्नः पश्यतां बन्धून्," घनानौ पश्य बन्धून्नः इति प्रतिद्वयपाठौ, मूल पाठश्च प्रतिद्वयेऽस्ति ।
Page #541
--------------------------------------------------------------------------
________________ 5 10 15 20 25 526 ] [ पाण्डवचरित्रमहाकाव्यम् । पाण्डव- कौरवयोर्युद्धम् ॥ धावन्तः सिन्धुराः कामं प्रतिस्तम्बेरमान्प्रति । उत्पातपवनोत्क्षिप्ताः शैला इव चकासिरे ॥ 63 ॥ वाजिनोऽप्याजिधौरेया नवधोरितबन्धुराः । मनांसीवाश्ववाराणामश्वरूपेण रेजिरे ॥ 64 ॥ रथानां पङ्क्तयः केतुदुकूलैरनिलाकुलैः । चेरुराह्वयमानानामिव प्रतिचमूरथान् ॥ 65 ॥ ऊर्ध्वजमूर्द्धजाः शौर्यात्कोपारुणितचक्षुषः । वल्गन्ति स्म मुहुः कालकिङ्करा इव पत्तयः ॥ 66 ॥ बले द्रौपदिरेकस्मिन्नन्यस्मिञ्जाह्नवीसुतः । सुरान्कुमारवद्योधान् योधयामास वैरिभिः ॥ 67 ॥ ततः शौर्यप्रवालानि वीरव्रतनवाङ्कुराः । उत्साहकन्दलोद्भेदाः क्षत्रधर्माग्रसूचयः ॥68॥ उत्तरश्चाभिमन्युश्च पाञ्चालाश्च रणाङ्गणम् । मुहुर्जगाहिरेऽन्येऽपि कुमारा नवबाहवः ॥ 69 ॥ युग्मम् । पराञ्चश्चक्रिरे वीरशौण्डीरास्तञ्छिलीमुखैः । श्वापदा इव शार्दूलवायुभिर्नासिकंधमैः ॥ 70 ॥ मद्रराजस्य शल्यस्य वैराटेरुत्तरस्य च । जज्ञेऽथ समरो घोरः स्यन्दनस्थगजस्थयोः ॥ 71 ॥ श्रुतिनिर्भेदिनिर्ह्रादानभिद्योतयतो दिवम् । अशनीनिव जीमूतौ तौ महेषूनमुञ्चताम् ॥ 72 ॥ अम्बरेऽप्यमरस्त्रीणां कुतूहलितयोर्हशोः । मानसस्य च भीतस्य तदाऽभूत्कलहो महान् ॥ 73 ॥ उत्तरेणातिदुर्वारं शरासारं वितन्वता । तिरश्चक्रे क्षणं शल्यस्तोयदेनेव भानुमान् ॥ 74 ॥ जितानेकाहवः शल्यो ह्रादिन्येव गिरिं हरिः । वैराटिं नवसंस्फोटसक्तं शक्त्या न्यपातयत् ॥ 75 ॥ 1. धोरितं - गतिविशेषोऽश्वस्य । 2. 'ऊद्धूतमूर्द्धजाः' इति युक्तं प्रतिभाति । 3. विद्युतः । 4. वज्रेण ।
Page #542
--------------------------------------------------------------------------
________________ त्रयोदशः सर्गः । पाण्डव-कौरवयोयुद्धम् ॥ ] [527 मन्थानगिरिनिर्मथ्यमानार्णवरवोपमः । आसीत् कौन्तेयसैन्येषु हाकारतुमुलो रवः ॥ 76 / / अथ प्रथितकर्माणो धर्मसूनुधनुर्धराः । शरैः सेनानिभोगीनैः कामं भीष्ममयोधयन् ॥ 77 / / देवव्रतशरवाताः शत्रुसांतापिकास्ततः । दिशः सर्वाः क्षयाम्भोदधारासारा इवास्तृणन् ॥ 78 ॥ अथ केषाञ्चिदक्षस्य भङ्गो मानैः सहाभवत् । परेषामपतन् बाहुसौष्ठवैः सह केतवः ॥ 79 ॥ समं सत्त्वेन केषाञ्चिद् ध्वंसन्ते स्म धनुर्लताः । शिञ्जिन्यो जन्यकाङ्क्षाभिः साकं केषाञ्चिदत्रुटन् ॥ 80 ॥ प्राणैः सार्धं पलायन्त युग्याः केषाञ्चन द्रुतम् । विक्रमैः सह चक्राणि परेषां खण्डशोऽभवन् ॥ 81 ॥ छिद्यन्ते स्म सहान्येषां वर्माणि रणकर्मणा । सार्धं रोषेण केषाञ्चिदधःसारथयोऽगमन् ॥ 82 ॥ समं महिम्ना केषाञ्चिदातपत्राणि दुद्रुवुः । सहान्येषामहङ्कारैः कूबराः कणशोऽभवन् ॥ 83 ॥ पार्वानि जज्ञिरेऽन्येषां शून्यानि मनसा समम् । ओजसा सह केषाञ्चित्सस्स्रंसे कार्मुकं करात् ॥ 84 ॥ वल्गन्ति स्म समं की, केषामप्यसृगूर्मयः । भेजे भुजैः सहान्येषां रथोत्सङ्गेऽस्त्ररिक्तताम् ॥ 85 ॥ इत्थमुत्थापितानन्यसामान्यशरकर्मणाम् । पाण्डवानां चमूश्चक्रे गाङ्गेयेनाकुलाकुला ॥ 86 ॥ धृष्टद्युम्नोऽपि दोर्युम्ननिम्नितारातिविक्रमः । कौरवीये बले भूपान्संजहार सहस्रशः ॥ 87 ॥ शैवलिन्यः कचै रक्तोत्पलिन्यः सुभटाननैः । रथस्तोमैस्तरीमत्यो मीनवत्यः कराघ्रिभिः ॥ 88 ॥ 1. भीष्मशरसमूहाः । 2. युद्धकाङ्क्षाभिः । 3. कूबर:-सारथिनिषदनस्थानम् । 4. द्युम्नं 15 25 बलम् ।
Page #543
--------------------------------------------------------------------------
________________ 10 528] [पाण्डवचरित्रमहाकाव्यम् । युद्धे उत्तरस्य वधः ॥ सितच्छत्रैः कुमुद्वत्यो वेतस्वत्यश्च केतुभिः । प्रावर्तन्त ततः कूलंकषाः शोणितसिन्धवः ॥ 89 ॥ युग्मम् । उच्छृङ्खलं चतन्तीनामसृग्जलधियोषिताम् । प्रहारपतिता मार्गे शैलायन्ते स्म दन्तिनः ॥ 90 ॥ केतुदण्डमयी क्वापि चापदण्डमयी क्वचित् । तोत्रदण्डमयी क्वापि छत्रदण्डमयी क्वचित् ॥ 91 ॥ तुरङ्गाङ्गमयी क्वापि क्वचिद् द्विपवपुर्मयी । वीरवर्णमयी क्वापि रणक्षितिरवैक्षत ॥ 92 ॥ युग्मम् । प्रहारपाटवात्कामं नभोऽङ्कनभिधावितैः । रक्तैः सक्तैरिवाताम्रो भास्वानस्तमुपाययौ ॥ 13 ॥ त्यजन्ननायुधं षण्ढं योषितं पूर्वपोषितम् । वित्रस्तं कातरं दीनं पराञ्चमभयार्थिनम् ॥ 14 ॥ व्योमान्तव्यापिभिस्तैस्तैः शरासारैररुंतुदैः । भीष्मः परःशतान्भूपानादिनान्तादपातयत् ॥ 95 ॥ युग्मम् । ततः स कृपया चापशिञ्जिनीमवरोपयन् । सैन्यद्वयेऽपि तत्कालमवहारमकारयत् ॥ 96 ॥ अथोत्तरवधात्खेदमेदुराः पाण्डुसूनवः । धार्तराष्ट्रास्तु सानन्दाः स्वं स्वं शिबिरमन्वगुः ॥ 97 ॥ विराटदयितां रात्रौ पुत्रशोकार्तिविक्लवाम् । सुदेष्णां निर्यदुष्णाश्रृं धर्मभूरित्यसान्त्वयत् ॥ 98 ॥ कल्याणि ! वीरकान्ताऽसि शुचा कस्तव संस्तवः ? / ननु वत्सेन तेनाद्य वीरसूरसि निर्मिता ॥ 19 ॥ तस्य पापीयसो मद्रभूभर्तुरुदरादहम् । पृषत्कैश्चेन्न कर्षामि तवाङ्गरुहमुत्तरम् ॥ 100 ॥ तदाऽयं समरारम्भो मा स्म भून्मे फलेग्रहिः । कदाचिदपि मन्येथा मा च मां सत्यसङ्गरम् ॥ 101 ॥ युग्मम् । 1. चाचमानानाम् (चलन्तीनाम् pra0) / 2. तोत्रं-वंशयष्टिः । 3. मृतप्रायम् । 4. युद्धस्थानादन्यस्थाने नयनम् । 5. बाणैः । 15 20 25
Page #544
--------------------------------------------------------------------------
________________ 10 त्रयोदशः सर्गः । भीष्मस्य पराक्रमः ॥ ] [529 एवमाश्वासिता धर्मसूनुना साऽमुचच्छुचम् । उदात्तप्रकृतीनां तु शोकः स्तोकतरस्थितिः ॥ 102 ॥ तथैव विशिखवातैर्नृपानीकान्यनेकशः । भीष्मो निघ्नन् घृणानिघ्नः सप्ताहान्यत्यवाहयत् ॥ 103 ॥ उदारधीः सदाराय धृतराष्ट्राय संजयः । नित्यमावेदयाञ्चक्रे निशि साङ्ग्रामिकी: कथाः ॥ 104 ॥ धर्मात्मजोऽधिवात्सल्यान्निजानां दक्षिणेर्मणाम् । निर्ममे स्वोर्मिकावाभिः प्रत्यहं व्रणरोहणम् ॥ 105 ॥ अष्टमेऽपि तथैवाह्नि युध्यमाने पितामहे । भृशमारेभिरे योद्धं पाण्डवानीकभूभुजः ॥ 106 / / निषङ्गे योऽगमत्पाणिस्तत्रैव तमकीलयन् । यश्चक्रे शरसंधानं चिच्छिदुस्तस्य चाङ्गलीः ॥ 107 ॥ ज्यां करो योऽकृषत्तं तु समं कर्णेन विव्यधुः । चक्षुरैक्षत यल्लक्ष्यमाकर्षस्तस्य तारकाम् ॥ 108 ॥ स्थैर्यगर्वं च मूर्छाया मनागपि न सेहिरे । किं पुन--महे छेदे कार्मुकस्य गुणस्य च ॥ 109 ॥ एवं कुरुवरूथिन्या धानुर्दण्डिकमण्डलीम् । कुर्वते स्म निरुच्छासां कौन्तेयबलधन्विनः ॥ 110 ॥ चतुर्भिः कलापकम् । दोभृतः सर्वतः केचिदाचिताङ्गाः शिलीमुखैः । शल्याकुलशरीरस्य श्वाविधो दधिरे तुलाम् ॥ 111 ॥ मज्जत्तलिननाराचमण्डलव्याप्तमौलयः । बभुर्युद्धरसोत्तब्धकुन्तला इव केचन ॥ 112 ॥ बाणव्रणितसर्वाङ्गं कुरूणां तद्बलं बभौ । उद्बुद्धमिव बन्धूकवनं जङ्गमतां गतम् ॥ 113 ॥ तदानीं धन्विनां स्वैरमुच्छलद्भिः शरोत्करैः । क्षुण्णः प्रेक्षकवन् मन्ये वासरोऽप्यन्तमासदत् ॥ 114 ॥ 1. निर्दयः । 2. धनुर्दण्डैक प्रतौ0 / 3. श्वावित् भाषायां 'शाहुडी' / 15 20 25
Page #545
--------------------------------------------------------------------------
________________ 530] [पाण्डवचरित्रमहाकाव्यम् । भीष्मस्योत्तरम् ॥ हतवत्यपि गाङ्गेये महीपालान्सहस्रशः । हताभ्यधिकभूपालाः सानन्दाः पाण्डुनन्दनाः ॥ 115 ॥ कौरवाः पुनरुद्वेलवैमनस्यमहार्णवाः । अवहारे कृते जग्मुः स्कन्धावारं निजं निजम् ॥ 116 ॥ युग्मम् । धार्तराष्ट्रस्ततो रात्रौ गाङ्गायनिमुपागमत् । प्रणिपत्योपविश्याग्रे सोपालम्भमदोऽवदत् ॥ 117 ॥ तात ! स्पष्टमवष्टम्भात्तव कार्मुककर्मणाम् । सर्वः पार्थविघातार्थमारम्भोऽयं ममाभवत् ॥ 118 ॥ को नाम हिममुच्छेत्तुं सूरोऽपि सुरभिं विना ? / कीदृशः काननं दग्धुमग्निरप्यनिलादृते ? ॥ 119 ॥ त्वं तु कौन्तेयदाक्षिण्यात्सङ्गरे तद्धनुधरैः । नित्यमास्माकवर्गीणान्हन्यमानानुपेक्षसे ॥ 120 ॥ तेभ्योऽस्मदहितेभ्यश्चेद् दातुं राज्यं तवेप्सितम् । तद्व्यापादय मां तात ! सद्यः स्वेनैव पाणिना ॥ 121 ॥ इत्यार्तभाषिणं भीष्मः कौरवाधीशमभ्यधात् । वत्स ! तुच्छोचितः कोऽयमुद्गारोऽद्य गिरां तव ॥ 122 ॥ ज्ञातेयान्मे यदप्येतच्चेतस्तेष्वपि वत्सलम् । तथापि त्वयि विक्रीतं जीवितव्यमिदं मया ॥ 123 ॥ त्वत्प्रयोजन एवेदं व्ययनीयमसंशयम् । योद्धव्यमनुरोधं च विमुच्य सह पाण्डवैः ॥ 124 ॥ परं कपिध्वजो यत्र करे धारयते धनुः । जयः सांशयिकस्तस्मिन्नवश्यं समराङ्गणे ॥ 125 ॥ तथाप्याजन्मतोऽभ्यस्तनिस्तुषैश्चापकर्मभिः । तात ! प्रातः करिष्यामि निःशौण्डीरां वसुन्धराम् ॥ 126 / / एवमुन्मीलितप्रीतिर्जाह्नवीतनुजन्मना । जगाम निजमावासमुत्थाय कुरुपुङ्गवः ॥ 127 ॥ 15 . 1. वसन्तम् । 2. ज्ञातिसंबन्धात् । 3. अनुसरणम् ।
Page #546
--------------------------------------------------------------------------
________________ त्रयोदशः सर्गः । युधिष्ठिरस्य कथनम् ॥ ] नवमेऽह्नि ततः कोपात् कौन्तेयानिकिनीभटान् । मथ्नाति स्म शरैर्भीष्मः करैर्ध्वान्तानिवांशुमान् ॥ 128 ॥ करेऽथ कार्मुकं कर्तुमपि केचिन्न सेहिरे । शिञ्जिनीमंटनिप्रान्तमानेतुं तु कथैव का ? ॥ 129 ॥ केचन ध्वजदण्डस्य लीयन्ते स्मान्तरे मुहुः । विशन्ति स्म varU'thAntarnIcakairbhUya केचन ॥ 130 ॥ पान्ति स्म केचिदात्मानमन्तराकृत्य सारथिम् । अकीर्तिमुररीकृत्य मुमुचुः केचिदाहवम् ॥ 131 ॥ पश्यन्ति स्म तदा पश्चाद्भागानेव पितामहः । वैरिणां च शराणां च नैव केषाञ्चिदाननम् ॥ 132 ॥ पार्थीयपार्थिवान् भीष्मो हन्ति स्मैकोऽप्यनकेशः । नादेयानिव कल्लोलान् कल्लोलः सलिलेशितुः ॥ 133 ॥ बाणवर्षिणि गाङ्गेये पाण्डवीया धनुर्भृतः । निर्जीवैर्धन्वभिः सार्धं निर्जीवा एव जज्ञिरे ॥ 134 ॥ athAtAmrAmbudavyAjAcchoNitoda~kilAM दिवम् । कुर्वन्नवनिसंहर्षादिवाभूद्दिवसात्ययः ॥ 135 ॥ विकाश श्रीस्तदा लेभे कौरवैः कैरवैरिव । प्राप्यते स्म च सङ्कोचः पाण्डवैः पङ्कजैरिव ॥ 136 ॥ उभे अपि पताकिन्यौ वेत्रिवारितसङ्गरे । सायंकाले ततः स्वस्वनिवासानुपजग्मतुः ॥ 137 ॥ समाहृत्य हृषीकेशमुखान्सांसदिकांस्ततः । इदमालोचयामास क्षपायां तपसः सुतः ॥ 138 ॥ जाह्नवीतनयो यावद्धुनोति प्रधने धनुः । दूरेऽस्तु विजयस्तावज्जीविताशाऽपि नश्वरी ॥ 139 ॥ संवर्मयति हि ध्वान्तध्वजिन्यां नवनीरदे । कः प्रकाशस्तुषारांशोरस्तित्वेऽपि हि संशयः ॥ 140 ॥ [ 531 1. अटनिः धनुरग्रभागः । 2. रथास्तरणान्तः । 3. प्रत्यञ्चारहितैः । 4. उदकिलं- सजलम् । 5. नेवातिसं0 प्रत्य0 / 5. अन्धकाररूपसेनायाम् 5 10 151 20 25
Page #547
--------------------------------------------------------------------------
________________ 532] [ पाण्डवचरित्रमहाकाव्यम् । कृष्ण-युधिष्ठिरयोः संवादः ॥ तदैदंकालिकं किञ्चित्कर्तव्यमुपदिश्यताम् । संशय्य तिष्ठते यस्माद्युष्मास्वेव मनो मम ॥ 141 ॥ ततः कंसान्तकोऽवोचन्ननु मन्दाकिनीसुतम् । सङ्ग्रामेऽद्यतने कामं संहरन्तं धराधवान् ॥ 142 ॥ स्वयमेव क्रुधा हन्तुं बाहुरुत्सहते स्म मे । किं पुनः शपथैस्तैस्तै रुरोध प्लवगध्वजः ॥ 143 ॥ युग्मम् । इदानीमपि निःशङ्कमनुजानीथ मां यदि । करोमि तदिदं प्रातनिर्गाङ्गेयमिलातलम् ॥ 144 ॥ व्याजहाराथ भूनाथो हरे ! चापकरे त्वयि । रणतन्द्रालुरिन्द्रोऽपि गङ्गासूनोस्तु का कथा ? ॥ 145 / / कीर्तयः किन्तु गान्धारीसुतवर्गवधोद्भवाः । प्रीतेन भवताऽस्मभ्यं दक्षिणीचक्रिरे पुरा ॥ 146 ॥ गाङ्गेयस्याङ्कपल्यङ्कलालितौ बालकालतः । वधं विधित्सतः साक्षात्कथं भीमकिरीटिनौ ? ॥ 147 / / तदावेदय गोविन्द ! किञ्चिदौपयिकान्तरम् । येन जीयेत विश्वकरथी भागीरथीसुतः ॥ 148 ॥ अथाह स्म हरिस्तर्हि ममेदं श्रूयतां वचः । इदमाबालगोपालं तावदस्त्येव विश्रुतम् ॥ 149 ॥ स्त्रियां पूर्वस्त्रियां दीने भीते षण्ढे निरायुधे । यद् भीष्मस्य समीकेषु न पतन्ति पतत्रिणः ॥ 150 ॥ तत्प्रातर्द्वपदोर्वीशसुतं षढं शिखण्डिनम् । पुरस्कृत्योपतिष्ठध्वं समराङ्गणसीमनि ॥ 151 ॥ ततस्तस्मिन्नमुञ्चन्तं नाराचनिचयान् रणे । स हन्यान्निशितैर्बाणैरौपकर्णिककर्षणैः ॥ 152 ॥ इत्युपायं परिज्ञाय देशितं केशिवैरिणा । सर्वे निजं निजं स्थानं ययुरुत्थाय हर्षुलाः ॥ 153 ॥ अथ प्रातः पुरोधाय तेऽपि चण्डं शिखण्डिनम् । सङ्ग्रामाग्रमुपागच्छन् गाङ्गेयवधवाञ्छया ॥ 154 ॥ 25
Page #548
--------------------------------------------------------------------------
________________ [533 त्रयोदशः सर्गः । युद्धे शिखण्डिनः प्रयाणम् ॥ ] बभौ भीमकिरीटिभ्यां गताभ्यां चक्ररक्षिताम् । शिखण्डी चण्डरश्मीन्दुमध्ये बुध इव स्थितः ॥ 155 ॥ मिथः सायकसम्पातखाट्कारमुखराम्बरम् । आत्यन्तिकमभूद्युद्धमुभयोरप्यनीकयोः ॥ 156 ॥ द्विपानामपनीतास्यावरणानामपि क्षणात् । पांसवः स्यन्दनोद्भूता मुखप्रच्छदतां ययुः ॥ 157 ॥ अन्योऽन्यरदनाघातजातैः कार्शानिवैः कणैः । अयुध्यन्तान्तरं तेजो वमन्त इव दन्तिनः ॥ 158 ॥ दन्तिनो दन्तदम्भोलिसङ्घट्टघटितैर्मिथः । प्लुष्येते स्म शिखिज्वालाकलापैरास्यकङ्कटौ ॥ 159 ॥ केनापि करिणोत्क्षिप्ते रथाग्रे पृथिवीं ययौ । रथी ससारथी रथ्या योक्त्रबद्धाललम्बिरे ॥ 160 ॥ कुन्तैरूर्द्धमुदस्ताङ्गाः सादिभिः प्रतिसादिनः । वंशाग्रगतशैलूषकेलिमाकलयन्मुहुः ॥ 161 ॥ न वर्मिणैर्न रथ्याभि श्वीयैर्न च हास्तिकैः । रेवापूर इव क्वापि कोऽपि सादी न चस्खले ॥ 162 ॥ एकैव विविदे मुष्टिः कर्णजाहविगाहिनी । भटैः पतद्भिः केषाञ्चिदिषुमोक्षस्तु लक्षशः ॥ 163 ॥ कस्यापि रथिनः क्रोधाद्धावतोऽनुविरोधिनम् । आसीद्दुरुत्तरारक्तनिमग्नैवान्तरार्गला ॥ 164 ॥ काञ्चिज्जर्जरयन्काञ्चित्समरादपसारयन् । काश्चित् पिंषन्निषुव्रातैर्युध्यते स्म पितामहः ॥ 165 ॥ न तस्य भेजिरे वैरिश्रेणयः सम्मुखीनताम् । तरूणामापराह्निक्यश्छाया इव विवस्वतः ॥ 166 ॥ केचिद्विषंतपैर्भीष्मसायकैराकुलीकृताः । क्षिपन्ति स्म परासूनां दन्तिनामन्तरे रथान् ॥ 167 ॥ 1. अग्निसंबन्धिभिः । 2. कवचः ।
Page #549
--------------------------------------------------------------------------
________________ 10 534] [पाण्डवचरित्रमहाकाव्यम् । भीष्म-शिखण्डिनयोयुद्धम् ॥ अनीकप्रत्यनीकानां कामं विमुखतां गते । भीष्मस्य समरेऽतिष्ठदव्यापार: करश्चिरम् ॥ 168 ॥ राकेन्दुमण्डलं भानुबिम्बस्येवाम्बरे ततः । शिखण्डिस्यन्दनो भीष्मरथस्याभूत्पुरो रणे ॥ 169 ॥ शिखण्डिनमनूद्दण्डं धावन्तो धन्विनः परे । वृकोदरकिरीटिभ्यां नाराचैः प्रतिचक्रिरे ॥ 170 / / पुरोऽवलोक्य कोदण्डचण्डपाणिं शिखण्डिनम् । बभूव रणसंरम्भमन्दो मन्दाकिनीसुतः ॥ 171 ॥ कोटिशो भटसम्भारसंहारविहितश्रमम् । . धनुर्विश्रमयाञ्चक्रे कृपयेव पितामहः ॥ 172 ॥ हैमन्तिक इवादित्यो मन्त्रस्तब्ध इवानलः । जरीव हरिणारातिर्गाङ्गेयो ददृशे तदा ॥ 173 ॥ ततः शिखण्डिना काण्डै ईष्मः स्वैरमताड्यत । गजो गम्भीरवेदीव न किञ्चित्तु विवेद सः ॥ 174 ॥ एतस्मिन्नन्तरे हृष्टा धृष्टद्युम्नादयोऽपि तम् । सर्वे सर्वाभिसारेण शरासारैरताडयन् ॥ 175 ॥ प्रहारदारुणानेतान्वीक्ष्य गङ्गासुतस्ततः । कोपकम्प्राधरश्चापे रोपमारोपयत्पुनः ॥ 176 / / तच्चक्ररक्षिणौ दुर्योधनदुःशासनावपि । समं ववृषतुर्वेगाद्वाणैः प्राणैकभिक्षुभिः ॥ 177 ॥ न दिशो विदिशो नापि नाकाशं न च काश्यपी । आलोकि केवलं लोकैः शराद्वैतमयं जगत् ॥ 178 / / ससंभ्रममथाजल्पत् कपिकेतुं वृषाकपिः । कथं वृथा पृथासूनो ! सैन्यक्षयमुपेक्षसे ? ॥ 179 ॥ शिखण्डिना तिरोधानान्मानयित्वा त्रपामपि । तत्कुरु श्रीलतामूलं भीष्ममुन्मूलय स्वयम् ॥ 180 ॥ 15. 25 1. प्रहारान् दारु0 प्रतिद्वय । 2. बाणम् ।
Page #550
--------------------------------------------------------------------------
________________ त्रयोदशः सर्गः । युद्धे आकाशवाणी ॥ ] [535 कथञ्चिदमुमादृत्य निदेशं मञ्जुकेशिनः । शिखण्डिरथमारोहत्ततः प्लवगकेतनः ॥ 181 ॥ शिखण्डिवपुषा गुप्तमूर्तिनाऽथ किरीटिना । इष्वासश्चकृषे कर्णप्रान्तविश्रान्तमुष्टिना ॥ 182 ॥ अनिमेषा अपि दृशः समुन्मेषयतां भृशम् । बभूव रभसोत्तालो देवानां तुमुलस्तदा ॥ 183 ॥ मार्तण्डमण्डलं पूर्व वार्षिका इव वारिदाः । ' तिरयन्तोऽन्तरा भीष्मरथं दुर्योधनादयः ॥ 184 / / वातूलैरिव दिङ्मूलकेलिकारपराक्रमैः । भीमप्रभृतिभिः सद्यो निन्यिरे विशरारुताम् ॥ 185 ॥ युग्मम् । पताकापल्लवैर्वायुवेल्लितैः सव्यसाचिनम् । नोदयन्निव नाराचमुक्तयेऽभात्तदा रथः ॥ 186 ॥ सहैव त्रपया भक्त्या स्नेहेन च पितामहे । गाण्डीवधन्वना काण्डमण्डली मुमुचे ततः ॥ 187 ॥ शिखण्डिरचितान्तर्धिमपश्यन् कपिकेतनम् । गाङ्गेयो दक्षिणेर्माङ्गस्तदासूतमवोचत ॥ 188 ॥ कामं मर्माविधो वर्मच्छेदकर्मणि कर्मठाः । वेगादच्छिन्नसन्तानपातिनः सरलक्रियाः ॥ 189 ॥ अलक्ष्यगतयो लक्ष्यभेदमेदुरितौजसः । कुर्वन्तो विद्युदुद्दयोतलेखां पुखैर्हिरण्मयैः ॥ 190 ॥ सुरा इव सुपर्वाणः सत्फलाः शुभकर्मवत् । अवश्यमर्जुनस्यैते विशिखा न शिखण्डिनः ॥ 191 ॥ त्रिभिर्विशेषकम् । वत्सस्यास्य धनुर्विद्यामद्यानुभवतः स्वयम् । जीवतीवान्तरात्माऽयं मृत्युकोटिगतोऽपि मे ॥ 192 ॥ अत्रान्तरेऽन्तरिक्षान्तरुल्ललास सरस्वती । मा स्म विस्मर गाङ्गेय ! गिरं गुरुसमीरिताम् ॥ 193 ॥ 1. विशीर्णताम् । 25
Page #551
--------------------------------------------------------------------------
________________ 5 10 15 20 25 536 ] [ पाण्डवचरित्रमहाकाव्यम् । दुर्योधनस्य पृच्छा ॥ अथ दुर्योधनोऽभ्येत्य भीष्मं पप्रच्छ विस्मितः । कामेते खेचरास्तात ! स्मरयन्ति गुरोर्गिरम् ? ॥ 194 ॥ अथ गाङ्गायनिः प्राह मातामहगृहे वसन् । चारण श्रमणान्बाल्ये मात्रा सममनंसिषम् ॥ 195 ॥ विशुद्धं साधुधर्मं च श्राद्धधर्मं च मे पुरः । व्याकुर्वन् कुरुराजेन्द्र ! मुनीन्द्रास्ते कृपालवः ॥ 196 ॥ धर्मस्योपनिषत्तेभ्यो बंभूव हृदयङ्गमा । तथा मम यथाकामं कामोऽभून्नार्थकामयोः ॥ 197 ॥ ततः प्रभृति पश्यामि भूतसङ्घातमात्मवत् । वाचं वाचंयम इव ब्रुवे सत्यपवित्रिताम् ॥ 198 ॥ परवित्तेषु मे चित्तं सर्वथाऽभूत्पराङ्मुखम् । अजिह्मब्रह्ममनसः सर्वं स्त्रैणं तृणं मम ॥ 199 ॥ अकार्षं प्रियसन्तोषः परिग्रहविनिग्रहम् । किं नाम दुष्करं जैनधर्मवासितचेतसाम् ॥ 200 ॥ इत्थंकारमनाचारविमुखो धर्मसम्मुखः । व्यरंसिषमशेषेभ्योऽप्याश्रवेभ्यः श्रुतैकधीः ॥ 201 ॥ अर्हत्पूजा गुरूपास्ति तपःस्वाध्यायसंयमैः । दानेन च त्रुटत्कर्मा षट्कर्माऽस्म्यहमन्वहम् ॥ 202 ॥ सर्वसङ्गपरित्यागमङ्गीकर्तुमना अपि । कलाः पवनवेगेन मातुलेनास्मि शिक्षितः ॥ 203 ॥ एकदा तु त्रिकालज्ञं मुनिचन्द्राभिधं मुनिम् । मातामहेन सहितो गतवानस्मि वन्दितुम् ॥ 204 ॥ आसाद्यावसरं सद्यः कलयन्पुलकाङ्कुरान् 1 सर्वप्रत्यक्षमप्राक्षं तं गुरुं रचिताञ्जलिः ॥ 205 ॥ मुनीन्द्र ! परमानन्दमूलकन्द ! कदा मम । मोहान्धकारसविता भविता सर्वसंयमः ? ॥ 206 ॥ सोऽप्याख्यद्भद्भ ! या माता नवचन्द्रोज्ज्वला गुणैः । सती सत्यवती नाम भविष्यति यवीयसी ॥ 207 ॥
Page #552
--------------------------------------------------------------------------
________________ [537 10 त्रयोदशः सर्गः । भीष्मस्य वैराग्यम् ॥ ] तदात्मजानुरोधेन स्थातासि सुचिरं गृहे । परार्थ एव हि स्वार्थः प्रथते पृथुचेतसाम् ॥ 208 ॥ पितः प्रीत्यर्थमाकालं कलयन्ब्रह्मचारिताम् । देवव्रत इति ख्याति गृहिधर्मेऽपि लप्स्यसे ॥ 209 ॥ बंहीयोमहिमा भूत्वा क्रमाद् गोत्रपितामहः । आर्तस्य धार्तराष्ट्रस्य रणेनानृण्यमीयिवान् ॥ 210 ॥ ममान्तेवासिनो भद्रगुप्ताचार्यस्य सन्निधौ । अथ श्रद्धालुरुद्धृत्य भावशल्यानि सर्वतः ॥ 211 ॥ तां दशां द्रव्यशल्योत्थां सहमानोऽतिदुःसहाम् । वर्षमात्रावशेषायुः प्रयतः प्रव्रजिष्यसि ॥ 212 ॥ त्रिभिर्विशेषकम् । विधायाऽऽराधनां सम्यक्साम्यनिर्मग्नमानसः । उपगन्तासि वर्षान्ते सुखी स्वर्लोकमच्युतम् ॥ 213 ॥ इत्याख्याय यथाख्यातचरित्रोऽन्यत्र सोऽगमत् । अहमप्यन्वभूवं तत्प्रतिपादितमादितः ॥ 214 ॥ ततोऽमी खेचरा वत्स ! धर्मसब्रह्मचारिणः । दक्षाः सवयसो दीक्षासमयं स्मारयन्ति मे ॥ 215 ॥ एक्मावेदयन्नेव पार्थीयैः परिपूरितः । प्रतिरोमशरस्तोमै रोमाञ्चनिचयैरिव ॥ 216 ॥ कराद् गलितकोदण्ड: सम्मीलितविलोचनः । निष्पपात रथक्रोडे मूर्छालस्तालकेतनः ॥ 217 ॥ युग्मम् । अवस्थादौस्थ्यमेतस्य मन्ये वीक्षितुमक्षमः । विमुक्तवसुसर्वस्वः प्रापद् द्वीपान्तरं रविः ॥ 218 ॥ तमस्तोमनिरस्ताशौ नक्षत्रोदयशालिनौ । कौरव्यश्च प्रदोषश्च द्वावप्यभवतां तदा ॥ 219 ॥ अवहारस्ततस्तात ! तातेति परिदेविभिः । . शोकान्धकारविधुरैश्चक्रे कौरवपाण्डवैः ॥ 220 ॥ 1. महामहिमा । 2. विनाशिनः । 3. पृथापुत्रसंबन्धिभिः ।
Page #553
--------------------------------------------------------------------------
________________ 10 538] [पाण्डवचरित्रमहाकाव्यम् । भीष्मवृत्तास्तः ॥ उत्पाट्य पुरतो भद्रगुप्ताचार्यैरलंकृतम् । भीष्मो निन्ये विनीतैस्तैरासन्नगिरिकन्दरम् ॥ 221 ॥ तं वृत्तान्तमुपश्रुत्य धृतराष्ट्रोऽपि संजयात् । तद्दत्तबाहुरुद्वाष्पो भीष्मान्तिकमुपाययौ ॥ 222 ॥ कौरवैः पाण्डवेयैश्च साश्रुनेत्रैः पितामहः । तेन तेनोपचारेण पुनः प्राप्यत चेतनाम् ॥ 223 ॥ सुधारसमयीमेष दृशं नप्तमुखेषु च । न्यवीविशत्तुषारांशुः कौमुदी कुमुदेष्विव ॥ 224 ॥ तेषामुत्फुल्लनेत्राणि तदानीं वदनानि च । भेजुरुभ्रान्तभृङ्गाणि विकाशं कैरवाणि च ॥ 225 / / मन्दं मन्दध्वनि प्तनथ प्राह पितामहः । वत्सा ! मे बाधते बाढं निराधारा शिरोधरा ॥ 226 ॥ ततः सुखनिधानानि हंसतूलमयानि ते । उपादायोपधानानि विनयादुपतस्थिरे ॥ 227 / / निषिध्य मूर्द्धकम्पेन तानह्वाय पितामहः । अर्जुनामर्जुने दृष्टिं न्यस्यति स्म स्मिताननः ॥ 228 ॥ विज्ञाततदभिप्रायश्चापमारोप्य फाल्गनः । कङ्कपत्रत्रयीं तस्य न्यधादधिशिरोधरम् ॥ 229 ॥ अदृष्टे वैरिभिः पृष्ठे साधु साध्वित्युदीरयन् । ज्याकृष्टिकृष्टिना सोऽथ पार्थं पस्पर्श पाणिना ॥ 230 ॥ पितामहं प्रणम्याथ जजल्प तपसःसुतः । शल्यान्येतानि ते तात ! मनो दुन्वन्ति नो भृशम् ॥ 231 ॥ तदादिश यथेमानि नीरन्ध्राण्युद्धराम्यहम् । करोमि चोर्मिकावाभिः सर्वाङ्गव्रणरोहणम् ॥ 232 ॥ ऊर्मिकायाः पुरो ह्यस्याः स्फूर्तिस्तातेन पाण्डुना । कीर्तिता मे मयाऽपीयमीक्षाञ्चक्रे च लक्षशः ॥ 233 ॥ 20 25 1. उज्ज्वलाम् । 2. बाणत्रयम् । 3. प्रत्यञ्चाकर्षणपण्डितेन ।
Page #554
--------------------------------------------------------------------------
________________ त्रयोदशः सर्गः । भीष्मवृत्तान्तः ॥ ] किं चाकृत्यकरैरेभिः पुत्रैरिव पतत्त्रिभिः । धत्ते पार्थः स्वनामाङ्कैस्त्रपावामनमाननम् ॥ 234 ॥ ततः प्रसीद सीदन्तं धिनु तात ! धनंजयम् । अनुज्ञामधुना देहि शल्योद्धारविधौ मम ॥ 235 ॥ अथ धर्मात्मजं भीष्मः सप्रसादमभाषत । नैतानि वत्स ! शल्यानि व्यथयन्ति मनागपि ॥ 236 ॥ अरुंतुदानि मे सन्ति भावशल्यानि यानि तु । सुखमेवोद्धरिष्यन्ति तान्येते गुरवोऽधुना ॥ 237 ॥ देहमेवेदमात्मेति मतिर्येषां व्यवस्थिता । तेषामेव भवेद्देहेद्रव्यशल्यैरुपद्रवः ॥ 238 ॥ ममामूनि पुनर्वत्स ! भिन्दानानि बहिर्वपुः । दुष्कर्ममर्मनिर्भेदे भजन्ते संहकारिताम् ॥ 239 ॥ विलम्ब्याथ क्षणं भीष्मः पश्यतः कंसविद्विषः । श्लिष्यन्निव दृशाऽवादीत्पुरः कौरव - पाण्डवान् ॥ 240 ॥ मामप्यन्यमिवोदन्या वत्साः क्लमयतेऽधिकम् । ततः पानीयमानीय ममैतां हर्तुमर्हथ ॥ 241 ॥ इत्याकर्ण्य सकर्णास्ते स्वच्छं सुरभि शीतलम् । नीरमानाययामासुर्मूर्तं मन इवात्मनः ॥ 242 ॥ कृत्वा स्वर्णमये पात्रे पुरस्तैरुपढौकितम् । दूरान्निवार्य तद्वारि पुनरूचे पितामहः ॥ 243 ॥ यत्तिर्यग्भिरनुच्छिष्टमस्पृष्टं च रवेः करैः । मच्चेतस्तत्पयः पातुं वहति स्पृहयालुताम् ॥ 244 ॥ ततस्ते चिन्तयामासुरीदृगम्भोऽतिदुर्लभम् । यतस्तन्मानसाच्छोदप्रभृतिष्वप्यसम्भवि ॥ 245 ॥ इति किङ्कार्यतामूढान्बाढमालोक्य तांस्तदा । भीष्मोऽक्षिपद् दृशं पार्थमुखे पीयूषवर्षिणीम् ॥ 246 ॥ 1. सहायताम् । 2. पीडयति । 3. अच्छोदं-सरोविशेषः । [ 539 5 10 15 20 25
Page #555
--------------------------------------------------------------------------
________________ 540] [पाण्डवचरित्रमहाकाव्यम् । भीष्मवृत्तान्तः ॥ विज्ञाय तदभिप्रायं सोऽपि शस्त्रास्त्रकोविदः । मण्डलीकृत्य कोदण्डं संदधे वारुणं शरम् ॥ 247 ॥ उद्यदानन्दगोविन्ददृष्टिपातपवित्रितः । यदैवापातयत्पार्थस्तद्विच्छेदमधोमुखम् ॥ 248 ॥ स्वच्छां तदैव तत्कीर्तित्रिस्रोतःस्रोतसः सखीम् । सर्वेऽप्यैक्षन्त निर्यान्तीं वारिधारां धरातलात् ॥ 249 ॥ युग्मम् । पाण्डवानां कुरूणां च दृष्टिपातैः सितासितैः । जाह्नवी-यमुनासङ्गभङ्गिमङ्गीचकार सा ॥ 250 ॥ ततस्तत्तोयमादाय किरीटी भीष्ममभ्यगात् । सोऽपि नेत्रपुटैः पीत्वा प्रीतः पार्थमभाषत ॥ 251 ॥ वारीदमानयन्नेव तृष्णां त्वं वत्स ! मेऽच्छिदः । रोचिरुल्लासयन्नेव कोकस्येव शुचं रविः ॥ 252 ॥ तन्निषीद सुखं वत्स ! ज्यायसो भ्रातुरन्तिके । एभिश्च विजयीभूयाः स्वगुणैर्भुवनातिगैः ॥ 253 ॥ दुर्योधनमथोवाच हितां वाचं पितामहः । पार्थावदानतस्तस्य म्लानमुन्नमयन्मुखम् ॥ 254 ॥ अस्मिन्कुरुकुले जन्म वत्स ! पुण्यैरवाप्यते । अनुत्तरेषु सम्भूतिर्न सम्यग्दर्शनं विना ॥ 255 ॥ एतत्कुलोचिता एव विस्फुरन्ति गुणास्त्वयि । सुरसिन्धुसरोजानां व्यभिचारि न सौरभम् ॥ 256 ॥ तथापि वत्स ! वात्सल्यादिदानं किञ्चिदुच्यसे । विनयं च नयं चापि गुणावेतौ पुरस्कुरु ॥ 257 ॥ विनयो विनयार्हेषु कीर्तिमावहते पराम् । रामे नम्रस्य सौमित्रेः पश्याद्यापि कियद्यशः ? ॥ 258 ॥ क्रमानतिक्रमः कस्य न स्यादुदयहेतवे ? / क्रमेण क्रामतां पश्य ज्योतिषामुदयो ध्रुवः ॥ 259 ॥ 15 20 25 1. वाप्रथयत् प्रत्यन्तर0 / 2. गङ्गाप्रवाहस्य । 3. अर्जुन पराक्रमात् ।
Page #556
--------------------------------------------------------------------------
________________ त्रयोदशः सर्गः । भीष्मस्य दीक्षा ॥ ] तत्तवार्पयितुं न्याय्यं राज्यं ज्येष्ठेयुधिष्ठिरे । स्वयं पूर्वमिव स्थातुमिन्द्रप्रस्थे तु युज्यते ॥ 260 ॥ उत्सार्य परतः किञ्चिज्जनमासन्नवर्तिनम् । कौरवेश्वरमेकान्ते गाङ्गेयः पुनरभ्यधात् ॥ 261 ॥ वत्स ! षाड्गुण्यचिन्तायामपि संधिस्तवोचितः । विग्रहं हि निषिध्यन्ति बुधाः सार्धं बलाधिकैः ॥ 262 ॥ तेषु तेषु समीकेषु शैशवात्प्रभृति त्वया । बहुकृत्वः समालोकि बलं भीमकिरीटिनोः ॥ 263 / / नीतिमान्नतिमानेव सञ्जायेत बलीयसि । धावमाने धुनीपूरे नमन्नन्दति वेतसः ॥ 264 ॥ व्याजेन दर्शितेदानीं पार्थचापकला तव । ममोपधानपानेच्छा त्यक्तदेहस्य का पुनः ? ॥ 265 / / तदद्यापि तपःसूनोः श्रियं प्रत्यर्पय स्वयम् । रक्ष रक्ष विशेषज्ञ ! शेषराजन्यकक्षयम् ॥ 266 / / इत्युक्तस्त्यक्तमर्यादः सुदुर्बोधः सुयोधनः । वर्धमानमनःसादः समादत्त शनैर्वचः ॥ 267 / / अन्तरेण रणं तात ! पाण्डवेभ्यो ध्रुवं मम । मनो नखशिखामात्रामपि धात्री न दित्सति ॥ 268 ॥ उच्छलन्मत्सरोत्सेकपिच्छलामिति भारतीम् । श्रुत्वा दौर्योधनी दूरं दूयते स्म पितामहः ॥ 269 ॥ अथासौ निश्वसन्नुच्चैविभाव्य भवितव्यताम् । संभाष्य धृतराष्ट्रादिज्ञातिवर्गं पृथक्पृथक् ॥ 270 / / भरतार्धपतिर्भूत्वा हरे ! शासनमार्हतम् । प्रभावयेः प्रकारैस्तैस्तैरित्याशास्य केशवम् ॥ 271 ॥ आलोच्य पापकर्माणि स्वादयन्समतामृतम् । श्रीभद्रगुप्तसूरीणामन्तिके व्रतमाददे ॥ 272 ॥ त्रिभिशिषेकम् । ज्ञानचक्रेण मिथ्यात्वदण्डनाथमथोन्मथन् । भिन्दानः समताशक्त्या रागद्वेषमतङ्गजौ ॥ 273 ॥ 25
Page #557
--------------------------------------------------------------------------
________________ 542] [पाण्डवचरित्रमहाकाव्यम् । भीष्ममुनिनाकृतं मोह नृपेन सह युद्धम् ॥ ध्यानकुन्तेन दुर्दान्तानिन्द्रियाश्वानुपद्रवन् । क्रोधादियोधसङ्घातं निजन्बाणैः श(क्ष)मादिभिः ॥ 274 ॥ श्रद्धासंनद्धसर्वाङ्गो गाङ्गायनिमुनिस्ततः । सङ्ग्रामयितुमारेभे मोहराजेन निर्भयः ॥ 275 ॥ त्रिभिर्विशेषकम् । मुनिमेकैकशो नत्वा तत्त्वैकमनसं ततः । सास्राः सर्वे निजावासाञ्जग्मुः पाण्डवकौरवाः ॥ 276 ॥ प्रम्लानवदनं किञ्चिच्चिन्तामुकुलितेक्षणम् । भारद्वाजस्तदाभ्येत्य कौरवेश्वरमभ्यधात् ॥ 277 ॥ राजन् ! का नाम ते सत्त्वनिषण्णस्य विषण्णता ? / चिन्ता च केयमाचान्तस्वान्तशौण्डीर्यडम्बरा ? ॥ 278 / / शोच्यं किमिव तस्यास्ति शान्तनोस्तनुजन्मनः ? / येनैवमदवीयांसो वीरलोका वितेनिरे ॥ 279 / / न नाम वीरधौरेयमन्यं मन्ये पितामहात् । बाह्येष्विवान्तरङ्गेषु विक्रान्तं येन वैरिषु ॥ 280 ॥ रणे तु दक्षिणे सत्यप्यस्मिन्वामधुरीणता । ममैवासीत्तदन्तः किं चिन्तया परितप्यसे ? ॥ 281 ॥ प्लवङ्गकेतुना राजन्ननध्यासितसन्निधिम् । बद्ध्वा धर्मात्मजं नूनमर्पयिष्यामि ते युधि ॥ 282 ॥ इति द्रोणगिरा चिन्तामुल्लूय मनसः क्षणात् । धार्तराष्ट्रोऽवपत्तस्मिन्सद्यः पल्लविनीर्मुदः ॥ 283 ॥ तदैव सूत्रयामास स द्रोणं पृतनापतिम् । दन्तीन्द्रस्यैव दन्तीन्द्रव्यापारेऽलंभविष्णुता ॥ 284 ॥ प्रातस्तद्विहितव्यूहरचनारञ्जिताशयः । आयोधनधुरां दुर्योधनः स्वैरमवातरत् ॥ 285 ॥ कौन्तेया अपि गाङ्गेयदुर्दशादुर्मनायिताः । जयाशासप्रमोदाश्च समीकमुपतस्थिरे ॥ 286 / / 15 20 25 1. मनसः प्रतिद्वये0 / 2. रणधुराम् ।
Page #558
--------------------------------------------------------------------------
________________ त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] अथ व्यावल्गदाश्वीयः सैन्ययोरुभयोरपि । उज्जजृम्भे ससंरम्भसिन्धुराधोरणो रणः ॥287॥ नीरन्ध्ररम्बरे पत्रैः सूत्रयन्तोऽब्दडम्बरम् । मिथः सङ्घट्टसम्भूतैस्तन्वन्तस्तडितोऽग्निभिः ॥ 288 ॥ अशीतकिरणस्यापि प्रतापमसहिष्णवः । द्वयानामपि वीराणां प्रेङ्खन्ति स्म शिलीमुखाः ॥289 ॥ युग्मम् । शरैः शिरसि लूनेऽपि कयोरप्येकहेलया । कबन्धावप्ययुध्येतां तथैव कुपितौ मिथः ॥ 290 ॥ समं निस्त्रिंशनिस्त्रिंशघातोच्छलितसङ्गते । कयोश्चिच्छिरसी व्योम्नि दन्तादन्ति वितेनतुः ॥ 291 ॥ कश्चिन्मौलौ विलूनेऽपि वैरिणा तरवारिणा । सकृपाणे पुनः पाणौ पातिते व्यरमद्रणात् ॥ 292 ॥ हते प्रसभमात्मीयकबन्धेन विरोधिनि । कस्याप्यहसदुत्फुल्लनेत्रमाल्हादतः शिरः ॥ 293 ॥ केषाञ्चिद्दूरमुद्भूतैः पतितेभनिपातिभिः । बभूवे मौलिभिः सभ्यैः क्रीडतामसिवर्मभिः ॥ 294 ॥ प्रेङ्खिताभिः शरैर्व्योम्नि पतन्तीभिरिभैः प्रेङ्खयद्भि करैर्मूर्ध्नि (र्ध) 4 भस्त्रिकाभिरदीव्यत ॥ 295 ॥ पर्यणंसीत्करी कश्चित्कस्मिन्नप्युद्भटे भटे । अन्येषामीषदारोहोऽभवद्वैरिवधैषिणाम् ॥ 296 ॥ पुन: / प्रतौ0 / आत्माधिकां गुरुः पश्यन् धनंजयधनुष्कलाम् । आचार्यान्तरसंस्कारं भृशं तस्मिन्नशङ्कत ॥ 297 ॥ अर्जुनोऽपि गुरोर्वीक्ष्य चापविद्याऽनवद्यताम् । कलारोपमसाकल्यात्क्षा (का) ममात्मन्यमन्यत ॥ 298 ॥ शोणितारुणितैः शस्त्रव्रणौघैरनुचक्रतुः । उभे अपि बले बाढं फुल्लं कङ्केल्लिकाननम् ॥ 299 ॥ [ 543 1. 'मुद्धूतेः' प्रत्यन्तरे । 2. कृतज्ञैः । 3. चर्मभिः प्रतिद्वय । 4. प्रेखन्तीभिः शरैर्व्योम्नः 5 10 15 20 25
Page #559
--------------------------------------------------------------------------
________________ 544] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ अथ सन्ध्या व्यतीतेऽह्नि कौसुम्भाम्बरधारिणी । रिम्सुस्तत्र जेतारं जयलक्ष्मीरिवागमत् ॥ 300 ॥ अवहारं विधायाथ वरूथिन्यावुभे अपि । जग्मतुः शिबिरं स्वस्वममन्दितमदे मिथः ॥ 301 ॥ अथ धर्मजगोप्तारं निशि कौरव्यशासनात् । संसप्तकाख्यास्त्रगर्ता भूभुजोऽभ्येयुरर्जुनम् ॥ 302 ॥ व्याहरन्ति स्म ते स्मेरभुजाहंकारकोरकाः । त्वमेवं युध्यसे पार्थ ! किमु सामूहिकोऽन्यवत् ? ॥ 303 / / न खल्वपरशौण्डीरडम्बरोड्डामरे रणे । तव त्रिजगदुल्लनि व्यज्यते भुजवैभवम् ॥ 304 ॥ तमःसर्वंकषोन्मेषप्रदीपशतसङ्कले । जृम्भते कौस्तुभस्यापि किमहो महिमा क्वचित् ? ॥ 305 ॥ तत्प्रभाते पृथग्भूय कुरुक्षेत्ररणक्षितेः । युध्यस्व क्षणमस्माभिरर्जुनः कोऽपि यद्यसि ॥ 306 ॥ अथाभाषिष्ट बीभत्सुनैतत्किञ्चिदसाम्प्रतम् । मा भूवन् वः पुनर्वाचो रम्भास्तम्भस्य सन्निभाः ॥ 307 ॥ मद्वाणाः सुभटप्राणानास्वाद्यातिपिपासिताः । कुरूनत्तुं क्षमिष्यन्ते पीत्वा वः शोणितासवम् ॥ 308 ॥ एकाक्येव तदेतस्मात्क्षेत्रादेष्याम्यहं बहिः । सर्वे सम्भूय यूयं तु द्रुतमागच्छत प्रगे ॥ 309 ॥ इत्यर्जुनवचःस्फूर्जत्प्रमोदभरमेदुराः । / आगच्छन्निजमावासं ते संसप्तकभूभृतः ॥ 310 ॥ द्रोणप्रतिश्रुतज्येष्ठबन्धुबन्धनकातरः । धृष्टद्युम्नं च भीमं च नकुलादींश्च दोभृतः ॥ 311 / / तस्य गोपायने कामं नियुज्य स्फुरदूजितान् । __ जिष्णुः संसप्तकाञ्जेतुं द्वादशेऽथ दिने ययौ ॥ 312 ॥ युग्मम् । 15 20 25 1. त्रिगर्तो नाम देशः तस्य संबन्धिनः ।
Page #560
--------------------------------------------------------------------------
________________ त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] तदैव कौरवीया च पाण्डवीया च वाहिनी । 'प्रभिन्नगजताभीमे समीकमवतेरतुः ॥ 313 ॥ सद्यः प्रीणयितुं वीरप्रियामिव जयश्रियम् । अहंपूर्विकया सर्वे युध्यन्ते स्म भुजाभृतः ॥314 ॥ धृष्टद्युम्नादिवीराणां निराकृत्य शरोत्करान् । करान् हिमकरादीनामहस्करकरा इव ॥ 315 ॥ दिग्मण्डलीमिवानेकदिव्यानेकपमण्डिताम् । द्रोणबाणास्तृणन्ति स्म पाण्डवेयपताकिनीम् ॥ 316 ॥ युग्मम् । कौन्तेयवाहिनीं हेतिव्रातरौद्रो गुरुस्ततः । कान्तारीयां तरुश्रेणिं दवानल इवाविशत् ॥ 317॥ सुप्रतीकद्विपारूढो भगदत्तक्षितीश्वरः । तमन्वविशदादित्यमिवोयोतो बलार्णवे ॥ 318 ॥ सेनान्तर्दिद्युते मुञ्चन् विष्वद्रीचः शरान् गुरुः । विवस्वानिव मध्याह्ने तन्वन्मध्येऽम्बरं करान् ॥ 319 ॥ कैरेणाथ हठात्क्रान्ता भगदत्तस्य दन्तिना । वाहिनी सा नवोढेव काममाकुलतामगात् ॥ 320 ॥ जीवतोऽप्सरसां दातुमिवाभिगगनाङ्गणम् । कानप्यभिमुखान्वीरान्स करेणोदलालयत् ॥ 321 ॥ नानाभटशवाकीर्णे तस्य सञ्चरतो रणे । कीकसौघकडत्काराः ka~kSAnAdAnnirAsire // 322 // सर्पत्सर्पारिपक्षान्तवातोद्धतद्वमोपमाः । गर्जितैः परितो नेशुर्धावन्तस्तस्य सैन्धवाः ॥ 323 ॥ भञ्जति प्रसभं तस्मिन्भयादिव पलायितैः । उड्डीनै रथकट्यानां यातं दूरे ध्वजांशुकैः ॥ 324 ॥ तस्मिन्नीरधरध्वानधीरबृंहितशालिनि । केषाञ्चित्करिणां चित्रमशुष्यन् मदनिर्झराः ॥ 325 ॥ [ 545 1. प्रभिन्नो- मदोन्मत्तः । 2. आच्छादयन्ति । 3. वरेणा0 प्रति0 / 4. कक्षा - हस्तिबन्धन रज्जुः (शृङ्खला) तस्य नादान् । 5. रथानां समूहो रथकट्या । LQ 5 10 15 20 25
Page #561
--------------------------------------------------------------------------
________________ 5 10 15 20 25 546 ] [ पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ तेनाहतास्तथा केचिच्चीत्कुर्वन्ति स्म दन्तिनः । जग्मुस्त्रासाद्भुवं दूरां यथाऽन्येऽवमताङ्कुशाः ॥ 326 ॥ तेन केचन दन्ताग्रप्रोतोत्क्षिप्ताः करेणवः । रेजुरद्रीन्द्रशृङ्गस्थास्तोयदा इव नूतनाः ॥ 327 ॥ द्विषत्कीर्तिश्रवन्तीनामादिशैला इवामुना । पातयाञ्चक्रिरे केचित्प्रहृत्य द्विरदा रदैः ॥ 328 ॥ एवं पाण्डवसैन्यानां तेन दुर्दान्तदन्तिना । शुश्राव मृद्यमानानां दूरादाक्रन्दमर्जुनः ॥ 329 ॥ हतशेषान्परित्यज्य ततः संसप्तकान् युधि । अन्धंभूष्णुः क्रुधा कामं दधावे वानरध्वजः ॥330॥ तं ततो निशितैर्बाणैः समातङ्गमतल्लिकाम् । साग्रहः प्रतिजग्राह जिष्णुः प्राग्ज्योतिषेश्वरम् ॥331 ॥ नवोन्मीलन्मदासारपानैकस्पृहयालवः । तं महेभमनूच्चेलुः फाल्गुनस्य शिलीमुखाः ॥332 ॥ निष्पुण्यक इवोत्तुङ्गमर्थं प्रति मनोरथम् । भगदत्तोऽपि तं नागमन्वर्जुनमनोदयत् ॥ 333 ॥ महातिमिरिवाम्भोधि महोर्मिमतिभैरवम् । तमायान्तमिभं पार्थः क्षुरप्रैर्विदधे द्विधा ॥334॥ दर्शयन् भगदत्तोऽथ महामात्रकलां निजाम् । ऊरुभ्यां गाढमाक्रम्य क्रमयामास तं बलात् ॥ 335 ॥ तथैव प्रथयन्सैन्यसंमर्दमतिदुर्दमः । किरीटिनमनुक्रोधात्ततोऽधावत् स सिन्धुरः ॥336 ॥ तदा तेनावदानेन सानन्दमनसोऽमुचन् । दिवौकसो दिवः पुष्पवर्षं प्राग्ज्योतिषेश्वरे ॥ 337 ॥ तत्तस्मिन्नपतत्पश्चाद् भगदत्ते महीपतौ । पूर्वमेवेषुवर्षं तु पतति स्म किरीटिनः ॥ 338 ॥ 1. पराक्रमेण ।
Page #562
--------------------------------------------------------------------------
________________ [547 त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] ह्रियन्ते स्म क्षणात्प्राणास्तेन प्राग्ज्योतिषेशितुः । वारिवर्षेण कासारस्येव राजीवराजयः ॥ 339 ॥ हते सकुञ्जरे तस्मिञ्जिष्णुना राजकुञ्जरे । कौरवीयबले राज्ञां शृङ्गभङ्ग इवाभवत् ॥ 340 ॥ दयालव इव प्राणिकदम्बकदने तदा । दिक्पुरंध्यः प्रणुद्योच्चैर्निन्युरस्तगिरौ रविम् ॥ 341 ॥ द्रोणोऽथ पाण्डवानीकाव्यावृत्य स्वबलं ययौ । सरित्प्रवाहतो वेलाजलौघ इव सागरम् ॥ 342 ॥ प्रतिषिद्ध ततो युद्धसंरम्भे वेत्रपाणिभिः । वरूथिन्यावुभे स्वं स्वं स्कन्धावारमुपेयतुः ॥ 343 ॥ मध्यरात्रे ततः पाण्डु-पुत्राणां गूढपुरुषाः । अभ्येत्य कौरवानीक-किंवदन्तीमचीकथन् ॥ 344 ॥ भगदत्तवधक्रुद्धो भारद्वाजो गुरुः प्रगे । चक्रव्यूहं तपःसूनुमादातुं रचयिष्यति ॥ 345 ॥ चरवाचमिति श्रुत्वा चक्रव्यूहभिदाविधिम् । सर्वैरालोचयांचक्रुः पार्षदैः सह पाण्डवाः ॥ 346 / / अभिमन्युरथावादीदा निर्महिमोर्जितः । द्वारकायां पुरा तिष्ठन्प्रवासे वः पुरान्निजात् ॥ 347 / / मुखात्कस्यचिदश्रौषमहं गोविन्दसंसदि । प्रवेशं केवलं चक्रव्यूहस्य न तु निर्गमम् ॥ 348 ॥ युग्मम् । भाषते स्म ततो भीमस्तत्कृतं शङ्कयाऽधुना । त्रैगर्तविजये प्रातर्गतेऽपि प्लवगध्वजे ॥ 349 ॥ चत्वारोऽपि वयं सर्वान्निभिद्य प्रसभं भटान् । मार्गमासूत्रयिष्यामो निर्गमाय बलादपि ॥ 350 ॥ युग्मम् । इत्यालोच्य ततः सर्वे पाण्डवाः सपरिच्छदाः । विश्रमाय रणश्रान्ताः स्थानं जग्मुनिजं निजम् ॥ 351 ॥ प्रातर्जिष्णुस्तपःसूनुमभिमन्युं च रक्षितुम् । नियुज्य कामं भीमादीन् संसप्तकजये ययौ ॥ 352 ॥
Page #563
--------------------------------------------------------------------------
________________ 548] [ पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ एत्य द्रोणो रणक्षेत्रं धर्मसूतेजिघृक्षया । चक्रे संसारचक्राभं चक्रव्यूहं दुरुत्तरम् ॥ 353 ॥ पाण्डवा अपि निःशेषैरभिमन्युपुर:सरैः । सार्धं धनुधरैर्युद्धधरित्रीमध्यशेरत ॥ 354 ॥ रक्तपाटलविस्फूर्जच्छिलीमुखकुलाकुलः । प्रवीरजीवनग्रीष्मः समरः सैन्ययोरभूत् ॥ 355 ॥ अभिमन्यु पुरोधाय चत्वारोऽप्यथ पाण्डवाः । सौष्ठवेनोदतिष्ठन्त कल्पान्तमिव सागराः ॥ 356 ॥ ते यमा इव पञ्चापि द्रोणं निर्जित्य कर्मवत् । दुर्भेदं विभिदुश्चक्रव्यूह संसारचक्रवत् ॥ 357 ॥ क्षान्त्यादिभिः फलोदग्रैः कषायानिव संयमी । पाण्डवांश्चतुरोऽरौत्सीत् कङ्कपत्रैर्जयद्रथः ॥ 358 / / समन्युरभिमन्युस्तु निस्तुषोत्साहसाहसः । तं व्यूहमविशद्भीष्मं पातालविवरोपमम् ॥ 359 ॥ निहन्ति स्म स एकोऽपि कोटिशः सुभटान् रणे । उद्वेलो हि महाम्भोधिः सर्वान् प्लावयते गिरीन् ॥ 360 ॥ तस्यैकधन्विनो भूपाः शरैर्विव्यथिरेऽधिकम् । अकालजलवाहस्य सलिलैरिव शालयः ॥ 361 ॥ शल्य-कर्ण-कृप-द्रौणि-कृतवर्म-सुयोधनैः । स नासह्यत सस्यौघैस्तीव्रताप ईवानलः ॥ 362 ॥ तान् विक्षिप्य क्षिणोति स्म लक्ष्मणप्रभृतीनसौ । बहून्कुमारान्दुष्कर्ममहिमेव मनोरथान् ॥ 363 ॥ अथैनं दुर्जयं ज्ञात्वा कौरवानीकनायकाः । तुल्यमावारिषुः सर्वे कोलं कौलेयका इव ॥ 364 ॥ तमेकमपि तेऽभूवजेतुं विश्वेऽपि नेश्वराः । शृगाला इव शार्दूलं तरणिं तारका इव ॥ 365 ॥ 1. जीवन-प्राणः, पक्षे जलम् । 2. यमाः प्राणातिपातविरत्यादयः । 3. इवानिलः एकप्रतिपाठः साधुः । 4. व्राह्म्। 15 25
Page #564
--------------------------------------------------------------------------
________________ [549 त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] तस्यादलयदिष्वासमङ्गेशः सारथिं कृपः । कृतवर्मा रथं सोऽथ युयुधे खड्गचर्मभृत् ॥ 366 ॥ तस्य द्रौणिः क्षणात्कोपहव्यवाहस्य दीव्यतः । धूमदण्डनिभं काण्डैर्मण्डलाग्रमखण्डयत् ॥ 367 ॥ स्वकीर्तिकलमक्षेत्रतृणस्तम्बोपमांस्ततः । चक्रेण राजचक्रस्य मौलीनभ्युद्दधार सः ॥ 368 ॥ इत्यनेकायुधैर्युद्धं कुर्वन्कोपात् पिपेष सः । गदादम्भोलिना शैलनिभं दौःशासने रथम् ॥ 369 / / युध्यमानस्ततस्तेन दुःशासनसुतेन सः । प्रजहे ह्रियमुत्सृज्य समं सर्वैर्महारथैः ॥ 370 ॥ इति नानास्त्रसंपातजर्जरीकृतविग्रहः । पपात स भुवः पृष्ठे छिन्नमूल इव द्रुमः ॥ 371 ॥ मृतमारणदौरात्म्यात्स्वकीर्तिलतया समम् । ततो दौःशासनिस्तस्य निस्त्रिंशेनाच्छिनच्छिरः ॥ 372 ॥ तत्तदानीं द्वयोः कर्म पश्यतां नाकिनामभूत् । मुखेषु साधुवादस्य हानादस्य च सङ्करः ॥ 373 ॥ तदानीं चार्जुनेः शौर्यसन्तुष्टः पुष्पवृष्टये । पुष्पाणि रविरुच्चेतुमिवास्ताद्रिवनं ययौ ॥ 374 ॥ अवहारे प्रतीहारपूरुषैर्विहिते ततः । ते उभे अप्यनीकिन्यौ स्वं स्वं शिबिरमीयतुः ॥ 375 / / त्रैगन्स्वभुजावर्ते कीर्तिशेषानथार्जनः । निर्माय यावदागच्छच्छिबिरं तनयोत्सुकः ॥ 376 ॥ तावदैक्षिष्ट तत्सर्वं निमग्नं शोकसागरे । मनःकदनमाक्रन्दध्वनि चान्तःपुरेऽशृणोत् ॥ 377 ॥ न चापि क्वचिदश्रौषीद्वीराणां रणसंकथाः । भटानां विकटाटोपां वाचमाकर्णयन्न च ॥ 378 ॥ 1. दुःशासनपुत्रस्य ।
Page #565
--------------------------------------------------------------------------
________________ 5 10 15 20 25 550 ] [ पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ न चाश्वानां पुरः कीर्णं ददर्श यवसोत्करम् । सिन्धुराणां 'विधापिण्डप्रदानादि न चैक्षत ॥ 379 ॥ शून्यारण्यनिभां लोकसङ्कलामपि तां चमूम् । वीक्ष्यात्मजन्मनो मृत्युमाशशङ्के कपिध्वजः ॥ 380 ॥ बलादानन्दमुच्छेद्य संसप्तकवधोद्भवम् । तस्यास्तोकः पदं शोकः सूत्रयामास मानसे ॥ 381 ॥ प्रविश्य स नृपावासं ततोऽपृच्छत् तपःसुतम् । सोऽप्येतस्मै यथावृत्तं युद्धोदन्तं न्यवेदयत् ॥ 382 ॥ तत शुद्धान्तमाविश्य शोकवीचिमलिम्लुचैः । सुभद्रां वचनैस्तैस्तैः सान्त्वयित्वा धनंजयः ॥383 ॥ अवोचदन्तर्वत्नीयमुत्तराऽस्ति स्नुषा तव । तत्सुतो भवितेदानीमावयोर्नयनोत्सवः ॥ 384 ॥ युग्मम् । प्रत्यश्रौषीच्च चेत्प्रातरादिनान्ताञ्जयद्रथम् । त्वत्पुत्रमृत्युहेतुं नो हन्मि वह्नि विशामि तत् ॥ 385 ॥ अथौर्ध्वदेहिकं सूनोस्ते समाप्य विशश्रमुः । शोच्याः किं नाम वीराणां रणार्जितसुरश्रियः ॥ 386 ॥ प्रातर्द्रोणोऽथ विज्ञाय तां प्रतिज्ञां किरीटिनः । विकीर्णहृदयस्तूर्णमागत्य समरावनौ ॥ 387 ॥ प्राणत्राणकृतेऽनेकराजन्यकतिरोहिते । सैन्धवं शकटव्यूहसूचीपाशे न्यवेशयत् ॥ 388 ॥ युग्मम् । पाण्डवा अपि कोदण्डटंकारध्वनिडम्बरैः । क्षोभयन्तो विपक्षौघं रणक्षोणिमुपागमन् ॥ 389 ॥ अन्योन्यस्खलनाद्दूरमुच्छलन्तो नभस्तले । उभयेऽपि शराश्चेलुः प्राक्प्रत्यञ्च इवानिलाः ॥ 390 ॥ अथ द्रोणस्य जिष्णोश्च विजेतुमनसोरपि । व्याप्रियेतां करौ स्नेहान्न बाणेष्वितरेतरम् ॥ 391 ॥ 1. विधा हस्तिभक्ष्यान्नम् । 2. जयद्रथम् ।
Page #566
--------------------------------------------------------------------------
________________ [551 10 त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] द्रोणं प्रदक्षिणीकृत्य ततो व्यूहं विवेश तम् । जिष्णुर्विन्ध्याद्रिकान्तारमारण्यक इव द्विपः ॥ 392 ॥ सर्वेऽप्युर्वीभृतस्तस्य सायकासारवर्षिणः । रयं न सेहिरे कामं वातूलस्येव शाखिनः ॥ 393 ॥ सुतशोकाग्निसंतापशमायेव किरीटिनः । वैरिणां प्राणवारीणि भृशमाददिरे शरैः ॥ 394 ॥ दध्मौ तत्रार्जनः शङ्ख देवदत्तं यथा यथा । जयाशा धर्मजादीनां जागर्ति स्म तथा तथा ॥ 395 / / अथ स्वबलमालोक्य पार्थबाणैः कदर्थितम् । उत्तस्थे कुरुराजेन्दुरुत्पात इव मूतिमान् ॥ 396 ॥ द्विपयूथाधिपेनेव विपिने गन्धहस्तिनः । तेन सार्धं चिरं घोरः सङ्गोऽभूत् किरीटिनः ॥ 397 ॥ तं विलय प्लवङ्गेन्द्रकेतुः सेतुविडम्बिनम् । नदीरय इव स्वैरं प्रतस्थे पुरतो रणे ॥ 398 ॥ चक्षुषा कोपदीप्रेण दिधक्षन्निव तत्क्षणात् । कंसारिसारथिर्दूरादन्वियेष जयद्रथम् ॥ 399 ॥ तं मोहमिव कामादीन्भृशमावृत्य तिष्ठतः । तांस्तानात्मेव तेजस्वी पार्थोऽमनान्महारथान् ॥ 400 ॥ इतोऽपि रणवैययाद्देवदत्तध्वनौ स्थिते । किरीटिनि गते दूरं शङ्कितोऽभूत्तपःसुतः ॥ 401 ॥ तत्प्रवृत्तिमथ ज्ञातुं सात्यकिं सत्यविक्रमम् । द्वैतीयीकमिवात्मानं प्रजिघाय युधिष्ठिरः ॥ 402 ॥ सोऽथ द्रोणं प्रणामेन वञ्चयन्नधिकत्वरः । तद्व्यूहमविशत्पोत इव स्रोतस्विनीपतिम् ॥ 403 ॥ तटद्रुमानिव स्वैरमीरयन्स महीभुजः । निम्नगापूरवत्सेतुं भूरिश्रवसमासदत् ॥ 404 ॥ 1. वायुसमूहस्य रयम् । 2. देवदत्तः-अर्जुनस्य शङ्खः । 15 20 25
Page #567
--------------------------------------------------------------------------
________________ 5 552] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ वीरधौरेययोः कामं वनशूकरयोरिव । अजृम्भत रणारम्भस्तयोविश्वभयङ्करः ॥ 405 ॥ तावन्योन्यमथो ध्वस्तरथौ मथितसारथी । छिन्नेष्वासावयुध्येतां खड्गखेटकधारिणौ ॥ 406 ॥ आचार्योऽपि बहिव्यूहाद्दीर्घिकामिव सेवधिम् । तपस्तनयमादातुमशुशोषयिषच्चमूम् ॥ 407 ॥ मन्थत्यमुष्मिन्वीरौघमम्भोधिमिव मन्दरे । कल्लोलानामिवोत्तस्थौ लोकानां तुमुलो महान् ॥ 408 ॥ इतश्चाक्रम्य केशेषु गृहीत्वा सात्यकेः शिरः । खड्गेनाच्छेत्तुमुद्यच्छमाने भूरिश्रवोभुजे ॥ 409 ॥ कैटभारिरभाषिष्ट धनंजय ! धनंजय ! / म्रियते म्रियते हन्त पश्यतस्तव सात्यकिः ॥ 410 ॥ छिन्धि छिन्धि शरैरेनं तद् भूरिश्रवसो भुजम् । वीरमानिभिरात्मीयस्त्रातव्यो हि यथा तथा ॥ 411 ॥ त्रिभिर्विशेषकम् । . तदानीमंशुमन्तं च नमन्तं ददृशुः समम् । पार्थकौरवयोः कोककौशिका इव सैनिकाः ॥ 412 ॥ तस्मिंश्च समये सव्यसाची साचीकृताननः । समं समापतत्कृत्यव्यग्रत्वादित्यचिन्तयत् ॥ 413 ॥ इतो राजान्तिके यानमितः सिन्धुपतेर्वधः । इतोऽपि सात्यकेस्त्राणमितश्चास्तोत्सुको रविः ॥ 414 ॥ इति चिन्तातुरो भूयः प्रणुन्नः शौरिणाऽर्जुनः । चिच्छेद भूरिश्रवसः सकृपाणं शरैः करम् ॥ 415 ॥ अक्षत्राद्दक्षिणे छिन्ने करतामरसे ततः । स कोपैर्वचनैस्तैस्तैरुपालभ्य कपिध्वजम् ॥ 416 ॥ निष्क्रामयन्तमभ्यासादब्रह्मद्वारेण मारुतम् । भूरिश्रवसमुत्थाय स्वैरं हन्ति स्म सात्यकिः ॥ 417 ॥ युग्मम् । 15 20 25 1. निधिम् । 2. साचि-वक्रम् । 3. अन्यायात् । 4. प्राणवायुम् ।
Page #568
--------------------------------------------------------------------------
________________ [553 त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] कर्णजाहमनारोहत्यर्जुने जलजध्वनौ । धर्मजन्मा पुनर्भीमं प्राहिणोत् तत्प्रवृत्तये ॥ 418 ॥ विद्राणवाजिनं द्रोणरथमुत्क्षिप्य तत्क्षणात् । / विवेश मारुतिव्यूहं समूहन् भटमण्डलीम् ॥ 419 ॥ नवाम्बुवाहमायान्तं प्रतिकूल इवानिलः । कर्णः कर्णान्तिकानीतनाराचस्तमचिस्खलत् ॥ 420 ॥ कर्वाणौ रणमुत्सर्पिमत्सरौ रेजतुस्तदा । सह्य-विन्ध्याविवोत्तुङ्गावङ्गेशपवनाङ्गजौ ॥ 421 ॥ पौरुषं पुरुषस्येव दुर्बुद्ध्या विमुखो विधिः । कर्णस्य गदया भीमो निर्ममन्थ वरूथिनम् ॥ 422 ॥ तदैव द्रुतमास्थाय रथमङ्गेश्वरोऽपरम् । / भुजौजोभिः सहाभाङ्क्षीद् भीमस्यापि पताकिनम् ॥ 423 ॥ पतद्भिस्तच्छरासारैरारासारसहोदरैः । / निर्मीयते स्म दन्तीव निरुच्छ्वासो वृकोदरः ॥ 424 ॥ कपिध्वजो मया वध्यः कुन्तीपुत्रेषु नापरः । इत्यात्मीयामनुस्मृत्य प्रतिज्ञां प्राग्विनिमिताम् ॥ 425 ॥ जहार जीवितं नैव कर्णः पवनजन्मनः । विपर्येति प्रतिज्ञा तु कर्हिचिन्न महात्मनाम् ॥ 426 ॥ युग्मम् । इतश्च स्वप्रतिज्ञाब्धिपारभूमीरुहं पुरः । कपिकेतुर्दिनस्यान्ते पश्यति स्म जयद्रथम् ॥ 427 ॥ तमालोक्य बभौ जिष्णोः कोपकण्टकितं वपुः । सुतशोकाब्धिशैवालाङ्करैरिव करम्बितम् ॥ 428 ॥ ताम्राक्षिपुष्पस्तबकं वेपमानौष्ठपल्लवम् । सशोकमप्यशोकत्वं निन्येऽमर्षस्तदाऽर्जुनम् ॥ 429 ॥ विश्वतेजस्विनामीशे सैन्धवोऽपि कपिध्वजे । आदर्श इव चण्डांशौ दिदीपेऽभिमुखस्थिते ॥ 430 ॥ 15 20 25 1. रथम् । 2. रथम् ।
Page #569
--------------------------------------------------------------------------
________________ 554] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ सद्योमुकुलिताशान्तं पलायितनभश्चरम् । वीरावतंसयोरासीच्छराशरि तयोः क्षणम् ॥ 431 ॥ तथाऽतिनिचितं तेने किरीटी शरदुर्दिनम् । सैन्धवस्य यथा तस्मिञ्शराश्चेरुभियेव न ॥ 432 ॥ भृशमोजायमानस्याप्यायुधैर्विविधैर्युधि । धात्रीशैस्त्रायमाणस्याप्युच्चैर्दुर्योधनादिभिः ॥ 433 ॥ गदग्रन्थि प्रतिज्ञायाः स्तम्बं शौर्यवरूथिनः । कीर्तिसिन्धोः स्थलं पार्थश्चिच्छेदास्य शरैः शिरः ॥ 434 ॥ युग्मम् । गाण्डीवधन्वनः सार्धं हर्षरोमाञ्चकोरकैः । जयद्रथशिरः कृत्तं दूरमुच्छलति स्म तत् ॥ 435 ॥ गृहीतं नखरैध्रश्रेणिभिलुलितालकम् । तदभूद् भ्रमदभ्येष्यत्तमःसैन्यचरोपमम् ॥ 436 / / सैन्धवस्य कबन्धोऽपि शोणितः शोणितद्रवैः । भूमावभ्यधिकोन्मीलत्कोपताम्र इवापतत् ॥ 437 ॥ हन्ति हन्तायमद्यापि बीभत्सुर्भूयसो भटान् । इतीव करुणाबन्धुः सन्ध्याऽथ त्वरितं ययौ ॥ 438 ॥ चतुर्दश दिनान्येवं तन्वाना युद्धमुद्धतम् । कौरवाक्षौहिणीः सप्त क्षपयन्ति स्म पाण्डवाः ॥ 439 ॥ चतुर्दशे दिनेऽथास्मिन्मथिते सिन्धुपार्थिवे । आचार्यस्त्रपया रात्रियुद्धाय बलमादिशत् ॥ 440 ॥ पीवरेन्दुकपालाङ्का तारास्थिस्रग्विणी ततः । क्षयाय क्ष्माभृतां रात्रिः काली साक्षादिवागमत् ॥ 441 ॥ समीकाङ्कहतानेकवीरासृक्पानलोलुपैः । नक्तंचरैरलिश्यामैस्तमोभिर्व्यानशेऽवनिः ॥ 442 ॥ अथान्योऽन्यास्त्रसङ्गट्टलब्धोल्लासैः कृशानुभिः । ववृतेऽस्ततमःस्तोमो वीराणां दारुणो रणः ॥ 443 ॥ 1. रोगग्रन्थिम् । 2. शौर्यरथस्य । 3. सन्ध्यावत्त्वरितं प्रत्य0 / 15 25
Page #570
--------------------------------------------------------------------------
________________ [555 त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] अवीक्ष्य लक्ष्यमुच्चण्डाकृष्टमुक्तो धनुधरैः । सूत्कारव्यञ्जितापातो निपपात शरोत्करः ॥ 444 ॥ दन्तेषु खड्गखाट्कारनादेनैव निषादिभिः । आगता अप्यलक्ष्यन्त द्वीपानां पुरतो भटाः ॥ 445 ॥ मिथो निजनिजस्वामिनामभिः कीर्तितैर्मुहुः । विदाञ्चक्रुः परात्मीयविभागं सुभटास्तदा ॥ 446 ॥ रथश्चक्रस्य चीत्कारैर्घण्टानादैर्मतङ्गजः । भटोऽभिमुखमागच्छन् क्ष्वेडाभिश्चाभ्यलक्ष्यत ॥ 447 ॥ लोलकल्लोलकीलालकूलिनीमेत्य पत्तिभिः । / लेभे मरणमज्ञातपातैर्निर्मज्य कैश्चन ॥ 448 ॥ धावन्तः शवगात्रेषु स्खलनात्पतयालवः । स्वैरेव विषमीभूतैः कृपाणैः केऽपि जघ्निरे ॥ 449 ॥ अर्धरात्रेऽथ मिथ्याशां कुर्वन् कुरुवरूथिनीम् । ज्वलज्ज्वलनपाषाणपादपादिभिरायुधैः ॥ 450 ॥ प्रदीपकलिकाताम्रतारकाभीषणेक्षणः । दीपयन्वदनोल्काभिरभितः सङ्गराङ्गणम् ॥ 451 ॥ हिडम्बाकुक्षिमाणिक्यं मरुत्तनयनन्दनः । / रक्षसां पतिरुत्तस्थे घोरकर्मा घटोत्कचः ॥ 452 ॥ त्रिभिर्विशेषकम् । तन्वानस्य भृशं तस्य मायायुद्धमनेकधा । तमोभिरिव दीपस्य पुरस्ताद्विद्रुतं भटैः ॥ 453 / / रथान् पिपेष पाषाणैर्जघान तरुभिर्गजान् । स वेगापातवातेन भटकोटीरपातयत् ॥ 454 ॥ एकेनैव तदा तेन सर्वाऽपि कुरुवाहिनी । तिरश्चक्रेतरां प्रावृघनेनेव ग्रहावलिः ॥ 455 ॥ मु(मो)दस्तपःसुतादीनां द्विषां जीवितसंशयः । कौतुकं प्रेक्षकाणां च तस्मिन् युद्धोद्यतेऽभवत् ॥ 456 ॥ 1. कीलालं-रुधिरम् ।
Page #571
--------------------------------------------------------------------------
________________ 556] 10 [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ वानेयमिव मातङ्गं कौरवारण्यमाथिनम् । वारि गर्त इवोदीर्णः कर्णस्तमरुणत्क्षणात् ॥ 457 ॥ युध्येते स्म ततः क्रोधबोधितोद्दामविक्रमौ । संपरायरसोदञ्चत्कचौ कर्ण-घटोत्कचौ ॥ 458 ॥ अश्मभि:मिनिर्मुक्तैः कर्णसायकचूर्णितैः । दिशोऽभूवन्नसृक्शान्तरजसोऽपि रजस्वलाः ॥ 459 ॥ रक्षःक्षिप्तद्रुमच्छेदेऽप्यङ्गेशस्य शिलीमुखैः । न पर्याप्यत तत्पुष्पोड्डीनैस्त्वानशिरे दिशः ॥ 460 ॥ मोहयन्वाहिनीं सर्वां स्फुरन्दिवि रथे भुवि । क्रीडयैव हिडम्बाभूरारेभे योद्धमाशुगैः ॥ 461 ॥ राधेयीयास्तदीयाश्च मिथःसंवलिताः पथि । पत्रिणोऽपि रणक्रीडामिवाघातैवितेनिरे ॥ 462 ॥ समं दोर्दण्डशौण्डीर्यसौष्ठवैरतिनिष्ठुराः । कर्णस्य मार्गणान्मार्गे चिच्छिदुस्तस्य सायकाः ॥ 463 ॥ यावन्तः कालपृष्ठेन निष्ठ्यूताः पत्रिणोऽभ्यगुः । तत्सहस्रगुणानेव सुषुवे तस्य कार्मुकम् ॥ 464 / / कोदण्डे केतुदण्डे च सारथौ च हयेषु च । निर्वर्ण्यन्ते स्म कर्णेन पतन्तस्तच्छराः समम् ॥ 465 ॥ इत्याकुलीकृतस्तेन दत्तां देवतया पुरा । देहिनीमिव विक्रान्ति मूर्तामिव जयश्रियम् ॥ 466 ॥ वधाय मध्यमस्यैव पाण्डवेयस्य सम्भृताम् । एकवीरवधे शक्तां शक्तिमङ्गेश्वरोऽग्रहीत् ॥ 467 ॥ युग्मम् । स क्रुधेव तया कामं स्फुरद्वह्निस्फुलिङ्गया । समं पार्थ(र्था')प्रमोदेन संजघान घटोत्कचम् ॥ 468 ॥ खेलति स्म तदा शोकः पाण्डवानां बले मनाक् । पुनरुज्जीवितेवाभूत्कौरवीया तु वाहिनी ॥ 469 ॥ 15 25 1. वनसंबन्धिनम् । 2. हस्तिबन्धनस्थानम् । 3. वृक्षपुष्पाणामुड्डयनैः । 4. कर्णधनुर्नाम ।
Page #572
--------------------------------------------------------------------------
________________ त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] तमस्यगणितात्मीयपरकीयभटे ततः । बद्धक्रोधमयुध्येतामनीकिन्यावुभे अपि ॥ 470 ॥ भटोपरि भटाः पेतुस्तुरगास्तुरगोपरि । मातङ्गोपरि मातङ्गाः स्यन्दनाः स्यन्दनोपरि ॥471 ॥ वीरशोणितमैरेयैर्बद्धपानोत्सवेऽन्तके । उच्चतालायितं तस्मिन्समरेऽस्थिच्छिदारवैः ॥ 472 ॥ निरीक्ष्य चतुरो यामान्निशाऽप्येनं रणोत्सवम् । श्रान्तेव शान्तिमायासीद्युध्यमानास्तु नो भटाः ॥473 ॥ सहानूरुप्रकाशेन विकसन् द्रोणविक्रमः । द्रुतमद्रावयत्तांस्तान्कौशिकानिव शात्रवान् ॥ 474 ॥ विश्वोपकारिणौ शश्वत्सतां वल्लभतां गतौ । कीर्तिमल्लीनवामोदमोदिताशेषविष्टौ ॥ 475 ॥ तावुच्चापक्रियारौद्रौ विराटद्रुपदौ गुरुः । धर्मार्थाविव कंदर्पो विहन्ति स्मैकलया ॥ 476 ॥ युग्मम् । रात्रिमुल्लुप्य पूर्वस्यां पतिर्भासामथोदगात् । उत्साहः श्रान्तिमुच्छिद्य सेनयोश्च द्वयोरपि ॥ 477 ॥ उभयोरप्यनीकिन्योः कङ्कपत्रपरम्पराः । अर्कस्य च करश्रेण्यः प्रसस्रुर्गगनाङ्गणे ॥ 478 ॥ अन्वगुर्वीरचक्राङ्काः कुरुक्षेत्रासृगापगाः । नदीरन्याः प्रफुल्लाब्जाः प्रत्यग्रातपलोहिनीः ॥ 479 ॥ त्यज्यते स्म तदा चापैरार्जवं सगुणैरपि । ध्रुवं तद्भङ्गुरा तेषामभूत्पर्वपरम्परा ॥ 480 ॥ वितेने मण्डपः कैश्चिदकाण्डे काण्डमण्डलैः । दीर्घनिद्रां सुखेनान्ये तच्छायायां समासदन् ॥ 481 ॥ दत्तेऽपि धन्विभिर्लक्ष्ये मार्गणत्वं न तेऽत्यजन् । मन्ये तेनैव नारोहपत्रिणस्तं गुणं पुनः ॥ 482 ॥ 1. मैरेयं मद्यम् । 2. अनूरुः अरुणः । [ 557 5 10 15 20 25
Page #573
--------------------------------------------------------------------------
________________ 5 10 15 20 25 558 ] [ पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ केषाञ्चित्पतिताः श्वेतखेटकेष्वसियष्टयः । रेजिरे हरिणाङ्केषु स्वर्भानुरसना इव ॥ 483 ॥ दन्तारूढोऽवलम्ब्यान्यः कर्णं कृष्टासिधेनुकः । आदातुं मौक्तिकानीव न्यशुम्भत्कुम्भयोरिभम् ॥ 484 ॥ यद्यप्याश्वेव केषाञ्चिन्मार्गणा गुणमत्यजन् । तथापि न क्वचित्प्रापुः सपक्षत्वाद्विलक्षताम् ॥ 485 ॥ अन्येषां यदभूद्भूम्ना करो निस्त्रिंशसङ्गमी । जघान ललनाः कीर्तीः शङ्के तेनैव विद्विषाम् ॥ 486 ॥ उदस्थिताथ पार्थानामनीकिन्येकहेलया । पिपासुर्गुरुरब्धीनामम्भांसीव घटोद्भवः ॥487 ॥ नूतनाम्भोदवत्तस्मिञ्शरासारं विमुञ्चति । हंसैस्तत्यजिरे सर्वशडीरतनुदीर्घिकाः ॥ 488 ॥ तस्योपकर्णिकाः कर्णेजपा इव पतत्रिणः । केषां नाम रणेऽभूवन्न वीराणामरुंतुदाः ॥ 489 ॥ अभिचारकमन्त्राभं दधानस्तत्तदायुधम् । बद्धमूतिरथर्वेव दिदीपे सोऽधिकं तदा ॥ 490 ॥ तस्मिन्वीरान् शरव्रातजातवेदसि जुह्वति । स्फारैरिष्वासविस्फारैरभिचाराक्षरायितम् ॥ 491 ॥ क्ष्माभुजो वीक्ष्य कोदण्डदण्डधारिणमाहवे । सैन्यसंहारिणं विप्रमूर्त्या तं मेनिरेऽन्तकम् ॥ 492 ॥ कल्पान्ताम्भोधिरुद्वेल इव विश्वम्भरातलम् । प्लावयन् पाण्डवानीकं निजनाराचवीचिभिः ॥ 493 ॥ व्योमाङ्कचुम्बिभिस्तैस्तैः सायक श्रेणिसेतुभिः । आचार्यः स्खलयाञ्चक्रे धृष्टद्युम्नेन तत्क्षणात् ॥ 494 ॥ युग्मम् । तयोरथ मिथःक्षिप्तगार्ध्रपक्षसहस्रयोः । तरङ्गिताप्सरोरङ्गः सङ्गरः समभूच्चिरम् ॥ 495 ॥ 1. राहुजिह्वा । 2. अच्छिनत् । 3. खङ्गसंगमवान् । 4. द्रोणाचार्यः । 5. अगस्तिमुनिः । 6. पक्षे-प्राणैः । 7. अथर्ववेदः । 8. धनुष्टङ्कारैः । 9. गृध्रपक्षनिर्मिताः बाणा: गार्ध्र पक्षाः ।
Page #574
--------------------------------------------------------------------------
________________ [559 10 त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] द्रोणबाणान् विलुप्यापि धृष्टद्युम्नशरावलिः । क्षणं रेमे तपस्यान्ते मिहिकेव' रवे: करान् ॥ 496 ॥ ततः क्रमाद्विवर्धिष्णुराचार्गीय शरोत्करः । आतपोऽपरनैदाघ इवाभूदतिदुःसहः ॥ 497 / / तदाश्वत्थामनामैव मालवेश्वरकुञ्जरः । कालवबलसंहारमावहन्नाहवे हतः ॥ 498 ॥ अश्वत्थामा हतः सोऽयमभीक्ष्णमिति वादिनाम् । सैनिकानां समुत्तस्थौ तदा कोलाहलो महान् ॥ 499 ॥ लोकवाक्ये गुरुस्तस्मिन्कर्णमूलमुपेयुषि । अश्वत्थाम्नि निजे सूनौ मृत्युशङ्कामधारयत् ॥ 500 ॥ अनर्जुनैस्ततो भीमकैटभारिपुर:सरैः । / लम्भितो वचनैस्तैस्तैर्दाक्षिण्यमतिदुःसहम् ॥ 501 ॥ नीचैः कथञ्चिदव्यक्तं व्याजहार युधिष्ठिरः । अश्वत्थामा हतो हन्त ! हतो हन्तेति भारतीम् ॥ 502 ॥ युग्मम् । तामाकर्ण्य स्फुटत्कर्णं गिरमाजातशात्रवीम् । तस्यामव्यभिचारित्वप्रत्ययैकनिषण्णधीः ॥ 503 ॥ उन्मीलत्सुतशोकोर्मिपरिप्लावितमानसः । संन्यस्यति स्म तत्कालमाचार्यः सर्वमायुधम् ॥ 504 ॥ युग्मम् । तदैव मुरजिद्वाचा रथात्खगमिव द्रुमात् । द्विषन्नैष्पेषिकैर्बाणैर्दीपदिस्तमपातयत् ॥ 505 ॥ हतोऽश्वत्थामनामायं गजो न तु तवात्मजः । नृपेण पुनरित्युक्ते कुपितो गुरुरब्रवीत् ॥ 506 ॥ त्वया राजन्निदं सत्यव्रतमाजन्म धारितम् । ब्राह्मणस्यास्य वृद्धस्य केवलं मृत्यवे गुरोः ॥ 507 ॥ इत्याद्यन्यदपि क्रोधाद् भारद्वाजेऽभिधातरि । उन्मीलति स्म वाग्व्योम्नि तत्कालमशरीरिणी ॥ 508 ॥ 15 20 25 1. हिमम् । 2. युधिष्ठिरसंबन्धिनीम् ।
Page #575
--------------------------------------------------------------------------
________________ 5 10 151 20 25 560] [ पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ ब्रह्मन् ! मुञ्च रुषं स्नाहि शमामृतसरस्वति । अनैदंकालिकं रौद्रध्यानमेतत्परित्यज ॥ 509 ॥ धर्म्यं तद्ध्यानमाधेहि धीमन् ! साम्प्रतकालिकम् । आयुषः क्षय एवायमद्य मृत्युस्तवागमत् ॥ 510 ॥ यत्पुरस्कृत्य निःशेषमवतारणमङ्गलम् । तवाध्वानं विलोकन्ते ब्रह्मलोकसुखश्रियः ॥ 511 ॥ इत्याकर्ण्य भवारण्यभीषणत्वं विभावयन् । न्यक्कुर्वन् रचितातङ्कान् रोषादीन्परिमोषिणः ॥ 512 ॥ स्मरन्पञ्चनमस्कारमन्त्रं दुरितघातिनम् । विश्वैकबान्धवानर्हन्मुखाञ्शरणमाश्रितः ॥ 513 ॥ परमात्मलयारामप्रवेशपरिनिर्वृतः । ब्रह्मद्वारविमुक्तात्मा ब्रह्मलोकं गुरुर्ययौ ॥ 514 ॥ त्रिभिर्विशेषकम् । केशेष्वाकृष्य नालेषु शालिस्तम्बमिव क्षणात् । कृन्तति स्म कृपाणेन धृष्टद्युम्नोऽथ तच्छिरः ॥ 515 ॥ हतेऽस्मिन्कौरवानीकलोकाक्रन्दप्रतिस्वनैः । चक्रन्दुरिव कोदण्डविद्या अपि तिरोहिताः ॥ 516 ॥ मध्याह्नेऽपि तदाशोकतिमिरोर्मिकरम्बिते । कौरवीयबले बाढं निशीथ इव पप्रथे ॥ 517 ॥ व्योमेव पुंष्पदन्ताभ्यां लोचनाभ्यामिवाननम् । विमुक्तं न व्यभाद् भीष्मद्रोणाभ्यां कौरवं बलम् ॥ 518 ॥ मध्यंदिनेऽपि कौन्तेय पताकिन्यास्तु सर्वतः । नितान्तमुत्तरङ्गोऽभूदानन्दक्षीरनीरधिः ॥ 519 ॥ द्रोणे शल्य इवोत्खाते पाण्डवानां स विग्रहः । अरातिश्रियमादातुमत्यन्तप्रगुणोऽभवत् ॥ 520 ॥ निर्मन्थन्नथ पार्थानां मुदं कुमुदिनीमिव । द्रौणिः पितृवधक्रोधादधावदरुणद्युतिः ॥ 521 ॥ 1. 'पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौ' / इति हैम : (124) / अदन्तोऽप्ययं शब्दः । 'प्राक्प्रत्यग्धरणीधरशिखरस्थितपुष्पवन्ताभ्याम्' / इत्याश्चर्यमञ्जर्यामदन्तत्वदर्शनादिति मुकुटोल्लेखात् ।
Page #576
--------------------------------------------------------------------------
________________ : त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] अथ पास्यन्निवाकाशं भ्रंशयिष्यन्निवामरान् । क्षोदयिष्यन्निव क्षोणि चालयिष्यन्निवाचलान् ॥ 522 ॥ शोषयिष्यन्निवाम्भोधीन् गिलिष्यन्निव भास्करान् । पेक्ष्यन्निव वलक्षांशुं निग्रहिष्यन्निव ग्रहान् ॥ 523 ॥ लम्भयिष्यन्निवाशेषमपि गण्डूषतां रुषा । पाण्डवानामनीकं तज्जगाद गुरुनन्दनः ॥ 524 ॥ त्रिभिर्विशेषकम् । ये चक्रुः कारयाञ्चक्रुर्ये च ये चान्वमन्यत । ये चालुलोकिरे ये चाश्रौषुर्मृत्युं पितुर्मम ॥ 525 ॥ सर्वान्पश्यत तान्हुत्वा क्रोधधूमध्वजे मम । पूर्णाहुतिममी बाणा: प्रथयन्ति पृथासुतैः ॥ 526 ॥ इत्याक्षिप्य भटान्सर्वान्दान्तदिग्दन्तिमण्डलैः । द्रोणाय निस्तनोति स्म शरैरेकार्णवं नभः ॥ 527 ॥ सायकान्संदधत्येव तस्मिन्वीरेऽधिकार्मुकम् । त्रस्तैरिव प्रहारेभ्यः प्राणैर्मुमुचिरे द्विषः ॥ 528 ॥ कोऽभूत्सोढुमलम्भूष्णुराश्वत्थामं शरोत्करम् । शैला अपि न सोढारः कल्पान्तजलदाशनिम् ॥ 529 ॥ तत्कार्मुकविनिर्मुक्ताः शराः सर्वारिभूभुजाम् । हृदयेषु विशन्ति स्म सत्त्वसारमिवेक्षितुम् ॥ 530 ॥ शोषयन्सैन्यवारीणि नैदाघ इव भानुमान् । रुरुधेऽम्भोधरेणेव स कपीश्वरकेतुना ॥ 531 ॥ छिद्रितध्वजमुत्कृत्तवरूथं छिन्नसारथि । सम्भ्रान्ततुरगं बाणैः क्षणं युद्धमभूत्तयोः ॥ 532 ॥ शराः पार्थस्य निःस्थामामाश्वत्थामामिषुक्रियाम् । क्रमाच्चक्रुरपाचीनां हिमानीमिव वायवः ॥ 533 ॥ क्रोधेनाथ ज्वलन्सद्यो दत्ताहुतिरिवानलः । नारायणीयमातेने द्रोणभूरस्त्रमुद्भटम् ॥ 534 ॥ [ 561 1. 'पां पाने' इति he0dhA0 (2) धातुः । 2. चन्द्रम् । 3. वरुथो - रथः । 4. दक्षिणदिशासंबन्धिनीम् । 5 10 151 20 25
Page #577
--------------------------------------------------------------------------
________________ 5 10 15 20 25 562] [ पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ उन्मिमीलाथ तन्मीलत्सर्वशौण्डीरडम्बरम् । अम्बरं च दिगन्तांश्च माद्यदग्नीनसूत्रयत् ॥ 535 ॥ कालाग्निरुद्रः पातालात् किं भित्त्वा भुवमुद्ययौ ? / किमुच्छोष्योदगात् सिन्धुजलानि वडवानलः ? ॥ 536 ॥ माद्यत्यद्यैव किं वायं स कल्पान्तहुताशन: ? / जज्ञिरेऽर्ककराः किं वा ज्वालास्थूलंभविष्णवः ? ॥ 537 ॥ समं ज्वलितुमारेभे सर्वैर्वा भुवनाग्निभिः ? | इत्याद्यनेकशस्तर्काः सैनिकैस्तेनिरे तदा ॥ 538 ॥ त्रिभिर्विशेषकम् । तैस्तैर्वालावृत्तिव्रातैर्ग्रामीणमिव धैनुकम् । तस्मिन्नस्त्रे पृथासूनु - सैन्यमाविवरीषति ॥ 539 ॥ लोकानां नश्यतां पादपांशुभिः pihitoM'zumAn । बंहीयोभिस्तदुद्भूतैर्ध्यामो धूमैरिवाभवत् ॥ 540 ॥ युग्मम् । ऊर्ध्वबाहुस्ततोऽवादीत्सैन्यानुच्चैस्तरां हरिः । उज्झतोज्झत शस्त्राणि रथान्मुञ्चत मुञ्चत ॥ 541 ॥ भक्तिनम्रीभवन्मौलि नमस्यत नमस्यत । अस्त्रमेतद्यथा विश्वघस्मरं शाम्यति क्षणात् ॥ 542 ॥ युग्मम् । इति शौरैर्गिरा वेगादायुधानि धनुर्धराः । सङ्गराभिनिवेशेन समं सर्वेऽपि तत्यजुः ॥ 543 ॥ किं चापत्रपया सार्धमुज्झांचक्रुर्वरूथिनः । नमन्ति स्म च तन्मौलिचूलचुम्बितभूतलाः ॥ 544 ॥ अहङ्कारकुलागारमात्मजो मरुतः पुनः । शस्त्रत्यागादि तत्किञ्चिन्न चकार कथञ्चन ॥ 545 ॥ जगाद च जगत्सर्वं यस्यैतत्तृणमेव मे । सूर्याचन्द्रमसावेतौ यस्य ग्रासार्धमेव मे ॥ 546 ॥ अगाधोऽप्ययमम्भोधिर्यस्य मे गोष्पदायते । कुलभूमीभृतोऽप्येते वामलूरन्ति यस्य मे ॥ 547 ॥ 1. अस्त्रम् । 2. सुगन्धि तृणम् । 3. विश्वनाशकम् । 4. वल्मिकवदाचरन्ति ।
Page #578
--------------------------------------------------------------------------
________________ त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] योऽहमुद्धर्तुमिच्छामि काश्यपीं लेष्टुलीलया । तक्षकस्य जिघृक्षामि क्षणाद्योऽहं फणामणिम् ॥ 548 ॥ केलिकन्दुकतां यान्ति यस्य मे दिग्गजा अपि । यस्य मे पांसुदेशीयं वासवीयं तदायुधम् ॥ 549 ॥ तस्य मे विश्वविश्वैकमाहात्म्यपरिमोषिणः । [ 563 वितीर्णजनवित्रासेऽप्यस्त्रेऽस्मिन् गणनैव का ? ॥550 ॥ पञ्चभिः कुलकम् । इत्याद्युदीरयन्नेव शेषानुत्सृज्य सैनिकान् । तेनास्त्रेण बकारातिरावरीतुं प्रचक्रमे ॥ 551 ॥ तूर्णमेवाथ धावित्वा तार्क्ष्यध्वज - कपिध्वजौ अवातीतरतां भीममाकृष्य प्रसभं रथात् ॥ 552 ॥ आयुधानि च सर्वाणि मोचयाञ्चक्रतुर्बलात् । प्रमोदमखिलं सैन्यं ग्राहयामासतुः पुनः ॥ 553 ॥ जगत्यस्खलितः कालप्रताप इव मूर्तिमान् । तदस्त्रं सैनिकातङ्कैः साकं प्रशममागमत् ॥ 554 ॥ द्रोणपुत्रस्तु कोपेन दिदीपे नितरां तदा । प्रज्वलन्तितरां वैरिहतारम्भा हि दोर्भृतः ॥ 555 ॥ नेत्राभ्यां रोषताम्राभ्यां दत्तनासीरवैभवम् । सस्मयोऽथास्मरद् द्रौणिरस्त्रं कार्शानवं नवम् ॥ 556 ॥ भान्ति स्म ककुभो वह्निज्वालापिञ्जरितास्ततः । दिग्दन्तावलसिन्दूररजोभिरिव रूषिताः ॥ 557 ॥ प्रज्वलज्ज्वलनाः काममश्वेभटकङ्कटाः । निरीक्षांचक्रिरे चञ्चत्काञ्चनैरिव निर्मिताः ॥ 558 ॥ दीप्तसप्तार्चिषः स्तम्बेरमाः शुशुभिरेतराम् । ज्वलद्दावनलालीढाः सर्वतः पर्वता इव ॥ 559 ॥ लग्नोऽप्यग्निः सदा लोले हयौघे हैमवर्मणि । चिरेण विविदे दाहादुच्चकैरुच्छलत्यपि ॥ 560 ॥ 1. (कृशानो: इदं =) आग्नेयम् । 5 10 15 20 25
Page #579
--------------------------------------------------------------------------
________________ 10 564] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ पताकिनीपताकासु वेल्लितासु नभस्वता । कामं नृत्यन्निव प्रीत्या लक्ष्यते स्माशुशुक्षणिः ॥ 561 ॥ समन्तादन्तयन्नानाहेतिभिः सुभटान् रणे । धनंजय इव स्वैरं वल्गति स्म धनंजयः ॥ 562 ॥ इति प्लोषच्चमूमस्त्रं ब्राह्मणाऽस्त्रेण तज्जवात् । ध्यानेनेव मुनिः कर्म शमं निन्ये कपिध्वजः ॥ 563 ॥ तेजसीवान्तरे साक्षादुत्साह इव देहिनिः । अङ्गिनीव जये तस्मिन्नप्यस्त्रे क्षयमीयुषि ॥ 564 ॥ ग्रहग्रस्त इवोपात्तसर्वस्व इव दस्युभिः । अश्वत्थामा चिरं तस्थौ खेदमेदस्विमानसः ॥ 565 ॥ युग्मम् । वीक्ष्य विस्फूर्तिलुण्टाको कैटभारिकिरीटिनौ । ताम्यति स्माधिकं द्रौणि: फणीवागदमान्त्रिकैः ॥ 566 / / ततः क्रोधेन धूमायमानमानसमाकुलम् । देवता काचिदाकाशे तमवोचत्तिरोहिता ॥ 567 / / किमेवं खिद्यसे क्रोधादन्धंभूष्णुर्द्विजोत्तम ! / देवा अपि तयोजिष्णु-कृष्णयोर्न प्रभूष्णवः ॥ 568 ॥ प्राचि जन्मन्यमूभ्यां हि तेपे किमपि तत्तपः । येनाभूतामिमौ लोकविजित्वरभुजोर्जितौ ॥ 569 ॥ देवतायास्तया वाचा द्रोणसूनुरजायत । फालभ्रष्टो यथा द्वीपी यथा कृत्तकर: करी ॥ 570 / / अथ द्रौणायनेरेनामभिलक्ष्य विलक्ष्यताम् । देवो भासामधीशानः खेदेनेव तिरोदधे ॥ 571 ॥ ततो द्वादशयामेन रणेनोच्चैः कृतश्रमे । उभे अपि बले स्वं स्वं स्कन्धावारमुपेयतुः ॥ 572 ॥ अथ द्रोणे हते कर्णमाशावल्लिमहीरुहम् । आधिपत्ये पताकिन्याः कौरवेन्द्रोऽभ्यषिञ्चत ॥ 573 ॥ 15 25 1. अग्निः । 2. वारुणास्त्रेण प्रत्यन्तर0 / 3. सूर्यः ।
Page #580
--------------------------------------------------------------------------
________________ [565 त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] तथा स्नेहमयश्चक्रेऽभिषेकः कुरुभूभुजा । शौण्डीरिमानलस्तस्य यथाऽभ्यधिकमज्वलत् ॥ 574 ॥ तेन वीरकिरीटेन सङ्गराय गमिष्यता । प्रवर्त्यन्ते स्म दानानि याचकेभ्यो यथारुचि ॥ 575 ॥ कामं प्रवर्षत्येतस्मिञ्जीमूत इव नूतने । आश्चर्यमभवन्नथितडागाः कमलाकुलाः ॥ 576 ॥ शौण्डीरकुञ्जरे तस्मिंस्तदानीं दानशालिनि । मदं सपदि के नाम नात्यजन् परवारणाः ? ॥ 577 ॥ बन्दिनश्च द्विजेन्द्राश्च वर्णप्राधान्यशालिनः । तस्मिन्दातरि यान्ति स्म द्राक्स्ववर्णप्रधानताम् ॥ 578 ॥ माहेन्द्रीव महासेनमेनमग्रे विधाय सा । कौरवीया चमूः प्रातः सङ्गरोत्सङ्गमागमत् ॥ 579 ॥ सरित्पूर इवाम्भोधौ कर्णवैतालिकध्वनौ । निलीनात्मा रणातोद्यनादः सन्नप्यसन्नभूत् ॥ 580 ॥ वीरोत्तंसं पुरोधाय तमेव द्रुपदात्मजम् । पाण्डवा अपि सानीकाः समीकमुपतस्थिरे ॥ 581 ॥ युद्धान्तरं दिगन्तेषु सूत्रयन्ति प्रतिस्वनैः । रणतूर्याण्यताड्यन्त पताकिन्योर्द्वयोरपि ॥ 582 ॥ पूर्वापरमरुन्नुन्नास्तरङ्गा इव नीरधेः । उभयेऽपि भटाः स्वैरं मिलन्ति स्म परम्परम् ॥ 583 ॥ भान्ति स्म खड्गाः केषाञ्चिद्विरोधिरुधिराङ्किताः । लाञ्छिता इव वीरश्रीपादालक्तकबिन्दुभिः ॥ 584 ॥ कस्मिंश्चित्सुमनोवृष्टिरप्सरोभिरमुच्यत । पपात पुनरन्यस्मिन्समीरणसमीरिता ॥ 585 ॥ दन्तिदन्तप्रहारोत्थस्फुलिङ्गपटलच्छलात् । / द्विट्प्रतापं भृशं पीतं केषाञ्चिदसयोऽमुचन् ॥ 586 / / 1. पराक्रमाग्निः । 2. कार्तिकस्वामिनम् ।
Page #581
--------------------------------------------------------------------------
________________ 566] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ रक्तकुट्टिमितां भूमिं दन्तिनां दन्तमौक्तिकैः । केचिदानिन्यिरे तारासारसन्ध्यावरश्रियम् ॥ 587 ॥ कश्चिदायातमुल्लूय करीश्वरकरं रणे । कौतुकात्करवालस्य कोशतामनयत्क्षणम् ॥ 588 ॥ खर्3अगाघातोच्छलद्दन्तिमौक्तिकग्रहणाकुलाः । चकार सुचिरं कश्चिद्व्योम्नि व्योमचरस्त्रियः ॥ 589 / / भूरिशो वीरसंहारं सूत्रयन्पत्रिणां गणैः । राधेयो युद्धमाधत्त धनुर्वेद इवाङ्गवान् ॥ 590 ॥ दिवि कर्णस्य काण्डानां मण्डले मण्डपत्यपि । चित्रं विच्छायता वैरिवीरेषु ददृशे भृशम् ॥ 591 ॥ कार्मुकस्य गुणो जज्ञे कर्णकर्णान्तसङ्गमी । लभन्ते स्म पुनः प्रौढपक्षा लक्षाणि मार्गणाः ॥ 592 ॥ संहर्तुमुद्यतेऽप्येवं तस्मिन् विश्वं द्विषद्बलम् । दुःशासनोऽन्यतोऽधावद् वज्रवत्प्रलयाम्बुदे ॥ 593 ॥ सर्वतः सत्त्वसर्वस्वं क्षुन्दानः स मदोद्धतः । जगाहे पाण्डवानीकं नाकदन्तीव मानसम् ॥ 594 ॥ खण्डितास्तस्य काण्डौघैः शूरा अपि शरा अपि । सङ्गरे चक्रिरे भूयो न शरासनसङ्गमम् ॥ 595 ॥ चित्रं तस्य द्विषद्वर्गशायकैरपि सायकैः । द्विषां जागरयाञ्चक्रे भयोद्रेकः परो रणे ॥ 596 / / सैन्यं सर्वाङ्गमाक्रामन् विषवेग इव क्षणात् । सैष जाङ्गलिकेनेव रुद्धः किर्मीस्वैरिणा ॥ 597 ॥ धनु:केंकारनिर्मग्नध्वजिनीतुमुलध्वनिः । तयोरासीज्जगद्दत्तडमरः समरो महान् ॥ 598 ॥ कङ्कपत्रास्तयोश्चित्रमपतन्नितरेतरम् । धर्मजं कौरवेन्द्रं च किन्तु विव्यथिरेतराम् ॥ 599 ॥ 1. छित्त्वा । 2. मण्डपवदाचरति सति । 3. भीमेण । 15 20 25
Page #582
--------------------------------------------------------------------------
________________ त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] [567 कृष्णाकेशांशुकाकृष्टिस्मृतिधर्मर्तुनर्तनैः । कामं कल्लोलयाञ्चक्रे भीमक्रोधमहाम्बुधिः ॥ 600 ॥ ऊजितेन समं भीमः शरैरुन्मथ्य सारथिम् । दौःशासनमथाभाङ्क्षीद्रथं सह मनोरथैः ॥ 601 ॥ उत्तीर्याथ रथाद् भीमः प्रेषितासिं रुषा पुरः । दुःशासनं समाक्रम्य भुजाभ्यां भूमिमानयत् ॥ 602 ॥ अवोचत च रे कर्मचण्डाल ! मलिनाशय ! / दुरात्मन् कुरुभूपालगोत्रहालाहलद्रुमः ! ॥ 603 ॥ अधर्मैकमय ! क्षत्रजातिपूर्णेन्दुलाञ्छन ! / अकीर्तिकन्दलीमूलकन्द ! दुर्नयशेवधे ! ॥ 604 ॥ द्रौपदीप्रसभाकृष्टिपांसुवृष्टिरजस्वलः ! / स त्वदीयो भुजः कोऽयं ननु सम्प्रति दर्शय ॥ 605 ॥ त्रिभिर्विशेषकम् । इत्युदीर्य भुजेनाद्यं वैरप्रसवशाखिनम् । दौःशासनं भुजं भीमः समूलमुदमूलयत् ॥ 606 / / तन्मूलोत्थैरसृबिन्दुसंदोहैरङ्गसङ्गिभिः । निर्ववौ नितरां भीमो जितलोहितचन्दनैः ॥ 607 / / रोषभीममुखे भीमे दुःशासनमरुन्तुदम् । खण्डीकुर्वति दत्तारं प्रतिकारमिव द्विपे ॥ 608 ॥ सर्वस्मिन् विद्रुते त्रासात्सैन्ये तत्पांशुवाससा । भियेव द्यौरपि छन्नदिनेशवदनाऽभवत् ॥ 609 ॥ युग्मम् । दिदीपे नितरां भीमस्तीर्णसङ्गरसागरः । क्लेशाकूपारपारीण इव योगीन्द्रपुङ्गवः ॥ 610 ॥ शङ्के नाकिविमानानां मिलितानां कुतूहलात् । प्रेरितः पौनरुक्त्येन ययौ व्योमान्तमंशुमान् ॥ 611 ॥ निषिद्धे रणसंरम्भे ततोऽधिकृतपूरुषैः । वरूथिन्यावुभे स्वं स्वं सन्निवेशमगच्छताम् ॥ 612 ॥ 15 20 1. पराक्रमेण ।
Page #583
--------------------------------------------------------------------------
________________ 10 568] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ दुःशासनवधाधानसुभगम्भावुकागमम् । / नेत्राभ्यां द्रौपदी भीमं दुरादायान्तमापपौ ॥ 613 ॥ भीमोऽप्यभ्येत्य पाञ्चालीमालिङ्ग्य कबरी स्पृशन् । दुःशासनवधोदन्तमानन्देन न्यवेदयत् ॥ 614 ॥ साऽपि विज्ञातनिःशेषवृत्तान्ताऽपि परिच्छदात् । शृण्वती वल्लभाद्भूयः कामप्यागाद्दशां पराम् ॥ 615 ॥ राधेयोऽपि विभावर्यां स्कन्धावारमुपेयिवान् । धार्तराष्ट्रमभाषिष्ट कनिष्ठवधदुःखितम् ॥ 616 / / राजन्नर्जुन एवास्ति पाण्डवीये बले शिरः । छिन्ने तस्मिन्नशेषं तल्लप्स्यते शवकल्पताम् ॥ 617 ॥ प्रथमैवाहुतिः सोऽपि मामके बाणपावके । किं पुनः ? समरे सूतमुखमालोकते जयः ॥ 618 ॥ पार्थस्य सर्वकर्मीणः स सारथिरुदारधीः । वर्तते मे पुनः कश्चित्सारथिर्न तथाविधः ॥ 619 ॥ तन्मे मातलिना तुल्यं शल्यमर्पय सारथिम् । / हत्वाऽर्जुनं यथा बन्धुशोकमुन्मूलयामि ते ॥ 620 ॥ ततो मरेन्द्रमाहूय गौरवात् कौरवाधिपः । सारथ्यमर्थयाञ्चक्रे चम्पेशस्य कृताञ्जलिः ॥ 621 ॥ शल्योऽवोचत् किमौचित्यवन्ध्यमित्यभिधीयते ? / क्व राजन्यकुलीनोऽहं सूतसूतिरसौ क्व च ? ॥ 622 ॥ किं नाम न त्रपे काममस्याहं सारथीभवन् ? / काकोले कलहंसस्य दास्यं हास्यं न किं भवेत् ? ॥ 623 ॥ कौरवेन्द्रस्ततोऽवादीदिदं मद्रेश मा वद । आतुरे हि सुद्धाचामौचिती न विचार्यते ॥ 624 ॥ धीराः कार्ये हि मित्राणामकृत्यमपि कुर्वते । मित्रकार्यं विचारश्च नैकत्र खलु खेलतः ॥ 625 ॥ 15 25 1. सारथिपुत्रः ।
Page #584
--------------------------------------------------------------------------
________________ [569 त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] तत्त्वमिच्छसि यद्यस्मिन्संपराये जयं मम । तदूरीकुरु कर्णस्य सारथ्यं समराजिरे ॥ 626 ॥ इति दाक्षिण्यमत्यन्तमानीतः कुरुभूभुजा । स्मृतपूर्वी च माद्रेयौ प्रत्यूरीकृतमात्मनः ॥ 627 ॥ शल्योऽब्रवीत्करिष्येऽहमेतत्तर्हि भवद्वचः । किन्तु कर्णेन सोढव्यः स्वैरजल्पो रणे मम ॥ 628 ॥ युग्मम् । गिराऽथ कुरुनाथस्य वचस्तन्मद्रभूपतेः । अङ्गीचक्रेऽङ्गभूपालः कालज्ञा हि मनीषिणः ॥ 629 ॥ प्रतिजज्ञे च चेत्प्रातः काश्यपीमकपिध्वजाम् । / न करोमि तदा नूनं हव्यवाहं विशाम्यहम् ॥ 630 ॥ अथोदगात्प्रगे भानुस्तिमिरानीकमन्तयन् । तत्प्रहारवणोद्गीर्णैः शोणितैरिव शोणितः ॥ 631 ॥ परो विधाय राधेयं ततस्ते शल्यसारथिम् । आययुः सज्जितक्रूरवारणं कौरवा रणम् ॥ 632 ॥ राजहंसकृतोत्तंसा पुण्डरीकौघमण्डिता । समित्सीमां समागच्छत् पाण्डवीयाऽपि वाहिनी ॥ 633 ॥ गम्भीरवीरसंरम्भसम्भ्रान्तभुवनत्रयः । वल्गति स्म ततो बाणधोरणीभीषणो रणः ॥ 634 ॥ निष्क्रामन्ति स्म केषाञ्चिदिषवश्च शरासनात् । प्राणाश्च प्रतिवीराणां स्पर्धयेव शरीरतः ॥ 635 ॥ वितेरुः फलमस्मभ्यं कर्मण्यविहितेऽप्यमी । इति प्रीता इवान्येषां शराः किं किं न तेनिरे ॥ 636 ॥ दन्तान्दन्तावलेन्द्राणामसिना कश्चिदच्छिनत् । असावपि ततश्छिन्ने निन्ये तानेव शस्त्रताम् ॥ 637 ॥ वीरप्रहारमूर्छालचेतसः पतिता अपि । हुंचक्रिरे चिरं शून्यक्षिप्तकौक्षेयकाः परे ॥ 638 ॥ 1. नकुलसहदेवौ । 2. शराग्रभागम् । 3. खड्ने । 4. शून्यप्रदेशे क्षिप्तखड्गाः ।
Page #585
--------------------------------------------------------------------------
________________ 5 10 15 20 25 570 ] [ पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ क्व रे पार्थ ? क्व रे पार्थ ? इति जल्पन्तमुच्चकैः । सधैर्यमथ राधेयमभ्यधान्मद्रभूपतिः ॥ 639 ॥ मूर्ध्नि कर्ण ! न कर्णौ ते हृदये न विवेकिता । नान्तरात्मनि चैतन्यमिति मे मन्यते मतिः ॥ 640 ॥ यत्प्रतिज्ञामकार्षीस्त्वमात्मनीनेतरामिमाम् । यथा दोर्विक्रमैर्माद्यन्नद्य वध्यो मयाऽर्जुनः ॥641 ॥ किं नाम सोऽपि कोऽप्यस्ति ? येन जीयते सोऽर्जुनः । नरकण्ठीरवे कुण्ठीभवन्ति भुवनान्यपि ॥ 642 ॥ यत्त्वमप्याचरः क्रान्तः शरैरेतस्य गोग्रहे । अनीषत्करमत्यन्तं तद्वक्तुमपि मादृशैः ॥ 643 ॥ त्वां विधूय युधि क्रोधाद् गान्धारेयं बबन्ध यः । सोऽप्यस्मिन् विनयाद्धत्ते गन्धर्वेन्द्रोऽतिखर्वताम् ॥ 644 ॥ तमद्याह्वयमानस्त्वमर्जुनं किं न लज्जसे ? | विपर्यस्यन्ति ग्नेदीयोमृत्यूनां मतयोऽथवा ॥ 645 ॥ अथ प्रादुर्भवत्कोपकम्पश्चम्पेश्वरोऽब्रवीत् । मद्राणां म्लेच्छवृत्तीनामनुरूपमिदं वचः ॥ 646 ॥ परमेतर्हि ते किञ्चिदन्तरं दर्शयिष्यते । चेत्कुण्डलितकोदण्डः पुरो वीक्षिष्यतेऽर्जुनः ॥647 ॥ शल्येनाभिदधे शीर्षच्छेदादर्वाक् किरीटिनम् । सम्यङ् न ज्ञास्यसे कर्ण ! पश्य पश्य पुरस्ततः ॥ 648॥ पार्थः सोऽयं रथारूढः कृष्णसूतः कपिध्वजः । अभ्येति निघ्नन्सैन्यानां ध्यानवह्निरिवैनसाम् ॥ 649 ॥ इत्याकर्ण्य गिरं कर्णः कीर्तितां मद्रभूभुजा । क्रोधधूमायितस्वान्तः क्षणं तूष्णीकतामधात् ॥ 650 ॥ शरैर्वर्षन्दधावेऽथ राधेयोऽनु धनंजयम् । विरोकैरनु भूर्लोकं कल्पान्तद्युतिमानिव ॥ 651 ॥ 1. आत्मनोऽहिताम् । 2. अतिनम्रताम् । 3. समीपस्थमृत्युनाम् । 4. किरणैः ।
Page #586
--------------------------------------------------------------------------
________________ [571 त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] मार्गे स मार्गणैर्वीरान्संजहार सहस्रशः । तरङ्गैर्नूतनः प्रावृड्नदीरय इव द्रुमान् ॥ 652 ॥ प्रत्यैच्छदुरुमात्सर्यं तमायान्तं तपःसुतः । सरिदोघमिवोद्वीचिरापतन्तं महाहूदः ॥ 653 ॥ निर्भरासृग्भरोद्गारकातरीकृतखेचरः । आसीत्तयोः शरासारव्याप्तव्योमाङ्गणो रणः ॥ 654 / / मा स्मान्योऽन्यमिमौ क्रुद्धौ निरीक्षेतामिति ध्रुवम् । शराः शैलीभवन्ति स्म छिन्नास्ताभ्यां मिथोऽन्तरे ॥ 655 ॥ मुष्टिरन्योऽन्यनिर्मुक्तैः सायकैरिव कीलितः । एक एव तयोर्वीक्षाञ्चक्रे कर्णान्तमागतः ॥ 656 ॥ पत्रिभिस्त्वभितोऽप्यस्त्रविद्ययेव विनिर्मितैः । गगनं च दिगन्ताश्च तिरयाञ्चक्रिरेतराम् ॥ 657 ॥ तयोर्बाणव्रणोदगीर्णो रेजे रुधिरनिर्भरः । / निर्यन्नङ्गेष्वपर्याप्तः कोपजन्मेव शोणिमा ॥ 658 ॥ युग्मम् । युगान्ताशनिदेशीयैः क्रमात्कर्णशिलीमुखैः । कामं लोक इवाकारि तपसःसूनुराकुलः ॥ 659 ॥ तूणादात्तं न संधातुमाक्रष्टुं च न संहतम् । न चाकृष्टं शरं मोक्तुमीश्वरोऽभूद् युधिष्ठिरः ॥ 660 ॥ केवलं कर्णनिर्मुक्तमार्गणव्रणशोणितैः । भीमाग्रजो बभाराङ्गं जितपुष्पितकिंशुकम् ॥ 661 ॥ तं कर्णेन तथा मथ्यमानमालोक्य केशवः । स्पष्टाक्षेपैरभाषिष्ट वचोभिः कपिकेतनम् ॥ 662 ॥ धिक् ते कोदण्डपाण्डित्यं धिक् च दोर्दण्डचण्डताम् । धिग् धिक् शौण्डीरमानित्वं धिग् धिक् ते पुरुषव्रतम् ॥ 663 ॥ अखण्डभुजदण्डस्य पश्यतो यस्य वैरिभिः । ज्येष्ठबन्धुः किमप्येवं प्राप्यते प्राणसंशयम् ॥ 664 ॥ 15 20 25 1. अरुधत् । 2. प्रलयाग्निसदृशैः ।
Page #587
--------------------------------------------------------------------------
________________ 10 572] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ न्यस्तपूर्वी धनुर्विद्यामात्मनोऽप्यधिकां त्वयि । अद्येन्द्रसदसि द्रोणो गुरुर्लज्जिष्यते ध्रुवम् ॥ 665 ॥ भृशं पञ्चोत्तरे पौत्रशतेऽपि त्वयि वत्सलः । / अद्य भीष्मस्त्रपामुच्चैर्मुमुक्षुरपि वक्ष्यति ॥ 666 / / लोकेन समरालोकविलीनहृदयस्य ते । सारथ्यं प्रथयन् पार्थ ! हसिष्येऽहमपि स्फुटम् ॥ 667 ॥ त्वत्पदे हन्त कुन्ती चेत्कन्यां काञ्चिदसोष्यत । ततस्तस्याः पतिर्नूनमरक्षिष्यत् तपःसुतम् ॥ 668 ॥ इत्याद्यम्भोजनाभेन तर्जितो मुहुरर्जुनः । धावति स्मानुराधेयममर्ष इव मूर्तिमान् ॥ 669 / / स धावन् वृषसेनेन राधेयतनुजन्मना । क्षणं मार्गद्रुमेणेव सिन्धुरः प्रत्यरुध्यत ॥ 670 ॥ अभिमन्युवधस्मृत्या तरङ्गितरयोऽर्जुनः । / तूलशैलमिवाकृच्छ्रात्तं ममन्थ महाबलः ॥ 671 ॥ तदीयवधनिर्भिन्नचेतास्त्यक्त्वा तपःसुतम् । राधासूनुरधाविष्ट स्पष्टकोपोऽनु फाल्गुनम् ॥ 672 ॥ तस्मिन् विस्मापिताशेषविश्वे दो:स्तम्भजृम्भितैः । आगच्छति जवाच्छौरिरवोचत् सव्यसाचिनम् ॥ 673 ॥ पार्थ ! नन्वेति राधेयः श्वेताश्वः शल्यसारथिः । नागकक्षाध्वजः साक्षादिव वीरो रसः पुरः ॥ 674 ॥ आजन्मकार्मुकाभ्यासतारतम्यं द्वयोरपि । इदानीं युवयोर्जन्यदक्षयोर्लक्षयिष्यते ॥ 675 ॥ मा पुनः सिंहिकासूनुक्रान्तस्येव विवस्वतः । कर्णरुद्धस्य तेजस्ते समस्तमपि गात् क्वचित् ॥ 676 ॥ इत्युदीर्य मुकुन्देन वचसा सव्यसाचिनः । नोदिताश्वो रथः कर्णरथं प्रत्यचलज्जवात् ॥ 677॥ 15 20 25 1. कक्षा-वस्त्रम् । 2. युद्धदक्षयोः ।
Page #588
--------------------------------------------------------------------------
________________ [573 त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] सम्मुखीनौ तदाऽन्योऽन्यं धन्विनौ तौ रुषाऽरुणौ । वासरादौ तुषारांशुभास्कराविव रेजतुः ॥ 678 ॥ किङ्किणीजालवाचालौ विलोलध्वजपल्लवौ । आह्वासातामिवान्योऽन्यं रथावपि तयोस्तदा ॥ 679 ॥ तावुभावनुरूपारिलाभलम्भितसम्मदौ । अभूतामुच्चरोमाञ्चत्रुटत्कञ्चुकबन्धनौ ॥ 680 ॥ सम्परायरसोद्रेकादुल्लसन्मौलिकुन्तलः । राधेयोऽथाभ्यधात्क्रोधपाटलाक्षः किरीटिनम् ॥ 681 ॥ : अर्जुन ! द्रुतमेओहि मा स्म मन्थरतां गमः । ओजस्वी खलु वीराणां कवीनां च पदक्रमः ॥ 682 ॥ प्रवीरानपरान्नित्यं निघ्नतां ते पतत्त्रिणाम् । अभ्यासोऽभूदियत्कालं तत्फलैस्त्वद्य भाविता ॥ 683 ॥ त्वामहत्वा जगत्येकवीरंमन्यमनारतम् । कषितानेकवीरोऽपि न प्रीयेऽहं निजौजसा ॥ 684 ॥ निर्दग्धनिखिलक्षोणीरुहपक्षोऽपि लक्षशः । को नाम दहनो हन्त महीधरमनिर्दहन् ॥ 685 ॥ तदस्ति तव चेत्किञ्चिदूर्जितं भुजदण्डयोः । तत्कुण्डलय कोदण्डं नन्वेष न भविष्यसि ॥ 686 / / भारद्वाजं गुरुं किन्तु मा स्म तं हन्त लज्जय । न्यासीचक्रे मुदा येन कार्मुकोपनिषत्त्वयि ॥ 687 ॥ भग्नोर्वीशद्रुमौघस्य वीरकुञ्जरमानिनः । शौण्डीर्यदन्तभङ्गाय भवतोऽद्यास्मि भूमिभृत् ॥ 688 ॥ मत्प्रतापयुगान्तार्कस्त्वबाहुमहिमार्णवम् । निपीयाद्य कुलं पाण्डोविश्वं निर्दग्धुमीहते ॥ 689 ॥ महीतलमिदं पाण्डुसुतानुत्पाट्य कण्टकान् । अद्य कौरवकीर्तीनां सुसञ्चारं करोम्यहम् ॥ 690 ॥ इत्यहङ्कारझङ्कारिगिरमगावनीश्वरम् । सौष्ठवोत्तिष्ठदुद्दामरोमाञ्चोऽवोचदर्जुनः ॥ 691 ॥
Page #589
--------------------------------------------------------------------------
________________ 574] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ राधेय ! वीरधौरेयः को विना त्वां जगत्यपि । ऋते मिहिरमन्योऽस्ति यदि वा न दिवाकरः ॥ 692 ॥ किन्तु नात्मगुणः सद्भिरात्मनैव प्रकाश्यते । क्रियैव खलु कर्तव्या गुणवैतालिकी जनैः ॥ 693 ॥ विषप्रमोष एवोच्चैर्वक्ति गारुत्मतं मणिम् । / निगदत्युदयं ध्वान्तध्वंस एव विवस्वतः ॥ 694 ॥ तत्त्वया मद्वधायैव जन्मप्रभृति सम्भृतम् । यज्जगत्रितयामोदि कार्मुकाभ्यासपाटवम् ॥ 695 ॥ द्रुतमिष्वासमाकृष्य तदद्य प्रकटीकुरु । शौण्डीराणां हि शौण्डीर्यं दोष्णोर्वसति नो गिरि ॥ 696 ॥ युग्मम् । किन्त्ववश्यं वचस्येव पर्याप्तत्वात्पराक्रमः । भुजस्तम्भेषु वीराणां स्वल्प एव विजृम्भते ॥ 697 / / इत्युदीरयति श्रेष्ठं सौष्ठवं सव्यसाचिनि । कालपृष्ठे भटप्रष्ठो राधेयः संदधे शरम् ॥ 698 ॥ जुम्भमाणगुणः शश्वद्विश्वकर्णान्तसीमनि । कृष्ट्वा चापगुणं कर्णः स्वकर्णाभ्यर्णमानयत् ॥ 699 / / तदाकर्षभवत्क्रूर-कारकपटादभूत् । साट्टहास इवेष्वासः सङ्गरोत्सवहर्षुलः ॥ 700 ॥ कलयामास कर्णस्य मुष्टिः कर्णान्तसङ्गतः । विकासविकलोत्तंससरसीरुहविभ्रमम् ॥ 701 ॥ नीरादिवोर्मयः सिन्धोबिम्बादिव रवेः कराः । कार्मुकादथ कर्णस्य क्रामन्ति स्म शिलीमुखाः ॥ 702 ॥ अश्रान्तसंहिताशेषसङ्ग्रामजयवासने । शरासने शनैः पार्थोऽप्यवन्ध्यं संदधे शरम् ॥ 703 ॥ जीवितव्याशया सार्धं समग्रकुरुभूभुजाम् । आचकर्ष जगज्जिष्णुर्जिष्णुरिष्वासशिञ्जिनीम् ॥ 704 ॥ 1. सूर्यम् । 2. गुणप्रशंसाकारी । 3. विषनाश । 4. वीरा प्रतित्रयपाठः । 5. विकलं 15 20 व्याप्तम् ।
Page #590
--------------------------------------------------------------------------
________________ [575 त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] सम्मुखस्याप्यसौ युद्धे जग्राह गुणमेव मे । पृथासूनोः सुवंशोत्थमितीव धनुरानमत् ॥ 705 ॥ एतैतत्रिजगल्लोकाः ! पश्यतार्जुनदो:कलाम् । इत्युवाचेव गाण्डीवं स्फारविस्फारकैतवात् ॥ 706 ॥ कर्णोत्तंसीभवत्पाणिपाणिजद्युतिकन्दलैः । कोदण्डमण्डनं प्रापदिषुरेकोऽप्यनेकताम् ॥ 707 / / जिष्णोरुन्मुच्य नाराचमूर्वीभूताङ्गलिः करः । विश्वविश्वैकधन्वित्वकीर्तिहस्त इवाबभौ ॥ 708 ॥ क्वापि स्थेमानमन्यस्य न व्यलोकि त्वया विना । इतीवास्फालयत्प्रीता प्रकोष्ठं तस्य शिञ्जिनी ॥ 709 / / स्थेयसीमिव तौ मुष्टिं बिभ्रतावपरामपि । अलक्ष्याग्रसंधानौ चित्रस्थाविव रेजतुः ॥ 710 ॥ भुवनाद्वैतधन्वित्वकीर्तिकोलाहलैरिव । आक्रम्यते स्म दिक्चक्रं शिञ्जिनीशिञ्जितैस्तयोः ॥ 711 ॥ विभाव्य रणसंरम्भं मा स्म मूर्च्छन्निमाः स्त्रियः । इतीव तच्छरवातैः परितस्तरिरे दिशः ॥ 712 ॥ कुर्वन्तः प्रतिपक्षेण कृतस्य द्विगुणं क्षणात् । प्रथन्ते स्म मिथः स्पर्धगाथका इव तच्छराः ॥ 713 ॥ अवदानेषु तन्मूनि विमुक्ताः स्वर्वधूगणैः । अन्योऽन्यस्य स्रजः काण्डमण्डपेन न सेहिरे ॥ 714 ॥ तावुभावप्यशोभेतां शोणिताभ्यक्तविग्रहौ । स्फुटानुरागैर्वीरश्रीकटाक्षैश्छुरिता विव ॥ 15 ॥ भूयिष्ठभूजसंभारदुःसहप्रसरास्ततः । तूर्णमौर्णविषुः कर्णमार्गणश्रेणयोऽम्बरम् ॥ 716 / / न रथ्या न रथो नापि सारथिर्न च केतनः । न देहमपि पार्थस्य ददृशे तत्तिरोहितम् ॥ 717 ॥ 1. पाणिज: नखः । 2. परावपि-प्रतिद्वये । 3. पराक्रमेषु । 4. संभार:-पराक्रमः ।
Page #591
--------------------------------------------------------------------------
________________ 10 576] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ राधेयस्याथ तां बाणधोरणी धूमरीमिव । शराः करा इवोष्णांशोर्मुष्णन्ति स्म किरीटिनः ॥ 718 ॥ फाल्गुने वल्गति स्वैरं पत्रिपत्रौघशालिनि । बभूव च्छिदुरच्छायः कामं कर्णमहीरुहः ॥ 719 ॥ मन्दीभूतेऽथ कर्णस्य शरशैशिरमारुते । बाणदक्षिणवाते च स्फूर्जत्यधिकमार्जुने ॥ 720 ॥ कौरवाः परितः कुन्दा इवासुमनसोऽभवन् । विकाशं चागमन्नुच्चैश्चम्पका इव पाण्डवाः ॥ 721 ॥ युग्मम् । अन्धीभूष्णुरथो जिष्णुमार्गणैरङ्गभूपतिः । अत्रस्नुरस्त्रमाहेयं महीयः समजूहवत् ॥ 722 ॥ प्यधीयन्त तडिद्दण्डमण्डिताब्दविडम्बिभिः । विषज्वालाकरालास्यैर्दन्दशूकैर्दिशस्ततः ॥ 723 ॥ बभुळलच्छलात्सप्तसप्तिसौप्तिकहेतवे । सम्भूयेवागताः सर्वशर्वरीतिमिरोर्मयः ॥ 724 ॥ युग्मम् । भुजङ्गजलदैः सद्यः पीते तपनतेजसि । तत्फणामणयो ज्योतिरिङ्गणा इव रेजिरे ॥ 725 ॥ सर्पसन्तमसे तस्मिन्द्यावाभूमिपिधायिनि । सुभद्राभर्तुरास्येन्दुः शुशुभेऽभिनवोदयः ॥ 726 ॥ काद्रवेयैरुपद्रोतुमनोभिरभितोऽर्जुनम् । सम्भ्रमादभ्रमि स्वैरं साक्षादापटैरिव ॥ 727 ॥ तान्मुरारातिरालोक्य त्रैलोक्यैकभयङ्करान् । गाण्डीवधन्विनो बन्धशङ्कातङ्काकुलोऽभवत् ॥ 728 / / अथाहेयास्त्रसंहारहेतवे तार्क्ष्यदैवतम् । / कार्मुकेसायकं सद्यः संदधे च धनंजयः ॥ 729 ॥ जग्मुश्च क्वापि निर्नाम ते भुजङ्गमपुङ्गवाः । दुर्नीतिहतवृत्तीनामसाधूनामिवोदयाः ॥ 730 ॥ 1. सार्पम् । 2. सूर्येण सह रात्रियुद्धनिमित्तम् । 3. खद्योताः । 4. खद्योताः । 5. आपद एव भटास्तेः । 15 25
Page #592
--------------------------------------------------------------------------
________________ त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] राधेयस्य ततश्चेतः प्रविष्ट इव विष्टपम् । उज्झामास तमस्तोमः पाण्डवांश्च भयोदयः ॥ 731 ॥ साक्षादिव जये तस्मिन्नस्त्रे विलयमीयुषि । घटोत्कचवधादाप्तवत्यां शक्तौ च रिक्तताम् ॥ 732॥ निश्चिकायात्मनः कायव्ययं कर्णः कपिध्वजात् । राज्यभङ्गं कुरूणां च पाण्डवानां च सम्पदम् ॥ 733॥ (युग्मम्) अथ सर्वाभिसारेण शराणामनणूर्जितः । मृत्युमेवोररीकृत्य स योद्धुमुपचक्रमे ॥ 734 ॥ एकाश्रयमसंदेहजयलक्ष्मीनिरीक्षितः । बभूव भीमः समरस्ततः कर्णकिरीटिनोः ॥ 735 ॥ व्योम्नि वैमानिकैर्दिक्षु दिग्गजैर्भूवि भूचरैः । उच्छलत्तच्छरव्रातभीत्या दूरेण दुद्रुवे ॥ 736 ॥ कल्पान्तचलितोदन्वन्नीरनिर्घोषभीषणः । भयसम्भ्रान्तयोरासीद्वाहिन्योस्तुमुलो महान् ॥ 737 ॥ वाह्लीकैः क्वचिदास्फाल्य कोलाहलपलायितैः । बभञ्जिरे रथाः साकं रथिकानां मनोरथैः ॥ 738 ॥ नीचैर्मार्गद्रुशाखाभिः पर्यस्तकुथकैतनाः । इभाः प्रणेशुर्झम्पाभिर्नश्यदाधोरणा रणात् ॥ 739 ॥ कर्ण - फाल्गुनयोरवान्पुनर्मद्रेश केशवौ । धारयाञ्चक्रतुः सम्यक्सारथ्यकलया बलात् ॥ 740 ॥ सर्वस्मिन्नप्यनीकेऽथ विद्रुते वीरकुञ्जरौ । रेस्तौरणासक्तावटव्यामिव कुञ्जरौ ॥741 ॥ अथैवं रणसंरम्भे कर्णस्याचक्रनाभितः । मङ्क्षु धर्म इवानीतौ निर्ममज्ज रथः क्षितौ ॥ 742 ॥ कलाकल्पेन शल्येन प्रेरिता अपि वाजिनः । नेशते स्म तमुद्धर्तुं विवेकमिव दुर्धियः ॥ 743 ॥ 1. वाह्लीकदेशजैरश्वैः । 2. चक्रनाभिपर्यन्तम् । [ 577 5 10 151 20 25
Page #593
--------------------------------------------------------------------------
________________ 578] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ श्यामलिम्नाऽधिवक्वेन्दु वैलक्ष्येणाधिमानसम् । मन्दिम्ना चाधिदोर्दण्डं कर्णस्याक्रियतास्पदम् ॥ 744 ॥ सोऽथ स्वयमवातारिरुद्दिधीपुर्वरूथिनम् । उच्चैरुत्साहमारोहत्तदानीमर्जुनः पुनः ॥ 745 ॥ ततः पल्लवितप्राणं बाणधोरणिवर्षिणम् । कर्णोऽभ्यधत्त बीभत्सुमीषदैन्यकिरा गिरा ॥ 746 / / क्षत्रियक्षिप्तमक्षत्रमिदमर्जुन ! मा कृथाः । न खल्वयुध्यमानेषु प्रहारः सत्यशालिनाम् ॥ 747 ॥ क्षात्रं धर्ममिमं वीर ! यदि त्वमपि लुम्पसि । तदानीमपरित्राणः कुत्रायमवतिष्ठताम् ? ॥ 748 ॥ तन्मुहूर्तं प्रतीक्षस्व मा मुचः सुतरां शरान् । उद्धरामि धरामग्नमहं यावदिमं रथम् ॥ 749 / / तमेवं कृपणालापमलपन् मद्रभूपतिः । राधेय ! न भवान्सूतकुलं हियमलम्भयत् ॥ 750 ॥ क्षत्रियः क इव प्राणसंदेहेऽपि महीयसि । वचस्त्वमिव शत्रूणां पुरो दीनमुदीरयेत् ॥ 51 ॥ दुर्धीदुर्योधनो नूनं येन भीरुशिरोमणौ । कृता गोमायुदेशीये सिंहसम्भावना त्वयि ॥ 752 ॥ न कौरव्यः स ते मित्रं मन्ये मानैकमन्दिरम् । वदस्येवं गिरं दीनां यत्पुरः परिपन्थिनः ॥ 753 ॥ इति शल्यगिरा शल्यतुल्यया गलितौजसम् । स्मितधौताधरोद्देशः केशवः कर्णमब्रवीत् ॥ 754 ॥ राधेय ! धर्मसर्वस्वं त्वां विना बत वेत्ति कः? / शङ्के स्मृतिरहस्यानि स्फायन्ते त्वयि सम्प्रति ॥ 755 / / अभिमन्युवधे किन्तु विस्मृतान्येव तानि ते । / सर्वैः सम्भूय युष्माभिर्यदेकः स तदा हतः ॥ 756 / / 1. मन्दत्वेन । 2. क्षत्रियेणानङ्गीकृतम् । 3. सत्व0 प्रत्यन्तरे0 / 4. मृगसदृशे । 15 25
Page #594
--------------------------------------------------------------------------
________________ [579 त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] यदि वात्मविपद्युच्चैर्द्धर्मतत्त्वविदः खलाः । परापदि तु धर्मस्य विसृजन्ति जलाञ्जलिम् ॥ 757 ॥ सोत्प्रासमित्युपालभ्य राधेयं गरुडध्वजः । तगिरा मन्थरीभूतभुजमर्जुनमभ्यधात् ॥ 758 ॥ अर्जुनार्जुन ! किं नाम नाराचान्न विमुञ्चसि ? / कृपा कौतुस्कुतीयं ते द्विषत्यस्मिन्सुतद्रुहि ? ॥ 759 ॥ भूयो हि रथमारूढः सोऽयमत्यन्तदुर्जयः । जीयते केसरी केन कन्दरान्तरसञ्चरः ? ॥ 760 ॥ न चाक्षत्रमिदं किञ्चित्तव धर्मव्यतिक्रमः । विरोधी बलवान्रन्ध्रे हन्तव्यो हि जयैषिभिः ॥ 761 ॥ इति विष्णुगिरा जिष्णुः पुनरप्यात्तधन्वनः । क्षिप्रमेव क्षुरप्रेण राधेयस्याहरच्छिरः ॥ 762 ॥ उन्मीलत्कुण्डलज्योतिर्जटालं तत्समुच्छलत् । बभौ चम्पापतेस्तेजः पिण्डीभूतमिवान्तरम् ॥ 763 ॥ शिरोऽदीयत मित्राय बन्धुभ्यश्च धरा मया । इति कर्णकबन्धेन प्रीत्येव ननृते तदा ॥ 764 ॥ उदेति स्माभिकौन्तेयबलमानन्दचन्द्रमाः । मीलति स्म च तत्कालं कौरवाम्भोजकाननम् ॥ 765 ॥ पिण्डितैः पाण्डवानीकहर्षकोलाहलोमिभिः । निपीयन्ते स्म कौरव्यसैनिकाक्रन्दकन्दलाः ॥ 766 ॥ वियत्युत्पतितं वीक्ष्य तच्चम्पाधिपतेः शिरः । राहुत्रस्त इवास्ताद्रिकाननेऽविशदंशुमान् ॥ 767 / / कर्णस्य शिरसः कर्णकुण्डले भुवि 'पेतुषः । आदत्त मारुतिबिम्बे भास्वतो भूगते इव ॥ 768 ॥ पूष्णि चास्तं गते कर्णे नितरामन्धकारिताः । कौरवाः शिबिरं जग्मुर्मन्दमन्दपदक्रमम् ॥ 769 ॥ 1. सोपहासम् । 2. पतितस्य ।
Page #595
--------------------------------------------------------------------------
________________ 580] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ पाण्डवाः पुनरत्यन्तमुद्दयोतिवदनेन्दवः । स्कन्धावारं ययुः स्वैरं सञ्चारचतुराज्रयः ॥ 770 ॥ कुण्डलाभ्यां तथैताभ्यामभ्यर्च्य चरणद्वयीम् । ते राधेयवधप्रीताः प्रणेमुस्तत्र मातरम् ॥ 771 ॥ ते नि:संदेहमात्मीये प्रत्यभिज्ञाय कुण्डले । अकस्मान्मुहुरुष्णोष्णाः सा ववर्षाश्रुविपुषः ॥ 772 ॥ तामवादीदजातारि: कष्टमानन्दपर्वणि । मातः केयमकाण्डेऽपि शोकसङ्कलता तव ? ॥ 773 ॥ नन्वद्य फाल्गुनागस्त्यग्रस्ते कर्णमहार्णवे । जयद्वीपमभूदेवि ! त्वत्सुतैरीषदासदम् ॥ 774 ॥ तत्त्वयाऽऽकस्मिकीभिः किं कष्टाभिर्बाष्पवृष्टिभिः । मुखाम्भोजविकाशश्रीरास्माकीयं विलुप्यते ? ॥ 775 ॥ अथोवाच सुतान् कुन्ती मन्युना गद्गदाक्षरम् । वत्साः किं नाम वोऽद्याहं मन्दभाग्या निवेदये ? ॥ 776 ॥ कर्णो हि पाण्डुदेवस्य तेजसामाद्यकन्दलः । सोदरो भवतां बन्धुः सिन्धुरौजित्यवारिणः ॥ 777 ॥ किन्तु हेतोः कुतोऽप्याशु जातमात्रोऽप्यसौ मया । कुण्डलाभ्यां किलैताभ्यां सनाथीकृत्य तत्यजे ॥ 778 ॥ हेतुर्मातः स को नाम ? सुतं येनैनमत्यजः । इति विस्मेरचेतोभिः पाण्डुजन्मभिरीरिते ॥ 779 / / स्त्रीस्वभावभुवा कुन्त्यां हिया तूष्णीकताजुषि । वृत्तान्तमखिलं कर्णे कथयामास केशवः ॥ 780 ॥ युग्मम् । बन्धूच्छेदस्मरत्खेदाः पाण्डवाः पुनरभ्यधुः । AH कृष्ण ! न त्वमप्येवमियत्कालमचीकथः ॥ 781 ॥ कारिताः किं वयं हन्त भ्रातृहत्यामिमां त्वया ? / क्व नाम पातकस्यास्य विशुद्धिर्भविताऽद्य नः ? ॥ 782 ॥ 15. 20 25 1. सौकर्येण प्राप्तम् । 2. शोकेन ।
Page #596
--------------------------------------------------------------------------
________________ [581 त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] इत्यातहृदयान्बन्धुहत्यया पाण्डुनन्दनान् । सभ्रूभङ्गमभाषिष्ट विस्पष्टं विष्टरश्रवाः ॥ 783 ॥ वृथा ताम्यथ किं नाम कार्येऽमुष्मिन्नकल्मषे ? / जिघांसन्तं जिधांसीयादिति धर्मो हि दोष्मताम् ॥ 784 ॥ किं च यातेन दूत्याय तदानीं हास्तिने मया । किञ्चिदावेद्य वृत्तान्तमेवं कर्णोऽभ्यधीयत ॥ 785 ॥ ततः कर्ण ! तवेदानीं युक्ता सोदर्यसङ्गतिः । सेवितुं न तु युज्यन्ते कुरवस्तद्विरोधिनः ॥ 786 ॥ सोऽप्यूचे तं हरे ! नाहं मोक्तुमर्हामि कौरवम् । कर्णः कर्ण इति ख्यातिं येन नीतोऽस्मि सर्वतः ॥ 787 ॥ पुरुषेषु न रेखाऽपि साधुभिस्तस्य दीयते । यः स्निग्धमदवीयस्यां मित्रमापदि मुञ्चति ॥ 788 ॥ पश्य मित्रं मरीचीनामुपरागे विमुञ्चताम् । गीयते खलु विद्वद्भिः पुंस्त्वमेव न केवलम् ॥ 789 ॥ कौरव्यस्य ततः कार्ये त्याज्याः खलु मयाऽसवः । किं पुनः फाल्गुनादन्यं हनिष्यामि न बन्धुषु ॥ 790 ॥ इति वैरायमाणं तं विनिश्चित्यार्जुने मया । वक्तुमिष्टोऽपि युष्मभ्यं नोदन्तोऽयमकथ्यत ॥ 791 ॥ ज्ञातेऽस्मिन्नर्जुनो बन्धुस्नेहविक्लवतां गतः । यदि कर्णेन हन्येत तद्भवेत् किं हि मङ्गलम् ? ॥ 792 ॥ इत्याकर्ण्य गिरं शाङ्गपाणेर्बाष्पायितेक्षणाः । पाण्डवाश्चक्रिरे सर्वं राधेयस्यौर्ध्वदेहिकम् ॥ 793 ॥ यावत्तिष्ठन्ति ते स्तोकशान्तशोकभरास्तदा । तावत्प्रौढप्रभाजालक्षालितक्षणदामलान् ॥ 794 ॥ आतपत्रायितस्फारस्फटामण्डलमण्डितान् । काश्चिदालोकयाञ्चक्रुदिव्यमूर्तिधरान्पुरः ॥ 795 ॥ युग्मम् । 1. समीपस्थायाम् ।
Page #597
--------------------------------------------------------------------------
________________ 582] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ पञ्चाङ्गचुम्बितक्षोणितलैरानम्य तैस्ततः । विज्ञापितस्तपःसूनुः कुड्मलीकृतपाणिभिः ॥ 796 ॥ देव ! दिव्ये पुरा तस्मिन्पन्नगेन्द्रसरोवरे । विप्रियं यैर्वितेने वस्ते वयं पवनाशनाः ॥ 797 ॥ तदा सहायकं यावत्कर्णयुद्धे किरीटिनः । रुषा वारितवान्द्वारमस्माकमुरगप्रभुः ॥ 798 ॥ तदद्य कृतमस्माभिः साहाय्यं सितवाजिनः । मज्जयद्भिः क्षितौ चक्रद्वयं कर्णवरूथिनः ॥ 799 ॥ हत्वा च सपरीवारं कौरवेन्द्रमसंशयम् । यूयं भविष्यथ प्रातः पारीणाः प्रधनाम्बुधेः ॥ 800 ॥ तदादिश यथैनं वो जयोदन्तसुधारसम् । उपायनमुपादाय पश्यामः पन्नगेश्वरम् ॥ 801 ॥ धर्मजोऽपि यथौचित्यं रचितस्वागतक्रियः । भीमाद्यैरादराद् दृष्टानाभाष्य विससर्ज तान् ॥ 802 / / इतश्च कौरवः कर्णं कर्णधारं रणार्णवे । शोचशिबिरमागत्य पल्यङ्केऽवाङ्मुखोऽपतत् ॥ 803 ॥ विलीन इव मूर्छाल इव व्यसुरिवाथ सः । न ददर्श न शुश्राव न विवेद च किञ्चन ॥ 804 ॥ तस्मिञ्शोकनिपीतेऽभूत्कामं शोकमयी चमूः । / तमःकवलिते ह्यर्के किं मही न तमोमयी ? ॥ 805 ॥ मुमूर्च्छ क्षणमुच्छासविकलो मुकुलेक्षणः । सोरस्ताडं क्षणं मुक्तकण्ठमुच्चै रुरोद च ॥ 806 ॥ नामग्राहं च हा कर्ण ! कर्णेति व्यलपत्क्षणम् । क्षणं तस्थौ च तूष्णीकस्तदा दुर्योधनः शुचा ॥ 807॥ युग्मम् । इत्थं नवनवोत्थानुशोकोर्मिविवशीकृतम् । वेगादागत्य साक्षेपां द्रौणिर्वाणीं तमब्रवीत् ॥ 808 ॥ 15 20 25 1. सर्पाः । 2. युद्धसमुद्रस्य ।
Page #598
--------------------------------------------------------------------------
________________ [583 त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] महाराज ! स निर्व्याजशौण्डीरिमगुणः क्व ते ? / क्व ते सत्त्वं च तद्वीर ! वज्रविस्फूतिजित्वरम् ? ॥ 809 ॥ सोऽवधीरितधात्रीन्ध्रगरिमा गरिमा क्व ते ? / क्व ते गाम्भीर्यमम्भोधिगर्वसर्वंकषं च तत् ? ॥ 810 ॥ यदेवमबलेव त्वमुच्चकैराचित:2 शुचा । मुहुर्मूर्च्छस्यतिक्रन्दस्यत्यन्तं परिदेवसे ॥ 811 ॥ त्वादृशानपि शोकोऽयमाक्रमिष्यति चेद्बलात् । चलयिष्यति शैलेन्द्रं बालस्तन्मलयानिलः ॥ 812 ॥ महानथ सहायो मे कर्णोऽभूदिति शोचसि । तव त्रैलोक्यमल्लस्य तदप्येतत्त्रपाकरम् ॥ 813 ॥ यच्चापकर्षणे वामं सहायीकुरुते करम् । तेनापि त्रपते कामं शूराणां दक्षिणः करः ॥ 814 ॥ अद्यापि त्वयि सङ्ग्रामसीमानमधितस्थुषि । रवौ दिवमिव ध्वान्ताः पाण्डवेया न दुर्जयाः ॥ 815 / / आस्तां तावद्भवान् शल्योऽप्यतुल्यभुजवैभवः । खण्डने पाण्डुपुत्राणां जन्यमूर्धन्यलंतमाम् ॥ 816 / / प्रक्षाल्य परितः शोकातङ्कपङ्कमिमं ततः । राजन् ! मन्द्रेन्द्रमेवैनं सेनान्यं कर्तुमर्हसि ॥ 817 ॥ इति द्रौणेगिरा सद्यो रुचेव रविसारथेः । मुमोच स शुचं किञ्चिज्जीवलोक इव क्षपाम् ॥ 818 ॥ तं च सेनान्यमातेने मद्रचन्द्रं जयेच्छया । आशा हि दूरं दूर्वेव विलूनाऽपि प्ररोहति ॥ 819 ॥ कृतवर्मकृपद्रौणिसौबलादिबलान्वितः । अग्रे कृत्वा प्रगे शल्यं कौरवो रणमागमत् ॥ 820 ॥ उन्मूल्य शल्यमुल्लाघमाधातुं जयमात्मनः । .. क्षेत्रक्षोणिमुपागच्छद् धर्मजोऽपि महाभुजः ॥ 821 ॥ 1. धात्रीध्रा-राजानः । 2. व्याप्तः । 3. रणमूर्धनि ।
Page #599
--------------------------------------------------------------------------
________________ 584] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ त्रुटत्सुभटकण्ठास्थिष्ठात्कारमुरजध्वनिः । कबन्धताण्डवोच्चण्डस्ततोऽभूत्सङ्गरोत्सवः ॥ 822 / / प्राणोपदंशमापीय रिपूणां शोणितासवम् । क्षीबा इव लुठन्ति स्म क्षितौ तत्र पतत्रिणः ॥ 823 ॥ गत्वरैरसुभिः क्रीतं कल्पस्थास्नु मया यशः । इति प्रीत्येव कस्यापि कबन्धोऽनृत्यदद्भुतम् ॥ 824 ॥ उज्जृम्भमाणपुंनागसन्तानरसपायिनः । उल्लसत्पक्षसूत्काराः खेलन्ति स्म शिलीमुखाः ॥ 825 ॥ नूतनातपसंपृक्तनिर्झराम्बुविडम्बिभिः । . दुआरै रुधिरोद्गारैः केऽपि भान्ति स्म भूभृतः ॥ 826 / / निरस्तनिखिलारातिकुलोऽथ नकलो रणे । तत्कालं कवलीचक्रे वैरिनागाननेकशः ॥ 827 / / विशन्तो हृदयं सद्यो नकुलस्य शिलीमुखाः । विद्विषां मुखपद्मानि मुकुलीचक्रिरेऽद्भुतम् ॥ 828 ॥ नकुलस्य शराः कामं सेहिरे न विरोधिभिः । सारङ्गवैरिणः पाणिजन्मान इव कुञ्जरैः ॥ 829 ॥ तीव्रपातैरिषुव्रातैर्नाकुलैराकुलीकृताम् । चमूमालोक्य मद्रेशः क्रोधावेशादधावत ॥ 830 ॥ अत्युद्धरैः शरैस्तस्य तरङ्गैरिव नीरधेः । निम्नगेव चमूश्चक्रे पाण्डवीया पराङ्मुखी ॥ 831 ॥ क्षुन्दति क्षत्रियव्यूहं ततस्तस्मिन्निरङ्कशे । भ्रकुटीभङ्गभीमास्यो हरिरूचे तपःसुतम् ॥ 832 ॥ युधिष्ठिर ! समीचीनमुच्यसे त्वं युधिष्ठिरः । यदेवं रिपुणा सैन्यं हन्यमानमुपेक्षसे ॥ 833 ॥ पुंसः स्थमा हि सौस्थित्ये गुणत्वमवलम्बते । प्रत्यर्थिन्युत्थिते किं तु गुणश्चापाय चापलम् ॥ 834 ॥ 15 20 25 1. सिंहस्य । 2. नखाः । 3. स्थिरता ।
Page #600
--------------------------------------------------------------------------
________________ [585 त्रयोदशाः सर्गः । युद्धवर्णनम् ॥ ] सिन्धुरेन्द्राः परे यूथं यूथपस्येव पश्यतः । पिंषन्ति यद्विषः सैन्यं नन्वियं ते त्रपा परा ॥ 835 ॥ क्रष्टास्मि ते सुतं शल्योदरादिति गिरं निजाम् । एवं तिष्ठन् सुदेष्णाग्रे कथं सत्यां करिष्यसि ? ॥ 836 ॥ वधोत्सुकोऽपि बीभत्सुस्त्वत्सङ्गरमनुस्मरन् । क्षुन्दानेऽपि चमूं शल्ये बाणश्रेणी न मुञ्चति ॥ 837 ॥ तत् झगित्युत्सृज स्थैर्यमौर्जित्यमुररीकुरु । लम्भय प्रसभं शल्यमेनं कीनाशदासताम् ॥ 838 ॥ इत्यच्युतवचष्टङ्कोल्लिखितात्मा तपःसुतः । प्रतिज्ञां मद्रभूभर्तुरामध्याह्नाद्वधे व्यधात् ॥ 839 ॥ उत्कल्लोलं ततः शल्यं धर्मभूर्भुजवैभवात् । नर्मदायाः परीवाहं कार्तवीर्य इवारुधत् ॥ 840 / / उच्छलद्वाणनिर्वाणगीर्वाणनयनस्ततः । अभूत्कृतजगड्डिम्बडम्बरः समरस्तयोः ॥ 841 ॥ विश्वसंहारिभिः कालीकटाक्षैरिव तत्क्षणात् । व्यानशे निशितइओम तत्कलम्ब-कदम्बकैः ॥ 842 / / स्तृणोति स्म क्षणं बाणैर्लाघवोल्लाघमुक्तिभिः । सरथ्यं सरथं धर्मनन्दनं मद्रभूपतिः ॥ 843 / / मुमूर्छाथ क्रमाच्छिन्दशल्यबाणमयं तमः । प्रगेतन इवोझ्योतो युधिष्ठिरशरोत्करः ॥ 844 ॥ शल्यत्राणकृते दूराद्धावन्तोऽन्यधराधवाः । भाग्यैरिव विपत्पूगाः फाल्गुनाद्यैर्ममन्थिरे ॥ 845 ॥ मध्यंदिनदिनाधीशः पश्यंस्तत्समरोत्सवम् । / लक्ष्यते स्म तथा व्योम्नि मन्दमन्दमिवोच्चलन् ॥ 846 ॥ युध्यमानं ततो यत्नाद्गतं बाणैरजेयताम् । निहन्ति स्म तपःसूनुः शक्त्या शल्यममोघया ॥ 847 ॥ 1. निर्वाणं निमीलितं निश्चलं वा । 2. डिम्ब:-कलकलध्वनि । 3. कलम्बः-बाणः । 4. लाघवेन शुद्धं मोचनं येषां तैः । 5. ववृधे । 6. आपत्समूहाः ।
Page #601
--------------------------------------------------------------------------
________________ 5 10 15 20 586 ] 25 [ पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् । व्यालदन्तावलेनेव क्रोधादन्धम्भविष्णुना । मरुद्भवाप्यभिद्यन्त भूयांसो युधि कौरवाः ॥848 ॥ उद्यत्पार्थप्रतापाख्यबालार्केणेव शोणिताः । प्रावर्तन्ताभितः कुम्भिद्वयस्यो रुधिरापगाः ॥ 849 ॥ क्वचित्करैः क्वचित्पादैः क्वचिदङ्गैः क्वचिन्मुखैः । आकीर्णाङ्का विधेः कर्मशालेव रणभूरभूत् ॥ 850 ॥ शङ्के तस्यां विशन् रौद्यां सोऽप्यभैषीत्तदान्तकः । श्वसन्ति स्म चिरं केचिद्यदरातिहता अपि ॥ 851 ॥ शस्त्राघातोच्छलन्मूर्च्छानभिषिच्याभितोऽम्बुभिः । भूयोऽपि प्रगुणीकुर्वन्काञ्श्चित्समरकेलये ॥ 852 ॥ पाययंश्च पयः काञ्श्चिच्छुष्कतालून् पिपासया । इक्षुद्राक्षादिभिस्त्यक्ततापान्काञ्चिच्च सूत्रयन् ॥ 853 ॥ निर्भत्स्र्याभिमुखीकुर्वन्काञ्चिद्भीत्या पराङ्मुखान् । तत्र बभ्राम निर्भीकः सर्वतः सुभटीजनः ॥ 854॥ त्रिभिर्विशेषकम् । अथाशेषैर्नृपैः सार्धं सबलैः सौबलादिभिः । उत्तस्थे मांसलस्थामा कौरवाणामधीश्वरः ॥855 ॥ पाण्डवीयाः क्षणं प्रौढकटका अपि भूभृतः । संहारमारुतस्येव तस्य वेगं न सेहिरे ॥ 856 ॥ आसन्नान्तस्तदा सोऽभूत्पाण्डवैरपि दुःसहः । तापो ह्यपरनैदाघः सोढुं कैर्नाम शक्यते ? ॥ 857 ॥ तन्वन्नकालकल्पान्तभ्रान्ति त्रिजगदङ्गिनाम् । सङ्गरोऽभून्महाघोरः सैन्ययोरुभयोस्ततः ॥ 858 ॥ शकुनिः कुरुभूभर्तुः कूटनाटकसूत्रभृत् । सहदेवमथारौत्सीन्महेभः कलभं यथा ॥ 859 ॥ द्युतीशद्युतिसङ्क्रान्त्या तापितानिव वह्निना । माद्रेयमभितो रौद्रान्स ववर्ष शिलीमुखान् ॥ 860 ॥ 1. गजप्रमाणा: / 2. व्याप्तमथ्यभागा ।
Page #602
--------------------------------------------------------------------------
________________ [587 त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] . एधोभिरिव तैरेतैः सायकैः स्वैरपातिभिः । दिदीपे सहदेवस्य नितरामूजितानलः ॥ 861 / / माद्रेयस्तस्य नाराचैः काण्डश्रेणीरखण्डयत् । / अम्भोधर इवाम्भोधिर्ध्वाला देवहविर्भुजः ॥ 862 ॥ समं दोःस्तम्भसंरम्भैः साकं कपटपाटवैः । क्षयमीयुः क्षणाद्वाणा गान्धाराणामधीशितुः ॥ 863 ॥ दीव्यन्तं समरद्यूते ततः प्राणैः पणीकृतैः । मानेयोऽक्षैरिव क्षिप्रं क्षुरप्रैर्जयति स्म तम् ॥ 864 ॥ क्षुण्णेऽथ शकुनौ साक्षाच्चेतसीव कुरुप्रभुः । उच्छ्रसन्नपि भस्त्रेव चैतन्यविकलोऽभवत् ॥ 865 ॥ वीक्ष्यानीकमथात्मीयमेयिवद्विशरारुताम् । गान्धारेयो गतस्थामा जगामाकुलतां ततः ॥ 866 ॥ अथ सैन्यरथोद्भूतैः सोऽन्धकारपटोपमैः । तिरोहितवपुः पांशुपूरैः स्वैरमपासरत् ॥ 867 / / न नाम शुशुभे शेषद्वित्रशौण्डीरमौक्तिकम् । तदा मौक्तिकदामेव तदनीकमनायकम् ॥ 868 ॥ कृपश्च कृतवर्मा च द्रोणभूश्च त्रयोऽप्यमी । धार्तराष्ट्रमपश्यन्तः कोका इव दिवाकरम् ॥ 869 ॥ बिभ्रतः कान्दिशीकत्वं विच्छायवदनश्रियः । कामं गवेषयामासुर्विषण्णास्तमितस्ततः ॥ 870 ॥ युग्मम् । भ्राम्यन्तो ददृशुस्तेऽथ गान्धारेयपदावलीम् । सरो व्याससरो नाम ययुस्तदनुसारतः ॥ 871 ॥ अम्भः संस्तभ्य संविष्टं तत्र निश्चित्य कौरवम् । भर्तृभक्त्या क्षणं तस्थुस्तस्य ते सरसस्तटे ॥ 872 ॥ अथावलोक्य धूलीभिस्तैः कदम्बितमम्बरम् । कौरवानुपदी पार्थबलराशिरशक्यत ॥ 873 ॥ 1. दावानलस्य । 2. प्राप्तम् ।
Page #603
--------------------------------------------------------------------------
________________ 588] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ दृष्ट्वा नोऽत्र स्थितं पार्थाऽज्ञासिषुर्मा स्म कौरवम् । इत्यालोच्य तिरोऽभूवन्क्वापि ते तरुगह्वरे ॥ 874 ॥ तस्मिन्सरसि विज्ञाय वनेचरगिरा ततः । प्रविष्टं कौरवाधीशमन्वगुः पाण्डुसूनवः ॥ 875 ॥ तदैकाक्षौहिणीशेषबलसम्भारभासुराः । तिष्ठन्ति स्म सुताः पाण्डोश्चिरमावृत्य तत् सरः ॥ 876 ॥ तन्नीरस्य ततस्तीरमधिष्ठाय युधिष्ठिरः । स्पष्टमामृष्टमर्माणं वाणीमिति समाददे ॥ 877 ॥ दुर्योधन ! मुधा वीरं त्वां स्म मन्यावहे वयम् । मृगेन्द्रमतिरस्माकं 'फेरवे स्फुटमस्फुरत् ॥ 878 ॥ निष्कलङ्के कलङ्कोऽभूस्त्वमेवास्मत्कुलेऽखिले । त्वयैव कलुषं तात धृतराष्ट्रमहः कृतम् ॥ 879 ॥ घातयित्वा समित्येवं सुहृत्सम्बन्धिबान्धवान् । / यदिदानीं निजप्राणत्राणायाम्भसि मज्जसि ॥ 880 ॥ मग्नस्यापि जले किन्तु जीवितव्यं न ते क्वचित् । मुहूर्तोऽपि गमी नैतत् सर: शोषयतां हि नः ॥ 881 ॥ क्वाद्य ते स भुजादर्पस्तृणीकृतजगत्त्रयः ? / येनावमत्य नः सर्वांस्त्वं महीं भोक्तुमैहथाः ॥ 882 ॥ यद्येतावदनात्मज्ञ ! tvamAsIma'tyukAtaraH / तत्सन्धित्सून्पुरा किं न गोत्रवृद्धानमानयः ॥ 883 ॥ संधिमादधतं किं च पञ्चग्राम्यापि शाङ्गिणम् । निराकृत्य तदा किं त्वमात्मनीनमसूत्रयः ? ॥ 884 ॥ तत्तेऽद्य स्फुटमायात एव मृत्युर्यथा तथा । जीवितं ह्यतिदुर्लम्भमाप्तवाक्यविलङ्घिनाम् ॥ 885 ॥ अत्यन्तानुचितां क्षत्रव्रतस्य च कुलस्य च । / कृष्णाकेशाम्बराकृष्टिं तदा कारयतस्तव ॥ 886 / / 15 20 25 1. शृगाले । 2. संधिकर्तुमिच्छून् ।
Page #604
--------------------------------------------------------------------------
________________ [589 त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] बंहीयो यदभूदंहस्तस्यास्माभिर्बलादपि । अद्य प्राणप्रहारेण प्रायश्चित्तं विधास्यते ॥ 887 ॥ युग्मम् । तन्निर्गत्याम्भसो भूत्वा शौण्डीरश्चेद्विपद्यसे । तदात्मभुजयोर्लज्जां कुलस्य च विलुम्पसि ॥ 888 / / निर्यास्यसि न चेत्तर्हि संहितः सव्यसाचिना । क्षणादाग्नेयबाणोऽसौ शोषयिष्यत्यदः सरः ॥ 889 ॥ अथैको निखिलै स्मद्योद्धृभिर्योद्धमीशिषे । तद्येन रोचते तुभ्यं तेन युद्धं विधीयताम् ॥ 890 ॥ एकस्मिन्नप्यहो तस्मिञ्जितेऽधिप्रधनं त्वया । जिता एव वयं सर्वे भुञ्जीथाः पृथिवीमिमाम् ॥ 891 ॥ श्रुत्वेति श्रवणक्रोडविषवृष्टिसहोदराम् । भारती तपसः सूनोरमर्षक्वथिताशयः ॥ 892 ॥ गदायुद्धं विनिर्णीय समं पवनजन्मना । कौरवो निरगान्नीरादभ्रादिव दिवाकरः ॥ 893 / / युग्मम् । ततः परिसरं मत्तमातङ्गेन्द्रमिवारिकाः । पाण्डवेयास्तमावृत्य रणक्षेत्रमुपानयन् ॥ 894 ॥ भीम-कौरव्ययोस्तत्र चरणायुधयोरिव । धर्मजाद्या दधुर्योद्धकामयोः पारिषद्यताम् ॥ 895 ॥ इन्द्रनीलामलं व्योम व्याप्तं गीर्वाणखेचरैः । भाति स्म भूमिलल्लोकप्रतिबिम्बैरिवाङ्कितम् ॥ 896 ॥ द्वैमातुरीयसैन्यस्य यादवीयबलस्य च । द्राग् दिदृक्षारसाक्षिप्ताः सङ्गच्छन्ते स्म सैनिकाः ॥ 897 ॥ गदायुद्धरहस्यैकभाष्यकारभुजोर्जितः । / बलभद्रोऽपि तत्रागाद्विलोकनकुतूहली ॥ 898 ॥ रणरङ्गाङ्गणे लोकैः परितः परिवेष्टितौ । अङ्ककाराविवास्थातां गान्धारेय-वृकोदरौ ॥ 899 ॥ 25 1. पापम् । 2. युद्धे । 3. कुर्कुटयोः । 4. अङ्क शब्दोऽत्रापराधार्थः ।
Page #605
--------------------------------------------------------------------------
________________ 590] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ केऽपि प्राणाधिको धार्तराष्ट्रो न तु वृकोदरः । केचिच्च बलवान् भीमो न नाम धृतराष्ट्रभूः ॥ 900 / / अन्ये तु मांसलाभ्यासी मारुतिर्न कुरूद्वहः । अपरे पुनरभ्यासी कौरवो नैव पावनिः ॥ 901 ॥ केचित्तु मन्महे नान्यं मानिनं कौरवं विना । इयत्यपि गते यस्य सर्वान्वा हन्मि विद्विषः ॥ 902 ॥ मृत्युना सह सङ्ग्रामे केलिलीलाः करोमि वा । रिपुभ्यो न पुनर्दीनं वचो वच्मीति गी:क्रमः ॥ 903 ॥ अन्ये तु धिग् धियं धिक् च मानितां धिक् च मत्सरम् । यदुपज्ञमसौ जज्ञे कौरवस्य कुलक्षयः ॥ 904 ॥ इत्येतान्बहुशो जल्पाञ्जल्पयन्तः परस्परम् । युद्धकौतुकिनस्तस्थुः सुरखेचरमानवाः ॥ 905 ॥ षड्भिः कुलकम् । कौरव्य-मारुती वेगाद् दृश्यमानां सहस्रधा । अथाभ्रमयतां भीमामात्मानं परितो गदाम् ॥ 906 ॥ सानुमन्ताविवोत्क्षिप्तौ कल्पान्ते मण्डलानिलैः । गदाङ्घ्रिपं दधानौ तौ चेरतुश्चित्रमण्डलम् ॥ 907 ॥ राजति स्म तयो रङ्गं शौर्यरोमाञ्चकोरकैः । अन्तर्चलितकोपाग्निनिर्यद्धूमलवैरिव ॥ 908 ॥ कदाचित्तौ विनिर्मुक्तक्ष्वेडारावौ प्रसस्रतुः । पादमाकृष्य च स्वैरं कदाचिदपसस्रतुः ॥ 909 ॥ भुजशौण्डीरिमोद्रेकाद्धावमानोऽतिदुःसहम् । अत्याजयत्कदाप्यन्यः स्वां महीमितरं बलात् ॥ 910 ॥ त्रिजगत्कौतुकास्थानं स्थानमाविश्य तौ ततः । प्रहारोदस्तहस्ताग्रावत्यासन्नीबभूवतुः ॥ 911 ॥ प्रक्षिप्य पुरतः पादमेकस्मिन्नभिहन्तरि । कृष्टाङ्घ्रिमङ्गनाशेन प्रहारमपरोऽत्यजत् ॥ 912 ॥ 15 25 1. जल्पान्, कल्प प्रतिद्वयपाठः ।
Page #606
--------------------------------------------------------------------------
________________ [591 त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] कदाचिच्चेलतुः प्रेङत् करावभ्यासपाटवात् । तावन्योऽन्यगदाघातं गदयैव ररक्षतुः ॥ 913 ॥ तदीयगदयो दैरन्योन्यास्फालनोद्भवैः । शङ्कन्ते स्म जगत्कोशस्फोटमाकालिकं जनाः ॥ 914 ॥ तयोरित्थमतिक्रोधादुद्धतं युध्यमानयोः । जयश्रीः सुचिरं तस्थावात्तया वरमालया ॥ 915 ॥ कौरवोऽथ चिराद् दृष्टिं वञ्चयित्वा कथञ्चन । निबिडं ताडयामास मौलिदेशे मरुत्सुतम् ॥ 916 / / तत्प्रहारव्यथाभारनिर्भरभ्रमितेक्षणः । मारुतिः क्षोणिमद्राक्षीभ्रंमदद्रिवनद्रुमाम् ॥ 917 ॥ सत्त्वोत्कर्षादथात्मानं संस्थाप्य स कथञ्चन । क्रोधप्रगुणितप्राणः प्रजहे हृदि कौरवम् ॥ 918 ॥ तेन दुःखासिकामात्रमनुभूय सुयोधनः । निहन्ति स्म पुनर्मूध् इकोपाटोपाद् वृकोदरम् ॥ 919 ॥ तत्पीडाभिरभूदन्धंभविष्णुनयनद्वयः । निकामं निःसहीभूतसर्वाङ्गं पवनाङ्गजः ॥ 920 ॥ तथाभूतं तमालोक्य मलीमसमुखद्युतिः । ससंभ्रममभाषिष्ट किरीटी कैटभद्विषम् ॥ 921 ॥ हन्त गोविन्द ! गोविन्द ! किमस्माकमुपस्थितम् ? / उत्तीर्य पाथसां नाथमिदं गोष्पदमज्जनम् ॥ 922 ॥ जिते भीष्मे जिते द्रोणे सूदिते सूतनन्दने । शल्ये निर्मूलिते सिन्धुराजादिषु हतेषु च ॥ 923 ॥ पश्यतामेव नः सोऽयं सर्वेषामपि जीवितम् । धृष्टेन धार्तराष्ट्रेण मारुतिर्यन्निहन्यते ॥ 924 ॥ युग्मम् । इत्यर्जुनोक्तमाकर्ण्य कंसविध्वंसनोऽवदत् । पार्थ ! भीमेन कौरव्यः सत्यमेवाऽस्ति दुर्जयः ॥ 925 ॥ 25 1. कदाचिच्य लघुप्रेङ्ख प्रतिद्वयपाठः ।
Page #607
--------------------------------------------------------------------------
________________ 10 592] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ अयं हि खुरलीरङ्गे कुर्वाणो गदया श्रमम् । नित्यं लोहमयं भीमं भस्मसादकरोत्पुरा ॥ 926 / / तदेतस्य पुरो वैरिकुले कालानलन्नपि । शङ्के न खलु बंहीयान् भीमोऽपि भुजसम्पदा ॥ 927 ॥ किन्तु चेत्प्रहरत्येनमूरुदेशे वृकोदरः । तदानीं नातिदुर्लम्भं जयं सम्भावयामि वः ॥ 928 / / भारतीमित्युपश्रुत्य फाल्गुनो वनमालिनः । कौरव्योरुप्रहाराय मारुति समकेतयत् ॥ 929 ॥ तं सङ्केतं विदामास कोविदः कौरवाग्रणीः । रणसंरम्भसम्भ्राम्यदम्बको न बकान्तकः ॥ 930 ॥ कुरूणामग्रणीरूरुघातं वञ्चयितुं ततः । मनागुच्छलति स्मोर्ध्वं मण्डूक इव भूतलात् ॥ 931 ॥ पूर्वाङ्ग इव निर्मुक्तः प्रहारस्तु बकारिणा । तस्याभाङ्क्षीदुभावूरू न धीर्दैवाद्बलीयसी ॥ 932 ॥ उत्फालः शैलशृङ्गान्तात्कण्ठीरव इवावनौ । भग्नोरुः क्रोधधूमायमानो दुर्योधनोऽपतत् ॥ 933 ॥ असावथ व्यथापूरपूरितोऽपि क्रुधा मुहुः । फणीन्द्रवत्फटाघातान् गदाघातानमुञ्चत ॥ 934 ॥ तदवस्थेऽप्यनिर्वाणरणारम्भे च कौरवे । भीमे च जयिनि प्रीताः पुष्पाणि ववृषुः सुराः ॥ 935 ॥ कौरव्यग्रामणी: पीडानिमीलितविलोचनः । क्षेपं क्षेपं गदां शून्यं क्रमान्निःसहतामगात् ॥ 936 ॥ अथाभ्येत्य मुहीमः पविसब्रह्मचारिणा । पादेन दलयाञ्चक्रे कोटीरं कुरुभूपतेः ॥ 937 ॥ बलभद्रस्तदालोक्य पदा मुकुटपेषणम् । रोषोन्मेषारुणीभूतसर्वाङ्गद्युतिरभ्यधात् ॥ 938 ॥ 20 25 1. कालाग्निसदृशोऽपि । 2. अम्बकं-नेत्रम् । 3. वज्रसदृशेन ।
Page #608
--------------------------------------------------------------------------
________________ [593 त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] धिग् धिग् बतेदमक्षत्रं न म्लेच्छेष्वपि वर्तते । रिपोरपि किरीटो यत्पेतुषः पिष्यते पदा ॥ 939 ॥ कदाचिदपि कस्यापि नैवान्यायमहं सहे । मादृग्विधा हि सर्वेषामनाचारचिकित्सकाः ॥ 940 ॥ ममैतन्मुसलं कोपादन्यायस्यास्य यत्फलम् । / पञ्चानां पाण्डुपुत्राणां तत्सद्योऽदर्शयिष्यत ॥ 941 ॥ नाभविष्यदिदं हन्त यदि ज्ञातेयमन्तरा । तथापि मुखमीक्षिष्ये नाहमेषामतः परम् ॥ 942 ॥ युग्मम् । इति सङ्कर्षणो रोषकलुषः परुषाक्षरम् । उदीर्य निजमावासं त्वरितं त्वरितं ययौ ॥ 943 ॥ रौहिणेयानुवृत्त्येव कर्मसाक्ष्यपि तत्क्षणात् । रोषावेशवशात्ताम्रः क्वापि द्वीपान्तरेऽगमत् ॥ 944 ॥ तथैव पतिते कामं वेदनाविमनीकृते । कोपादुज्झति कौरव्ये निश्वासान्नासिकंधमान् ॥ 945 ॥ मुरारातिरथाकृष्य साकूतः पाण्डुनन्दनान् । ज्यायांसं भ्रातरं मान्यमनुनेतुमचालयत् ॥ 946 ॥ युग्मम् । दक्षौ शिबिररक्षायै धृष्टद्युम्नशिखण्डिनौ । आदिश्य सह कृष्णेन पाण्डवेयाः प्रतस्थिरे ॥ 947 ॥ आयोधनाध्वजङ्घालैः पाञ्चालैः समलङ्कृतम् । आदाय सैन्यमावासाज्जग्मतुर्द्रपदात्मजौ ॥ 948 ॥ ततो दिङ्मुखकस्तूरीपत्त्रभङ्ग्य इवोदगुः । कौरवेश्वरनिश्वासधूमसान्द्रास्तमश्छटाः ॥ 949 ॥ सहस्रगुणितध्वान्ता मूर्छाभिः कौरवैशितुः । साकं तैस्तैर्मनोदुःखैः प्रससार तमस्विनी ॥ 950 ॥ अथाभ्येत्य तथासंस्थमूचिरे मन्युगद्गदम् । कृतवर्मकृपद्रोणसूनवः कुरुपुङ्गवम् ॥ 951 ॥ 1. ज्ञातिसंबंधः । 2. युद्धमार्गपथिकैः । 15 20 25
Page #609
--------------------------------------------------------------------------
________________ 594] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ महाराज ! त्वमेवासि मानिनामधिदैवतम् । ईदृशेऽपि स्थिते येन दैन्यं चक्रे न वैरिषु ॥ 952 ॥ वयं तु कर्मचाण्डालाः कृतजैकधुरंधराः । शत्रुभिः पश्यतां येषां लम्भितोऽसि दशामिमाम् ॥ 953 ॥ किं त्विदानीमधोऽस्माभिः स्थितैर्यग्रोधभूरुहः । वनेऽस्मिन्महती दृष्टा युक्तिः प्रत्यर्थिमन्थने ॥ 954 ॥ तत्र हि क्षणदादक्षचक्षुषाऽभ्येत्य तत्क्षणात् । काकानीकमुलूकेन सर्वं सुप्तमहन्यत ॥ 955 ॥ तद् दृष्ट्वा तुष्टचेतोभिरित्यस्माभिरचिन्त्यत । . यदेकोऽप्यखिलान्हन्ति कालमालम्ब्य शात्रवान् ॥ 956 / / अस्माभिरपि तन्नूनमिदानीं निशि पाण्डवाः । रणोत्तीर्णतया स्वैरस्वपना नातिदुर्जयाः ॥ 957 ॥ इत्यालोच्य वयं रात्रिसङ्गरे कृतसङ्गराः । भवदादेशमादातुमिहागच्छाम सम्प्रति ॥ 958 ॥ जीवतस्ते बलाच्छित्त्वा पाण्डुपुत्रशिरांसि चेत् । दर्शयेमहि तत्किञ्चिदानृण्यं त्वयि नो भवेत् ॥ 959 ॥ इत्येतैर्वचनैस्तेषां पीयूषरसवर्षिभिः । विस्मृत्य वेदनावेगमाकृष्याश्लिष्यति स्म तान् ॥ 960 ॥ वक्ति स्म च महावीरा ! जल्पतेदं पुनः पुनः । तच्छिरांसि द्विषां छित्त्वा दर्शयिष्यामहे तव ॥ 961 ॥ न तत्किमपि युष्मासु यन्न सम्भाव्यते खलु । किञ्चिन्नास्त्येव यच्चिन्तारत्नस्यापि दवीयसि ॥ 962 ॥ तज्जवाद्गच्छत छित्त्वा मौलीन्दर्शयत द्विषाम् । / मदीयैर्न खलु प्राणैः स्थातुमीशिष्यते चिरम् ॥ 963 ॥ अश्वत्थामन् ! गुरोस्तस्य तनयोऽसि त्वमौरसः । मानसोऽहं पुनस्तेन महज्ज्ञातेयमावयोः ॥ 964 ॥ 15 25 1. सुखसुप्ताः । 2. कृतप्रतिज्ञाः
Page #610
--------------------------------------------------------------------------
________________ त्रयोदशः सर्गः । युद्धवर्णनम् ॥ ] तद्विधृत्य मयि प्रीतिमाविःकृत्याप्यनुग्रहम् । मूर्ध्नः पाण्डुभुवां कृत्तान् यदि दर्शयसि क्षणात् ॥ 965 ॥ प्रस्थितस्य तदेदानीं वर्तनीं पारलौकिकीम् । ममानन्दमयं दत्तं पाथेयं भवता भवेत् ॥ 966 ॥ युग्मम् । अजेयोऽसि त्वमेकोऽपि शात्रवाणां शतैरपि । कृतवर्मकृपाचार्यसङ्गतस्तु किमुच्यते ? ॥ 967 ॥ इत्यादि द्रौणिमाभाष्य कृतवर्मकृपान्वितम् । वधाय पाण्डुपुत्राणां प्राहिणोद् धृतराष्ट्रभूः ॥ 968 ॥ ते त्रयोऽपि ततोऽनेकभटश्रेणिविसङ्कटम् । अह्नाय पाण्डवेयानां स्कन्धावारमुपागमन् ॥ 969 ॥ रे कौन्तेयचमूसैन्याः ! सत्वरं कुरुतायुधम् । क्रुद्धो युष्मासु नन्वश्वत्थामनामा यमोऽधुना ॥ 970 ॥ इति द्रौणिगिरं श्रुत्वा स्फूर्जथुस्फूर्जितापहम् । चापारोपनिनादं च त्रयाणामपि दोर्भृताम् ॥ 971 ॥ द्रवन्निद्रासुखं काममुच्छलत्तुमुलारवम् । क्षुभ्यति स्म क्षणात्सर्वं शिबिरं पाण्डुजन्मनाम् ॥ 972 ॥ त्रयाणामपि निःशेषं तेषां विशिखपङ्क्तिभिः । कल्पान्ताशनिकल्पाभिः पाण्डवानीकमानशे ॥ 973 ॥ कोदण्डमधिमौर्वीकं कुर्वाणौ रभसात्ततः । धृष्टद्युम्नः शिखण्डी च धावतः स्म महाभुजौ ॥ 974 ॥ ततस्ताभ्यां भृशं दुष्टग्रहाभ्यामिव सर्वतः । क्रियते स्म कृपादीनां बाणवृष्टेरवग्रहः ॥ 975 ॥ पराक्रममयीं काञ्चिदिष्टिमिष्ट्वा भटाहुतिम् । तौ क्षणालम्भितौ शान्तिमश्वत्थामादिभिस्ततः ॥ 976 ॥ मूर्द्धानौ तैर्निकृन्तद्भिर्धृष्टद्युम्नशिखण्डिनोः । वैरिनिर्यातनं काममकारि द्रोणभीष्मयोः ॥ 977 ॥ 1. मार्गम् । 2. वज्रध्वनिनाशकरीम् । [595 5 10 15 20 25
Page #611
--------------------------------------------------------------------------
________________ 596] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ तयोनिहतयोद्धेषरागयोरिव तैः क्षणात् । कर्मानीकमिवानेशत्पार्थीयमखिलं बलम् ॥ 978 ॥ पञ्चानां पाण्डवेयानां द्वितीया इव मूर्तयः । पाञ्चालीकुक्षिकासारपुण्डरीकास्ततो जवात् ॥ 979 ॥ विशिखा इव पञ्चेषोर्जगद्भिरपि दुर्जयाः । क्रुद्धाः पञ्चापि पाञ्चाला भजन्ते स्माभ्यमित्रताम् ॥ 980 ॥ युग्मम् । पाण्डवेयभ्रमाद्रात्रौ द्रौणिप्रभृतयोऽपि ते । धावन्ति स्माधिकक्रोधगरिष्ठभुजसौष्ठवाः ॥ 981 ॥ अथाभूदुभयेषामप्यमीषामितरेतरम् । विमुक्तैः पत्रिभिः प्राणप्रयाणप्रवणो रणः ॥ 982 ॥ प्रतिपक्षोदयाः सम्यग मन्त्राङ्गैरिव पञ्चभिः । कार्ष्णेयैर्व्यक्क्रियन्ते स्म द्रौणिमुख्यास्त्रयोऽपि ते ॥ 983 / / तैरथोज्जागरूकाभिर्लज्जाभिरतितजितैः । सारसर्वाभिसारेण प्रहर्तुमुपचक्रमे ॥ 984 ॥ पाञ्चालविशिखान्बाणश्रेणिओणेरशोषयत् । नैदाघस्य रवेरुस्रमण्डलीव जलाशयान् ॥ 985 ॥ पञ्चताशालिनी शश्वद्विभ्रतामभिधामपि । कार्ष्णेयानां ततश्चक्रे पञ्चतैव तदाशुगैः ॥ 986 ॥ तच्छिरांसि क्षणाच्छित्त्वा पाण्डवेयधियैव तैः । अश्वत्थामादिभिः प्रीतैर्निन्यिरे कौरवान्तिकम् ॥ 987 ॥ वेदनातिशयान्मूर्च्छन्मू मुकुलितेक्षणः । तत्र तैर्ददृशे श्वासमात्रशेषः सुयोधनः ॥ 988 ॥ सर:सलिलसेकेन प्रत्याहृत्याथ चेतनाम् । सानन्दस्य पुरस्तस्य मुञ्चन्ति स्म शिरांसि ते ॥ 989 ॥ क्षणाच्चारणिकाष्ठानि ते निर्मथ्य पृथूजिताः । रचयाञ्चक्रुरुयोतं द्योतिताखिलभूतलम् ॥ 990 ॥ 2n 25 1. किरणसमूहः । 2. 'भ्रतां नवतामपि' प्रतिद्वयपाठ: तत्र नवतां यौवनम् ।
Page #612
--------------------------------------------------------------------------
________________ त्रयोदशः सर्गः । सुयोधनस्य वधः धृतराष्ट्रस्य च मूर्च्छा ॥ ] अभ्यधुश्च धराधीश ! छिन्नान्पञ्चाप्यमून्पुरः । पाण्डवानां क्षणं मौलीनालोक्य भव निर्वृतः ॥ 999 ॥ इत्येतया गिरा तेषां मनागुन्मथितव्यथः । पूर्वाङ्गत्यक्तभूमिस्तान्सम्यग्मौलीन्त्र्यलोकयत् ॥ 992 ॥ तानुद्वीक्ष्य स वैलक्ष्यश्यामीकृतमुखद्युतिः । दीर्घं निश्वस्य भूयोऽपि पपात सहसा भुवि ॥ 993 ॥ जल्पति स्म च धिग्मूर्खा ! कोऽयं युष्मत्पराक्रमः ? / पाञ्चालाः खलु युष्माभिर्जघ्निरेऽमी स्तनंधयाः ॥ 994॥ सन्ति दुष्टास्तु ते स्पष्टमखण्डा एव पाण्डवाः । क्व वा भाग्यानि मे तानि ? यैः पश्येयं हतानमून् ॥ 995 ॥ इति मन्दं वदन्नेवातुच्छमूर्च्छाभराकुलः । क्रौर्यत्रस्तैरिव प्राणैस्त्यज्यते स्म सुयोधनः ॥ 996 ॥ त्रिभिर्विशेषकम् । तेऽथ किङ्कार्यतामूढबुद्धयो बद्धभीतयः । परित्यज्य तथासंस्थमेव कौरवपुङ्गवम् ॥ 997 ॥ अश्वत्थामादयः काममन्योऽन्यस्यापि लज्जिताः । विषण्णमनसो जग्मुः क्वापि क्वापि पृथक्पृथक् ॥ 998 ॥ युग्मम् । समस्तमथ वृत्तान्तमेनं विज्ञाय कोविदः । उपेत्याख्यत्सदारस्य धृतराष्टस्य संजयः ॥ 999 ॥ तन्निशम्य श्रुतिक्रोडपविपातविडम्बनम् । गान्धारी धृतराष्ट्रश्च सहसैव मुमूर्च्छतुः ॥ 1000 ॥ शोकाग्निदह्यमानास्थित्रटत्कार इवोच्चकैः । तत्परीवारलोकानामाक्रन्दध्वनिरुद्ययइअउ ॥ 1001 ॥ तौ मरुद्भिर्निशाशीतैश्चिरादासाद्य चेतनाम् । एवं परिदिदेवाते बद्धबाष्पाम्बुपल्वलौ ॥ 1002 ॥ हा ! वत्स ! धीरधौरेय ! हा मानैकनिकेतन ! / हा ! गुणोर्वीरुहाराम ! हा ! यशः क्षीरनीरधे ! ॥1003 ॥ 1. भूमेः किञ्चिदुत्थायेत्यर्थः । [ 597 5 10 15 20 25
Page #613
--------------------------------------------------------------------------
________________ 598] [पाण्डवचरित्रमहाकाव्यम् । युद्धविरामः ॥ हा ! कौरवकुलोत्तंस ! हा ! गुरुष्वेकवत्सल ! / हा ! नि:सामान्यसौजन्य ! हा ! दुराक्रमविक्रम ! ॥ 1004 ॥ हा ! कृपाणपयःपूरप्लावितारातिमण्डल ! / हा ! नताखिलभूपालमौलिमालाञ्चितक्रम ! ॥ 1005 / / हा ! दुर्योधन कुत्रावां विहाय गतवानसि? / किं नामाभूद्विरोधिभ्यस्तवापीदममङ्गलम् ? ॥ 1006 ॥ बभूव पुरतो यस्य वासवोऽपि कृपाऽऽस्पदम् । दैवादहह ! तस्यापि का तवेयं दशाऽभवत् ? ॥ 1007 ॥ भवन्तं हरता वीर ! मृत्युनाऽद्य दुरात्मना । आकृष्टा यष्ठिरेवेयमन्धयोरावयोः करात् ॥ 1008 ॥ वीर ! यातेऽद्य विश्वानामेकचन्द्रमसि त्वयि । / को धिनोतु निराधाराननुजीविचकोरकान् ? ॥ 1009 ॥ त्वां विना जगदप्येतदद्य शून्यं बभूव नौ । शोकान्धयोध्रुवं चेयं शाश्वती भविता तमी ॥ 1010 ॥ इत्थं विलपतोस्तारं क्रन्दतोर्बहुमूर्च्छतोः । निघृणं निघ्नतोर्वक्षः क्षमापृष्ठे लुठतोर्मुहुः ॥ 1011 ॥ हालाहलमयं वह्निमयं मृत्युमयं जगत् । तदाऽभूत्सुतशोकेन गान्धारीधृतराष्ट्रयोः ॥ 1012 ॥ युग्मम् । इतश्च पाण्डवाः क्रुद्धं प्रसाद्य शितिवाससम् । यावदुच्चेलुरात्मीयां प्रमोदात् पृतनां प्रति ॥ 1013 / / तावदुद्वेपथुर्भीत्या वेगादागत्य सात्यकिः । पाञ्चालादिवधोदन्तमादितस्समचीकथत् ॥ 1014 ॥ तूर्णमाकर्ण्य तं कर्णक्रोडक्रकचकर्कशम् । शोचतः पाण्डवान्कामं मुरारातिरवोचत ॥ 1015 ॥ वीराः ! किमिव युष्माकमप्यदः स्फुरितं शुचाम् ? / काञ्चनस्याप्यसौ किञ्चिन्मन्ये मालिन्यसम्भवः ॥ 1016 ॥ 15 25 1. रात्रिः ।
Page #614
--------------------------------------------------------------------------
________________ 10 त्रयोदशः सर्गः । द्रौपदीकृतः विलापः ॥ ] ज्ञातसंसारतत्त्वाश्चेद्यूयमप्यास्पदं शुचः । भविष्यति ततो नूनमादित्योऽपि तमःपदम् ॥ 1017 ॥ सम्भाव्य द्रौणिमुख्यानामिदमापातिसौप्तिकम् । / स्वानीकमानयं युष्मान्बलानुनयहेतवे ॥ 1018 ॥ पितृस्वामिवधक्रोधादयं हि द्रोणनन्दनः । / श्रान्तसुप्तान्ध्रुवं हन्याधुष्मानेव चमूस्थितान् ॥ 1019 ॥ तदेतावान् समस्तोऽयमारम्भो विफलीभवेत् । पुत्रास्तु सत्सु युष्मासु नातिदुर्लम्भसम्भवाः ॥ 1020 ॥ तद्विमुच्य शुचं वेगात्प्रतिष्ठध्वं चमू प्रति । सान्त्वयामो यथा कृष्णां पुत्रभ्रातृवधादिताम् ॥ 1021 ॥ इत्यच्युतगिरा शोकं शिथिलीकृत्य पाण्डवाः । . स्थानस्थानोद्यदाक्रन्दं निजं शिबिरमागमन् ॥ 1022 ॥ तत्र भूलुठनव्यग्रामग्रतो लुलितालकाम् । क्रन्दन्तीं तारतारं ते ददृशुद्रपदात्मजाम् ॥ 1023 ॥ हा ! वत्सा ! हा ! महावीरा हा जनन्येकचेतसः ! / ..... क्व नाम यूयं याताः स्थ मन्दभाग्यां विमुच्य माम् ? ॥ 1024 ॥ इत्याद्यनेकधा बद्धपरिदेवनविक्लवाम् । सान्त्वयामास कंसारिरिति द्रुपदनन्दिनीम् ॥ 1025 ॥ कल्याणि ! वीरपत्नीनां न खल्वेष विधिः क्वचित् । शोकेन परिभूयन्ते ह्यल्पीयस्यः पुरंध्रयः ॥ 1026 ॥ .. प्रनष्टैरात्मजैराजौ लज्जन्ते वीरयोषितः । ... मोदन्ते तु श्रितैर्मृत्युमूर्वीभूतैर्विजित्य वा ॥ 1027 ॥ :: बान्धवौ तव तौ धन्यौ धन्यास्ते च तनूद्भवाः । / कुलैकतिलकैः प्राणान्यैस्त्यजद्भिनिजान् रणे ॥ 1028 ॥ दीयते स्म चिरं तुभ्यमवैधव्यमखण्डितम् । . चक्रे च कीर्तिरात्मीया लोकालोकावलोकिनी ॥ 1029 ॥ युग्मम् । 1. रात्रियुद्धम् । 2. 'स्वानीकं प्रति संचेलुः सुप्रसन्नमुखश्रियः' इति भवेदिति गद्यपाण्डवचरिताज्ज्ञायते । 15 20
Page #615
--------------------------------------------------------------------------
________________ 10 600] [पाण्डवचरित्रमहाकाव्यम् । पाण्डवानां गान्धारी प्राते गमनम् ॥ रक्षिता अपि हि प्राणा यास्यन्त्येव कदाऽप्यमी । ते तु कस्मिंश्चिदप्यर्थे यान्ति चेत्तत्फलं महत् ॥ 1030 ॥ बान्धवा अपि हन्यन्तां म्रियन्तां तनया अपि । / नन्दन्ति दयितानां तु कुशलेन पतिव्रताः ॥ 1031 ॥ तन्मुञ्च शुचमात्मानं संस्थापय विसंस्थुलम् । द्रुपदस्य तनूजाऽसि श्रीपाण्डोश्च वधूरसि ॥ 1032 / / इत्याद्यैर्मुरजिद्वाक्यैः पाण्डवेयानुमोदितैः । मुञ्चति स्म शनैः शोकश्यामिकां द्रुपदात्मजा ॥ 1033 / / अथ प्रभातकल्पायां क्षपायां शौरि-पाण्डवाः । धृतराष्ट्रं सपत्नीकमपशोकयितुं ययुः ॥ 1034 ॥ तत्राभ्येत्य भृशं मग्नौ शोकनाम्नि महार्णवे । गान्धारी धृतराष्ट्रं च नमस्यन्ति स्म पाण्डवाः ॥ 1035 ॥ भक्तिप्रह्वतरं तेषु नमस्कुर्वत्सु रोषणौ । पुनः पीनोच्छलच्छोकौ तौ पराञ्चौ बभूवतुः ॥ 1036 ॥ पाण्डवेष्वथ तत्पादतले लुलितमौलिषु । वाग्मिनामग्रणीरेवं गदति स्म गदाग्रजः ॥ 1037 ॥ राजन्नमी न किं पाण्डुसूनवस्तव सूनवः ? / न क्वचिद्भक्तिरप्येषां पाण्डुतस्त्वयि हीयते ॥ 1038 ॥ पूज्यां हृदि पृथातोऽपि गान्धारी धारयन्त्यमी । कुरवोऽपि तपःसूनोईमादिभ्योऽपि वल्लभाः ॥ 1039 ॥ यत्तु दूरमनाख्येयमभूदेतदमङ्गलम् । तत्र मन्ये दुरात्माऽयं विधिरेवापराध्यति ॥ 1040 ॥ पञ्चग्राम्याऽप्यमी पाण्डुसुताः संधित्सवस्तदा । कौरवेण निरस्ता यदैवदौरात्म्यमेव तत् ॥ 1041 ॥ यन्निराचक्रिरे तेन गिरो युष्मादृशामपि । हेतुस्तत्रापि जागर्ति केवलं भवितव्यता ॥ 1042 ॥ 15 20 25 1. संधि कर्तुमिच्छवः ।
Page #616
--------------------------------------------------------------------------
________________ [601 त्रयोदशः सर्गः । गान्धार्यादीनां युद्धभूमौ आगमनम् ॥ ] किं च बन्धुभिरप्यात्तां पाण्डवेया यथा तथा । त्यजेयुर्यदि धात्री तल्लज्जयेयुर्न ते कुलम् ? ॥ 1043 ॥ कुर्वता पुनरन्यायमयौष्माककुलोचितम् । यदि जानासि तत्कामं कौरवेणासि लज्जितः ॥ 1044 ॥ सुता अपि सतां द्वेष्याः शत्रुवत्कलितानयाः । न्यायिनस्तु परेऽप्युच्चैर्वल्लभा एव पुत्रवत् ॥ 1045 ॥ अमी तु पाण्डवाः स्फीतनयाश्च तनयाश्च ते । तदेतेषु विशेषेण प्रसत्तिं गन्तुमर्हसि ॥ 1046 ॥ क्रमावनतमर्दानो गान्धार्यां त्वयि चान्वहम् । भक्ति चैते करिष्यन्ति कोरवेभ्योऽधिकां ध्रुवम् ॥ 1047 ॥ तत्प्रसन्नं मनः कृत्वा विस्मृत्य च रुषं मनाक् । उभावपि युवां दत्तं पृष्ठेऽमीषां करं मुदा ॥ 1048 ॥ सर्वथाऽप्यस्य विश्वस्य केलय त्वमनित्यताम् । पीडयेत्पुत्रशोकोऽपि कं हि नाम विवेकिनम् ? ॥ 1049 ॥ इति मन्दीकृतामर्षों गिरा दामोदरीयया । तौ पृष्ठे पाण्डवेयानां कृच्छ्रेण ददतुः करम् ॥ 1050 ॥ दैवस्यैवापराधोऽयं न वो नास्मत्तनूरुहाम् । इत्युत्थाप्य क्रमानम्रानमूनालिङ्गतः स्म तौ ॥ 1051 ॥ व्याजहाराथ गान्धारी वत्सा ! मद्बालकाः स्थ चेत् । तम्मां सङ्ग्रामसीमानमिदानी नयत द्रुतम् ॥ 1052 ॥ यथा विप्रोषितासूनां सर्वेषामात्मजन्मनाम् । करोमि मन्दभाग्याऽहमन्त्यमाननदर्शनम् ॥ 1053 / / ततस्तिग्मद्युतौ पूर्वशैलशृङ्गान्तरङ्गिणि । समवस्थाप्य तत्रैव धृतराष्ट्रं कथञ्चन ॥ 1054 / / पाण्डवेयाः स्वयं भक्त्या दत्तहस्तावलम्बनाम् । उदश्रुनयनां निन्युर्गान्धारी समराजिरम् ॥ 1055 ॥ 1. युष्माकं कुलस्यानुचितम् । 2. कलयतमनि0 प्रतिद्वयपाठः ।
Page #617
--------------------------------------------------------------------------
________________ 602] [पाण्डवचरित्रमहाकाव्यम् । युद्धभूमौ भानुमत्याः विलापः ॥ देवरीभिः समं सर्वराजन्यानां च यौवतैः । श्वश्रूमन्वचलद् भानुमती दुर्योधनप्रिया ॥ 1056 ॥ तामनेकमहावीरकरङ्कनिकराङ्किताम् । वीक्ष्य युद्धक्षितिं तासां हृदयानि विदुद्रुवुः ॥ 1057 / / तासां युगपदाक्रन्दप्रतिध्वनिभिरुद्धतैः । क्रन्दन्त्य इव भान्ति स्म दिशस्तच्छोकविक्लवाः ॥ 1058 ॥ गदाप्रहारभग्नोरु परिच्छदनिवेदितम् । गान्धारी स्नुषया सार्धं कौरवेश्वरमभ्यगात् ॥ 1059 ॥ शोणितोक्षितसर्वाङ्गानन्या अपि मृगीदृशः । उपलक्ष्योपलक्ष्य स्वान्वल्लभानभिशिश्रियुः ॥ 1060 ॥ पृथक्पृथक्परिभ्रष्टानस्राविलविलोचना । शरीरावयवान्पत्युः काऽपि कृच्छादमीलयत् ॥ 1061 ॥ वक्षःपीठेऽन्तिमाश्लेषसक्तैः स्वस्तनकुङ्कमैः । काऽप्युपालक्षयत् पत्युः कबन्धं न पुनः शिरः ॥ 1062 ॥ अन्त्यचुम्बनसङ्क्रान्तात्कस्तूरीतिलकान्निजात् । प्रत्यभ्यजानात्कान्तस्य काऽप्यास्यं न पुनर्वपुः ॥ 1063 ॥ काऽप्यन्त्यचुम्बनव्याजादभिज्ञानं प्रियानने । निजौष्ठयावकैः कॢप्तं नापश्यद्रुधिरैस्तदा ॥ 1064 ॥ स्वकान्तवदने मौग्ध्यादन्यस्याङ्गे नियोजिते । चिरं भर्तृविवादोऽभूत्कस्याश्चित्तस्य कान्तया ॥ 1065 ॥ काऽपि सर्वाङ्गसंसक्तै रक्तैरव्यक्ततां गतम् । / स्वप्राणेशभ्रमादन्यमप्यालिङ्गत्पुनः पुनः ॥ 1066 ॥ मानात्काऽप्यन्तिमाश्लेषे निराकृत्य प्रियं पुरा । मृतं तु सस्वजे स्वागः शोचन्ती तत्पुनस्तमाम् ॥ 1067 / / भर्तुरादाय मूद्धानं करे कायगवेषिणी । कापि क्षेत्रक्षितिं सर्वां काली साक्षादिवाभ्रमत् ॥ 1068 ॥ 15 25 1. युवतिसमूहैः । 2. करकं-शीर्षम् । .
Page #618
--------------------------------------------------------------------------
________________ [603 त्रयोदशः सर्गः । गान्धार्यादीनां विलापः ॥ ] . सापत्न्यार्ता पुरा पत्युः पञ्चतामप्यचिन्तयत् । तदानीं तु मृते तस्मिन्नशोचत्काचिदुच्चकैः ॥ 1069 / / कान्तमङ्गे गतप्राणं चिकीर्षन्त्योर्निजे निजे । तदानीमप्यभूदुच्चैः सपत्न्योः कलहो महान् ॥ 1070 ॥ प्राप्य पत्युर्मुखं काचिच्चुम्बति स्म पुनः पुनः । अपरा वपुरासाद्य परिरेभे मुहुर्मुहुः ॥ 1071 ॥ अन्यासक्तं पति काचित्प्रागप्राप्तोपगूहना । तदानीं तु गतस्पन्दं स्वच्छन्दं परिषस्वजे ॥ 1072 ॥ अङ्गमारोप्य गान्धारी ततो दुर्योधनं सुतम् । चक्रन्द तारपूत्कारं सदैन्यमिति भाषिणी ॥ 1073 ॥ हा ! वत्स ! हा ! महोत्साह ! हा शौण्डीरशिरोमणे ! / हो ! वीररसकासार ! हा कुलाम्बरभास्कर ! ॥ 1074 ॥ मदेकहृदयो भूत्वा पूर्वमुर्वीपुरंदर ! / / असंस्तुत इवेदानी नेक्षसे किं दृशाऽपि माम् ? ॥ 1075 / / पूर्वमाज्ञाप्य भूपालान्तत्तत्कृत्येष्वनारतम् । कामं किमसि तूष्णीको वाचंयम इवाधुना ? ॥ 1076 ॥ क्षित्यवेक्षणमाकाङ्क्षन्प्राङ्निद्रां न कदाऽप्यगाः । किमेकहेलयेदानीं दीर्घनिद्रां निषेवसे ? ॥ 1077 ॥ वत्सलस्यैव ते वत्स ! कोपः क इव मातरि ? / क्रन्दन्त्यामपि येनोच्चै!त्तरं मयि दीयते ॥ 1078 ॥ विलपन्त्यामिति स्वैरं गान्धार्यां भानुमत्यपि । प्रियाङ्ग्री शिरसि न्यस्य रुदन्तीत्यवदन्मुहुः ॥ 1079 / / हा ! नाथ ! हा ! रिपून्माथ ! हा मानैकनिकेतन ! / हा ! सौभाग्यामृताम्भोधे ! हा रूपग्लपितस्मर ! ॥ 1080 ॥ हा ! कल्पपादपौदार्य ! हा ! सुधामयवाङ्मय ! / हा विश्वकमलादित्य ! हा ! नेत्रतुहिनधुते ॥ 1081 / / 25 1. अप्राप्तमालिङ्गनं यथा सा ।
Page #619
--------------------------------------------------------------------------
________________ 5 10 15 20 25 604] [ पाण्डवचरित्रमहाकाव्यम् । दुःशल्याकृतः विलापः ॥ मांसलेऽपि व्यलीके प्राग् नासंभाषं मयि व्यधाः । निर्व्यलीकामपीदानीं मां न सम्भाषसे कथम् ? ॥ 1082 ॥ मदीयं यदि वा किञ्चिद्व्यलीकमपि मन्यसे । तदाविष्कुरु येन त्वां सद्यः प्रत्याययाम्यहम् ॥ 1083 ॥ चेत्प्रसन्नमना एव वर्तसे यदि वा मयि । तन्निजैर्मां निषिञ्चस्व विलोकनसुधारसैः ॥ 1084 ॥ मां विहाय पुरा नाथ ! नैव लीलावनेऽप्यगाः । किमद्य परलोकाय प्रस्थितोऽसि मया विना ? ॥ 1085 ॥ स्वामिन् ! विश्वस्य विश्वस्य नित्यमास्थाय नाथताम् । प्रयातास्म्यहमप्यद्य त्वां विना नन्वनाथताम् ॥ 1086 ॥ ममाभूत्त्वद्विमुक्तायाः पूषाऽप्येष तमोमयः । जाताश्चैते दवप्रायाः स्वामिन् ! प्राभातिकानिलाः ॥ 1087 ॥ पतत्रिण इव ध्वस्ते कुलायजगतीरुहे । किं विपन्ने त्वयीदानीं श्रयेयुरनुजीविनः ? ॥ 1088 ॥ भानुमत्यामिति स्फारं क्रन्दन्त्यां करुणैः स्वरैः । दुःशल्याऽप्यथ गान्धारीधृतराष्ट्रतनूद्भवा ॥ 1089 ॥ दुर्योधनस्वसा प्राणप्रियं समरशायिनम् । आसाद्य सिन्धुभूषालं रुदती पर्यदेवत ॥ 1090 ॥ युग्मम् । हाऽभिराम गुणग्राममरालकुलमानस ! / हा ! सिन्धुवनितानेत्रकैरवाकरचन्द्रमः ! ॥ 1091 ॥ न नामास्ति ममानृण्यं प्राणेश ! प्रणयेऽपि ते । मद्बन्धोर्यत्पुनः प्राणान्स्वानदास्तत्र किं ब्रुवे ? ॥ 1092 ॥ हा ! ममास्तमिते तुल्यं पितृश्वशुरयोः कुले । मण्डले दर्शयामिन्यां सूर्याचन्द्रमसोरिव ॥ 1093 ॥ यैर्नाज्ञायि पुरा काचित्कथाऽपि परिपन्थिनाम् । त्वां विना ते महावीर ! किं भविष्यन्ति सिन्धवः ? ॥ 1094 ॥ 1. नीडवृक्षे ।
Page #620
--------------------------------------------------------------------------
________________ [605 त्रयोदशः सर्गः । मृतानां संस्कारः ॥ ] मित्रकृत्यमयप्राणे स्वामिन्नस्तं गते त्वयि । स्वच्छन्दमद्य मोदन्तां त्वन्मित्राणामरातयः ॥ 1095 ॥ इतोऽप्याप्यकरं पत्युरङ्गुलीयोपलक्षितम् । इति भूरिश्रवःपत्न्यस्तारं परिदिदेविरे ॥ 1096 ॥ सैष नः स्तनकार्कश्यसुहज्जघनबान्धवः । नाभीदुर्ललितो नीवीमोक्षकेलिकर: करः ॥ 1097 / / सैष ज्याकर्षणाक्लाम्यदङ्गुलीवलयोज्ज्वलः । कृष्टदुष्टारिवामाक्षीशिर:केशोत्तकर: करः ॥ 1098 / / सैष नम्रारिभूपालपृष्ठविश्रामनैष्ठिकः । / समस्तार्थिचमूदत्तहिरण्यनिकरः करः ॥ 1099 ॥ एकच्छवामिमां धात्रीं यस्य स्वैरं वितन्वतः । कुर्वन्ति स्म शराः पूर्वं वंशच्छेदं महीभृताम् ॥ 1100 ॥ हा ! नाथ ! मथितानेकवीरकिर्मीरिते रणे । सोऽपि त्वमधुना पाणिमात्रगात्रो विलोक्यसे ॥ 1101 ॥ युग्मम् । त्वामद्य हरता वीर ! वेधसा मन्दमेधसा । शृङ्गारश्च विलासश्च रतिश्च हियते स्म नः ॥ 1102 ॥ इत्याद्यन्या अपि प्राप्य प्राणनाथं निजं निजम् । विलापतुमुलाः कामं क्रन्दतीमुंगचक्षुषः ॥ 1103 ॥ संसारभङ्गरीभावभावितैरमृतोपमैः । तैस्तैः सम्बोधयाञ्चक्रे वचोभिस्तपसः सुतः ॥ 1104 ॥ युग्मम् । अथादेशादजातारे भुजां प्लवगध्वजः । / आग्नेयास्त्रेण सर्वेषामग्निसंस्कारमादधे ॥ 1105 ॥ स्कन्धावारं ततोऽभ्येत्य भ्रातृणामौर्ध्वदेहिकम् । सहैव धृतराष्ट्रेण पाण्डवेया वितेनिरे ॥ 1106 ॥ ताभिस्ताभिः क्रियाभिश्च शोकमाक्षिप्य तत्क्षणात् । वितीर्णविनयादेशं सहायीकृत्य सात्यकिम् ॥ 1107 ॥ 1. पुरंदरपुरीदरम् प्रतिद्वय । 2. किर्मीरितं-विचित्रम् । 16 25
Page #621
--------------------------------------------------------------------------
________________ 606 ] धृतराष्ट्रं समं ताभिः समस्ताभिः पुरंध्रिभिः । प्रेषयामास नगरं धर्मभूर्नागसाह्वयम् ॥ 1108 ॥ युग्मम् । अवेक्षणीयाः स्वयमेव तावत्प्रजाः प्रतीक्षैः प्रयतैरजस्रम् । यावज्जरासंधवधं विधाय हरेर्निदेशादहमभ्युपैमि ॥ 1109 ॥ 5 विज्ञप्तिमेवं चरणप्रणामपूर्वं जयोदन्तपुरःसरं च । [ पाण्डवचरित्रमहाकाव्यम् । धृतराष्ट्रादीनां हस्तिनापुरे गमनम् ॥ 10 प्रयास्यता सात्यकिना तदानीं तपःसुतः कारयति स्म पाण्डोः ॥1110 ॥ युग्मम् । इत्थं क्रोधाद्विधाय प्रधनभुवि रिपुव्रातकल्पान्तमन्तः प्रीतिं तां तां वहन्तः पुनरखनिपरी भोगलाभप्रसूताम् । तुष्टिं पुष्टामरिष्टद्विषति रचयितुं मागधक्षोणिभर्तुः संहारेणाथ तस्थुः किसलयितमहस्ताण्डवाः पाण्डवेयाः ॥1111 ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये पाण्डवकौरवयुद्धवर्णने नाम त्रयोदशः सर्गः ॥ 13 ॥
Page #622
--------------------------------------------------------------------------
________________ चतुर्दशः सर्गः । जरासंधदूतस्यागमनम् ॥ ] चतुर्दशः सर्गः ॥ दुर्योधनवधक्रुद्धमगधेशनिदेशतः । दूतः समेत्य वाक्पूतः कंसारातिमथाभ्यधात् ॥ 1 ॥ समाप्य कौरवान् दृप्यः कृष्ण ! मा स्म मनागपि । त्रिखण्डाखण्डलो यावद्विजयी मगधेश्वरः ॥2॥ प्रियं जामातरं कंसं सुहृदं च सुयोधनम् । अत्युत्सुकोऽयमाक्रष्टुं द्वावप्येतौ तवोदरात् ॥ 3 ॥ किन्तु त्वां व्याहरत्येष' पिच्छिला शोणितोर्मिभिः । अनेकाक्षौहिणीरुण्डैर्भूरियं स्थपुटापि च ॥ 4 ॥ ततस्त्यक्त्वा कुरुक्षेत्रं सम्परायक्षमक्षमे । सनपल्याह्वये ग्रामे सङ्ग्रामोऽस्त्वावयोरयम् ॥ 5 ॥ विस्फुरच्छफरीनेत्रा तत्रापि रणसाक्षिणी । अस्ति ज्योत्स्नासपत्नाम्बुरियमेव सरस्वती ॥ 6 ॥ इत्युक्त्वा विरते दूते सावज्ञं केशवोऽब्रवीत् । बुभुक्षितानामस्माकमामन्त्रणमिदं वचः ॥7॥ जज्ञे नाद्यापि मद्बाहोः सौहित्यं कंस-कौरवैः । विधास्यति जरासंधः पुनस्तदधुना ध्रुवम् ॥ 8 ॥ तत्रैते वयमायाता एव सोऽप्येतु सत्वरम् । एवमाख्याय तं दूतं विससर्ज जनार्दनः ॥ 9 ॥ दूतोऽभ्येत्य जरासंधं धराधीशं व्यजिज्ञपत् । सर्वो देव ! तवादेशः केशवाय निवेदितः ॥ 10 ॥ 1. जरासंधः । 2. विषमापि अस्तीत्यर्थः । 3. 'तव' प्रतिद्वय । 4 तृप्तिः । [ 607 5 10 15 20
Page #623
--------------------------------------------------------------------------
________________ 5 10 15 20 25 608] [ पाण्डवचरित्रमहाकाव्यम् । दूतस्य कथनम् ॥ ततोभ्यधत्त भूपालः किञ्चित्सोमक ! पृच्छ्यसे । ब्रूहि गोपः स किंरूप: ? किंबल : ? किन्नयोऽपि वा ? ॥ 11 ॥ वक्तुं प्रचक्रमे सोऽथ यथादृष्टं निगद्यते । विदध्यान्मयि देवश्चेन्नाप्रसादस्पृशो दृशः ॥ 12 ॥ वपुष्मदिव शोण्डीर्यमुत्साहो देहवानिव । सङ्गताङ्ग इवानङ्गः स गोपो देव ! रूपतः ॥ 13 ॥ तद्दर्शनादरीणां च नारीणां च पदे पदे । आत्मविस्मारकः कोऽपि वेपथुः प्रथतेतमाम् ॥ 14 ॥ न देवस्य समः कश्चित्सेनया चतुरङ्गया । किन्तु शूराः सगोत्राश्च सर्वेऽत्यल्पेऽपि तद्वले ॥ 15 ॥ योऽस्य बन्धुः कनिष्ठोऽस्ति समुद्रविजयात्मजः । अरिष्टनेमिर्भगवान् सोऽरिष्टं द्विष्टभूभुजाम् ॥ 16 ॥ किं ब्रूमो विक्रमं तस्य स्वकीये लीलयैव यः । दोर्दण्डशिखरे धात्रीं छत्रीकर्तुमपि क्षमः ॥ 17 ॥ यस्तु ज्यायांस्तयोर्बन्धुर्बलदेव इति श्रुतः । अपूर्वः पूर्वनष्टानां वैरिणां शरणं रणे ॥ 18 ॥ ततो वैरिवरूथिन्यामेतेऽतिरथयस्त्रयः । तदीयतनुजन्मानः कोटिशस्तु महारथाः ॥ 19 ॥ कृतज्ञास्तनयाः पाण्डोरुड्डामरतरौजसः । प्राणैरपि प्रियं कर्तुं समीहन्तेऽधुना हरेः ॥ 20 ॥ तारकैरिव नः सैन्यैः सूर्याचन्द्रमसाविव । तेजस्विनौ सहिष्येते कथं भीमार्जुनौ युधि ? ॥ 21 ॥ उत्पातपवनेनेव रणे कीचकवैरिणा । क्षिप्ताः पांशुचयक्षेपं प्रेक्षिताः कैर्न कौरवाः ? ॥ 22 ॥ आस्माकीनध्वजिन्यां तु त्वमेकोऽतिरथिः परम् । येऽप्यन्ये सन्ति राजन्यास्तेऽपि नैव निजास्तव ॥ 23 ॥ 1. प्राप्तशरीरः । 2. 'अपूर्वपूर्व'0 प्रतित्रय । 3. भीमेन ।
Page #624
--------------------------------------------------------------------------
________________ [609 10 चतुर्दशः सर्गः । जरासंधस्य क्रोधः ॥ ] . सहोदयव्ययाः पत्त्रपुष्पप्रायास्तरोनिजाः । भृङ्गास्तु बहिरायाताः स्वलोभेनैव सेवकाः ॥ 24 ॥ विष्णोः षाड्गुण्यनैपुण्यं 'देवो वेद स्वयं पुरा । पलायामास यत् कंसं हत्वा जामातरं तव ॥ 25 ॥ तदा हि वाहिनीसिन्धोर्देवस्याभिमुखोऽभवत् । विष्णुनि म निर्मज्जन्केन रक्ष्येत संयुगे ? ॥ 26 ॥ त्वां विज्ञाय बलीयांसमात्मानमबलं पुनः । विष्णुरात्मपरित्राणं पलायनममन्यत ॥ 27 ॥ पारावारोपकण्ठे च नव्यां द्वारवती पुरीम् । प्राप्य देवकृतां दैवमज्ञासीदानुकूलिकम् ॥ 28 ॥ इदानीं तु समासाद्य कोटिशः सुभटान् सुतान् । बान्धवं नेमिनाथं च सोऽप्यागात्सांयुगीनताम् ॥ 29 / / तदस्याधिक्यमस्मत्तो बलेन च नयेन च । भरतार्धशुभोदर्कस्तस्मान्नायमुपक्रमः ॥ 30 ॥ स्वामिन्नस्माद्दुरारम्भाद्विमृश्याऽऽशु विरम्यताम् । मा भूदभूतपूर्वस्ते चिरादाजौ पराजयः ॥ 31 ॥ निशम्य सोमकस्यैनां गिरं गीतारिविक्रमाम् । अभ्यधान्मगधाधीशः क्रोधारुणविलोचनः ॥ 32 ॥ AH सोमक ! त्वमप्येवं जिह्वां नालोच्य जल्पसि । भरतार्धपतिः क्वाहं ? क्व च गोपोऽब्धिकच्छपः ? ॥ 33 ॥ किं लज्जितोऽसि नोत्कर्षन्मृगेन्द्रान्मृगधूर्तकम् ? / अयमुन्मूल्य गोपालं कुर्वे निष्कण्टकां महीम् ॥ 34 ॥ इत्याक्षिप्य तमुत्तालः कालः प्रत्यवनीभुजाम् । आदिदेश विशामीशः प्रयाणाय पताकिनीम् ॥ 35 / / अथानीतद्विषदैन्यात्सैन्यान्मगधभूपतेः । एत्याप्तचेतसञ्चाराः शशंसुः कंसविद्विषम् ॥ 36 / / 15 20 25 1. भवान् । 2. भारतार्क0 प्रतिप्रय0 /
Page #625
--------------------------------------------------------------------------
________________ 5 10 15 20 25 610] [ पाण्डवचरित्रमहाकाव्यम् । विद्याधरानामागमनम् ॥ देव ! दर्पात् तवारातिः स्फीतबाहुबलैर्बलैः । सनपल्लीसमीपस्थामुपतस्थे सरस्वतीम् ॥37। किन्तु धातुर्विपर्यास इव तस्यावसीयते । प्रतीपः साम्प्रतं येन मान्यानप्यवमन्यते ॥ 38 ॥ हितमप्यहितं मित्रमप्यमित्र ( ) स्तव द्विषः । भागधेयविपर्यासात्सम्प्रति प्रतिभासते ॥ 39 ॥ सनपल्लीं ततो गत्वा देव ! गृह्णातु कार्मुकम् । मगधानामधीशोऽयं यातु जामातुरन्तिकम् ॥ 40 ॥ तदाकर्ण्य मुकुन्दोऽपि कुन्दोज्ज्वलमुखाम्बुजः । प्रतिष्ठते स्म देवक्या कृतप्रस्थानमङ्गलः ॥ 41 ॥ जरासंधेन योद्धव्यमिदानीं कृष्णवैरिणा । इति प्रसृमरोत्साहाः प्रचेलुः पाण्डुसूनवः ॥ 42 ॥ औदासीन्यादसंपूर्णकौतुकाः कौरवाहवे । पुरो बभूवुरौत्सुक्यात्कुमारा मुरविद्विषः ॥43॥ उपाजगाम सङ्ग्राममहोत्सवसमुत्सुका । सनपल्लीवनान्तेषु जनार्दनपताकिनी ॥ 44 ॥ आकर्ण्य मगधेशेन चक्रव्यूहं प्रकल्पितम् । निबिडं गरुडव्यूहं कारयामास केशवः ॥ 45 ॥ ये पुरा वसुदेवेन वैताढ्ये सञ्चरिष्णुना । सहस्त्रैरुपकाराणां मित्रतामुपनिन्यिरे ॥ 46 ॥ तेऽथ साहाय्यमाधातुमाहवक्षमबाहवः । समुद्रविजयं भूपमुपाजग्मुर्नभश्चराः ॥ 47 ॥ युग्मम् । प्रणम्य सुखासीना यदुराजं व्यजिज्ञपन् । सन्ति विद्याधराः केचिद्देव ! त्वदरिपाक्षिकाः ॥ 48 ॥ सम्प्रत्यप्रतिमल्लास्ते समस्तध्वजिनीयुताः । जरासंधमुपस्थातुं निजस्थानात्प्रतस्थिरे ॥ 49 ॥ 1. प्रतिकूलः san ।
Page #626
--------------------------------------------------------------------------
________________ चतुर्दशः सर्गः । कृष्ण- जरासंधसैन्ययोर्युद्धारभ्मः ॥ ] दन्तावलघटाभीष्मैर्भविता मगधेश्वरः । मिलितैस्तैस्तमः स्तोमस्तोयदैरिव दुर्जयः ॥ 50 ॥ तदेव ! वसुदेवस्तान्प्रेष्यतां रोद्धुमुद्धतान् । पक्षच्छेदो विपक्षस्य नीतेरुपनिषत्परा ॥ 51 ॥ धृत्वा विज्ञापनामेनां हृदि यादववासवः । वैताढ्ये विक्रमेणाढ्यं प्रैषीदानकदुन्दुभिम् ॥ 52 ॥ सुतौ प्रद्युम्नसाम्बौ च समस्तांस्तांश्च खेचरान् । प्रस्थितेन समं तेन जयाय विससर्ज सः ॥ 53 ॥ या नितान्तमरातीनामायुधौघविघातिनी । मेरौ जन्ममहे बाहौ बद्धपूर्वा सुपर्वभिः ॥ 54 ॥ सा भुजे वसुदेवस्य प्रस्थितस्य महौषधी । अबध्यत स्वहस्तेन हृष्टेनारिष्टनेमिना ॥ 55 ॥ युग्मम् । याते विजययात्रायां वेगादानकदुन्दुभौ । महेन्द्रसारथिर्नेमिमेत्य मातलिरब्रवीत् ॥ 56 ॥ स्वामिन्नूचेऽहमाहूय मघोना जातु मातले ! / बान्धवार्थेऽस्ति युद्धार्थी नेमिर्द्वाविंशतीर्थकृत् ॥ 57 ॥ दिव्यशस्त्रौघसम्पूर्णं भग्नवैरिमनोरथम् । रथं सवज्रसंनाहं गृहीत्वा त्वं व्रज द्रुतम् ॥ 58 ॥ तदारोहत्विमं स्वामी गुणमाणिक्यरोहणः । इति विज्ञापनां तस्य कृतार्थीकृतवान्प्रभुः ॥ 59 ॥ सभुजास्फोटसुभट गर्जदूर्जस्विकुञ्जरौ । उद्धतौ योद्धुमन्योन्यं व्यूहौ तावथ चेलतुः ॥ 60 ॥ पीवरा हयहेषाभिरूर्जिता गजगजितैः । नभो बधिरयाञ्चक्रुश्चमूनिश्वासनिस्वनाः ॥ 61 ॥ रणत्तूर्यनिनादेन द्विगुणोत्साहसम्पदाम् । शूराणां वज्रसन्नाहसंधयः शतधा ययुः ॥ 62 ॥ 1. ब्रह्मविद्या । [ 611 5 10 15 20 25
Page #627
--------------------------------------------------------------------------
________________ 612] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ पाञ्चजन्यो मुकुन्देन देवदत्तः किरीटिना । कीर्तिवैतालिकौ शङ्खौ दध्माते मधुरध्वनी ॥ 63 ॥ उभयव्यूहवर्तिन्योरन्योन्यं स्पर्धमानयोः । सङ्ग्रामोऽग्रपताकिन्योः प्रावर्तत भयङ्करः ॥ 64 ॥ सर्वतः परिपीतार्कव्यूहयोरुभयोरपि । शरैः प्रसृमरैर्विश्वमेकच्छत्रमजायत ॥ 65 ॥ मगधेश्वरशौण्डीरैर्गोविन्दस्याग्रसैनिकाः । ऊर्जस्विभिरभज्यन्त गजैः प्रतिगजा इव ॥ 66 ॥ ते पलाय्य स्फुरल्लज्जाः केशवं शरणं ययुः । तान्सोऽप्याश्वासयामास त्रिपताकेन' पाणिना ॥ 67 ॥ अथोच्चै रोहिणीसूनुर्निजगाद गदाग्रजम् । इतरेष दुर्भेदश्चक्रव्यूहश्चिरादपि ॥ 68 ॥ ततो दक्षिणतो नेमिर्वामतः कपिकेतनः । मुखे पुनरनाधृष्टिभिन्दन्त्वेनं महौजसः ॥ 69 ॥ एवमुक्तेन कृष्णेन न्ययुज्यन्त त्रयोऽपि ते । प्रावर्तन्त तथा कर्तुमेतेऽपि तपनद्युतः ॥ 70 ॥ अरसन्धिषु नेमौ च सर्वं निर्जित्य राजकम् । चक्रव्यूहं द्विधा चक्रुः समं तेऽरिमनोरथैः ॥ 71 ॥ तेषामनुपदं तत्र सैन्यानि विविशुः क्षणात् । पृष्ठतो यूथनाथानां यूथानीव वनान्तरे ॥ 72 / / ऊर्जस्वलभुजौर्जित्यस्तैर्मागधमहीपतेः । बलं विलोडयाञ्चक्रे गजैरिव महासरः ॥ 73 ॥ समं नेमिजिनेन्द्रेण गजेन्द्रेणेव कुक्कुरः । कुरङ्ग इव सिंहेन रुक्मी योद्धमढौकत ॥ 74 ॥ विक्रमोपक्रमस्तस्य जिने विफलतां ययौ । खद्योतस्येव मार्तण्डमण्डले द्युतिडम्बरः ॥ 75 ॥ 1. सरलाङ्गुलित्रयेण । 2. चक्रव्यूहम् । 3. सूर्यसदृशतेजसः । 25
Page #628
--------------------------------------------------------------------------
________________ चतुर्दशः सर्गः । युद्धवर्णनम् ॥ ] [613 गुरुः कोदण्डटङ्कारः सलीलं नेमिनिर्मितः । रुक्मिणः कर्णमभ्येत्य पलायनमुपादिशत् ॥ 76 ॥ अपरेऽपि परोलक्षाः क्षोणिपाला बलोद्धताः । सममेवोदतिष्ठन्त जिनं योधयितुं मदात् । / 77 ॥ अविधित्सुर्वधं तेषां देवः कारुण्यसागरः । दिव्यमापूरयामास शङ्ख विख्यातविक्रमः ॥ 78 ॥ तेन शङ्खनिनादेन कर्णजाहोपगूहिना । द्विषां पाणितलात्पेतुरायुधान्यखिलान्यपि ॥ 79 ॥ ते समुच्चितशौण्डीर्यव्यापाराः पुरतः प्रभोः । निर्निमेषदृशस्तस्थुरालेख्यलिखिता इव ॥ 80 ॥ हिरण्यनाभमुख्यानां पेष्टुं विद्विष्टभूभुजाम् । अनाधृष्टिरधाविष्ट करिणामिव केसरी ॥ 81 ॥ तदा युयुधिरे तेऽपि सर्वे सर्वात्मना तथा । भाले रामानुजस्यापि स्वेदः प्रादुरभूद्यथा ॥ 82 ॥ अश्वीयसङ्कटे तस्मिन् मिहिरोऽपि महाहवे । शरप्रहारभीत्येव पांशुवर्मावृतोऽभवत् ॥ 83 ॥ . छिन्नप्रोच्छलितैर्दूरं चामीकरमयैर्ध्वजैः । अजायत तदानीं द्यौरुल्काभिरिव सङ्कला ॥ 84 ॥ रुधिरासवसौहित्यमार्गणाः पार्थमार्गणाः । कृपणइ रिपुभिनष्टैर्न नीताः कृतकृत्यताम् ॥ 85 ॥ पार्थस्य खरलीमात्रमभवत्कौरवाहवः । बाह्वोरिष्टमपूरिष्ट जरासंधरणः पुनः ॥ 86 ॥ . संधानाकृष्टिविच्छेदविषये तस्य लाघवम् । दृष्ट्वा सुमनसो व्योम्नि सत्यं सुमनसोऽभवन् ॥ 87 ॥ असह्यस्तावदेकोऽपि रिपुभिः कपिकेतनः । पौरुषोष्मलदोर्दण्डैः किं पुनर्बन्धुभिर्युतः ? ॥ 88 ॥ 1. कर्णमूलप्राप्तेन । 2. अनाधृष्टेः । 3. सूर्यः । 4. खुरली-धनुर्विद्याऽभ्यासः । 5. देवाः । 6. संतुष्टाः । 25
Page #629
--------------------------------------------------------------------------
________________ 10 614] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ गदया दलयामास भीमः प्रत्यर्थिपार्थिवान् । पक्षोन्निद्रबलानिन्द्रः पविना पर्वतानिव ॥ 89 ॥ अथोत्थिते रणव्योमधुमणौ धर्मनन्दने । परैर्ध्वान्तायितं कैश्चित्कैश्चित्तारागणायितम् ॥ 10 ॥ जरासंधस्य राजन्याञ्जन्ये हिंसन्नहीनिव । प्रशस्यदर्शनश्चक्रे नकुलः स्वकुलोचितम् ॥ 91 ॥ दिदेव सहदेवोऽपि सङ्ग्रामफलके तदा । रुन्धन् शारानिवारातीन्वश्यै रक्षैरिवेषुभिः ॥ 12 ॥ इत्थं पाण्डुसुतैश्चण्डभुजदण्डपराक्रमैः । लम्भिताः शत्रवः केचिदाशु कीनाशदासताम् ॥ 13 ॥ केचिच्च निशितैर्बाणैर्गमिता दक्षिणेर्मताम् । अवनीशयनीयेषु शोणितामेऽषु शायिताः ॥ 94 ॥ युग्मम् । शेषास्तु मुषितोत्साहाः प्रापिताः प्राणसंशयम् । हिरण्यनाभं शरणं सेनान्यं समुपाययुः ॥ 95 ॥ तानवस्थाप्य दुर्वारशौण्डीर्यः स्थैर्यमन्दरः । सोऽथ यादवयादांसि ममर्द समराम्बुधौ ॥ 16 ॥ यदुसेनापरिवृद्वैः सोढः प्रौढबलैरपि । न तस्य समरारम्भः सिंहस्येव मतङ्गजैः ॥ 97 ॥ केचिन्नेमिजिनाधीशं केऽप्यनाधृष्टिमञ्जसा । हिरण्यनाभतो भीताः शरणाय रणाद्ययुः ॥ 98 ॥ यादवेन्द्रचमूं वीक्ष्य प्रतिपक्षभयाकुलाम् । हिरण्यनाभमभ्येत्य धीरं भीमोऽभ्यधाद्वचः ॥ 19 ॥ जरासंधचमूनाथ किं मन्थासि वृथा बलम् ? / मामेहि येन दोर्दण्डकण्डूमपनयामि ते ॥ 100 / / इत्याहूतः स भीमेन मैनाक इव वेगतः । प्राविशत्पक्षरक्षार्थी वेगात्सङ्गरसागरम् ॥ 101 ॥ 1. शारीः इति स्यात् । 2. यदुसेनाप्रभुभिः । 15 20 25
Page #630
--------------------------------------------------------------------------
________________ चतुर्दशः सर्गः । युद्धवर्णनम् ॥ ] प्रावर्तत तयोः पूर्वं महाबाह्वोः शराशरि । निष्ठितायुधयोरासीन्मुष्टामुष्टि ततः परम् ॥ 102 ॥ जरासंधस्य सेनान्यं भीमस्तामनयद्दशाम् । लम्भितौ हरिरामाभ्यां यां प्राक् चाणूर - मौष्टिकौ ॥ 103 ॥ पुरा दुःशासनेनापि न ह्यसह्यन्त हन्त याः । कथं हिरण्यनाभोर्णनाभो मुष्टीः सहते ताः ॥ 104 ॥ मागधक्ष्मापतेस्तस्मिन्पतिते पृतनापतौ । अनीककाननं दग्धं यादवैस्तद्दवैरिव ॥ 105 ॥ यादवध्वजिनीशानां स्वदोर्दर्पस्पृशामपि । पौरुषोत्कर्षसानन्दाः पेतुर्भीमे दृशस्तदा ॥ 106 ॥ किमस्ति क्वचिदन्योऽपि कोऽपि भीमोपमो भटः ? / इतीवालोकितुं भानुः प्रापद् द्वीपान्तरं तदा ॥ 107 ॥ विहाय समरारम्भमुभयोरप्यनीकयोः । स्वाम्यादेशेन भूपालाः प्रदोषे शिबिरं ययुः ॥ 108 ॥ एकच्छत्रं मुदामासीत्स्कन्धावारे मुरद्विषः । जरासंधस्य तु शुचामहो विलसितं विधेः ॥ 109 ॥ अनाधृष्टिसमाख्यातबाहुपौरुषसम्पदः । प्रीतेनाभिसभं राज्ञा समालिङ्ग्यन्त पाण्डवाः ॥ 110 ॥ ते हिरण्यनाभेऽथ प्रभ्रश्यद्धैर्यवैभवः । शुशोच मगधाधीशः सहायाः खलु दुर्लभाः ॥ 111 ॥ ततः प्रातः पुनः प्राप्तधीरिमा मगधेश्वरः । शिशुपालमहीपालं सेनानीत्वेऽभ्यषिञ्चत ॥ 112 ॥ स्वयमेवात्तसंन्नाहः संयुगोत्साहदुःसहः । उदूढशस्त्रमारूढः स्यन्दनं साम्परायिकम् ॥ 113 ॥ अद्य स्यादजरासंधमकृष्णं वा महीतलम् । इत्थं संधाऽनुसंधानग्रहिलीकृतमानसः ॥ 114 ॥ कीनाशाऽऽवाससंवासप्रतिभूमिः पदे पदे । यमदूतैरिवोल्लुण्ठैर्दुर्निमित्तैरुरीकृतः ॥ 115 ॥ [ 615 5 10 15 20 25
Page #631
--------------------------------------------------------------------------
________________ 616] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ क्व रे कृष्णः ? क्व रे कृष्ण ? इत्युच्चाहरन्मुहुः । उद्धतो मगधस्वामी वेगात्संयुगमाययौ ॥ 116 ॥ चतुर्भिः कलापकम् । विरचय्य पुनश्चक्रव्यूहमव्याहतोर्जितः । बभञ्ज यादवोद्यानं मदान्धश्चेदिपद्विप ॥ 117 / / ततो yAdavasenAnIma'ndaMzcedipatezcamUm / विदधद्धनुराकृष्टिमनाधृष्टिरधावत ॥ 118 ॥ नृपा दशसहस्राणि ये चेदिपसमीपगाः । रुरोध ताननाधृष्टिः कुञ्जरानिव केसरी ॥ 119 ॥ तद्वधव्यग्रमालोक्य यदुराजचमूपतिम् । उत्तालः शिशुपालस्तु तत्रागाद्यत्र केशवः ॥ 120 ॥ अभ्यधाच्च तमित्युच्चैः कृष्ण ! निष्णोऽसि संयुगे । तत्किञ्चिदायुधं धत्स्व यत्ते त्राणाय जायते ॥ 121 ॥ हसन्नुवाच गोविन्दो माद्रीमातस्तवेदृशीः । दुःसहा अपि सोढास्मि कामं वाग्विषविपुषः ॥ 122 / / अपराधशतेनापि न क्रोधं देवि ! ते सुते । कर्तास्मीति मया यस्मात्प्रतिपन्नं पितृस्वसुः ॥ 123 ॥ पर:शतापराधं त्वामिदानीं तु समापयन् । मनागपि भविष्यामि नोपालभ्यः पितृस्वसुः ॥ 124 ॥ इति कृष्णे वदत्येवं निस्त्रपश्चेदिपस्तदा । विततार शरैरेव प्रत्युत्तरमनुत्तरैः ॥ 125 ॥ तस्य बाणावली छित्त्वा बिसच्छेदं जनार्दनः । चिच्छेद धनुषो जीवां जीवातुमिव तेजसाम् ॥ 126 ॥ उपादाय परं चापमसौ यावदयुध्यत । तावत्कृष्णोऽस्य राज्यश्रीनिकेतं केतुमच्छिदत् ॥ 127 / / ममन्थ सारथिं रथ्यान् रथं चैतस्य केशवः । बलिना स्पर्धमानस्य न्यक्कारो हि पदे पदे ॥ 128 ॥ 15 25 1. माद्री माता यस्य तत्संबोधनम् । ..
Page #632
--------------------------------------------------------------------------
________________ [617 चतुर्दशः सर्गः । युद्धवर्णनम् ॥ ] असिखेटकहस्तेन भूयस्तेनोत्थितं रणे । कंसविध्वंसनोऽप्येनं नन्दकेनाभ्यपद्यत ॥ 129 ॥ अभूत्कुतूहलोत्थास्नुदिविषत्परिषत्तयोः । परस्परदृढाघातभग्नप्रहरणो रणः ॥ 130 ॥ हरिं जघान निःशङ्कमानसो दमघोषजः । तं पुनर्जातिसम्बन्धबद्धापेक्षमधोक्षजः ॥ 131 / / तमथारिष्टमथनो निष्पिष्टमुकुटं व्यधात् । आचकाङ्क्ष शिरश्छेत्तुं तस्य चेदिपतिः पुनः ॥ 132 ॥ शिर्षच्छेद्योऽयमित्यात्तनिश्चयश्चैद्यमच्युतः । खड्गदूतमुखाच्चक्रे कंसस्य परिचारकम् ॥ 133 ॥ शिशुपालवधालोककल्लोलितरुषा ततः । अगस्तीयितुमारेभे युद्धाब्धौ प्रतिविष्णुना ॥ 134 ॥ सन्नद्धः सम्मुखीभूय भूयः क्षितिपसङ्खलाम् । दृष्ट्वा यदुचमूं सोऽथ दूतं पप्रच्छ सोमकम् ॥ 135 / / दूत्येन गतवानेतानुर्वीशान्दृष्टपूर्व्यसि । नामग्राहम स्तन्मे सर्वानाख्यातुमर्हसि ॥ 136 ॥ अथाख्यत् सोमकः स्वामिन्सैन्यनाभौ नृपः पुरः । समुद्रविजयः स्वर्णवर्णाश्वोऽयं हरिध्वजः ॥ 137 ॥ अस्य सूनुर्जगन्मान्यो नि:सीमभुजविक्रमः । अयं तु शुकवर्णाश्वोऽरिष्टनेमिवृषध्वजः ॥ 138 ॥ सेनाऽग्रे धवलैरश्वैः कृष्णोऽयं गरुडध्वजः । नवीन इव जीमूतो बलाकाभिरलंकृतः ॥ 139 ॥ अस्य दक्षिणपक्षस्थोऽरिष्टवर्णैस्तुरङ्गमैः । रामस्तालध्वजः सोऽयं हिमवानिव जङ्गमः ॥ 140 ॥ नीलाश्वेन रथेनैष पाण्डुसूनुर्युधिष्ठिरः । धनंजयः पुनरयं रथेन श्वेतवाजिना ॥ 141 ॥ 1. तन्नाम्ना खड्गेन ।
Page #633
--------------------------------------------------------------------------
________________ 5 10 15 20 25 618] [ पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ नीलोत्पलदलाभाश्वरथस्त्वेष वृकोदरः । कृष्णाश्वेन रथेनायमनाधृष्टिर्गजध्वजः ॥ 142 ॥ अयं च शबलैरश्वैरक्रूरः कदलीध्वजः । महानेमिकुमारोऽयं कुमुदाभैस्तुरङ्गमैः ॥ 143 ॥ उग्रसेनः पुनरयं शुकतुण्डप्रभैर्हयैः । एष तित्तिरकल्माषैः सात्यकिस्तु तुरङ्गमैः ॥ 144 ॥ जराकुमारः कनकपृष्ठाश्वोऽयं मृगध्वजः । मेरुः कपिलरक्ताश्वः शिशुमार ध्वजस्त्वसौ ॥ 145 ॥ काम्बोजैर्वाजिभिश्चायं सिंहलः श्लक्ष्णरोमसूः । पद्माभैर्वाजिभिश्चैव राजा पद्मरथः पुरः ॥ 146 ॥ पञ्चपुण्ड्रैर्हयैरेष कुम्भकेतुर्विदूरथः । पारापतप्रभाश्वोऽयं सारणः पुष्करध्वजः ॥ 147 ॥ बहवो यादवोऽन्येऽपि नानारथहयध्वजाः । सन्त्येते न तु शक्यन्ते सर्वेऽप्याख्यातुमाख्यया ॥ 148 ॥ तदाकर्ण्य जरासंधः प्रवृद्धोत्साहसाहसः । मन्यमानस्तृणायैतानमृदनाद् यादवीं चमूम् ॥ 149 ॥ बभार भारतार्धे शक्लेशितं यादवं बलम् । मत्तमातङ्गनिर्यूननलिनीवनविभ्रमम् ॥ 150 ॥ हतस्तम्बेरमस्तोममस्तंनीततुरङ्गमम् । भग्नस्यन्दनसंदोहदुरासदपदक्रमम् ॥ 159 ॥ प्रहारप्रोषितप्राणसुभटस्थपुटक्षिति । नव्यनिर्यदसृक्कुल्यासिक्तमागधसम्मदम् ॥ 152 ॥ पराजयनितान्तार्तकुशार्तवसुधाधिपम् । मानमर्दनसम्पन्नसमरावेशकेशवम् ॥ 153 ॥ नृत्यत्कबन्धनिध्यानतद्ध्यानत्रिदशाङ्गनम् । अरिष्टनेमिरैक्षिष्ट स्वसैन्यं सान्द्रया दृशा ॥ 154 ॥ चतुर्भि कलापकम् । 1. स्थपुटं - विषमम् । 2. निध्यानं - दर्शनम् ।
Page #634
--------------------------------------------------------------------------
________________ चतुर्दशः सर्गः । युद्धवर्णनम् ॥ ] व्याजहार कुमारं तं प्राञ्जलिर्मातलिस्ततः । पश्य देव ! त्वमेवासि संयुगेऽस्मिन्नगञ्जितः ॥ 155 ॥ इदं निर्मथितं नाथ ! सैन्यं ते परिपन्थिना । तदेवं देव ! किं युक्तं निजं पक्षमुपेक्षितुम् ? ॥ 156 ॥ भवेद्यद्यपि सावद्यं कर्मेदं निर्ममस्य ते । रथं तथापि वृत्रारेः किञ्चिदेनं कृतार्थय ॥ 157 ॥ इति मातलिविज्ञप्तः कुमारोऽप्यकुतोभयः । आखण्डलकराकल्पमधिज्यं धन्व निर्ममे ॥ 158 ॥ कृष्टद्विषदहङ्कारष्टङ्कारस्तस्य धन्वनः । व्यानशे रोदसी कालमहिषध्वनिभीषणः ॥ 159 ॥ शङ्खं चापूरयन्नेमिर्दिक्कुक्षिंभरिनिस्वनम् । यच्छन्मूर्छालतां सोऽभूद्दैत्यानामपि दुःसहः ॥ 160 ॥ लक्षं विपक्षक्षितिपा योद्धारस्तत्र येऽभवन् । स्तम्भितास्तेऽभितस्तेन ध्वनिना धन्वशङ्खयोः ॥ 161 ॥ अथाह मातलिर्नेमिं विस्मितः सस्मितस्तदा । लीलयैव त्वया देव ! जिग्ये वैरिचमूरियम् ॥ 162 ॥ एनं पुनर्जरासंधं मदान्धं स्वभुजौजसा । यादवक्षोदनिक्षोभंक्षमोऽपि किमुपेक्षसे ? ॥ 163 ॥ ततो बिभेद वाङ्मुद्रां समुद्रविजयाङ्गजः । असौ राजन्यरोधोऽपि नोचितः सूत ! मादृशाम् ॥ 164 ॥ किन्तु बन्धूपरोधेन नीतोऽस्मि रणधुर्यताम् । किं नामैता न बाधन्ते दुर्धरा मोहवीचयः ? ॥ 165 ॥ किं चायं शाश्वतो भावः सदा सर्वत्र निश्चितः । संयुगे यन्निहन्तव्या विष्णुभिः प्रतिविष्णवः ॥ 166 ॥ अचिरेणैव सोऽप्यर्थो भविता पश्यतस्तव । इति नेमिब्रुवन्नेवं स्वां संस्थापितवांश्चमूम् ॥ 167 ॥ ततस्तथेरयाञ्चक्रे शक्रसारथिना रथः । यथा सोऽरिवरूथिन्यां पुरः सर्वैरवैक्ष्यत ॥ 168 ॥ [ 619 10 5 15 20 25
Page #635
--------------------------------------------------------------------------
________________ 5 10 15 20 25 620 ] अथालोक्य जरासंधो यवनादिसुतक्षयम् । विकटभ्रुकुटीबन्धः कैटभारातिमभ्यगात् ॥ 169 ॥ दृप्तैरेकोनसप्तत्या जरासंधसुतैरथ । पितुरग्रेसरैर्भूत्वा रुध्यते स्म जनार्दनः ॥ 170 ॥ शोणदृष्टिपुटैरष्टाविंशत्या तु हलायुधः । सङ्ग्रामयितुमारेभे शरभः सिंहकैरिव ॥ 171 ॥ सावहेलमुदस्तेन हलेन मुसलेन च । अमून्मशकनिष्पेषं निष्पिपेषाग्रजो हरेः ॥ 172 ॥ तद्वधोच्छलितक्रोधप्रबोधो मगधेश्वरः । निर्दयो गदया रामं ताडयामास वक्षसि ॥ 173 ॥ तत्प्रहारव्यथादौस्थ्यादसृक्कल्लोलमाकुलः । भृशं ववाम रामोऽपि हाहारावं च वाहिनी ॥ 174 ॥ प्रजिहीर्षु पुना रामे निस्त्रिंशं मागधं नृपम् । चण्डगाण्डीवपाण्डित्यात् खलयामास फाल्गुनः ॥ 175 ॥ अर्जुनस्य शितैर्बाणैर्बाधितो मागधस्तदा । तदेकोपज्ञमज्ञासीत् कौरवाऽऽरामसंक्षयम् ॥ 176 ॥ गदाप्रहारवैधुर्यं पश्यन् रामस्य केशवः । सर्वांस्तानन्तयाञ्चक्रे तनूजान् मगधेशितुः ॥ 177 ॥ तन्निशुम्भनसम्भूतप्रभूताक्षेपदुःसहम् । माधवं मगधाधीशः समेत्य सविधेऽभ्यधात् ॥ 178 ॥ रे गोपाल ! ध्रुवं कालः कृतक्रोधोदयोऽधुना । आकर्षति जरासंधः कंसमुख्यांस्तवोदरात् ॥ 179 ॥ समादत्स्व किमप्यस्त्रमात्मत्राणैककारणम् । अनायुधमसंनाहं नाहमाहन्मि जातुचित् ॥ 180 ॥ दृष्टभर्तृवधा दृष्ट्वा वधं तद्बधकस्य ते । सुता जीवयशा मेऽस्तु प्रतिज्ञापारहश्वरी ॥ 181 ॥ 1. अष्टापदः । 2. निशुम्भनं व [ पाण्डवचरित्रमहाकाव्यम् । जरासंधक्रोधः ॥ - वधः ।
Page #636
--------------------------------------------------------------------------
________________ [621 चतुर्दशः सर्गः । जरासंध-कृष्णयोर्युद्धम् ॥ ] विब्रुवन्तमिति क्रोधाद्विरोधिनमनेकधा । मनागप्यकृतक्षोभस्तं जगाद जनार्दनः ॥ 182 ॥ राजन् ! यदात्थ तत्तथ्यं सत्यैव दुहितुस्तव । प्रतिज्ञा भविता किन्तु ज्वलद्वह्निप्रवेशनात् ॥ 183 / / इति तं व्याहरन्नेव प्रेरितः शकुनैः शुभैः । हरिः सरभसोऽभ्येत्य प्रतिजग्राह मार्गणैः ॥ 184 ॥ जरासंधो धनुर्दण्डादथ प्रसृमरैः शरैः । भयं यदनां विदधे पिदधे चार्कमण्डलम् ॥ 185 ॥ चित्रांस्तान्पत्रिणः शत्रोर्मूर्तानिव मनोरथान् । निरुद्धरोदसीरन्ध्रान्खण्डयामास केशवः ॥ 186 / / रामरावणसङ्ग्रामदृश्वनां स्वर्निवासिनाम् । / अजायत तयोर्युद्धे तागेव रसः पुनः ॥ 187 / / शस्त्रं यद्यज्जरासंधो मोक्तुमैक्षदधोक्षजे । मार्गणैस्तत्तदप्राप्तमोक्षं चिच्छेद स क्षणात् ॥ 188 ॥ अपूर्वसंयुगालोककौतुकाकुलमानसैः । / खेचरै रचयाञ्चक्रे कलः कलकलो दिवि ॥ 189 ॥ मुरारेः प्रतिपक्षास्त्रैरस्त्राणि मगधेशितुः । विधीयन्ते स्म वन्ध्यानि ध्वान्तानीव रवेः करैः ॥ 190 ॥ केतुच्छेदशरच्छेदजीवच्छेदैविलक्ष्यताम् । नीतः पीतद्विषच्चक्रं चक्रं सस्मार मागधः ॥ 191 ॥ देवताऽधिष्ठितं तस्य क्रोधारुणदृशस्तदा । कराम्भोजमलञ्चक्रे तदप्यागत्य वेगतः ॥ 192 ॥ रे ! गोप ! न भवस्येष इति जल्पन्मुहुर्मुहुः । चक्रं चिक्षेप साक्षेपमानसो मगधाधिपः ॥ 193 / / तच्च स्वच्छन्दमागच्छत् समुद्रविजयादिभिः । यादवैर्ददृशे व्योम्नि हाहारवपुरःसरम् ॥ 194 ॥ 1. क्रोधः इति प्रतिद्वय । 2. 'जरासंधधनु0' प्रतित्रय0 /
Page #637
--------------------------------------------------------------------------
________________ 622] 10 [पाण्डवचरित्रमहाकाव्यम् । जरासंध-कृष्णयोर्युद्धम् ॥ इतस्ततः परिभ्रेमुः सम्भ्रमेण नभश्चराः । स्वर्गौकसोऽपि तन्मार्गाद्विमानान्यपनिन्यिरे ॥ 195 / / तदस्त्रस्ताडयामास चक्रमर्धपथे हरिः । मुहुर्मुसलसीराभ्यां सीरपाणिश्च निश्चलः ॥ 196 ॥ रुष्टोऽत्यन्तमनाधृष्टिः परिघेण जघान तम् । शस्त्रैः समस्तैनिस्तन्द्रः समुद्रविजयः पुनः ॥ 197 ॥ शक्ति च तत्प्रहाणाय प्राहिणोद् धर्मनन्दनः । गदां पुनर्जगज्जैत्रीमादरेण वृकोदरः ॥ 198 ॥ रुरोध कौरवजयोर्जस्वलैरर्जुनः शरैः । कुन्तेनारिकृतान्तेन प्रयत्नान्नकुल पुनः ॥ 199 / / संरोद्धं सहदेवोऽस्त्रैस्तच्चक्रमुपचक्रमे । सर्वात्मनाऽपि विक्रान्तं पञ्चभिस्तत्र पाण्डवैः ॥ 200 ॥ अन्येऽपि यादवाः सर्वे विविधैरायुधैर्निजैः । युगपत्तदपाचक्रुश्चक्रमुद्दामविक्रमाः ॥ 201 ॥ केनाप्यस्खलितं भूरि स्फुलिङ्गोदगारि तत्तदा । मार्तण्डमण्डलनिभं नभस्यायाति वेगतः ॥ 202 ॥ ततो मनसि मन्वाना जातं विश्वमकेशवम् । यादवाः समजायन्त सबाष्पश्यामलाऽऽननाः ॥ 203 ॥ जरासंधपताकिन्यां किञ्चित्सानन्दचेतसि । अहो ! किमद्य भावीति सोत्प्रेक्षे प्रेक्षके जने ॥ 204 ॥ समुद्रविजयादीनां दीनान्त:करणस्पृशाम् । पश्यतामेव तुम्बेन जवादाहत्य वक्षसि ॥ 205 ॥ उपसर्गेऽपि तादृक्षे निःशोभमनसो हरेः । अन्तेवासी व पादान्तं तच्चक्रं समशिश्रियत् ॥ 206 ॥ त्रिभिर्विशेषकम् । सानन्दे यादवानीके प्रत्यनीके विषादिनि । हेलयैव हरिः किञ्चिन्नीचैर्भूय तदाददे ॥ 207 ॥ दम्भोलिनेव जम्भारि: प्रभामण्डलशालिना । पाणिप्रणयिना तेन केशवः शुशुभेतमाम् ॥ 208 ॥ 15 20 25
Page #638
--------------------------------------------------------------------------
________________ [623 चतुर्दशः सर्गः । जरासंधवधः ॥ ] अम्भोजमिव तच्चक्रमुपादाय प्रतोलयन् । निगर्वः कंसविध्वंसी मगधाधिपमभ्यधात् ॥ 209 ॥ भो ! भूपालशिरोरत्न ! न यत्नः संयुगाय ते । साम्प्रतं साम्प्रतं येन दैवं नैवानुकूलिकम् ॥ 210 ॥ आत्मीयमप्यनात्मीयं शस्त्रं स्यात्कथमन्यथा । तद्गच्छ मागधान्स्वेच्छं विलसस्व(त्वं) ममाज्ञया ॥ 211 ॥ नष्टं न किञ्चिदद्यापि मेदिनीश ! विमृश्यताम् । श्रुतं किं न त्वया ? जीवन्नरो भद्राणि पश्यति ॥ 212 ॥ इत्युक्तः सोऽपि साटोपं कैटभारिमभाषत । अरे ! गोपाल ! वाचालः सुतरामसि सम्प्रति ॥ 213 ॥ सम्प्राप्तेनामुना मन्ये लोहखण्डेन माद्यसि । / अमेयः सारमेयस्य गर्वोऽस्थिशकलादपि ॥ 214 ॥ इति संतक्ष्य तीक्ष्णेन वचसा सहसा हरिम् । स शरैस्ताडयामास व्योमेवाब्दैस्तपात्यये ॥ 215 ॥ स्वचक्रेणैव नेतव्याः प्राणान्तं प्रतिविष्णवः । इत्यागमरहस्यानि नान्यथेति विचिन्तयन् ॥ 216 ॥ शिर्षच्छेद्यस्य तस्याश शिरश्चिच्छेद केशवः । / प्रसृत्वरप्रभाचक्रं चक्रं चिक्षेप लीलया ॥ 217 ॥ युग्मम् । तेन ज्वालाजटालेन सकिरीटं सकुण्डलम् । / एत्य प्रसभमम्भोजच्छेदमच्छेदि तच्छिरः ॥ 218 ॥ नियूंढस्वामिकार्यत्वादाढ्यंभावुकतेजसा । चक्रेण तेनालञ्चक्रे पुनरेव हरेः करः ॥ 219 ॥ जगच्चेतश्चमत्कारिकंसारिबलदृश्वनाम् । आनन्दनिर्यदश्रूणां प्रसस्नुः स्वर्गिणां गिरः ॥ 220 ॥ नवमोऽनवमस्फूर्तिविस्फुरत्कीर्तिसौरभः । / स एष द्विषदुच्छेदच्छेकोऽजनि जनार्दनः ॥ 221 ॥ 15 20 25 1. श्रेष्ठस्फूर्ति ।
Page #639
--------------------------------------------------------------------------
________________ 5 10 15 20 25 624] [ पाण्डवचरित्रमहाकाव्यम् । युद्धसमाप्तिः ॥ कंसध्वंसः पुरीन्यासो जरासंधवधोऽप्ययम् । जन्मतोऽपि किमेतस्य चरित्रं ? यन्न चित्रकृत् ॥ 222 ॥ इत्यन्योन्यकृतालापास्त्रिविष्टपसदस्तदा । गोविन्दे निजमानन्दं विवव्रुः पुष्पवर्षतः ॥ 223 ॥ भूर्भुवःस्वस्त्रयीलोके शंसद्भिः केशवोदयम् । ते मुदा दुन्दुभिध्वानैः शब्दाद्वैतं वितेनिरे ॥ 224 ॥ अथ लक्षमपि क्षोणेरधिपाः स्वावरोधतः । अरिष्टनेमिना मुक्ताः सिंहेन हरिणा इव ॥ 225 ॥ ते तदोत्सादितोत्साहमुच्छन्नास्त्रपरिग्रहम् । आत्मानं वीक्ष्य दधिरे त्रपामलिनमाननम् ॥ 226 ॥ जरासंधवधं ज्ञात्वा नृपाः प्राञ्जलयस्तदा । विज्ञा विज्ञापयामासुः समुद्रविजयात्मजम् ॥ 227 ॥ वैकुण्ठे कुण्ठशौण्डीर्या मा भूवन् रिपवः कथम् ? / विपक्षकक्षदावाग्निर्यस्य त्वमसि बान्धवः ॥ 228 ॥ राजन्यमृत्यौ जन्येऽस्मिन्न जीविष्याम किं वयम् ? | कृपया त्रिजगत्त्रातरेवमत्रास्यथा न चेत् ॥ 229 ॥ किन्तु श्रीभ्रमरी कुन्दान्मुकुन्दात् त्रातुमर्हसि । अन्यथा कुपिते तस्मिन्नस्माकं क्व नु जीवितम् ? ॥ 230 ॥ तथेत्येषां प्रतिश्रुत्य प्रार्थनां पृथिवीभुजाम् । उपतस्थे समेतस्तैर्नेमिः कंसनिषूदनम् ॥ 231 ॥ सम्मुखं प्रसरन्तीव श्लिष्यन्तीव मुहुस्तदा । सम्भाष्यन्त इवान्योन्यमेतयोर्मिलिता दृशः ॥ 232 ॥ स्यातां राका - -मृगाङ्कौ चेत्सम्मुखीनावुभौ दिवि । तदा तदास्ययोर्नूनमुपमासम्भवो भवेत् ॥ 233 ॥ उभौ तापिच्छगुच्छाभौ श्रीवत्साङ्कावुभावपि । तावन्योन्यं कृताश्लेषौ सत्यमेकत्वमापतुः ॥ 234 ॥ प्रावर्तन्त ततः स्वैरमवार्यभुजवीर्ययोः । सङ्ग्रामसङ्कथास्तास्तास्तयोः शात्रवजैत्रयोः ॥ 235 ॥
Page #640
--------------------------------------------------------------------------
________________ चतुर्दशः सर्गः । समुद्रविजयादीनां मिलनम् ॥ ] आसाद्यावसरं तेषां लक्षस्यापि क्षमाभृताम् । नेमिः प्रसाद्य गोविन्दं पृष्ठे हस्तमदापयत् ॥ 236 ॥ अत्रान्तरे महामात्या जरासंधतनूद्भवम् । सहदेवं नये निष्णाः कृष्णस्याङ्के निचिक्षिपुः ॥ 237 ॥ माधवस्तं विधत्ते स्म मगधेषु पुनर्नृपम् । प्रणिपातावसानो हि कोपो विपुलचेतसाम् ॥ 238 ॥ तेन तेनोग्रसङ्ग्रामकर्मणा दक्षिणेर्मणाम् । सुभटानामनाधृष्टिश्चक्रे व्रणचिकित्सितम् ॥ 239 ॥ सम्पराये परासूनां समुद्रविजयाज्ञया । स करोति स्म संस्कारमाग्नेयास्त्रेण कालवित् ॥ 240 ॥ विसृज्य सहदेवाद्यान् पार्थिवानथ केशवः । कुलवृद्धाभिरारब्धशिवं शिबिरमभ्यगात् ॥ 241 ॥ समुद्रविजयः पुत्रैः पौत्रैश्च रिपुजित्वरैः । अनुयातः पथि प्राप कामप्यनुपमां श्रियम् ॥ 242 ॥ अमन्यत गरीयोभिर्लघीयोभिश्च यादवैः । प्रभुत्वोत्कर्षविश्रान्तिर्बलकेशवनेमिषु ॥ 243 ॥ यथास्वं मातरस्तेषां मङ्गलानि वितेनिरे । द्विषज्जयोऽवदानं हि क्षत्रियाणामनुत्तरम् ॥ 244 ॥ ययौ नेमिमनुज्ञाप्य मुदितो मातलिर्दिवम् । आख्यच्च तच्चरित्राणि शक्राय पुलकं वहन् ॥ 245 ॥ आस्थानीमास्थितेऽन्येद्युः समुद्रविजये नृपे । उच्चैस्तूर्यवं सर्वे शुश्रुवुर्दिवि यादवाः ॥ 246 ॥ परोलक्षाणि चाद्राक्षुरुत्पक्ष्माणः क्षणेन ते । स्थगितार्कविमानानि विमानानि नभोऽङ्गणे ॥ 247 ॥ समं प्रद्युम्नसाम्बाभ्यामथोत्तीर्य विमानतः । वसुदेवः प्रणौति स्म समुद्रविजयक्रम ॥ 248 ॥ 1. 'परिवारितः ' एकप्रतिपाठः । 2. पराक्रमः । [ 625 10 115 20 5 25
Page #641
--------------------------------------------------------------------------
________________ 10 626] [ पाण्डवचरित्रमहाकाव्यम् । कृष्णस्य भरतार्धसाधनम् ॥ बलदेवादयः सर्वे वसुदेवमनंसिषुः । / वृद्धान् प्रद्युम्नसाम्बौ च ववन्दाते यथाक्रमम् ॥ 249 ॥ यथास्थानं यथानाम प्रद्युम्नेन निवेदिताः । समुद्रविजयं नत्वा प्रणेमुः खेचरा हरिम् ॥ 250 ॥ व्यजिज्ञपंश्च ते पित्रा शौर्यरूपादिभिर्गुणैः । जिग्ये जगत्रयं येन पुरस्तात्तस्य के वयम् ? ॥ 251 ॥ तवाऽऽज्ञास्रग्विणो मूनि विद्धि नस्तदतः परम् । नवमोऽसि हृषीकेशस्तन्नः शाधि यदृच्छया ॥ 252 ॥ इत्युदित्वा नवादित्यप्रभं ते कैटभद्विषम् । अपास्तकौस्तुभमदै रत्नपुर्जरपूजयन् ॥ 253 / / . सोऽपि सम्मानयाञ्चक्रे वचसा क्रिययाऽपि तान् । उदात्तचेतसां क्वापि न ह्यौचित्यव्यतिक्रमः ॥ 254 ॥ सम्परायप्रमीतानां स्ववीराणां नरायणः । क्रियाऽभिज्ञः क्रियास्तास्ता विदधावउर्ध्वदेहिकीः ॥ 255 ॥ निवापं सहदेवोऽपि व्यधत्त विधिवत् पितुः । अन्येऽपि प्रेतकार्याणि स्वस्वसम्बन्धिनां व्यधुः ॥ 256 ॥ साऽपि जीवयशाः साक्षाद्वीक्ष्याखिलकुलक्षयम् । पितुः पत्युश्च युगपन्निर्लज्जाऽदाज्जलाञ्जलिम् ॥ 257 ॥ कूदित्वा यादवैस्तत्र स्वानन्दो यत्प्रदर्शितः । कृष्णोपज्ञं ततोऽन्वर्थमानन्दपुरमित्यभूत् ॥ 258 ॥ भारतस्य हरिस्त्रीणि खण्डान्याखण्डलोपमः । प्रतस्थेऽथ वशीकर्तुं केशवानां क्रमो ह्ययम् ॥ 259 ॥ काश्चिदुत्थापयन्काशिदुत्खातप्रतिरोपितान् । कुर्वन्नुर्वीपतीनुर्वी साधयामास माधवः ॥ 260 ॥ हरिः प्राप प्रदेशं तं वसुधासाधनक्रमात् । / शिला कोटिशिलानाम यत्रास्ति गिरिसोदरा ॥ 261 ॥ 15 1. युद्धे मृतानाम् । 2. पितृतर्पणादिक्रियाम् ।
Page #642
--------------------------------------------------------------------------
________________ [627 चतुर्दशः सर्गः । कृष्णस्य राज्याभिषेकः ॥ ] उच्चत्वविस्तरायामैर्विदुर्यामेकयोजनाम् । यया च वासुदेवस्य बलं बाह्वोः परीक्ष्यते ॥ 262 ॥ युग्मम् । पश्यतां सर्वभूपानां भूतलाच्चतुरङ्गुलीम् । मुकुन्दः कन्दुकोत्क्षेपमुच्चिक्षेप क्षणेन ताम् ॥ 263 ॥ ततो जयजयध्वानपूर्वं गीर्वाणखेचराः । प्रहृष्टाः सुमनोवृष्टिं कृष्णोपरि निचिक्षिपुः ॥ 264 ॥ अखण्डितोदयं षड्भिर्मासैरासूत्र्य दिग्जयम् । अखिलैः सह भूपालैर्वलति स्म बलानुजः ॥ 265 ॥ अथ क्रमेण वर्धिष्णुभरतार्धमहर्द्धिभिः । सोऽविशद् द्वारकां द्वारद्धारप्रारब्धमङ्गलाम् ॥ 266 ॥ ततो राज्याभिषेकाय विष्णोरुष्णांशुतेजसः । / तीर्थानां मागधादीनां जलान्यानिन्यिरे सुरैः ॥ 267 ॥ समुद्रविजयो राजा स्वयमानकदुन्दुभिः । बलभद्रस्तपःसूनुर्भीमसेनार्जुनौ यमौ ॥ 268 ॥ अनाधृष्टिमुखाश्चान्ये कुमाराः स्वजना अपि । राजानोऽपि सहाऽऽयातास्ते सहस्राणि षोडश ॥ 269 ॥ अर्धभारतवास्तव्यास्त्रिविष्टपसदस्तथा । सर्वे व्योमचरास्ते च वसुदेववशंवदाः ॥ 270 ॥ हिरण्मयै रत्नमयैस्तीर्थाम्भ:पूरितोदरैः । कलशैर्मुखविन्यस्तोदारमन्दारपल्लवैः ॥ 271 ॥ आनन्दाश्रुसमारब्धवारिधाराद्विरुक्तयः । . वैकुण्ठमुच्चपीठस्थमभ्यषिञ्चन्नमी क्रमात् ॥ 272 ॥ पञ्चभिः कुलकम् । मातरोऽस्य शिवादेवी रोहिणीदेवकीमुखाः । सुवासिन्यश्च कुन्त्याद्या मङ्गलानि मुहुर्जगुः ॥ 273 / / हयाः कैश्चिद्गजाः कैश्चित्कैश्चिन्माणिक्यराशयः । कन्याः कैश्चित्तदा भूपैरुपदीचक्रिरे हरेः ॥ 274 ॥ 1. 'तोदय:' प्रतिद्वये0 /
Page #643
--------------------------------------------------------------------------
________________ 10 628] [पाण्डवचरित्रमहाकाव्यम् । सर्वेषां हस्तिनापुरं प्रति गमनम् ॥ वृते प्रतिपुरं तस्मिन्नभिषेकमहोत्सवे । सत्कृत्य व्यसृजद् विष्णुपान्भूचरखेचरान् ॥ 275 ॥ युधिष्ठिरप्रतिष्ठार्थं नृपैः कतिपयैर्वृतः । अन्येद्युः सोऽचलत्साश्वहास्तिको हस्तिनापुरम् ॥ 276 ॥ रामो नेमिरनाधृष्टिः पाण्डवेयानुरोधतः । प्रद्युम्नाद्याः कुमाराश्च सह तेन प्रतस्थिरे ॥ 277 ॥ मैत्री मञ्जरयद्भिश्च मिश्चित्राङ्गदादिभिः । चेले व्योमचरैः कैश्चित्तदा साकं किरीटिना ॥ 278 / / कुन्त्या सह शिवादेवी रोहिणी देवकी तथा । सौजन्यमनुरुन्धत्यश्चेलुः सस्नेहचेतसः ॥ 279 ॥ यास्यामः कथमानृण्यं विष्णोर्वयमहो इति । सङ्कथाः पाण्डवेयानां पथि पप्रथिरे मिथः ॥ 280 ॥ प्रागेत्य केशवादेशात्पुत्रोत्कण्ठाक्रशीयसः । पाण्डवागमनं पाण्डोरावेद्यत नभश्चरैः ॥ 281 ॥ प्रत्युद्ययौ तदाकर्ण्य सपौरः पाण्डुरात्मजान् । तेषामालोक्य च स्फीति पुपोष पुलकोत्करम् ॥ 282 / / उपेयुषी समं पत्या सुतानुद्वीक्ष्य तत्क्षणात् । माद्री हर्षाश्रुवर्षेण प्रावृषं नूतनां व्यधात् ॥ 283 ॥ विहाय वाहनान्याशु विकासिवदनाम्बुजाः । / व्यक्तानन्दमवन्दन्त पितरौ पाण्डवा अपि ॥ 284 ॥ उन्निद्रप्रणाय माद्री गाढाश्लेषपुर:सरम् । पद्मोत्फुल्लदृशः कुन्त्याः पाणिभ्यामग्रहीत्क्रमौ ॥ 285 ॥ सरोमाञ्चा च पाञ्चाली पञ्चाङ्गीचुम्बितावनिः । क्रमात् पाण्डोश्च माद्याश्च प्राणमच्चरणाम्बुजम् ॥ 286 / / अन्यैरपि यथौचित्यप्रणीते प्रणतिक्रमे । पीयूषमयमानन्दमयं तेषामभूज्जगत् ॥ 287॥ आमुक्तमौक्तिकोच्चूलाः स्वर्विमानजितस्ततः । जगत्या इव रोमाञ्चा मञ्चा निर्ममिरे पुरे ॥ 288 ॥ 1. प्रणेमे ca0 प्रतौ । 15
Page #644
--------------------------------------------------------------------------
________________ चतुर्दशः सर्गः । हस्तिनापुरे जनेन कृतमङ्गलानि ॥ ] प्रतिवेश्म व्यरच्यन्त चेलोत्क्षेपपुरःसरम् । साक्षादिव मुदो मुक्ताः स्वस्तिकास्तोरणानि च ॥ 289 ॥ प्रतिरथ्यमदीयन्त पिष्टातकपरागिणः । मूर्ता इव मनोरङ्गा विकटाः कुङ्कुमच्छटाः ॥ 290 ॥ असूत्र्यत भ्रमद्भृङ्गीसङ्गीतसुभगोदयः । कुसुमप्रकरो जानुदघ्नो घण्टापथक्षितौ ॥ 291 ॥ संबन्धोरप्यजातारे: प्रवेशाय प्रसाधनम् । पाण्डुः प्रमोदनीरन्ध्रः सैरंध्रीभिरकारयत् ॥ 292 ॥ यशः सम्भारसौरभ्यसुरभेर्धर्मजन्मनः । चन्दनाद्यङ्गरागोऽङ्गे पुपोष पुनरुक्तताम् ॥ 293 ॥ सदैवापरदुष्प्रापगुणलङ्कारधारिणः । तस्याभूवन्नलङ्काराः पित्रोर्नेत्रोत्सवः परम् ॥ 294 ॥ गङ्गोर्मिनिर्मले तस्य वसानस्याच्छवाससी । लवणोत्तारणं चक्रे रोमाङ्कुरपृथुः पृथा ॥ 295 ॥ सोऽथ तत्कालमुन्मीलद्दानमैरावणोपमम् । महेन्द्र इव गर्जन्तमारोहज्जयकुञ्जरम् ॥ 296 ॥ तेन साकं पुरः पाण्डुः पार्श्वतः केशवादयः । भीमाद्या बान्धवाः पृष्ठे गजारूढाः प्रतस्थिरे ॥ 297 ॥ श्वेतच्छत्रापदेशेन सेव्यमानो नृपश्रिया । चारुवाराङ्गनावर्णइ: सलीलोद्भूतचामरः ॥ 298 ॥ चिरायोपचितोत्कण्ठाः श्लिष्यन्निव वदन्निव । दृशा पीयूषवर्षिण्यानुगृह्णन्नभितः प्रजाः ॥ 299 ॥ उद्गच्छदुच्चरोमाञ्चमञ्चलोत्तारणोत्तरम् । प्रजानां लाजनिक्षेपं प्रतिगृह्णन् समन्ततः ॥ 300 ॥ प्रमोदोत्फुल्लनेत्राणां नागराणां पदे पदे । अनुरागगिरस्तास्ताः शृण्वन्नाशीःपुरःसराः ॥ 301 ॥ 1. संबन्धोर0 प्रतित्रयपाठो न सम्यक् । [629 5 10 15 20 25
Page #645
--------------------------------------------------------------------------
________________ 5 10 15 20 25 630] [ पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरस्य राज्याभिषेकः ॥ परित्यक्तान्यकृत्याभिः प्रेङ्खोलत्प्रीतिवीचिभिः । गवाक्षप्रहिताक्षीभिर्मृगाक्षीभिर्निरीक्षितः ॥ 302 ॥ चत्वरे चत्वरे सोऽथ मञ्चे मञ्चे गृहे गृहे । गृह्णन्माङ्गलिकान्युच्चैः प्राविशन्नागसाह्वयम् ॥303 ॥ षड्भिः कुलकम् । तस्याध्यासितसौधस्य दधिदूर्वाक्षतादिभिः । प्रसृतोल्लोलकल्लोलं कुन्ती मङ्गलमादधे ॥304 ॥ श्रिया नूतनया राजन् राजसिंहासने पुनः । स तदा स्थापयाञ्चक्रे पाण्डुना विष्णुनाऽपि च ॥ 305 ॥ उपदायामुपेतानामिभानां बृंहितैर्मुहुः । तदा मङ्गलतूर्याणां निनादो मेदुरीकृतः ॥ 306 ॥ कुङ्कुमस्थासकै रत्नाकल्पैश्चाश्वीयसङ्कटे । उपदा वाजिनस्तस्याजिरे व्यानञ्जिरे तदा ॥ 307 ॥ महीपालकिरीटोऽसौ किरीटं कैटभारिणा । पारावारार्पितै रत्नैः पर्युप्तं पर्यधाप्यत ॥ 308 ॥ अजातारेस्ततो जाते क्षितिपानामुपायने । अतिप्रीतिपराः पौरा मङ्गलानि वितेनिरे ॥ 309 ॥ उपेत्योपेत्य वृन्देन पौरपण्याङ्गनागणः । सङ्गीतं सूत्रयामास तूर्यत्रिकविचक्षणः ॥ 310 ॥ जाते स्वामिन्यजातारौ प्रजाः पूर्णोपयाचिताः । पुरमुज्जागरं चक्रुर्देवेभ्यस्तूर्यजागरैः ॥ 311 ॥ वीक्ष्य धर्मात्मजे गाढं नागराननुरागिणः । अश्लाघत पृथां तादृक्पुत्रप्रसविनीं हरिः ॥ 312 ॥ व्यधत्त धर्मसूर्नित्यं कुन्त्याः पाण्डोश्च यादृशीम् । वितेने तादृशीं भक्ति गान्धारीधृतराष्ट्रयोः ॥313 ॥ पञ्चमूर्तिकमात्मानं स पश्यन्नतिवत्सलः । चक्रेऽर्धचक्रिणोऽध्यक्षं बन्धून्सर्वाधिकारिणः ॥ 314 ॥ आपृच्छ्यमानमन्येद्युर्गमनाय जनार्दनम् । सभायामञ्जलिं बद्ध्वा धर्मजन्मा व्यजिज्ञपत् ॥ 315 ॥
Page #646
--------------------------------------------------------------------------
________________ [631 चतुर्दशः सर्गः । पाण्डवकृतानि धर्मकृत्यानि ॥ ] . दामोदर ! तवैवेदमनुभावविजृम्भितम् । .. भूयोऽभूवन् यदेता मे हस्तिनापुरसम्पदः ॥ 316 ॥ : स्मरस्येतद् विराटेषु गूढवासकर्थितान् । आदराद् द्वारकां नीत्वा तथाऽस्मान्सत्करिष्यसि ॥ 317 ॥ किं चास्मिंश्चण्डशौण्डीरे किं जयेयं रणाजिरे ? / सुमेधाः सहयुद्धा चेन्न त्वमेकमना भवेः ॥ 318 / / राज्यलक्ष्मीस्तवैवेयमिमे प्राणास्तवैव च । किमन्यदस्ति ? येन त्वां विष्णो ! सत्कुर्महे वयम् ॥ 319 ॥ - - तथापि पृथुचित्तेन निनिमित्तोपकारिणा । पदातिलवसंख्यायामयं चिन्त्यो जनस्त्वया ॥ 320 ॥ इति विज्ञेन विज्ञाप्य विष्णवे पाण्डुजन्मना । स्वर्णरत्नगजाश्वादिसर्वस्वमुपदीकृतम् ॥ 321 ॥ त्वयेदानीं ममैवेदं सर्वं वस्तु समर्पितम् । निर्बन्धं तदलंकृत्वा विजयेथाश्चिरं भुवि ॥ 322 ॥ इति सम्बोध्य कौन्तेयं तेनार्चितपरिच्छदः । वैकुण्ठोऽचलदुत्कण्ठावती द्वारवती प्रति ॥ 323 ॥ युग्मम् । धर्मजस्तमनुव्रज्य पुरं कृच्छ्रान्न्यवर्तत । पृथासूनुकथानिष्णः कृष्णोऽपि स्वपुरीं ययौ ॥ 324 ॥ समभ्यर्च्य यथौचित्यं तेऽपि चित्राङ्गदादयः । प्रीतैः पाण्डुसुतैः सर्वे विसृज्यन्ते स्म खेचराः ॥ 325 ॥ कौन्तेयोऽथ पुरे सर्वव्यसनानि न्यवारयत् । एकस्याप्यपराधे हि ज्ञातिरुच्छिद्यते ध्रुवम् ॥ 326 ॥ अमारिपटहैश्चापि धर्ममुन्निद्रमादधे । कृपा हि सर्वजीवेषु परं धर्मस्य जीवितम् ॥ 327 ॥ स भोजनाय दीनानामनादीनवमानसः । नानाभोज्यविचित्राणि सत्रागाराण्यकारयत् ॥ 328 ॥ 25 1. न आदीनवो-दोषो यस्मिंस्तदनादीनवम् ।
Page #647
--------------------------------------------------------------------------
________________ 632] [ पाण्डवचरित्रमहाकाव्यम् । पाण्डवकृतानि धर्मकृत्यानि ॥ यात्रां स सूत्रयामास समस्तजिनवेश्मसु । सर्वद्वारमुदारा हि यतन्ते सुकृतार्जने ॥ 329 ॥ तत्रस्थ एव नाशिक्ये स श्रीचन्द्रप्रभप्रभोः । अचीकरत्सदाचारपूतः पूजामहोत्सवम् ॥ 330 ॥ इति सुचरितैस्तैः स्तैः सिक्त्वा सुधा इव बान्धवैः परमुपचयं पाण्डोः सूनुर्निनाय नयद्रुमम् । स च निरुपमानन्दस्यन्दि क्षणात्सुषुवेतमामखिलनृपतिश्लाघ्यं पुण्यं यशश्च फलद्वयम् ॥ 331 ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये जरासंधवधवर्णनो नाम चतुर्दशः सर्गः ॥ 14 ॥ 10
Page #648
--------------------------------------------------------------------------
________________ पञ्चदशः सर्गः । युधिष्ठिरस्य गाङ्गेयमुनिसमीपे गमनम् ॥ ] पञ्चदशः सर्गः ॥ दीक्षाप्रपन्नमन्येद्युरुद्यद्भक्ति पितामहम् । नन्तुं यियासुरादित् सपौरान्बान्धवान्नृपः ॥ 1 ॥ ते तदैव समारूढाः प्रौढेषु तुरगादिषु । कॢप्ताकल्पा नृपद्वारमभ्युपेत्यावतस्थिरे ॥ 2 ॥ अगण्यदेवमण्यादिवरेण्यावर्तवाजिनम् । वाजिनं पञ्चकल्याणमारुरोह महीपतिः ॥ 3 ॥ मुनिर्यत्रास्ति गाङ्गेयः प्रतस्थे तत्र पार्थिवः । ऋक्षेशमिव ऋक्षाणां गणो लोकस्तमन्वगात् ॥ 4 ॥ मुनिवन्दारुगीर्वाणविमानैः स्थगिते रवौ । राजन्यानां पथि व्यर्थैर्जातमातपवारणैः ॥ 5 ॥ सपौरस्तं भुवो भर्ता देशमादेशवान्क्रमात् । भीष्मालंकृतशैलान्ते स्वसैन्यं स न्यवेशयत् ॥ 6 ॥ ततश्चरणचारेण गच्छन्नरपतिः पुरः । शयानं शरशय्यायामात्मध्यानपरायणम् ॥ 7 ॥ गीतार्थै मुनिभिर्लान्प्रिच्र्याविच्क्स्स्न्नैः-| संवाह्यमानसर्वाङ्गं करैः कमलकोमलैः ॥ 8 ॥ आचार्यभद्रगुप्तेन दीयमानानुशासनम् । देहतो देहिनो भेदनिश्चयैकाग्रचेतसम् ॥ 9 ॥ देहदक्षिणभागस्थं भवभङ्गैकमुद्गरम् । धारयन्तं मनोहारि रजोहरणमन्तिके ॥ 10 ॥ 1. रचिताभरणाः । 2. देवमणिः अश्वगलस्थलोमावर्तविशेष । 3. वाजी - वेगवान् । [ 633 5 10 151 20
Page #649
--------------------------------------------------------------------------
________________ 634] [पाण्डवचरित्रमहाकाव्यम् । पाण्डवानां प्रमोदः ॥ अहंपूर्विकयोपेतैरमरैरथ खेचरैः । / वर्द्धमानाधिकश्रद्धैराबद्धपरिमण्डलम् ॥ 11 ॥ नराणां खेचराणां च स्त्रीभिः स्वर्वासिनामपि । प्रारब्धरासकोत्तालतालवाचालसन्निधिम् ॥ 12 ॥ आनन्दमग्नं नासाग्रन्यस्तनिश्चललोचनम् । गाङ्गेयमुनिमद्राक्षीच्चारित्रमिव मूर्तिमत् ॥ 13 ॥ सप्तभिः कुलकम् । पितामहं तथा प्रेक्ष्य पाण्डवानां दृशस्तदा । आसन्नानन्दशोकाभ्यां शीतलोष्णजलाविलाः ॥ 14 ॥ किरीटं पादुके छत्रं कृपाणं चामराणि च । दूरादुर्वीपतिर्मुञ्जन्पञ्चधाऽभिगमं व्यधात् ॥ 15 ॥ अष्टमीन्दुनिभे कुर्वल्ललाटे करकुड्मलम् । ययौ नैषेधिकीपूर्वमुर्वीशस्तदवग्रहम् ॥ 16 ॥ ", तत्र कृत्वोत्तरासङ्गं निःसङ्गैकशिरोमणेः । स त्रिः प्रदक्षिणीकृत्य पादयोरपतन्मुनेः ॥ 17 ॥ प्रत्येकं तस्य वात्सल्यं स्मरन्तस्तत्तद्भुतम् । नप्तारोऽन्येऽपि चत्वारश्चरणौ मूर्द्धनि न्यधुः ॥ 18 ॥ तेऽजस्रमश्रुधाराभिः क्रमावस्नपयन्मुनेः । / भेजिरे विरजीभावं भक्तिप्रवाः स्वयं पुनः ॥ 19 ॥ धर्मलाभमयीस्तेषामाशिषोऽदान्मुनिः शनैः । तेऽप्युपेत्य प्रमोदेन न्यषीदंस्तन्मुखाग्रतः ॥ 20 ॥ मुनिराकृष्य नासाग्रात्तेषु चिक्षेप चक्षुषी । महान्तो हि परार्थाय स्वार्थेषु शिथिलादराः ॥ 21 ॥ आजन्मचापसम्पर्ककर्कशं मुनिपुंगवः । / पाणि व्यापारयामास तेषां पृष्ठे पुनः पुनः ॥ 22 ॥ सुधासब्रह्मचारिण्या गाङ्गायनिमुनेदृशा । सिक्तस्त्यक्तमनस्तापः पार्थिवस्तं व्यजिज्ञपत् ॥ 23 ॥ प्रभो ! प्रभूतसम्भूतपापपङ्केन पङ्किलः । निर्मलोऽस्तु ममाऽऽत्माऽयं त्वदुपास्तिसुधाऽम्बुधौ ॥ 24 ॥ 15 25
Page #650
--------------------------------------------------------------------------
________________ [635 पञ्चदशः सर्गः । युधिष्ठिरस्य प्रार्थना ॥ ] विवेकाऽऽख्यं निधिं तात ! तृष्णाऽमुष्णान्ममाखिलम् । राज्याय बान्धवध्वंसमकार्षं कथमन्यथा ? ॥ 25 ॥ ज्ञातिसंज्ञापनोपज्ञकल्मषैकमलीमसाः । व्याकोशकोशहस्त्यश्वबन्धुरा अपि धिक् श्रियः ॥ 26 / / इन्दुकुन्दद्युतिं कीर्तिं धर्मं च द्वयमप्यदः । दुःखाकृत्योदयन्ते याः सम्पदस्ता न सम्पदः ॥ 27 ॥ अहह ! ज्येष्ठयोः पित्रोर्गान्धारीधृतराष्ट्रयोः । अदायि यन्मया दुःखं तत्तु वाचामगोचरः ॥ 28 ॥ तत्पथप्रस्थितस्तात ! साम्प्रतं पारलौकिके । प्रसीदान्त्योपदेशेन केनाप्यनुगृहाण माम् ॥ 29 ॥ येनास्मान्नरकक्रोडवासप्रतिभुवोऽधुना । मुच्येयं बान्धवध्वंसनिदानात्खलु पाप्मनः ॥ 30 ॥ पुराऽप्यदायि यो मह्यं राजधर्मोचितस्त्वया । उपदेशः स हृद्यस्ति वास्तव्योऽद्यापि तद्यथा ॥ 31 ॥ सर्वैर्नृपगुणैर्युक्ताः सुवृत्ताः प्राज्यवंशजाः । भूमेभूषणतां यान्ति हारा इव नरेश्वराः ॥ 32 ॥ पार्थिवानामलङ्कारः प्रजानामेव पालनम् । किरीटकटकोष्णीषैर्भूष्यन्ते केवलं नटाः ॥ 33 ॥ विशेषज्ञः कृतज्ञश्च गुरौ देवे च भक्तिमान् । अप्रतार्यश्च धूर्तानां भुवं भुङ्क्तेऽब्धिमेखलाम् ॥ 34 ॥ सेवागुरौ तदादिष्टे ग्रहः पुरुषसङ्ग्रहः । शौर्यं धर्मश्च पञ्चामी राज्यलक्ष्मीलताम्बुदाः ॥ 35 ॥ आपन्नस्यार्तिहरणं शरणागतरक्षणम् । त्यागः प्रजानुरागश्च श्रीतरीनांगरा अमी ॥ 36 ॥ दानेन क्षमया शक्त्या गणं राजाऽनुपालयेत् । गणकोपः क्षयो राज्ञां विजयो गणसङ्ग्रहः ॥ 37 ॥ 1. संज्ञापनं-मारणम् । 2. प्रफुल्लम् । 3. तथ्यं-प्रत्यन्तर0 /
Page #651
--------------------------------------------------------------------------
________________ 10 636] [ पाण्डवचरित्रमहाकाव्यम् । मुनिदेशना ॥ शपन्ते कृपणाऽऽक्रन्दच्छद्मना क्षितिपं श्रियः । आददीत ततो लोकपीडयाऽर्थं न पार्थिवः ॥ 38 ॥ आशां न विफलां कुर्यान्नृपः कल्पद्रुमोऽर्थिनाम् । आशापाशसमं नास्ति हृदयाऽऽकर्षणं नृणाम् ॥ 39 ॥ भोगान्न च न च त्यागान्न चाधेर्न च रोगतः । प्रजासंतापशापात्तु क्षीयन्ते क्षितिपश्रियः ॥ 40 ॥ क्ष्माभुजां क्षिप्यते लक्ष्मीधूतैर्मधुरवादिभिः । अतिप्रवर्धितै त्यैर्वल्लभैश्च निरङ्कुशैः ॥ 41 ॥ समग्रविषयग्रामसर्वस्वस्वादलालसैः । इन्द्रियैरिव कायस्थैः कायस्थैः क्षपिता नृपाः ॥ 42 ॥ चण्डदण्डमगोप्तारं क्षितिपं नेच्छति क्षितिः । निष्कलं कलहक्रूरं लुब्धं पतिमिवाङ्गनाः ॥ 43 ॥ प्रागित्युपादिशः सम्यग्यथा मे हृदयङ्गमम् । अधुनाऽपि प्रभो ! पथ्यं तथोपदिश किञ्चन ॥ 44 ॥ इति विज्ञापनां राज्ञो निशम्य मुनिपुङ्गवः । दृशौ व्यापारयंस्तस्मिन्सानन्दे मन्दमभ्यधात् ॥ 45 ॥ पुरा राज्योचितं तेऽर्थं पुरुषार्थमचीकथम् । पुष्टोऽर्थः पार्थिवानां हि सर्वोपक्रमसिद्धये ॥ 46 ॥ RSINAM त्विदमाख्यातुं राजन्नञ्चति नौचितीम् । ततो धर्मं च मोक्षं च समाचक्षे तवाधुना ॥ 47 ॥ दानं शीलं तपो भावश्चेति धर्मश्चतुर्विधः । चतुर्णामपि वर्णानां जायते यः शिवङ्करः ॥ 48 ॥ स्वर्गापवर्गयोर्बीजं तत्र दानं भवेत्रिधा । गृहस्थैरपि मार्गस्थैर्भवाब्धिर्येन तीर्यते ॥ 49 ॥ प्राणिनां प्रीणनं मृत्योर्भीतानामभयेन यत् । कर्मनिर्मूलनं सर्वज्येष्ठं दानं तदादिमम् ॥ 50 ॥ 15 20 1. राज्याधिकारिविशेषैः ।
Page #652
--------------------------------------------------------------------------
________________ पञ्चदशः सर्गः । दानादिवर्णनम् ॥ ] जन्तुं धिनोति नोदात्तैर्दत्ता रत्नावलिस्तथा । सर्वतोऽप्यभयं तुभ्यमिति वर्णावलिर्यथा ॥ 51 ॥ आगमादिसमीचीनग्रन्थतत्त्वार्थसिद्धिषु । कुर्वतां साधुसाहाय्यं ज्ञानदानमुदाहृतम् ॥ 52 ॥ धन्यैर्ज्ञानप्रदीपेन निस्तुषज्योतिषाधिकम् । अन्तरङ्गं तमस्काण्डमशेषमपि खण्ड्यते ॥ 53 ॥ वस्तुना येन दत्तेन साधोः सिध्यति संयमः । तृतीयं तदुपष्टम्भदानमाम्नातमर्हता ॥ 54 ॥ प्रीत्युदञ्चितरोमाञ्चः कर्मक्षयकृते क्षमी । वस्तुकल्प्यं सुपात्राय ददीत विगतस्पृहः ॥ 55 ॥ काले दानं सुपात्रेभ्यः सद्गुरूणां समागमः । भवाब्धौ बोधिलाभश्च भाग्यलभ्यमिदं त्रयम् ॥ 56 ॥ चित्तं वित्तं च पात्रं च त्रयमेकत्र सङ्गतम् । दुर्लभं लभ्यते येन जन्म तस्य फलेग्रहि ॥ 57 ॥ लक्ष्मीः सौभाग्यमारोग्यमाज्ञैश्वर्यं गुणोन्नतिः । आदेयता च कौन्तेय ! दानकल्पद्रुपल्लवाः ॥ 58 ॥ देशतः सर्वतो वाऽपि विरतिः शीलमुच्यते । यतः संसारपारीणाः स्त्रियोऽप्यासन्ननेकशः ॥ 59 ॥ दानमातन्यते पापपीवरैरपि पामरैः । न तु पालयितुं शीलं शक्यते येन केनचित् ॥ 60 ॥ बाह्यमुक्तं तपः षोढा षोढा चाभ्यन्तरं बुधैः । कर्ममर्मच्छिदा कर्मच्छेकमेकं यदुच्यते ॥ 61 ॥ इहापि स्यान्महीयस्यै तपोऽभीष्टार्थसिद्धये । स्वयमेव त्वया दृष्टो दृष्टान्तोऽत्र जयद्रथः ॥ 62 ॥ द्रौपदीहरणे ह्येष तदा प्राप्य पराभवम् । दुष्टः कष्टं तपस्तेपे युष्मद्वधविधित्सया ॥ 63 ॥ [ 637 10 5 15 20 25
Page #653
--------------------------------------------------------------------------
________________ 5 10 15 20 25 638] [ पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरस्य तुष्टता ॥ तुष्टा च तपसा तेन काचिदभ्येत्य देवता । वरं वत्स ! वृणीष्वेति निजगाद जयद्रथम् ॥ 64 ॥ सोऽथ मे दुस्तपस्यास्य यद्यस्ति तपसः फलम् । ततो वधाय पाण्डूनां स्यामित्येतामयाचत ॥ 65 ॥ साऽप्यवोचदवाच्यैव वाचोयुक्तिरियं त्वया । संविधातुं वधं वत्स ! नैषामाखण्डलोऽप्यलम् ॥ 66 ॥ आयुश्चरमदेहानामेषां हि निरुपक्रमम् । यदेते व्रतमादाय तीर्थे सेत्स्यन्ति नेमिनः ॥ 67 ॥ तदेतेषां वधे मा स्म कृथा मिथ्यामनोरथान् । केवलं दुष्करस्यैतद्भावि ते तपसः फलम् ॥ 68 ॥ यद्भवान् पाण्डवानेतान्कुरुव्यूहे विविक्षतः । दिनमेकं रणच्छेको लीलया स्खलयिष्यति ॥ 69 ॥ इति तस्मै समाख्याय देवता सा तिरोदधे । कृतं युष्मासु तेनापि यत्किञ्चिद्वित्थ तत्स्वयम् ॥ 70 ॥ तदेतत्तव कौन्तेय ! तपोमाहात्म्यमीरितम् । भावोऽधुना सर्वधर्मधुर्यस्तुर्यो निशम्यताम् ॥ 71 ॥ सर्वदैवातिदुर्लभो भावः सिद्धरसोपमः । दानादयोऽपि जायन्ते येन कल्याणमूर्तयः ॥ 72 ॥ एतस्मादेव कौन्तेय ! सच्चारित्रपचेलिमान् । मोक्षोऽपि कर्मनिर्मोक्षलक्षणस्तत्क्षणाद्भवेत् ॥ 73 ॥ चारित्रावाप्तिसम्पन्नतत्त्वज्ञानेन ते मया । पुमर्थावुत्तमावेतौ धर्ममोक्षावुदाहृतौ ॥ 74 ॥ कौन्तेय ! विधिवन्नित्यमुपासीथास्त्वमप्यमू । समग्रसमरारम्भपाप्मनो येन मुच्यसे ॥ 75 ॥ एवामाकर्ण्य पर्जन्यगर्जिवन्मुनिदेशनाम् । शिखण्डीव कृतानन्दताण्डवोऽभूद् युधिष्ठिरः ॥ 76 ॥ अभ्यधाच्च प्रभो ! साधु साधु सम्बोधितोऽस्म्यहम् । तवामुना प्रसादेन नीतश्च कृतकृत्यताम् ॥ 77 ॥ 4/
Page #654
--------------------------------------------------------------------------
________________ पञ्चदशः सर्गः । गाङ्गेयमुनिकृताऽन्तिमाराधना ॥ ] आचार्यभद्रगुप्तोऽथ मुनिं भीष्ममभाषत । प्रत्यासन्नो महाभाग ! पर्यन्तसमयस्तव ॥ 78 ॥ अनुतिष्ठ कुरुश्रेष्ठ ! भूयोऽप्याराधनां ततः । योगो निरन्तराभ्यासात्सौरभ्यं लभतेऽधिकम् ॥ 79 ॥ एवं गुरुभिरादिष्टस्तुष्टुवे तान्मुनीश्वरः । पुनर्विधिवदाधत्त मूलादाराधनामिति ॥ 80 ॥ ज्ञानाचारेऽष्टभेदेऽभूद्योऽतीचारः कथञ्चन । समस्तमपि निन्दामि तं त्रेधा, शुद्धमानसः ॥ 81 ॥ अष्टधा दर्शनाचारे जातं नि:शङ्कितादिमे । जन्मतोऽहमतीचारं सर्वं गर्हे समाहितः ॥ 82 ॥ ख्याताः समितयः पञ्च तिस्रस्तु किल गुप्तयः । अष्टावेताः समेता याः प्रोक्ताः शासनमातरः ॥ 83 ॥ तदेकात्मनि चारित्राचारेऽतीचारमागतम् । अन्तिमाराधनां सम्यग्विधित्सुर्क्युत्सृजाम्यहम् ॥ 84 ॥ युग्मम् । षोढा बाह्यं तपः षोढा वदन्त्याभ्यन्तरं तथा । तत्रातीचारमायातं निन्दामि प्रयतोऽधुना ॥ 85 ॥ स्वानुष्ठानेषु यद्भ्रश्यद्वै(द्धै)र्यो वीर्यमगोपयम् । तत्त्रिधा त्रिविधेनाहं गर्भे दौरात्म्यमात्मनः ॥ 86 ॥ सूक्ष्मबादरभेदेषु स्थावरेषु त्रसेषु च । प्राणातिपातमाजन्मकृतं निन्दाम्यहं त्रिधा ॥ 87 ॥ हास्यलोभभयक्रोधैः पीडाकारि परस्य यत् । अजल्पिषं मृषा किञ्चित्तत्सर्वं व्युत्सृजाम्यहम् ॥ 88 ॥ अल्पमल्पेतरं वा यत्परकीयं मया क्वचित् । अदत्तमात्तमाबाल्यात्तं निन्दामि पुनः पुनः ॥ 89 ॥ तैरश्चं मानुषं दिव्यं यदब्रह्मनिषेवितम् । त्रिविधेन त्रिधा तत्र मिथ्या दुष्कृतमस्तु मे ॥ 90 ॥ समस्तवास्तुधान्यादौ द्विपदेऽथ चतुष्पदे । यदकार्षमहं मूर्च्छां तन्निन्दामि मुहुर्मुहुः ॥ 91 ॥ [ 639 5 10 15 20 25
Page #655
--------------------------------------------------------------------------
________________ 640] [पाण्डवचरित्रमहाकाव्यम् । गाङ्गेयमुनिकृताऽन्तिमाराधना ॥ समृद्धिगधिना पूर्वमाहारश्च चतुर्विधः । / अभुज्यत मया नक्तं विविक्तस्तं त्यजाम्यहम् ॥ 92 ॥ महाव्रतानि चत्वारि सूत्रतोऽप्यर्थतोऽपि च । परावर्त्य तदेकाग्रः पुनरुज्ज्वलतां नये ॥ 13 ॥ दुर्वाक्यादपकाराद्वा यद्वा द्रव्यापहारतः । यो मया लम्भितः पीडां स मे क्षाम्यतु सम्प्रति ॥ 94 ॥ देवत्वे ये मया देवा नारकत्वे च नारकाः । तिर्यक्त्वेऽपि च तिर्यञ्चो मानुषत्वे च मानुषाः ॥ 15 ॥ स्थापयाञ्चक्रिरे दुःखे सर्वे क्षाम्यन्तु ते मयि । उपेतः समतां सर्वं तेषामहमपि क्षमे ॥ 96 ॥ युग्मम् । लक्ष्मी रूपं प्रियैर्योगो जीवितं यौवनं बलम् । वातोद्भूताब्धिकल्लोलचञ्चलं सकलं खलु ॥ 17 ॥ रोगमृत्युजराजन्मदुःस्थानामिह देहिनाम् । धर्ममेकं विना जैन न कोऽपि शरणं भवेत् ॥ 98 ॥ जन्तवः स्वजनाः सर्वे जाताः परजनाश्च ये । विवेकी तेषु कुर्वीत को ममत्वं मनागपि ? ॥ 19 ॥ एकस्यैव भवे जन्म स्यादेकस्यैव पञ्चता । एकस्यैवाङ्गभाजः स्युर्दुःखानि च सुखानि च ॥ 10 ॥ वपुरन्यदिदं जीवादन्यद्धान्यधनादिकम् । जीवोऽन्यः पुनरेतेभ्यः कथं मुह्यन्ति बालिशाः ॥ 101 ॥ वसाशोणितविण्मूत्रयकृन्मांसास्थिसम्भृते । अशुचिप्रचिते देहे को हि मुह्यति कोविदः ? ॥ 102 ॥ अवक्रयकुटीतुल्यं यत्नाल्लालितपालितम् । अचिरादपि मोक्तव्यं विनश्वरमिदं वपुः ॥ 103 ॥ धीरस्य कातरस्यापि मृत्युरेत्येव देहिनः । तन्नियेत तथा धीमान्न म्रियेत यथा पुनः ॥ 104 ॥ अर्हन्तो निखिलाः सिद्धाः साधवः स्वगुणोन्नताः । अर्हद्धर्मश्च शरणं भवन्त्वशरणस्य मे ॥ 105 ॥ 15 20 25
Page #656
--------------------------------------------------------------------------
________________ [641 पञ्चदशः सर्गः । गाङ्गेय मुनिकृताऽन्तिमाराधना ॥ ] साधवो बान्धवाः सर्वे धर्मः स्वामी गुरुः पिता । नात्मीयं मे परं किञ्चित्कर्मबन्धनिबन्धनम् ॥ 106 ॥ सद्भ्योऽथ भूतभाविभ्यस्तरण्डेभ्यो भवार्णवे । शाश्वतेभ्यश्च मे शश्वदर्हद्भ्योऽस्तु नमो नमः ॥ 107 ॥ कर्मकक्षेक्षणाद्येषां ध्यानेन दहनायितम् । तेभ्यो भवतु सिद्धेभ्यस्त्रिविधेन नमो नमः ॥ 108 ॥ पञ्चधाऽऽचारधारिभ्यो भानुभ्यः शासनेऽर्हताम् । कृतभव्याब्जबोधेभ्य आचार्येभ्यो नमो नमः ॥ 109 ॥ एत्यान्तेवासिनो नित्यं येभ्यः सूत्रमधीयते । उपाध्यायपदस्थेभ्यस्तेभ्यो मेऽस्तु नमो नमः ॥ 110 ॥ असहायसहायेभ्यः साधुभ्योऽस्तु नमो नमः । चारित्रयानपात्रे ये दधते कर्णधारताम् ॥ 111 ॥ बाह्याभ्यन्तरमुपधिं धर्मस्यानुपकारकम् । सावद्ययोगविरतस्त्रिविधं व्युत्सृजाम्यहम् ॥ 112 ॥ चतुःप्रकारमाहारं प्रत्याख्यामि समाधिना । चरमोच्छासवेलायां तनूमेतां त्यजाम्यहम् [मि च] ॥ 113 ॥ एवमाराधनां कृत्वा मुनिः शान्तनवस्तदा । स्वगुरून्क्षमयामास साधून्साध्वीश्च तत्परः ॥ 114 / / पाण्डवा निष्पतद्वाष्पमुच्छ्रायविनयादथ । निपत्य पादयोर्भीष्मं मुनिराजं व्यजिज्ञपन् ॥ 115 / / तात ! त्वया वयं बालरसाला इव लालिताः । वृद्धिमेतावतीमन्यदुर्लभामलभामहि ॥ 116 ॥ कृत्वा द्रोणमविद्राणगरिमाणं गुरुं पुरा । कलाकलापमखिलं त्वयैवाध्यापिता वयम् ॥ 117 ॥ शश्वत्ते पुनरस्माभिर्व्यलीकान्येव तेनिरे । अयं तु रणसंरम्भो व्यलीकस्यापि चूलिका ॥ 118 ॥ 1. अविनश्वरगौरवम् । 2. अप्रियाणि ।
Page #657
--------------------------------------------------------------------------
________________ 642] [पाण्डवचरित्रमहाकाव्यम् । गाङ्गेयमुनेः स्वर्गमनम् ॥ ततः किं बहुना ? तात ! सर्वं नः क्षन्तुमर्हसि । गुरूणां नैव कोपाय डिम्भानां दुर्नयोऽपि हि ॥ 119 ॥ क्षमयित्वेति गाङ्गेयं स्थितेष्वपरबन्धुषु । एको भूयोऽपि निर्व्याजं व्याजहार धनंजयः ॥ 120 ॥ एते त्वदङ्गसंसक्ता मन्नामाङ्काः पतत्रिणः । दुष्कर्मतर्जनीकल्पास्तात ! मां तर्जयन्त्यलम् ॥ 121 ॥ समरं संस्मरन्नेवं तात ! खिद्ये पदे पदे । सम्प्रत्येतां ततोऽवज्ञामविज्ञस्य क्षमस्व मे ॥ 122 ॥ एवं विज्ञापितः सर्वैः पाण्डवैर्मुनिपुङ्गवः । प्रसादपिशुनं तेषां पृष्ठेऽदात्करपल्लवम् ॥ 123 ॥ शुक्लं ध्यायन्नथ ध्यानं सुसमाहितमानसः । / सद्यो विदन्निवाऽऽत्मानं संसारार्णवपारगम् ॥ 124 ॥ आनयन्नात्मतादात्म्यं पञ्चापि परमेष्ठिनः । मासिकानशनो मृत्वा गाङ्गेयः प्रापदच्युतम् ॥ 125 ॥ सुरैर्नभश्चरैः पाण्डुनन्दनैरपि साश्रुभिः । अकारि देहसंस्कारस्तस्य गोशीर्षचन्दनैः ॥ 126 / / पाण्डवानथ सम्बोध्य श्रीभद्रगुप्तसूरयः । अन्यत्र सूत्रयामासुविहारं हारिसंयमाः ॥ 127 / / गायन्तश्च सरोमाञ्चं मुनेस्तस्य गुणान्मुदा । खेचरामरगन्धर्वा ययुः सर्वे यथागतम् ॥ 128 ॥ तद्ब्रह्मव्रतमद्भुतं निरुपमां तां प्राणिवर्गे कृपां तच्छौण्डीर्यमनन्यतुल्यमतुलां सर्वत्र तामाप्तताम् । गाङ्गेयस्य मुनेः परैरसुलभां तां चापि निःसङ्गतां व्याख्यान्तः पथि पाण्डवा अपि ततो जग्मुः पुरं हास्तिनम् ॥ 129 ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये __ गाङ्गेयमुनिस्वर्गमनवर्णनो नाम पञ्चदशः सर्गः ॥ 15 ॥ 1. प्रसादसूचकम् । 2. चक्रुः । 3. मनोहरसंयमाः शुद्धचारित्रवन्त इत्यर्थ । 4. कथयन्तः । 15
Page #658
--------------------------------------------------------------------------
________________ षोडशः सर्गः । शिवादेव्याः चिन्ता ॥ ] षोडशः सर्गः ॥ 1: गोविन्दराजकल्पद्रुकोरक: कोरकोऽन्यदा । अध्यूषिवांसमास्थानमुपतस्थे युधिष्ठिरम् ॥ 1 ॥ प्रणम्यासन्नमासीनमुर्वीशः पूर्वसंस्तुतम् । तमभ्यागमने हेतुमन्वयुङ्क्त प्रियोक्तिभिः ॥ 2 ॥ सोऽप्यूचे प्राप्य वः पूजां तदानीमीयिवानितः । अलका - स्वः पुरीजिष्णुविष्णुः स्वामविशत्पुरीम् ॥ 3 ॥ कंसध्वंसी जरासंधदण्डभृत्पाण्डवप्रियः । इत्यादिबिरुदालीभिर्बन्दिवृन्दैः स गीयते ॥ 4 ॥ दलितारातिना तेन राजन्वत्यां मुरद्विषा । द्वारवत्यां निरातङ्का स्वैरं क्रीडन्ति यादवाः ॥ 5 ॥ विचेरुः केचिदुद्याने वापीषु व्यलसन्परे । क्रीडाद्रौ केऽपि चिक्रीडुर्नवोढदयिताऽन्विताः ॥ 6 ॥ श्रीमन्नेमिकुमारस्तु गुणैर्विश्वविलक्षणः । शान्तचेताः क्वचिन्नैव रमतेऽन्यकुमारवत् ॥ 7 ॥ अलौकिकं तमालोक्य विषयेभ्यः पराङ्मुखम् । खेदादूचे शिवादेवी समुद्रविजयं ततः ॥ 8 ॥ धन्यास्ता मातरः सार्धं वधूभिः खेलतः सुतान् । पश्यन्त्यो याः सुधामैत्रीं सूत्रयन्ति स्वनेत्रयोः ॥ 9 ॥ एकैवाहमधन्यास्मि जगत्यद्यापि हन्त या । न पश्यामि स्वपुत्रस्य वधूटीवदनाम्बुजम् ॥ 10 ॥ तदार्यपुत्र ! सम्बोध्य तनूजः परिणाय्यताम् । स्यां नृत्यन्ती महे तत्र यथा पूर्णमनोरथा ॥ 11 ॥ [ 643 5 10 15 20
Page #659
--------------------------------------------------------------------------
________________ 644] [ पाण्डवचरित्रमहाकाव्यम् । नेमिकुमारस्य वैराग्यम् ॥ ततोऽन्वितः शिवादेव्या समुद्रविजयः स्वयम् । आहूय रहसि प्रीत्या जगाद निजनन्दनम् ॥ 12 ॥ वत्स ! त्वमेव सर्वस्वमावयोस्त्वं च जीवितम् । भाग्यसौभाग्यरूपैश्च त्वं त्रिलोकीविलक्षणः ॥ 13 ॥ त्वं पुराऽप्युत्सवायासि नेत्रयोरधुना पुनः । विधेहि नौ नवोढः सन्नुत्सवादुत्सवान्तरम् ॥ 14 ॥ कुमारोऽपि हसन्नाह नाहमुद्वाहभङ्गुरः । किं त्वद्याप्यनुरूपाऽस्ति न काऽपि वनिता क्वचित् ॥ 15 ॥ ततोऽवादीच्छिवादेवी वत्स ! ते किमिदं वचः । नन्विहैवास्ति वास्तव्या रूपनिर्लोडिताप्सराः ॥ 16 / / कन्या राजीमतीत्युग्रसेनभूपालनन्दिनी । गुणैरप्यनुरूपैव सा तेऽतस्तां विवाहय ॥ 17 ॥ युग्मम् । नेमिरूचे न रोचन्ते मायाचतुरचेतसः । दुःखैकखानयस्तुच्छाश्छेकेभ्यस्तादृशः स्त्रियः ॥ 18 ॥ यास्तु निस्तुषसौहार्दाः सर्वकामनिकेतनम् । सदानन्दसुधानद्यः सन्ति मे हृदयङ्गमाः ॥ 19 ॥ परिणेष्ये समस्तास्ताः समये युष्मदाज्ञया । कियानप्युचितः कालस्तत्प्रतीक्ष्यैः प्रतीक्ष्यताम् ॥ 20 ॥ गम्भीरं पितरावेवमावर्ण्य स्फर्जदार्जवौ । सतामाचरणैः कञ्चित्कालं नेमिरजीगमत् ॥ 21 ॥ अन्यदा राजकाकीर्णामास्थानीमास्थिते हरौ । उज्जिहीते स्म निःशेषध्वनिपिण्ड इव ध्वनिः ॥ 22 ॥ प्रासादशिखरश्रेणिस्रंसनस्वनमूच्छितः । हाकारै<
Page #660
--------------------------------------------------------------------------
________________ षोडशः सर्गः । नेमिकुमारस्य क्रीडा ॥ ] पश्यत्येवातिसम्भ्रान्ते रामे रामानुजेऽपि च । निखिलोऽप्युच्छलन्मूर्च्छः पपात परिषज्जनः ॥26॥ क्षोभाच्च विस्मयाच्चाथ चिन्तयामास केशवः । किमसौ स्फूर्जथुः ? किं वा प्रलयाम्भोधरध्वनिः ? ॥ 27 ॥ किञ्चासौ पाञ्चजन्यस्य जन्यव्योमविधो ध्वनिः । तदयुक्तं यतो नायमगोविन्देन वाद्यते ॥ 28 ॥ इत्यूहव्याकुले कृष्णे चारुकृष्णाभिधः क्षणात् । एत्याऽऽयुधगृहारक्षस्तं प्रणम्य व्यजिज्ञपत् ॥ 29 ॥ देव ! नेमिः कुमाराणां गणेन परिवारितः । त्वदीये त्वमिवेदानीं विवेशाऽऽयुधवेश्मनि ॥ 30 ॥ दृशं सुदर्शने शाङ्ग् गदायामथ नन्दके । स व्यापार्य निचिक्षेप पाञ्चजन्ये पुनः पुनः ॥ 31 ॥ तत्पूरणे कृताऽऽकूतो जिघृक्षुः सोऽक्षिपत्करम् । अहं च हस्तमुद्यम्य तमेत्यावोचमुच्चकैः ॥ 32 ॥ किं कुमार ! प्रयासेन निष्फलेन तवामुना ? / जायते यो न हासाय स एवोदस्यते भरः ॥ 33 ॥ आदातुमप्यलम्भूष्णुर्विष्णुरेनं हि नापरः । मुखमारुतपूरेण दूरे पूरयितुं पुनः ॥ 34 ॥ मयैवं वार्यमाणोऽपि तं करेण करेणुवत् । नेमिर्भुजोष्मणा चण्डः पुण्डरीकमिवाग्रहीत् ॥ 35 ॥ नेमिना स्थापितः सोऽथ बन्धूकमधुरेऽधरे । रक्तोत्पलदले खेलत्कलहंस इवाबभौ ॥ 36 ॥ हेलोत्फुल्लकपोलेन तेनासौ पूरितस्तथा । यथा मूर्च्छामगच्छाम वयं सर्वेऽपि यामिकाः ॥ 37 ॥ क्रमादथाप्तचैतन्यस्त्वदन्तिकमुपागमम् । इत्याख्याय गते तस्मिन्मुदा हरिरचिन्तयत् ॥ 38 ॥ नेमिरस्मत्कुले रम्ये चक्रवर्त्यपद्यत । पाञ्चजन्ये मयाऽऽध्माते नादो नेदृक्कदाऽप्यभूत् ॥ 39 ॥ [ 645 5 10 15 20 25
Page #661
--------------------------------------------------------------------------
________________ 10 646] [पाण्डवचरित्रमहाकाव्यम् । नेमि-कृष्णयोः क्रीडा ॥ उत्तंसः सर्ववंशानां हरिवंशः परं भुवि । यस्तेजस्विभिरीक्षैर्नररत्नैरलंकृतः ॥ 40 ॥ इत्यालोचयति प्रीत्या हरौ विश्वमनोहरः । अनुत्सुको निरुत्सेकः सभामेयाय नेम्यपि ॥ 41 ॥ सर्वमज्ञातपूर्वी च प्रकृत्या प्रियबान्धवः । कुमारमनुयुङ्क्ते स्म प्रश्रयेण नरायणः ॥ 42 ॥ भ्रातर्विश्वम्भराभोगसम्भ्रमभ्रमिकारणम् । किस्विदूर्जस्विनिर्घोषः शङ्खोऽयं पूरितस्त्वया ? ॥ 43 ॥ तं शिर:कम्पनेनैव दत्तप्रत्युत्तरं हरिः । प्रत्यङ्गमुत्थितस्थूलपुलकः पुनरब्रवीत् ॥ 44 ॥ दूरेऽन्यभूभुजो भ्रातः ! शङ्के ध्माते त्वयाऽधुना । असंस्तुतचरः क्षोभो रामस्यापि मनस्यभूत् ॥ 45 ॥ तदस्मि तव दोःस्थामविलोकनकुतूहली । मुहूर्तमावयोरेव नियुद्धं जायतां ततः ॥ 46 / / तथेति निर्विकारेण कुमारेण प्रतिश्रुते । तं प्रहृष्टो हरिर्बाहौ गृहीत्वा खुरलीं ययौ ॥ 47 ॥ उभयाभिमते रामे सभाभर्तरि तस्थुषि । चाणूरचूरणो मल्लयुद्धाय समनह्यत ॥ 48 ॥ दृष्ट्वा तथाऽध्यवस्यन्तमन्तकं केशिकंसयोः । अस्ताघबलदो:स्तम्भो नेमिर्गम्भीरमभ्यधात् ॥ 49 ॥ भरतार्धपते ! युद्धमेतन्नीचजनोचितम् । किं वृथा पृथिवीपांशुपांशुराक्रियते तनुः ॥ 50 ॥ तन्मुरारे ! भुजस्तम्भवालनेनैव केवलम् । अन्योऽन्यमावयोरस्तु सारसर्वस्ववीक्षणम् ॥ 51 ॥ इत्यूरीकृत्य गोविन्दः श्रीवशाऽऽलानमञ्जुलम् । त्रिखण्डरक्षापरिघं भुजं तिर्यगधारयत् ॥ 52 ॥ तं नेमिर्जालनलिनीतन्तुचालमचालयत् । स्वं च प्रसारयाञ्चक्रे भूधरेन्द्रनिभं भुजम् ॥ 53 ॥ 20 25
Page #662
--------------------------------------------------------------------------
________________ [647 षोडशः सर्गः । कृष्णस्य चिन्ता ॥ ] पूर्वं करेण सावज्ञं करीन्द्र इव केशवः । / स्थानाच्चालयितुं नेमेरारेभे भुजवल्लरीम् ॥ 54 ॥ आकुञ्च्य चरणौ पश्चात्सारसर्वाभिसारतः । ललम्बे नेमिदो:स्तम्भे कृष्णः कपिरिव द्रुमे ॥ 55 / / न च नेमिभुजस्तम्भः सूत्रमात्रमपि क्वचित् । / स्थानाच्चचाल, किं मेरोश्चूला चलति वात्यया ? ॥ 56 ॥ गुणगृह्यो मुदा भ्रातुरोजोऽतिशयजन्मना । विमुच्य दोर्लतां नेमिमालिलिङ्ग हरिर्मुहुः ॥ 57 / / अवदच्च लसच्चेताः श्लाघ्यं बन्धो ! कुलं हि नः । पवित्रे यत्र जातोऽसि त्वमसामान्यविक्रमः ॥ 58 ॥ मामकीनेन दो:स्थाम्ना यथा रामः प्रमोदते । तथाऽहं तावकीनेन त्रैलोक्योपरिवर्तिना ॥ 59 ॥ श्लाघामित्यावहन्नेमि विसृज्याऽऽलयमीयिवान् । मनसो विश्रमारामं रामं पप्रच्छ केशवः ॥ 60 ॥ दृष्टमार्य ! त्वयाऽऽश्चर्यं नेमिनो मेऽनुजन्मनः ? / योऽमुष्य विक्रमः सोऽस्ति न शक्रस्य न चक्रिणः ॥ 61 ॥ तदसौ निजशौर्येण विश्वविश्वातिशायिना । कथं न साधयत्येतां षटखण्डामपि मेदिनीम् ? ॥ 62 ॥ सीरपाणिरथाभाणीन्मुरारे मे स्मरत्यदः । यदा देव्याः शिवादेव्या गर्भे नेमिरवातरत् ॥ 63 ॥ चतुर्दश तदास्वप्नास्तदा ददृशिरे तया । एतैर्नैमित्तिकैः सर्वैरित्थं च व्याचचक्षिरे ॥ 64 ॥ शुभैरेभिर्महास्वप्नैर्जेता बाह्यान्तरद्विषाम् । . चक्री वा धर्मचक्री वा सुतो देव्या भविष्यति ॥ 65 ॥ एतयोदात्तया मूर्त्या निर्विकारतया तया । / कृपालुत्वेन चानेन मन्ये तत्सैष तीर्थकृत् ॥ 66 ॥ अत्रान्तरेऽजनि व्योम्नि श्राव्यवर्णा सरस्वती । कृतमेतैरनल्पैर्वा विकल्पै रामकेशवौ ! ॥ 67 ॥ 15 20 25
Page #663
--------------------------------------------------------------------------
________________ 648] [पाण्डवचरित्रमहाकाव्यम् । कृष्णेन सत्यभामादीनां दत्तादेशः ॥ नमिः पूर्वं जिनो ह्येव संसदि प्रत्यपीपदत् । नेमिस्तीर्थंकरो भावी द्वाविंशोऽत्रैव भारते ॥ 68 ॥ समस्तमपि स स्त्रैणं तृणवच्चिन्तयिष्यति । राज्यं प्राज्यभुजोष्माऽपि निरीहो न ग्रहीष्यति ॥ 69 ॥ एतज्जिनोक्तमाख्याय तस्यामुपरमस्पृशि । तं तं नेमेर्गुणग्राममश्लाघत हरिर्मुदा ॥ 70 / / क्षणेन राममापृच्छ्य सोऽन्तःपुरमुपेयिवान् । नेमेश्चरित्रमाचख्यौ शुद्धान्तसुदृशां पुरः ॥ 71 ॥ तत्रोत्कमानसो नेमिं हरिः स्नेहादजूहवत् । ततो रत्नासनासीनः स्नाति स्म सह नेमिना ॥ 72 ॥ शुद्धया गन्धकाषाय्या समुन्मृज्य वपुस्तयोः । कर्पूरागुरुमिश्रेण चन्दनेन व्यलिप्यत ॥ 73 ॥ तैस्तैः स्वादुर्सैभोज्यैर्भुन्य्जातामुभाव्पि । मध्याह्न चात्यवर्तेतां सङ्कथामन्थरौ मिथः ॥ 74 ॥ . लीलावनेषु वापीषु क्रीडाद्रौ सरसीषु च । समं नेमिकुमारेण रेमे सान्तःपुरो हरिः ॥ 75 / / इति प्रतिदिनं खेलंस्तैस्तैः केलिभिरच्युतः । न विना नेमिना चक्रे चक्रभृत् कामपि क्रियाम् ॥ 76 ॥ एकदा सौविदल्लांश्च द्वारपालांश्च सर्वतः । निखिलानङ्गरक्षांश्च समादिक्षदधोक्षजः ॥ 77 ॥ हंहो ! नेमिकुमारो मे प्राणेभ्योऽप्यतिवल्लभः । न कदापि न कुत्रापि स्खलनीयस्ततो ह्ययम् ॥ 78 ॥ प्रियाश्च सत्यभामाऽऽद्याः कैटभारातिरादिशत् । युष्माभिर्देवरो नेमिः खेलनीयोऽपशङ्कितम् ॥ 79 ॥ हरेरन्त:पुरे नेमिरेकाक्यपि ययौ ततः । धीरा विकारहेतौ हि व्याप्रियन्ते विशेषतः ॥ 80 ॥ नर्मणः प्रतिनर्माणि निर्विकारेण कुर्वता । नित्यं सर्वाः प्रजावत्यः पर्यतोष्यन्त नेमिना ॥ 81 ॥ 15 20 25
Page #664
--------------------------------------------------------------------------
________________ षोडशः सर्गः । श्रीनेमिकुमारस्य जलक्रीडा ॥ ] अथ दामोदरो नेमेर्दारस्वीकारहेतवे । अनोद्यत शिवादेवी- समुद्रविजयादिभिः ॥ 82 ॥ सोऽप्यभाणीद्भृशं भामारुक्मिणीप्रमुखाः प्रियाः । कार्ये प्रायः प्रगल्भन्ते तादृशे हि मृगीदृशः ॥ 83 ॥ ततस्ताः प्रार्थयामासुरुपयामाय नेमिनम् । सोऽपि प्रतारयामास च्छेकैः प्रत्युत्तरैरिमाः ॥ 84 ॥ तासां नेमिर्वचोलक्षैर्विलक्षमनसामथ । साहायकमिवाधातुं वसन्तर्तुरवातरत् ॥ 85 ॥ ततश्चतालिमत्तालिवाग्मिनो दक्षिणानिलाः । आश्लिष्यन्नेमिमारब्धविवाहप्रार्थना इव ॥ 86 ॥ दिनैः सार्धमवर्धन्त वनपादपसम्पदः । सहैव च हिमानीभिः क्षीयन्ते स्म क्षपास्तदा ॥ 87 ॥ ततः पौरान्वितः सार्धमवरोधेन माधवः । रन्तुं रैवतकोद्यानमगमन्नेमिना समम् ॥ 88 ॥ परिपीताऽऽसवाः स्वैरं चिक्रीडुस्तत्र यादवाः । नव्यैः केचिदलञ्चक्रुः कुसुमाभरणैः प्रियाः ॥ 89 ॥ प्रेयसीनां प्रियं चक्रुः केऽपि पल्लवहस्तकैः । चेतश्चालोभयन्केचिन्नवैः कुसुमकन्दुकैः ॥ 90 ॥ रेवती - र -सत्यभामाद्याः पुनरिद्धप्रसाधनाः । रामकेशवयो रामा रेमिरे नेमिना सह ॥ 91 ॥ तत्र काचिन्निजाश्लेषभवैः कुरबकैर्नवैः । पृष्ठन्यस्तस्तनी नेमेश्चक्रे धम्मिल्लबन्धनम् ॥ 92 ॥ काऽपि स्वमुखगण्डूषपुष्यत्केसरसौरभात् । दूराभ्यधिकसौरभ्यं नेमेः श्वासानिलं पपौ ॥ 93 ॥ काऽपि स्वाङ्घ्रिप्रहारोत्थैः कङ्केल्लिकुसुमैः कृताम् । अक्षिपन्नेमिनः कण्ठे श्लथनीविर्नवस्रजम् ॥ 94 ॥ आविर्भावितदोर्मूला काचिदुच्चपयोधरा । स्वकटाक्षोद्भवैर्नेमेरुत्तंसं तिलकैर्व्यधात् ॥ 95 ॥ [ 649 5 10 15 20 25.
Page #665
--------------------------------------------------------------------------
________________ 10 650] [पाण्डवचरित्रमहाकाव्यम् । श्रीनेमिकुमारस्य जलक्रीडा ॥ प्रजावतीनां नाभञ्जि यदृच्छा काऽपि नेमिना । वशिनामिन्द्रियार्था हि प्रभवन्ति न किञ्चन ॥ 16 ॥ इति श्रीनेमिना सार्धं पौरैरन्तःपुरेण च । चिक्रीड प्रत्यहं क्रीडावने विष्णुर्नवे नवे ॥ 97 ॥ नेमेर्विकारमाधातुमनीश्वरतयाऽऽत्मनः । लज्जयेवातिचक्राम वसन्तर्तुरतिद्रुतम् ॥ 98 ॥ शिरीषमिषतः शस्त्रं शस्त्राध्यक्ष इवार्पयन् । कामस्य जेतुकामस्य नेमि ग्रीष्मस्ततोऽभ्यगात् ॥ 99 / / कोपादिव निदाघेन पाटलाक्षेण वीक्षिताः । व्यलीकमूलमप्याशु मानिन्यो मानमत्यजन् ॥ 100 ॥ ग्रीष्मे भीष्मरुचिर्भानुरभूद् द्विष्टप्रतापकृत् । यद्वा कालवशान्मित्रेऽप्यमित्रत्वमुदञ्चति ॥ 101 / / मर्माविद्धर्मसन्तप्तैर्विष्णुरन्तःपुरैर्युतः । ययौ रैवतकोद्यानवापीषु जलकेलये ॥ 102 ॥ भ्रातुर्जायाभिराकृष्य समं नेम्यप्यनीयत । स्वकृत्यस्यावरोधेन सन्तः सर्वानुरोधिनः ॥ 103 ॥ वेगादुपागते प्रीत्या तीरं द्वारवतीपतौ । दीर्घिकाऽर्घमिव प्रादादम्भोजाञ्चितवीचिभिः ॥ 104 ॥ अम्भोरुहवनभ्राम्यन्मधुव्रतरुतच्छलात् । वापी स्वागतिकीवाभूद् रुक्मिणीरमणं प्रति ॥ 105 ॥ . गोविन्दायोपदीचक्रुः समेत्यारामिकाः पुरः । फुल्लन्मल्लीमयांस्तांस्तान्पुष्पाकल्पाननेकशः ॥ 106 / / तेषु काम्यतमं पूर्वं रुक्मिण्याद्याः प्रिया हरेः । देवरं देवरम्याङ्गं नेमिनं पर्यधापयन् ॥ 107 / / गन्धलुब्धभ्रमद्धृङ्गभयव्याकुलदोर्लताः । प्रदत्तांस्तानुपेन्द्रेण ततस्ताः पर्यधुः स्वयम् ॥ 108 ॥ महिषीभिः समं ताभिर्नेमिनं धारयन्करे । केशवोऽवातरद्वाप्यां लीलया कलहंसवत् ॥ 109 ॥ 15 20 25
Page #666
--------------------------------------------------------------------------
________________ [651 षोडशः सर्गः । नेमिकुमारस्य जलक्रीडा ॥ ] स्मरभोगिफणाकल्परत्नशृङ्गकपाणयः । वीतक्री(वी)DA जलक्रीडां तेनिरे ते परस्परम् ॥ 110 ॥ शाङ्गिणा शृङ्गिकाम्भोभिर्भामा भृशमताड्यत । अपरासां तु सर्वासां व्यथाऽभवदरुंतुदा ॥ 111 ॥ आहन्यत स्तनोत्सङ्गे रुक्मिणी चक्रपाणिना । अपराभिः कृता:पैदृष्टिक्षेपैरयं पुनः ॥ 112 ॥ सुपर्णकेतुसङ्केतात् ताः समं नेमिनं प्रति । उदस्य जलशृङ्गाणि सशृङ्गारं डुढौकिरे ॥ 113 ॥ जितमारः कुमारोऽपि प्रत्यैच्छत्तं जलप्लवम् । दक्षाणामपि दुर्लक्षास्तादृशानां प्रवृत्तयः ॥ 114 ॥ नीव्यां नेमिजलाघातशिथिलायामपि क्षणम् । सखीभिरिव भामायाः क्षौममद्भिरधार्यत ॥ 115 ॥ नेमिनीराहतिक्षोभत्रुटत्कञ्चुकबन्धना । लज्जमाना ययौ वापीतीरदेशाय रुक्मिणी ॥ 116 / / कपोतफलके काचित्काचिद्वक्षोजकुट्टिमे । आरोहपलिने काचिन्नेमिना सिषिचे जलैः ॥ 117 ॥ जलकेलिभरे तत्र तास्तांस्तानथ विभ्रमान् । प्रादुश्चक्रुः कुमारस्य स्मरजागरहेतवे ॥ 118 ॥ यान्त्येव जलसंसर्गाद् गुणिनोऽपि विपर्ययम् । मन्ये निवसनैस्तासां तेन सार्थोऽप्यमुच्यत ॥ 119 ॥ तथाऽपि मदनो नेमेनोन्मिमील् मनागपि । सर्वथाभाविनं तस्मादात्मोच्छेदं विदन्निव ॥ 120 / / मुदा जाम्बवतीदत्तकरालम्बः शनैः शनैः । उत्ततार कुमारोऽथ पुष्करिण्यास्तटीभुवि ॥ 121 ॥ तस्यानुपदमुत्तेरुर्दामोदरकृशोदराः । वमन्त्य इव लावण्यं चेलश्च्योतज्जलच्छलात् ॥ 122 ॥ 1. आरोह:-नितम्बः । 2. वस्त्रात् क्षरतो जलस्य मिषात् ।
Page #667
--------------------------------------------------------------------------
________________ 5 10 151 20 25 652 ] [ पाण्डवचरित्रमहाकाव्यम् । पाणिग्रहणार्थे कृष्णादीनां ग्रहः ॥ निर्मितानि तुषारांशुकिरणौघैरिव क्षणात् । उपानैषीद्दुकूलानि नेमेरन्यानि रुक्मिणी ॥ 123 ॥ भद्रासने निवेश्याथ नेमेः काचित्प्रजावती । केशानुत्थाप्य कुसुमैर्बबन्ध कबरीं नवाम् ॥ 124 ॥ काऽपि स्वर्णसवर्णाङ्गी स्फुरद्धर्मोदबिन्दुकम् । निर्व्याजं वीजयामास कुमारं सिचयाञ्चलैः ॥ 125 ॥ अथ नेमेः क्रमाम्भोजसंवाहनपुरःसरम् । सत्यभामामुखेनैता वक्तुमारेभिरे पुरः ॥ 126 ॥ अयं कुमार ! संसारः सारवान् दारसङ्ग्रहात् । श्रीमानपि पुमान् रेणुरन्तरेण सधर्मिणीम् ॥ 127 ॥ महेन्द्रचन्द्रमुख्यानामिन्द्राणीरोहिणीमुखाः । पत्न्यः सन्ति जगत्ख्याता कोऽस्ति यो गृहिणीं विना ॥ 128 ॥ तवेदमीदृक्सौभाग्यमिदं रूपमिदं वयः । गुणोदारान् विना दारान्सर्वं जानीहि निष्फलम् ॥ 129 ॥ धर्मश्चार्थश्च कामश्च पुरुषार्थास्त्रयोऽप्यमी । पुंसां सधर्मचारिण्यामेव देव ! व्यवस्थिताः ॥ 130 ॥ पुण्यैकपात्रं पुत्रोऽपि कलत्रादेव जायते । यः पितुस्त्वमिव ख्यातिं त्रिलोक्यां तनुतेतमाम् ॥ 131 ॥ विषया अपि शब्दाद्याः प्रकामं हृदयङ्गमाः । भवन्ति स्त्रीजनेनैव लवणेन रसा इव ॥ 132 ॥ किं च पाणिग्रहे लाभस्तवायमधिको भवेत् । पितरौ भ्रातरश्चैते यद्दधत्यमितां मुदम् ॥ 133 ॥ विवाहोत्साहविषये तद्देवर ! वरोऽस्तु नः । ध्वजारोपः शिवादेव्या मनोरथरथेऽस्तु च ॥ 134 ॥ इति प्रार्थयमानासु तासु नेमिं जनार्दनः । द्रुतमेत्याभ्यधाद्बन्धो ! कुरु प्रीताः प्रजावतीः ॥ 135 ॥ 1. 'नुद्वाप्य' प्रतिद्वय0 /
Page #668
--------------------------------------------------------------------------
________________ षोडशः सर्गः । राजीमती - याचना ॥ ] अथ तीर्थंकरोऽस्मीति नेमे ! 'स्मानवमन्यसे । नाभेयाद्यैर्न किं पूर्वं बभूवे गृहमेधिभिः ? ॥ 136 ॥ इति तद्वचसा नीते कुमारे सुकुमारताम् । आजग्मतुः शिवादेवीसमुद्रविजयौ जवात् ॥ 137 ॥ अवादीच्च शिवादेवी बलिर्नयनयोस्तव । म्रियेऽहं तव रूपस्य जीव कल्पशतानि च ॥ 138 ॥ सकलाभिः कलाभिश्च ज्ञानेन च नयेन च । मत्सुतस्य समो नास्ति कोऽपि क्वापि भुवस्तले ॥ 139 ॥ तात ! मातरमात्मीयां प्रार्थनाभङ्गदुर्मुखीम् । मा कृथाः सर्वथाऽर्थेऽस्मिंस्तद्धृतोऽसिभुजेऽधुना ॥ 140 ॥ इत्युक्त्वा लम्बिते बाहौ तया नेमिरचिन्तयत् । पश्याहो सङ्कटं कीदृग् जातमस्मादृशामपि ? ॥ 141 ॥ एकत: कुरुते माता मम पाणिग्रहाग्रहम् । तीर्थप्रवर्तनं कार्यमनूढेन मयाऽन्यतः ॥ 142 ॥ यो वा केवलिभिर्दृष्टः सोऽर्थोऽवश्यं भविष्यति । अनतिक्रमणीया तु मातुराज्ञा मनस्विनाम् ॥ 143 ॥ इत्यालोच्य वचो मातुर्नेमिश्च प्रत्यपद्यत । सानन्दः सपरीवारः केशवश्चाविशत्पुरीम् ॥ 144 ॥ योग्यां राजीमतीं नेमेः सोऽथ सर्वाभिसम्मताम् । प्रहित्य चतुरामात्यमुग्रसेनमयाचत ॥ 145 ॥ प्राचीनजन्मसम्बन्धाद् गुणौघ श्रवणादपि । दर्शनाच्च क्वचिन्नेमेः पूर्वमप्यनुरागिणी ॥ 146 ॥ ददौ सोऽपि कुमाराय कुमारीं तां प्रहर्षुलः । अमूदृशाय जामात्रे सचेताः स्पृहयेन्न कः ॥ 147 ॥ युग्मम् । अथ कंसारिणा लग्नं पृष्टः क्रोष्टुकिरभ्यधात् । उत्तालजलदः कालः प्रवृत्तो देव ! सम्प्रति ॥ 148 ॥ कुशलैरत्र कार्याणि न कार्याण्यपराण्यपि । किं पुनः पुण्यपात्राणां पाणिग्रहमहोत्सवः ? ॥ 149 ॥ [ 653 5 10 155 20 25
Page #669
--------------------------------------------------------------------------
________________ 5 10 15 20 25 654] [ पाण्डवचरित्रमहाकाव्यम् । श्री नेमिकुमारस्य विवाहारम्भः ॥ तन्मरालचमूकालः प्रावृट्कालो विलम्ब्यताम् । इत्युक्ते तेन सौत्सुक्यं समुद्रविजयोऽवदत् ॥ 150 ॥ समर्थो न ह्यसावर्थः कालक्षेपे विचक्षणः ! / नेमिः कथञ्चिदुद्वाहस्वीकारं कारितोऽस्ति यत् ॥ 151 ॥ इत्यालोक्य तदौत्सुक्यं ध्यात्वा क्रोष्टुकिरब्रवीत् । श्रावणस्य सिता षष्ठी तर्हि तिष्ठत्यगर्हिता ॥ 152 ॥ तेनेति दत्तमासन्नं दिनं विज्ञाय तज्जवात् । आमन्त्रणाय मां विष्णुः प्राहिणोद्युष्मदन्तिके ॥ 153 ॥ इत्युक्त्वा मृगनाभ्यङ्कां कोरकः कुङ्कुमाक्षराम् 1 आर्पयत्तपसः सूनोः करे कुङ्कुमपत्रिकाम् ॥ 154 ॥ घनसाररसाकीर्णां स्नेहचूर्णाङ्कितामिव । तामुद्वेष्ट्य प्रहृष्टात्मा सभायां सोऽप्यवाचयत् ॥ 155 ॥ स्वस्ति द्वारवतीपुर्याः केशवो नागसाह्वये । धर्मनन्दनमालिङ्ग्य वार्ताभिरभिनन्दति ॥ 156 ॥ मत्वा कुशलमस्माकं विधेयं धृतिमन्मनः । वयमानन्दनीयाश्च निजाभ्युदयवार्तया ॥ 157 ॥ कार्यं चेदमिहास्माभिर्मुमुक्षुर्विजितेन्द्रियः । विवाहाय बलान्नेमिरङ्गीकारमकार्यत ॥ 158 ॥ तदसामान्यसौजन्यैः सदारैः सानुजन्मभिः । लग्नस्योपरि युष्माभिरुपस्थातव्यमञ्जसा ॥ 159 ॥ किं चान्यद् भ्रातृजोद्वाहकार्याणामधिकारिणीम् । सममेवात्मना देवीं कुन्तीमानेतुमर्हथ ॥ 160 ॥ शीतांशुशीतलात्तस्मान्नारायणनिमन्त्रणात् । सदैव विशदैस्तेषां मनोभिः कुमुदायितम् ॥ 161 ॥ राज्यभारं समर्प्याथ पितुः सत्कृत्य कोरकम् । आबद्धतोरणश्रेणीं मञ्चाञ्चितचतुष्पथाम् ॥ 162 ॥ हृषीकेशसमाहूतमहीपतिशताकुलाम् । उत्तुङ्गकदलीस्तम्भपरिवारितगोपुराम् ॥ 163 ॥
Page #670
--------------------------------------------------------------------------
________________ [655 10 षोडशः सर्गः । श्रीनेमिकुमारस्य विवाहारम्भः ॥ ] प्रतिमन्दिरमारब्धवधूवरगुणस्तुतिम् । हरेः पुरीमुपेयाय सकुटुम्बो युधिष्ठिरः ॥ 164 ॥ त्रिभिर्विशेषकम् । विष्वक्सेनः ससेनोऽथ प्रत्युद्याय सगौरवम् । वैवाहिकक्रियारम्भसंरम्भिरमणीजनम् ॥ 165 / / उद्दामधवलध्वानवाचालाखिलभूमिकम् । नवीनामुक्तनिर्णिक्तमुक्तोच्चूलजटालितम् ॥ 166 / / शिवादेवीसमादेशसमुत्सुकपरिच्छदम् । रम्भास्तस्भादिमाङ्गल्यमण्डितोद्वाहमण्डपम् ॥ 167 / / वेगाटनत्रुटच्चेटीहारतारकितोदरम् । प्रौढप्रेमा निजं सौधमानैषीद् धर्मनन्दनम् ॥ 168 ॥ चतुर्भिः कलापकम् । वृत्तेऽन्येषां यथौचित्यमन्योऽन्यप्रणतिक्रमे । पादोपगूढमानम्य शिवा कुन्तीमभाषत ॥ 169 / / असौ देवि ! त्वदीयाशीर्वादपादपपल्लवः । यदीदृशस्य पुत्रस्य मातृशब्दं वहाम्यहम् ॥ 170 ॥ निजभ्रातृतनूजस्य वृद्धिर्येयं तवैव सा । कुरु सर्वाण्यतः कृत्यान्युचितानि पितृस्वसुः ॥ 171 ॥ वचनेनामुना तस्याः पीयूषेणेव वल्लरी । जननी पाण्डवेयानां विशेषोच्छसिताऽभवत् ॥ 172 ॥ नेदीयसि ततो लग्ने प्रीत्यालिङ्गितचेतसाम् । समुद्रविजयादीनां दशार्हाणां निदेशतः ॥ 173 / / देवी कुन्ती शिवादेवी देवकी रोहिणी तथा । कृतमाङ्गल्यवेषाश्च समेताः सर्वमातरः ॥ 174 ॥ रेवतीरुक्मिणीभामाप्रमुखाः प्रहसन्मुखाः । प्राणेशपुत्रवत्यश्च प्रजावत्योऽखिला अपि ॥ 175 / / विवाहदीक्षाविधये संस्थाप्य प्राङ्मुखं वरम् । मङ्गलोद्गारमुखराः स्नपयामासुरादरात् ॥ 176 ॥ चतुभिः कलापकम् । 25 1. निर्णिक्तं शोधितम् ।
Page #671
--------------------------------------------------------------------------
________________ 5 10 115 20 25 656 ] [ पाण्डवचरित्रमहाकाव्यम् । श्रीनेमिकुमारस्यविवाहसामग्री ॥ पाणावर्पितनाराचं बद्धप्रतिसरं वरम् । शिवायाः प्रेक्षमाणायास्तृप्तिरासीन्न नेत्रयोः ॥ 177 ॥ वध्वाः प्रसाधनकृते शिवाकुन्त्यादयस्ततः । बहलोलूलकल्लोलमुग्रसेनगृहं ययुः ॥ 178 ॥ तत्र साभ्यङ्गनेपथ्यां तां करोपात्तसायकाम् । वृद्धाः सिद्धार्थमूर्द्धानं स्त्रियः कन्यामसिस्नपन् ॥ 179 ॥ धवलक्षौमवसनां बद्धाश्यामशिरोरुहाम् । प्रसाधनाय सैरंध्रयस्तां चतुष्के न्यवेशयन् ॥ 180 ॥ नैसर्गिकवधूरूपपानैकरसमानसा । प्रसाधनविलम्बाय सस्पृहाऽभूत्क्षणं शिवा ॥ 181 ॥ कुन्त्याश्च दर्शयामास वध्वाः स्वाभाविकीं श्रियम् । देवि ! पश्यालिकालिम्ना स्पर्द्धतेऽस्याः कचोच्चयः ॥ 182 ॥ अष्टमीशशिनः शोभा भालेन परिभूयते । कर्णान्तेवासिनी नेत्रे विभ्रमाभ्यासशालिनी ॥ 183 ॥ हक्सुधादीर्घिकातीरवल्लीलीलाभृतौ ध्रुवौ । जगधष्टिमृगीपाशौ कर्णपाशौ न संशयः ॥ 184 ॥ नयनोत्पलनालश्रीर्नासावंशो विलोक्यताम् । कपोलफलकावेतौ स्फारकाविव मान्मथौ ॥ 185 ॥ ग्रीवा रतिपतेर्जइत्रयात्राकम्बुविडम्बनी । मृणालकन्दलीलक्ष्मीलुण्टाकललितौ भुजौ ॥ 186 ॥ वक्षोऽवनेस्तु किं नाम जगत्यौपम्यमञ्चति । मुष्टिरप्यस्य मध्यस्य माने मन्येऽतिभूयसी ॥ 187 ॥ दत्ता तद्भङ्गभीत्येव रोमाली लोहपट्टिका । कीर्तिस्तम्भोपमावुरू मधूरनशिल्पिनः ॥ 188 ॥ जङ्घे लङ्घयतः सर्वमुपमागोचरीकृतम् । पादौ च हसतः पद्मवासां लक्ष्मीं नखांशुभिः ॥ 189 ॥ 1. सुवर्णबुद्बुदौ । 2. 'वक्षोवनेऽस्तु'-प्रत्यन्तरे ।
Page #672
--------------------------------------------------------------------------
________________ [657 षोडशः सर्गः । श्रीनेमिकुमारस्य विवाहाय गमनम् ॥ ] न विश्वसिमि भाग्यानामियत्यपि गते परम् । वधूरेतादृशी गेहं यन्ममालंकरिष्यति ॥ 190 / / साऽथ स्त्रीभिः शिवादेशादलंकर्तुं विभूषणैः । समारभ्यत वर्षाभिः कुसुमैरिव मालती ॥ 191 ॥ सर्वाङ्गालङ्कृता कामं रेजे राजीमती तदा । सरसीव नवोत्फुल्लकैरवाराममण्डिता ॥ 192 ॥ आकल्पैः पीवरश्रीकं सा मुहुर्वीक्ष्य दर्पणे । रोचिष्यमाणमात्मानं नेमये समभावयत् ॥ 193 ॥ ततोऽन्तर्मातृकागारमवस्थाप्य वधूं मुदा । / शिवादयः प्रमोदेन वरान्तिकमुपाययुः ॥ 194 ॥ ततश्चन्दनलिप्ताङ्गो मुक्ताभरणभूषितः । / वर: प्रीणितनेत्राणि पारिणेत्राणि पर्यधात् ॥ 195 ॥ मौलौ धृतसितच्छत्रो वारस्त्रीधृतचामरः । परिणेतुं प्रतस्थेऽथ स्थितो रथवरे वरः ॥ 196 / / केऽपि स्तम्बेरमान्केऽपि रथान्केऽपि तुरङ्गमान् । आरूढाः प्रौढलक्ष्मीकाः कुमाराः पुरतोऽचलन् ॥ 197 ॥ अन्ये प्रचेलुराकल्पपराजितविडौजसः । आरुखैरावणनिभानिभानुभयतो नृपाः ॥ 198 ॥ रामकृष्णौ दशार्दाश्च वर्षीयांसस्तथाऽपरे । आरुह्य कुञ्जरप्रष्ठान्पृष्ठतस्तु प्रतस्थिरे ॥ 199 / / प्रास्थायि स्वैरमास्थाय शिबिकाः स्यूतमौक्तिकाः । कुन्तीशिवादिभिस्तेषां पश्चाद्वैवाहिनीजनैः ॥ 200 / / इभबृंहितमश्वीयहेषा तूर्यरवा अपि । / समन्ततोऽप्यधीयन्त तासां मङ्गलगीतिभिः ॥ 201 ॥ तानि तान्यवदानानि गुणैर्जितसितद्युतेः । पेठुर्नेमिकुमारस्य प्रीता वैतालिकाः पुरः ॥ 202 ॥ 1. परिणेतृसंबन्धीनि अलंकारादीनि । 2. पराक्रमान् ।
Page #673
--------------------------------------------------------------------------
________________ 5 10 15 658 ] 20 25 [ पाण्डवचरित्रमहाकाव्यम् । राजीमत्यै दुर्निमित्तानि ॥ नेत्राम्भोजैश्च लाजैश्च कीर्यमाणः पदे पदे । श्लाघ्यमानचरित्रश्च दूरं पौराङ्गनाजनैः ॥ 203 ॥ स्फारं प्रत्यापणद्वारं प्रतीच्छन्मङ्गलं मुहुः । उग्रसेनगृहाभ्यर्णभूमिमभ्याययौ वरः ॥ 204 ॥ युग्मम् । तदभ्यागमसम्भृतैस्तैस्तैः कलकलैः कलैः । मुदं राजीमती प्राप केकिनीवाब्दशब्दितैः ॥ 205 ॥ सूत्र्यतां चिररात्राय नेत्रयोः सखि ! पारणम् । इत्यालप्य वयस्यास्तां मार्गवातायनेऽनयन् ॥ 206 ॥ तमष्टभवभर्तारं कुमारं वीक्ष्य सस्पृहा । सा तदापदनिर्वाच्यामानन्दास्यन्दनीं दशाम् ॥ 207 ॥ सस्तम्भं सहरोमाञ्चं सस्वेदं सहवेपथु । नव्यनव्योल्लसद्भावं बिभरामास सा वपुः ॥ 208 ॥ क्षणादथ वितीर्णौष्ठवैवर्ण्याः क्लमितस्रजः । प्रसरन्ति स्म निःश्वासा राजीमत्या मुखाम्बुजात् ॥ 209 ॥ तमाकस्मिकमुत्पातं विलोक्यात्यन्तमाकुलाः । श्यामीभवन्मुखाः सख्यः पप्रच्छुस्तां समुत्सुकाः ॥ 210 ॥ हहा ! सखि ! किमेतत्ते दुर्निमित्तमुपस्थितम् ? / निषसाद विषादोऽयं यदानन्दपदे तव ॥ 211 ॥ सा जल्पति स्म सख्यः ! किं निर्भाग्या कथयामि वः ? | स्पन्दते दक्षिणं चक्षूरूरुः स्फुरति दक्षिणः ॥ 212 ॥ सख्योऽवोचन्वचस्ते धिक् सखि ! शान्तममङ्गलम् । सर्वतोऽपि करिष्यन्ति कुशलं कुलदेवताः ॥ 213 ॥ मुञ्चान्यदभिषिञ्च स्वं स्वभर्तुर्दर्शनामृतैः । सन्तापस्य तवास्य स्तादिदमेव महौषधम् ॥ 214 ॥ इति प्रह्वीकृता यावत्सखीभिः सा विलोकते । लोकारब्धस्तवस्तावद्वरो दृङ्मार्गमभ्यगात् ॥ 215 ॥ स च गच्छन्पुरोऽश्रौषीद्विक्लवं तुमुलस्वरम् । इत्थमार्तध्वनिः कोऽयमित्यप्राक्षीच्च सारथिम् ॥ 216 ॥
Page #674
--------------------------------------------------------------------------
________________ षोडशः सर्गः । श्रीनेमिकुमारस्य करुणाः ॥ ] जानतोऽपि कुमारस्य सूतस्तथ्यमचीकथत् । नन्वेते सर्वजातीया जन्तवः सन्त्युपाहृताः ॥ 217 ॥ एते हि तव वीवाहे यादवानामनेकशः । मांस्पाकगौरवं कर्तुं भोजेनानिन्यिरे मुदा ॥ 218 ॥ अथाऽऽह स्म वहन् नेमिः कृपाकण्टकितं वपुः । हहा ! धिगेष संसारः सागरः सर्वपाप्मनाम् ॥ 219 ॥ तदेते यत्र तत्रायं नीयतां सारथे ! रथः । स्वच्छन्दचारिता भूयोऽप्यमीभिरनुभूयताम् ॥ 220 ॥ ततः सपदि सूतेन तदादेशात्तथा कृते । चिक्षेप चक्षुषी नेमिस्तमभि प्राणिवाटकम् ॥ 221 ॥ तत्र कांश्चिद्गले बद्धान् पदे बद्धांश्च कांश्चन । कांश्चिच्च पञ्जरे क्षिप्तान्दीनवक्त्रान्ददर्श सः ॥ 222 ॥ नेमिमालोक्य ते विश्वप्रियंभावुकदर्शनम् । पाहि पाहीति पूच्चक्रुः सर्वेऽपि स्वस्वभाषया ॥ 223 ॥ जीवांस्तान्मोचयामास नेमिः कारुणिकाग्रणीः । न्यवर्तयच्च निर्वेदात्स्यन्दनं सदनं प्रति ॥ 224 ॥ समुद्रविजयः कृष्णः सीरपाणिः परेऽपि च । शिवाद्याश्च स्त्रियस्त्यक्तयानास्तत्पुरतोऽभवन् ॥ 225 ॥ ततः समं शिवादेव्या समुद्रविजयोऽवदत् । कस्मादकस्मादेवास्माद्विमुखोऽभूस्त्वमुत्सवात् ॥ 226 ॥ नेमिर्जगाद तातामून्प्राणिनो भटवेष्टितान् । दृष्ट्वाऽद्राक्षं विपक्षौघैरात्मानमपि वेष्टितम् ॥ 227 ॥ स्वमुद्वेष्टयितुं तेभ्यो यतिष्ये तदतः परम् । विपक्षाक्रान्तमात्मानं सुधीर्ननु सहेत कः ? ॥ 228 ॥ क्व नु ते रिपवस्तात ! प्रलप्यालमिदं ततः । एवमाभाषितस्ताभ्यां नेमिः पुनरभाषत ॥ 229 ॥ 1. 'कारणं' प्रतिद्वये । [ 659 5 10 15 20 25
Page #675
--------------------------------------------------------------------------
________________ 5 10 15 20 25 660 ] [ पाण्डवचरित्रमहाकाव्यम् । श्रीनेमिकुमारस्य शुभचिंतनम् ॥ अस्मि वैरिभिरष्टाभिर्वेष्टितः कर्मनामभिः 1 येषां जितान्यशौण्डीर: शौण्डीरोऽपि न किञ्चन ॥ 230 ॥ गुप्तिपालैरिवामीभिः पुरा नरकचारके । क्षिप्त्वाऽहं छेदभेदाद्या लम्भितो भूयसीर्व्यथाः ॥ 231 ॥ बेन्दिकारैरिवामीभिर्नीत्वा तिर्यग्भवाटवीम् । शीतातपादिभिः क्लेशैर्योजितोऽस्मि सहस्रशः ॥ 232 ॥ अहमेभिर्मनुष्यः सन्नृपद्वारि विडम्बितः । मज्जितश्च पयोराशौ मुषितश्च स्थलाध्वनि ॥ 233 ॥ क्रूरैरेतैरपत्यानि हतानि मम पश्यतः । सर्वदाऽप्यहितैरेभिः किं किं नापकृतं मम ? ॥ 234 ॥ एतैर्दत्वा कुदेवत्वं पारवश्यभवानि मे । पराभवसहस्राणि व्यश्राण्यन्त दुरात्मभिः ॥235 ॥ इत्यनेकां स्मरंस्तेषामपकारपरम्पराम् । एष संवर्मयिष्यामि मूलोच्छेदाय वैरिणाम् ॥ 236 ॥ आरुह्य समितिश्लाघ्यमुच्चैः संयमवाजिनम् । तपः शस्त्रेण तीक्ष्णेन क्षपयिष्याम्यरीनमून् ॥ 237 ॥ इत्यूर्जस्विनि वाग्वज्रे कर्णकोटरखेलिनि । `शिवासमुद्रविजयावातुरौ द्वौ मुमूर्च्छतुः ॥ 238 ॥ तौ समाश्वास कंसारिर्नेमिं व्याहरदादरात् । दयालुर्हृदयालुश्च कुमार ! त्वत्परोऽस्ति कः ? ॥ 239 ॥ अमी दुःखादमोच्यन्त जन्तवः कृपया त्वया । दुःखोदन्वति पात्येते सुतरां पितरौ कथम् ? ॥ 240 ॥ पितरौ दुष्प्रतीकाराविति सर्वविदो विदुः । तत्रापि विमुखश्चेत्त्वं तत्कः पान्थोऽस्तु सत्पथे ? ॥ 241 ॥ यस्मिन्नस्माकमानन्दो यत्र पित्रोर्मुदः पराः । वधू राजीमती यत्र तत् स्वीकुरु तमुत्सवम् ॥ 242 ॥ 1. बन्दकारै प्रतिद्वय । 2. " आतुरो पितरौ नेमे-र्मूर्च्छत्खेदौ मुमूर्च्छतुः0 प्रतित्रयपाठः ।
Page #676
--------------------------------------------------------------------------
________________ षोडशः--सर्गः । शिवादेवीकृता नेमिकुमारस्यविज्ञप्तिः ॥ ] हसन्नेमिकुमारोऽथ निजगाद जनार्दनम् । किमानन्दपदे पित्रोः शोकशङ्कुमुदाहरः ? ॥ 243 ॥ यमजिह्वोपमस्फूर्जज्ज्वालाजालात् प्रदीपनात् । निर्गच्छति सुते पित्रोः किमानन्दो न जायते ? ॥ 244 ॥ निर्यन्नपारसंसारप्रज्वलज्ज्वलनोदरात् । ततोऽहं किमु न प्रीत्यै पित्रोर्मत्सुखकाङ्क्षिणोः ? ॥ 245 ॥ यदि भागहरौ स्यातां पितरौ मम कर्मणाम् । ध्रुवं तदा तदादेशात्स्वीकुर्यां कार्यमीदृशम् ॥ 246 ॥ परं न कोऽपि कस्यापि भागहृत्कर्मणां भवेत् । आ रङ्गशक्रतः सर्वैः कर्म स्वं स्वं तु भुज्यते ॥ 247 ॥ कषायविषयाहूतैरेतैर्हृन्मर्मभेदिभिः । ढौक्यन्ते यानि दुःखानि तेभ्यो विभ्यत्तपः श्रये ॥ 248 ॥ निःशेषसदनुष्ठानज्यायसस्तपसः खलु । तिमिरारेस्तमांसीव नश्यन्त्येतानि दूरतः ॥ 249 ॥ अथ माता शिवादेवी पर्यश्रुर्नेमिमभ्यधात् । सुकुमारः कथं वत्स ! सोढासि क्लेशमीदृशम् ॥ 250 ॥ आतपोऽनातपत्रस्य वपुर्बाधिष्यते तव । हा ! शीतं च हेमन्ते तादृगावरणं विना ॥ 259 ॥ काननेष्वनगारेण प्रत्यूहो देहवानिव । सहनीयस्त्वया वत्स ! वर्षावारिभरः कथम् ? ॥ 252 ॥ याञ्चानाराचदुष्प्रेक्षां परीषहमहाचमूम् । कथं त्वमभिधावन्तीमसहाय: सहिष्यसे ? ॥ 253 ॥ केशहस्तं मया हस्तैर्निजैः संवर्धितं स्वयम् । कथं भ्रमरसंकाशमेनमुत्पाटयिष्यसि ? ॥ 254 ॥ अथोचे जननीं नेमिर्मातः ! सत्यमसन्त्यपि । दुःखानि 'पुत्रभाण्डानां प्रीतिर्वो दर्शयत्यसौ ॥ 255 ॥ जीवोऽयं यां पराधीनः सहते दुःखसंहतिम् । तामेतामात्मतन्त्रश्चेत्किं न मुच्येत बन्धनात् ? ॥ 256 ॥ [ 661 5 10 15 20 25
Page #677
--------------------------------------------------------------------------
________________ 10 662] [ पाण्डवचरित्रमहाकाव्यम् । लोकान्तिकदेवानामागमनम् ॥ संतोषायत्तचित्तानां यत्तु संयमिनां सुखम् । / लोभलम्पटयोस्तन्न मानवेन्द्रसुरेन्द्रयोः ॥ 257 ॥ चिन्ताज्वालाद्विनिर्याय गृहवासदवानलात् । करोत्यसङ्गतावाप्यामात्मनिर्वापणं सुधीः ॥ 258 ॥ समतानिम्नगापूरे दूरमुल्लसिते सति । अभितो विषयग्रामः समग्रोऽपि विनश्यति ॥ 259 ॥ प्रेयसी समता यस्य शश्वदेवानुकूलिकी । विरमेत्परमानन्दस्तस्य नैव कदाचन ॥ 260 ॥ उपक्रस्ये प्रियां कर्तुं मातस्तामेव तध्रुवम् । आनन्दैकमयीं ग्रीष्मे चन्द्रिकां को न सेवते ॥ 261 ॥ इति सर्वेऽप्युपश्रुत्य वाचोयुक्तिमनुत्तराम् । नेमेनि:सङ्गतागृह्यं चेतो निश्चिक्यिरेतराम् ॥ 262 ॥ ततो मुक्त्वा पुरो मार्ग शोकावेशविसंस्थुलाः । मूर्च्छन्ति स्म रुदन्ति स्म खिद्यन्ते स्म च ते भृशम् ॥ 263 / / सारथिप्रेरितरथो मन्थन्मोहवरूथिनीम् । भटश्चारित्रराजस्य नेमिरागान्निकेतनम् ॥ 264 ॥ ततः सारस्वतादित्यप्रमुखास्त्रिदिवौकसः । समयाख्याननिष्णाताः कुमारान्तिकमाययुः ॥ 265 ॥ कल्पोऽयमिति ते नेमेर्जानतोऽपि व्यजिज्ञपन् । सर्वजगज्जीवहितं प्रभो ! तीर्थं प्रवर्तय ॥ 266 ॥ सांवत्सरिकदानाय स्वामिनोऽथ नरामरैः । स्वर्णोत्करा व्यधीयन्त द्वारकात्रिकचत्वरे ॥ 267 ॥ प्रावर्तत ततो दानं यावदिच्छमहर्दिवम् । अहो ! लोकोत्तरः कश्चित्पन्थास्तीर्थकृतामयम् ॥ 268 / / कुन्ती दृष्ट्वा शिवादुःखं निनिन्दागमनं निजम् । राजीमतीमभाग्येति शुशोच द्रौपदी पुनः ॥ 269 / / 1. निःसङ्गतैव वापी तस्याम् । 2. आरप्स्ये । 15 25
Page #678
--------------------------------------------------------------------------
________________ षोडशः सर्गः । राजीमत्याः शोकः ॥ ] नानासांसारिकक्लेशसाक्षात्कारकदर्थिताः । गृहत्यागोन्मुखं नेमिं पाण्डवास्तुष्टुवुर्मुहुः ॥ 270 ॥ प्रत्यावृत्ते वरे तस्मिन्सानुरागे तपः श्रियाम् । लतेव परशुच्छिन्ना राजीमत्यपतद्भुवि ॥ 271 ॥ सखीशीतोपचारेण सा पुनः प्राप्य चेतनाम् । विलापांस्तुमुलांश्चक्रे कृतं हा दैव ! किं त्वया ? ॥ 272 ॥ भोगेभ्यो विमुखी मन्ये दातुं दुःखमिदं त्वया । दर्शयित्वा वरं नेमिं कृताऽहं भोगसम्मुखी ॥ 273 ॥ प्राप्येतन्मया ज्ञातं नायं मे भविता वरः । आरोहति कटुस्तुम्बी किमु कल्पमहीरुहम् ? ॥ 274 ॥ आत्मैकशरणं स्वामिन् ! मामादृत्या त्यजः कथम् ? / जहाति जातु नाङ्कस्थं शशमप्याहतं शशी ॥ 275 ॥ भूर्भुवः स्वस्त्रयेऽप्येकस्त्वमासीत् कल्पपादपः । मां तु प्रत्यन्यथाकारं कथङ्कारमभूः प्रभो ! ? ॥ 276 ॥ अरण्यमालतीपुष्पत्पुष्पसब्रह्मचारिभिः । नाथ ! त्वया विमुक्तायाः किमेभिर्मम भूषणैः ? ॥ 277 ॥ स्वामिन् ! मनोहरेणापि हारेण किमनेन मे । कन्दर्पकलहे येन कण्ठे पाशायितं न ते ॥ 278 ॥ इमे रत्नमये स्वामिन्! कुण्डले मे विडम्बना । न ये रहसि सोल्लुण्ठे लुलिते त्वत्कपोलयोः ॥ 279 ॥ एषा सम्प्रति दुःखाय मेखला मे खला खलु । नैव या रहसि स्पृष्टा पाणिना प्रणयात्त्वया ॥ 280 ॥ एतौ बहुद्युती बाह्वोर्मम रत्नाङ्गदौ दौ । निर्ममज्जतुराश्लेषे न यौ ते कण्ठकन्दले ॥ 281 ॥ इति नेमिं प्रति प्रेम्णा व्याहरन्ती मुहुर्मुहुः । तत्याज सर्वमाकल्पजातं राजीमती तदा ॥ 282 ॥ 1. रोगौ । 2. अलङ्कारसमूहम् । [ 663 10 5 10 15 20 25
Page #679
--------------------------------------------------------------------------
________________ 664] [ पाण्डवचरित्रमहाकाव्यम् । नेमिनाथस्य दीक्षोत्सवः ॥ मुहुर्लुलोठ भूपीठे वक्षोऽभीक्ष्णमताडयत् । चक्रन्द पुनरुक्तं च साऽथ नेमिवियोगिनी ॥ 283 ॥ इत्थं विसंस्थुलास्तास्ताः प्राणेशविरहोचिताः । सर्वतः कुर्वती चेष्टाः सख्यस्तामेवमभ्यधुः ॥ 284 / / सखि ! प्रक्षीणदाक्षिण्ये नीरसेऽस्मिन्नलौकिके । प्रदत्तदेहसंदेहः स्नेहः कोऽयं वरे तव ? ॥ 285 / / अन्येऽपि सन्ति रूपेण विक्रमेण क्रमेण च । ख्याताः क्षत्रकुलोत्तंसाः कुमारास्तदनेन किम् ? ॥ 286 ॥ कुरु तत्सखि ! मा खेदमनुरूपेण केनचित् । वरेण योजयिष्यामस्त्वां चन्द्रेणेव रोहिणीम् ॥ 287 ॥ अन्येन वृतपूर्वाऽपि कन्याऽर्हति वरान्तरम् । केनापि हेतुना यावत्तस्याः पाणिर्न पीड्यते ॥ 288 ॥ अथ भोजात्मजा बद्धभीमभ्रकुटिरभ्यधात् । सख्यः ! सम्प्रति वः केयमविमृश्य वचस्विता ॥ 289 ॥ दैवतेभ्यः प्रियं नेमिमनारतमयाचिषम् । सोऽपि पित्रनुरोधेन मामुद्वोढुं प्रपन्नवान् ॥ 290 ॥ सकृच्च कन्या दीयन्ते ततः कुलकलङ्किनीम् । नेमेरन्यो वरस्तेऽस्तु वाचमेवं न वः क्षमे ॥ 291 ॥ नाभूत्तावत्स्मराचार्यो नेमिः सख्यः ! करोमि किम् ? / भूयोभिः सुकृतैर्भूयाद् व्रताचार्यः स एव मे ॥ 292 ॥ भूयोऽप्यनल्पजल्पाकी: प्रतिषिध्य सखी: क्रुधा । प्रतीक्षामास सा दीक्षाकालमुत्तालमानसा ॥ 293 ॥ . दत्त्वा नेमिकुमारोऽपि दानं वार्षिकमद्भुतम् । भवाब्धियानपात्राय चारित्रायोत्सुकोऽभवत् ॥ 294 ॥ एत्य दीक्षाभिषेकादि विधाय विधिवत्सुराः । शिबिकामुत्तरकुरुं नाम्नाऽध्यारोपयन् जिनम् ॥ 295 ॥ शक्रेशानौ जिनेशाग्रे दधतुस्तत्र चामरे । छत्रं सनत्कुमारोऽपि माहेन्द्रः खड्गमद्भुतम् ॥ 296 / / 15 20
Page #680
--------------------------------------------------------------------------
________________ [665 षोडशः सर्गः । नेमिनाथदीक्षोत्सवः ॥ ] ब्रह्मेन्द्रो दर्पणं पूर्णकलशं लान्तकेश्वरः । शुक्रेशः स्वस्तिकं रम्यं सहस्त्रार: शरासनम् ॥ 297 ॥ श्रीवत्सं प्राणताधीशो नन्द्यावर्तं तथाऽच्युतः । शस्त्राण्यधारयन्नाशु शेधेन्द्राश्चमरादयः ॥ 298 ॥ समुद्रविजयेनाथ रामकेशवपाण्डवैः । देवक्या शिवया कुन्त्या चानुयातोऽचलज्जिनः ॥ 299 ॥ परमङ्गलगीतानि शिवाद्याः साश्रुलोचनाः । विवाहवज्जगुर्नाहो ! मोहस्याज्ञा महीयसी ॥ 300 ॥ गृहाभ्यर्णमुपेतस्य नेमिनाथस्य दर्शनात् । राजीमत्यास्तदा बाढं पुनर्जागरिताः शुचः ॥ 301 ॥ तद्भोजदुहितुर्दु:खं ज्ञानादपि जनादपि । जानन्नपि जिनो रागवैरिणा नाभ्यभूयत ॥ 302 ॥ ततो रैवतकोत्तंसे सहस्त्रामवणे प्रभुः । नरामरेन्द्रवाह्यायाः शिबिकाया अवातरत् ॥ 303 ॥ प्रतीक्ष्य भूषणश्रेणिं प्रभोस्तत्र विमुञ्चतः । अदादिन्द्रो मुकुन्दाय योजितोभयपाणये ॥ 304 ॥ अथ वर्षत्रिशत्यायुः पूर्वाह्ने त्वाष्ट्रगे विधौ । सितायां नभसः षष्ठ्यां कृतषष्ठः शिवात्मजः ॥ 305 ॥ स्वयमुत्पाटयामास मुष्टिभिः पञ्चभिः कचान् । प्रतीयेष हरिस्तांश्च दूष्यं चांसे prabhoya'dhAt ॥ 306 // युग्मम् । केशान्क्षीराम्बुधौ क्षिप्त्वा क्षिप्रं शक्रः समेत्य च । न्यषेधत्तुमुलंतस्थौ स्वामी सामायिके ततः ॥ 307 / / मनःपर्ययसंज्ञं च ज्ञानं प्रादुरभूत्प्रभोः । सुखमप्राप्तपूर्वं च नारकाणामपि क्षणम् ॥ 308 ॥ अनुप्रावाजिषुर्नेमिं सहस्रं वसुधाधिपाः । नत्वा नेमिं ययुर्धाम शक्र-गोविन्द-पाण्डवाः ॥ 309 ॥ 1. चित्रानक्षत्रगते चन्द्रे । 2. श्रावणस्य । 3. जग्राह ।
Page #681
--------------------------------------------------------------------------
________________ 5 10 15 20 25 666 ] [ पाण्डवचरित्रमहाकाव्यम् । नेमिनाथस्य केवलज्ञानोत्पत्तिः ॥ द्वितीयेऽथ दिने नाथः सम्पदां धाम्नि गोकुले । वरदत्तगृहे चक्रे परमान्नेन पारणम् ॥ 310 ॥ पुष्पगन्धाम्बुरत्नानां वर्षं दुन्दुभिताडनम् । चेलोत्क्षेपं च विदधुस्त्रिदशास्तस्य वेश्मनि ॥ 311 ॥ ततो विश्वप्रभुर्घातं निर्मातुं घातिकर्मणाम् । विजहार महीहारः पुरग्रामाकुलामिलाम् ॥ 312 ॥ द्वारवत्यामथाऽऽयाताः पाण्डवाः सह शाङ्गिणा । गतं नाज्ञासिषुः कालमानन्दैकवशंवदाः ॥ 313 ॥ विहृत्य नेमिनाथोऽपि चतुष्पञ्चाशतं दिनान् । उपाजगाम तत्रैव सहस्त्राम्रवणे पुनः ॥314 ॥ तत्राष्टमतपःस्थस्य वेतसद्रुतले प्रभोः । आश्विने दर्शपूर्वाह्ने चित्रास्वजनि केवलम् ॥ 315 ॥ सद्यः सुरेश्वरास्तस्मिन्नुपेत्याऽऽसनकम्पतः । चक्रुः समवसरणं वप्रैस्त्रिभिरलंकृतम् ॥ 316 ॥ प्राग्द्वारेण प्रविश्याथ विंशधन्वशतोच्छ्रयम् । तत्र प्रदक्षिणीकृत्य विधिवच्चैत्यपादपम् ॥ 317 ॥ तीर्थंकरः सोऽथ नमस्तीर्थायेत्युक्तिपूर्वकम् । प्राचि सिंहासने प्राचीसम्मुखः समुपाविशत् ॥ 318 ॥ युग्मम् । त्रिषु सिंहासनेष्वन्येष्वन्यत्रापि दिशां त्रये । अमरा व्यन्तरानेतु' प्रतिरूपाणि चक्रिरे ॥ 319 ॥ ततश्चतुर्विधा देवा देव्यश्च स्वामिसम्मुखाः । उपाविशन्यथाभूमि कुड्मलीकृतपाणयः ॥ 320 ॥ तदा रैवतकोद्यानपालकाश्चक्रपाणये । प्रभोर्ज्ञानोत्सवोदन्तं वेगादेत्य न्यवेदयन् ॥ 321 ॥ कोर्द्वादश रूप्यस्य सार्धास्तेभ्यो ददौ हरिः । उपवाह्येभमारुह्य भक्त्युत्तालश्चचाल च ॥ 322 ॥ 1. तीर्थंकरस्य । 2. पट्टगजम् ।
Page #682
--------------------------------------------------------------------------
________________ [667 षोडशः सर्गः । नेमिनाथस्य देशना ॥ ] समं पित्रा पितृव्यैश्च मातृभ्रातृसुतैस्तथा । पृथक्स्तम्बेरमारूढेरन्वितः पाण्डवैरपि ॥ 323 / / समग्रेणावरोधेन पौरलोकैश्च संयुतः । द्वारवत्याः पतिः प्राप ज्ञानोत्सवभुवं विभोः ॥ 324 ॥ वन्दारुः प्रभुपादाब्जं राजीमत्यपि तां महीम् । श्रद्धालुर्मालतीगन्धं भृङ्गीवागात्समुत्सुका ॥ 325 ॥ गजादत्तीर्य साम्राज्यलक्षणानि विमुच्य च । प्रविवेशोत्तरद्वारा हरिः प्रभुसभां मुदा ॥ 326 ॥ स त्रिः प्रदक्षिणापूर्वं नम्रो नाथमवन्दत । अनुशक्रं न्यषीदच्च यथास्थानं परेऽपि च ॥ 327 ॥ अथोद्धर्तुमना जन्तून्भवकूपोदरात्प्रभुः । देशनां रज्जुदेशीयामाततान कृपार्णवः ॥ 328 ॥ आयुर्वायुचलाम्भोजपत्रमित्राम्बुसोदरम् । शैलशैवलिनीवेगगर्वसर्वंकषाः श्रियः ॥ 329 ॥ यौवनं सर्वसत्त्वानां धृतसंध्याभ्रविभ्रमम् । वितीर्णदुस्तरक्लेशोपगमाः प्रियसङ्गमाः ॥ 330 ॥ वपुर्वपुष्मतां प्रायो विपदेकनिकेतनम् । पुत्रमित्रकलत्राद्याः प्रदत्तविविधाधयः ॥ 331 ॥ संसारस्तदसौ सारवस्तुशून्यो न संशयः । सारं तु ज्ञानसम्यक्त्वचारित्राण्येव केवलम् ॥ 332 ॥ जीवाजीवादितत्त्वानां सम्यग्ज्ञानाद्विचक्षणः । हित्वा हेयमुपादेयमुपादाय विमुच्यते ॥ 333 / / सुलभाः प्राणिनां प्रायस्त्रिदशाधिपसम्पदः । सेवधिः सिद्धिसौख्यानां सम्यक्त्वं त्वतिदुर्लभम् ॥ 334 ॥ भूयिष्ठे कर्मणि क्षीणे कैश्चिच्चारित्रमाप्यते । सुखैकहेतोर्यस्याग्रे चिन्तारत्नं न किञ्चन ॥ 335 ॥ 25 1. मित्रम् - स्नेहलम् । 2. निधिः ।
Page #683
--------------------------------------------------------------------------
________________ 5 10 15 20 25 668 ] [ पाण्डवचरित्रमहाकाव्यम् । नेमेः तीर्थस्थापना ॥ भवदावानलज्वालानिर्वापणनवाम्बुदः । विवेकिनो मन: केकिमुदे स्यात्सर्वसंयमः ॥ 336 ॥ निशम्य देशनामेनामेनोघ्नीं स्वामिनो मुखात् । उत्थाय प्रार्थयांञ्चक्रे वरदत्तनृपो व्रतम् ॥ 337 ॥ अथ तं दीक्षयामास करुणाम्भोनिधिः प्रभुः । अनुप्रव्रजितास्तं च द्वे सहस्रे नरेश्वराः ॥ 338 ॥ वरदत्तादिकांस्तेषु महोत्सवपुरःसरम् । अस्थापयत्प्रभुः प्राज्ञानेकादश गणेश्वरान् ॥ 339 ॥ जिनेन्द्रात् त्रिपदीं श्रुत्वा ध्रौव्योत्पादव्ययात्मिकाम् । तेऽतिप्रसृमरप्रज्ञा द्वादशाङ्गान्यसूत्रयन् ॥ 340 ॥ भूरिकन्यान्वितां राजपुत्रीं प्रव्राज्य यक्षिणीम् । न्यधत्त विधिवद्धर्मचक्रवर्ती प्रवर्तिनीम् ॥ 341 ॥ स्वाम्येकदत्तनयनां व्रतबद्धमनोरथाम् वीक्ष्य राजीमतीं दक्षः प्रभुः पप्रच्छ केशवः ॥ 342 ॥ प्रभो ! प्रीतिरतिस्फीता कस्य जागर्ति न त्वयि ? | राजीमत्यास्तु काऽप्येषा किन्तु वाङ्मनसातिगा ॥ 343 ॥ आत्मन्यनन्यसामान्यं राजीमत्यास्ततोऽखिलम् । भवाष्टकभवं प्रेम व्याजहार जिनेश्वरः ॥ 344 ॥ तस्याः प्रभुर्ददद्दीक्षामकरोत्प्रेमनिष्क्रयम् । महात्मस्वनुरागोऽपि भवत्येव शुभायतिः ॥ 345 ॥ दशार्हैरुग्रसेनाद्यैनरशैः केशवेन च । प्रद्युम्नाद्यैः कुमारैश्च श्राद्धधर्मोऽभ्यपद्यत ॥ 346 ॥ रोहिणी - देवकी - भामा-रुक्मिणीप्रमुखाः स्त्रियः । श्रावकत्वं विवेकिन्यः प्रभोः पार्श्वे प्रपेदिरे ॥ 347 ॥ एवं सभायामाद्यायां सङ्घः श्लाघ्यः प्रभोरभूत् । चतुर्विधश्चतसृणां प्रतिरोधक्षमो दिशाम् ॥ 348 ॥ नत्वा नाथं जगामाथ दिवं दिविषदां पतिः । हरिश्च पाण्डवैः सार्धं सबन्धु र्द्वारकां पुरीम् ॥ 349 ॥
Page #684
--------------------------------------------------------------------------
________________ षोडशः सर्गः । पाण्डवादीनां निवर्तनम् ॥ ] प्रावृषं शरदं चापि व्यतीत्य भगवानपि । भव्याब्जखण्डमार्तण्डो विजहार वसुन्धराम् ॥ 350॥ अथ कथमपि तेऽपि प्रीतमापृच्छ्य कृष्णं त्रिभुवनगुरुवाचां सौरभं भावयन्तः । त्वरिततरमवापुश्चारुकॢप्तोपचारां मुदितमुदितपौराः स्वां पुरीं पाण्डवेयाः ॥ 351॥ [ 669 इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये श्रीनेमिविवाहोपक्रम - व्रत - केवलज्ञानवर्णनो नाम षोडशः सर्गः ॥ 16 ॥ 5 10
Page #685
--------------------------------------------------------------------------
________________ 670] [पाण्डवचरित्रमहाकाव्यम् । नेमिनाथस्य हस्तिनापुरे गमनम् ॥ सप्तदशः सर्गः ॥ 10 हस्तिनापुरसाम्राज्यसरोजवनखेलिनः । दिनानि ninyuqyAMsi राजहंसाः पृथासुताः ॥ 1 ॥ सम्यगाराधितन्यायचिन्तारत्नोपनीतयोः । नैवार्थकामयोरर्थे प्रयत्नस्तैर्व्यधीयत ॥ 2 ॥ धर्मे च बहुधा कल्पपादपादिविजित्वरे । ते स्मरन्तः प्रभोर्वाचमयतन्त निरन्तरम् ॥ 3 ॥ तथा नित्यं नयाम्भोभिस्तेऽसिञ्चन्धर्मशाखिनम् । यथैतदभवत्सर्वं सच्छायमवनीतलम् ॥ 4 ॥ ते तैस्तैर्विधिभिर्धर्मशालिक्षेत्रमवर्धयन् । . कामार्थाभ्यां पुनस्तस्मिन्नन्तस्तामरसायितम् ॥ 5 ॥ अन्वहं ते वितन्वन्तो नव्या नव्याः प्रभावनाः । सर्वतोऽप्यार्हतं धर्ममेकच्छत्रमसूत्रयन् ॥ 6 ॥ समीहांचक्रिरे ते च जगदानन्दिनः प्रभोः । नेमेरागमनं प्रीताः पयोदस्येव केकिनः ॥ 7 ॥ विज्ञाय तन्मनोवृत्तिमन्येधुर्भगवानपि । क्रमेण विहरन्सर्वामुर्वी तत्पुरमागमत् ॥ 8 ॥ बाह्योद्यानभुवं वायुकुमाराः प्रीतचेतसः । तदानीमात्मना सार्धममृजन्नेकयोजनम् ॥ 9 ॥ पुण्यानि पुण्यबीजानि वस्तुकामा इवात्मनि । तां मुदा सिषिचुर्मेघकुमारा गन्धवारिभिः ॥ 10 ॥ 1. योजनाम्0 प्रतिद्वये । 15 20
Page #686
--------------------------------------------------------------------------
________________ [671 सप्तदशः सर्गः । समवसरणरचना ॥ ] क्षिपन्तः कर्मणां बन्धमात्मनो व्यन्तरामराः । बबन्धुरखिलं रत्नशिलाभिस्तन्महीतलम् ॥ 11 ॥ तस्मिंश्चतुर्दिशं रत्नद्युतिविद्योतिताम्बराम् । ते चतुस्तोरणी चक्रुर्ध्वजच्छत्रैरलंकृताम् ॥ 12 ॥ प्रांशुज्योति:शिखाकीर्ण कपिशीर्षककैतवात् । तस्मिन्नभ्यन्तरे रत्नवप्रं वैमानिका व्यधुः ॥ 13 ॥ मध्यमं मधुरं नानामाणिक्यकपिशीर्षकैः । प्राकारं ज्योतिषामीशास्तन्वते स्म हिरण्मयम् ॥ 14 ॥ पिण्डिताभिरिव ज्योत्स्नावीचिभिः परिनिर्मितम् । कालधौतं बहि:शालं वितेनुर्भुवनाधिपाः ॥ 15 ॥ माणिक्यशालभञ्जीभिर्भूषितानि समन्ततः । चत्वारि गोपुराण्यासन्प्रतिप्राकारमुच्चकैः ॥ 16 ॥ बहिर्वप्रचतुर्दारी पुरस्ताद्विकचाम्बुजाः । चतस्रो दीर्घिकाः काम्या विचक्रुर्व्यन्तरामराः ॥ 17 ॥ मध्यवप्रान्तरे पूर्वोत्तरस्यां दिशि सुन्दरम् । देवच्छन्दं वितेनुस्ते विश्रामाय जिनेशितुः ॥ 18 ॥ मध्ये माणिक्यवप्रं ते चैत्यद्रुमविराजितम् । रत्नसिंहासनं रत्नपीठे प्राङ्मुखमादधुः ॥ 19 ॥ त एव स्वामिनो विश्वत्रयसाम्राज्यबन्दिनीम् । तस्योपरिष्टादातेनुरातपत्रत्रयीं सिताम् ॥ 20 ॥ समण्डलमिवायातं रविमात्मपुपूषया । तत्पुरस्ताद्विचक्रुस्ते धर्मचक्रमधिद्युति ॥ 21 ॥ जगदद्वैततां नेतुराख्यातुमिव सर्वतः । ते माणिक्यमयं तस्य पुरो धर्मध्वजं व्यधुः ॥ 22 ॥ देशनोवा' ततस्तस्यामधोनिक्षिप्तबन्धनाम् । पुष्पवृष्टिं किरन्ति स्म जानुदघ्नी दिवौकसः ॥ 23 ॥
Page #687
--------------------------------------------------------------------------
________________ 5 10 15 672 ] 20 25 [ पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरादीनां गमनम् ॥ पदानि नवसु न्यस्यन्सुवर्णजलजन्मसु । एत्य प्रदक्षिणीकृत्य चैत्यधात्रीरुहं च तम् ॥ 24 ॥ तीर्थाय नम इत्युच्चैरुच्चार्य भुवनप्रभुः । तस्मिन् सिंहासने दिव्ये श्रीमान्नेमिरुपाविशत् ॥ 25 ॥ युग्मम् । मार्तण्डमण्डलज्योतिस् - तिरस्कारोद्यतद्युति । अनुमौलि क्षणादाविरासीद्भामण्डलं विभोः ॥ 26 ॥ अन्तर्नगरमभ्येत्य झगित्युद्यानपालकः । प्रभोरागमनं धर्मसूनवेऽथ व्यजिज्ञपत् ॥ 27 ॥ तस्मै च सपदि प्रीतमानसस्तपसः सुतः । द्वादशार्धयुता लक्षाः कलधौतस्य दत्तवान् ॥ 28 ॥ गजस्थैरथ भीमाद्यैर्बान्धवैः परिवारितः । सेवामिलितसामन्तबलव्रातैरलंकृतः ॥ 29 ॥ सैन्धवोद्धूतधूलीभिर्ध्यामलीकृतभास्करः । प्रेङ्खद्भिः करिसिन्धूरैर्दत्तसन्ध्याभ्रविभ्रमः ॥ 30 ॥ पितृवर्गं पुरस्कृत्य दिव्यमारुह्य कुञ्जरम् । नमस्कर्तुं जगन्नाथं तत्कालमचलन्नृपः ॥ 31 ॥ त्रिभिर्विशेषकम् । अनेकामन्त्रितैः पौरलोकैरालोकितो मुदा । स्वामिनो देशनावेश्म मेदिनीपतिरासदत् ॥ 32 ॥ चामरादीनि संत्यज्य राज्यचिह्नानि दूरतः । विस्मयस्मेरितस्तस्मिन्नाविवेश विशांपतिः ॥ 33 ॥ सुरासुरनरव्रातचातकश्रेणिसेवितम् । निःशेषमुपकुर्वाणं भुवनं देशनामृतैः ॥ 34 ॥ भवघर्मर्तुसन्तापनिर्वापणसुधाम्बुदम् । पश्यति स्म तपःसूनुः स्वामिनं मुदितं पुरः ॥35॥ [युग्मम्] त्रिश्च प्रदक्षिणीकृत्य प्रीतिपर्यश्रुलोचनः । मीलिताञ्जलिरारेभे स्तोतुमेवं महीपतिः ॥ 36 ॥ 1. सुवर्णकमलेषु । 2. 'समस्तै 0 ' प्रतिद्वये0 /
Page #688
--------------------------------------------------------------------------
________________ [673 सप्तदशः सर्गः । युधिष्ठिरकृता श्रीनेमिजिनस्तुतिः ॥ ] जय दुस्तरसंसारप्रान्तरप्रान्तपादर्प ! / जयान्तरतम:स्तोमनिस्तक्षणनभोमणे ! ॥ 37 ॥ समस्तत्रिजगत्संपत्संपादनपटीयसी । नृणां त्वच्चरणाम्भोजभक्तिः कल्पलतायते ॥ 38 ॥ त्वत्पादपादपच्छायां क्लान्तिच्छिदमुपेयुषाम् । आधिव्याधिभवस्तापः प्रलयं याति जन्मिनाम् ॥ 39 ॥ भवदावानलज्वालाप्रतप्तस्य मम प्रभो ! / भवन्मूर्तिः सुधावर्तिर्दिष्ट्या दृष्टिपथं गता ॥ 40 ॥ त्वन्नाममन्त्रमश्रान्तं स्मरेयुर्जन्मिनो यदि । सम्भोगः सम्पदा सद्यः स्वादुः प्रादुर्भवेत्ततः ॥ 41 ॥ त्वत्पदाम्भोरुहद्वन्द्वसेवाहेवाकशालिनीम् । जगन्नाथ ! मनोवृत्तिं नित्यमीहे निजामहम् ॥ 42 ॥ त्वमूर्तिर्यदि जागर्ति रोगार्तिहरणक्षमा । मम चित्ते जगन्नाथ ! प्रार्थये किमतः परम् ॥ 43 ॥ कार्य मे प्रभुभिर्लब्धे त्वयि नेतरि नेतरैः । कल्पाघ्रिपं परित्यज्य कः करीरं समाश्रयेत् ? ॥ 44 ॥ तव क्रमरजोराजिर्येषां भालमभूषयत् । / नरेन्द्राहीन्द्रदेवेन्द्रश्रियस्तेषां वशंवदाः ॥ 45 ॥ एवं नाम निरीहत्वमुरीचक्रे त्वया विभो । / यथा पराञ्चितं चेतः शिवानुसरणेऽपि ते ॥ 46 ॥ युक्तं यन्नाभवत्किञ्चित्समुद्रविजयोऽपि ते । गाम्भीर्यमुन्नतत्वं च यस्य विश्वातिवर्तिनी(हि) ॥ 47 ॥ स्वामिन् ! राजीमतीत्यागाज्ज्ञात्वाऽपि स्त्रीपराङ्मुखम् । यत्त्वां काङ्क्षति मोक्षश्रीस्तत्ते सौभाग्यसौरभम् ॥ 48 ॥ यद्वाऽहं तव को नाम सामस्त्येन गुणस्तुतौ । विश्वातिक्रान्त एवासि ब्रवीमि किमतः परम् ? ॥ 49 ॥ 1. प्रान्तरम् - अरण्यम् । 2. सुधाञ्जनम् ।
Page #689
--------------------------------------------------------------------------
________________ 5 10 15 20 25 674] [ पाण्डवचरित्रमहाकाव्यम् । श्रीनेमिनाथस्य देशना ॥ भवारण्यभ्रमिक्लान्तविश्वविश्रामपादपाः । सन्तु मे भवतः पादाः कल्याणफलदायिनः ॥ 50 ॥ इत्यभिष्टुत्य साष्टाङ्गमानन्दाश्रुकणान् किरन् । श्रीमन्नेमिजिनाधीशं नमति स्म युधिष्ठिरः ॥ 51 ॥ कदम्बमुकुलस्थूलरोमाञ्चकलितस्ततः । पितृबन्धुजनैः सार्धं सोऽनुशक्रमुपाविशत् ॥ 52 ॥ अथ संसारसंतापनवकादम्बिनीं विभुः । आरेभे त्रिजगद्दत्तशर्माणं धर्मदेशनाम् ॥ 53 ॥ अहो किमप्यपारेयं संसाराख्या महाटवी । अनन्तेनापि कालेन लङ्घन्ते यां न जन्तवः ॥ 54 ॥ पूर्णायामपसिद्धान्तक्षारनीरैरनेकशः । एक एव सुधाकूपस्तस्यामस्ति सदागमः ॥ 55 ॥ कथञ्चन कणेहत्य तस्मिन् पिबति यः पयः स एव यदि नामास्याः पारे शिवपुरं व्रजेत् ॥ 56 ॥ स तु सम्यक्त्वसंज्ञस्य गिरेरतिदवीयसः । वर्तते क्वापि दुष्प्रापे गह्वरे वासनाह्वये ॥ 57 ॥ प्रमादालस्यमान्द्यादिवल्लिव्यूहतिरोहितः । वीक्ष्यते न महाकूपो मन्दभाग्यैः कदाऽप्यसौ ॥ 58 ॥ केचिदाप्तोपदेशेन प्राप्य तं पुण्यशालिनः । तदीयरसमाकण्ठं स्वादयन्ति सुधोपमम् ॥ 59 ॥ तन्निर्गतेन सद्ध्याननाम्ना सरलवर्त्मना । कालेनाल्पीयसा मुक्तिपुरमासादयन्ति ते ॥ 60 ॥ किं चाज्ञानादिवृत्तान्तं तत्राटव्यां विसङ्कटम् । अतिनेदीय एवास्ति मिथ्यात्वाख्यं महासरः ॥ 61 ॥ ककुप्कूलङ्कषैस्तैस्तैरज्ञानसलिलोर्मिभिः । ह्रियन्ते सर्वदा तेन केषां नाम न दृष्टयः ? ॥ 62 ॥ 1. सुघाञ्जनम् ।
Page #690
--------------------------------------------------------------------------
________________ [675 सप्तदशः सर्गः । श्रीनेमिनाथस्यदेशना ॥ ] तत्पर्यन्तेषु सच्छायं विषयद्रुमकाननम् । अशेषजगदाकर्षि तत्किमप्यस्ति दुस्त्यजम् ॥ 63 / / मूढबुद्धिर्यदासाद्य सर्वेन्द्रियमनोरमम् । मुक्तिपू:पथपान्थोऽपि न पुरो गन्तुमीहते ॥ 64 ॥ विकस्वरतरं तत्र कामिनीनलिनीवनम् । यत्पुनर्वर्तते तस्य किं नाम ब्रूमहे वयम् ? ॥ 65 ॥ ये ते कामादयस्तत्र खेलन्ति जलपत्रिणः । ते हरन्ति झगित्येव कस्य नाम न मानसम् ? ॥ 66 ॥ ततोऽस्मिन्सरसि स्नात्वा निपीय च भृशं पयः । मूढास्तान् विषयाख्यान्ये श्रयन्ते तीरभूरुहः ॥ 67 / / तेष्वसाध्यतमः सर्वमान्त्रिकैर्निरवग्रहः । प्रेमनामा महाभूतस्तानाविशति तत्क्षणात् ॥ 68 ॥ तेनाविष्टास्ततस्तेऽमी विमुञ्चन्ति त्रपांशुम् । विद्विषन्ति हितेभ्योऽपि गुरूनप्यवमन्वते ॥ 69 ॥ असंबद्धानि जल्पन्ति दीनतां परिचिन्वते । तस्यामटव्यां सर्वस्यां भ्रमन्ति च निरन्तरम् ॥ 70 / / भ्राम्यतां च सदा तेषां कषायपरिमोषिणः । हरन्ति धर्मसर्वस्वं निःशङ्ख प्रहरन्ति च ॥ 71 ॥ रागकेसरिणा द्वेषकरिणा च पदे पदे । कदर्थ्यन्ते तथा किञ्चिद्यथा वाचामगोचरः ॥ 72 ॥ एवमस्यां महाटव्यां सञ्चरन्तो निरङ्कुशम् । सा काचिदापन्नास्त्येव यां लभन्ते न तेऽङ्गिनः ॥ 73 ॥ ततः संत्यज्य दूरेण तन्मिथ्यात्वमहासरः । तत्सदागमकूपस्य पयः पिबत हे जनाः ॥ 74 ॥ येन गच्छत निर्बाधसौख्यसम्भारभासुराम् । शश्वदुज्जागरज्योतिर्मयीं शिवपुरी जवात् ॥ 5 ॥ इत्याकर्ण्य सुधासिन्धुं भगवद्देशनागिरम् । प्रत्यबुध्यन्त के नाम न प्रत्यासन्नमुक्तयः ? ॥ 76 ॥
Page #691
--------------------------------------------------------------------------
________________ -10 676] [पाण्डवचरित्रमहाकाव्यम् । द्रौपद्या अपहरणम् ॥ स्त्रियो बभूवुर्याः काश्चित्समरे मृतभर्तृकाः । ताः सर्वाः प्रभुपादान्ते व्रतमाददिरे मुदा ॥ 77 ॥ गान्धारीधृतराष्ट्रौ तु स्वामिवाग्ब्रह्मभावितौ । ससम्यक्त्वामगृह्णीतां श्रावकद्वादशव्रतीम् ॥ 78 ॥ अन्येऽपि देशविरति केचिज्जगृहिरे क्षणात् । / केचिच्च सर्वविरति स्वामिनश्चरणान्तिके ॥ 79 ॥ व्यस्त्राक्षीद्देशनास्थानी समयेऽथ जगत्पतिः । शक्रधर्मसुताद्याश्च स्वं स्वं स्थानं ययुर्जनाः ॥ 80 ॥ जगदम्भोजखण्डैकचण्डरश्मिस्ततो विभुः । व्यहार्षीदन्यतो हर्षात्स्वर्गिवगैरनुद्रुतः ॥ 81 ॥ प्रभोर्वचनपीयूषरसनिर्यासवर्षिणः । आनन्दैकमयान्निन्युर्वासरान् पाण्डुसूनवः ॥ 82 ॥ सम्पदामादिकन्दं च धर्मं नित्यमसूत्रयत् । तस्यापि बीजभूतं च न्यायमश्रान्तमाश्रयन् ॥ 83 ॥ ते धर्मार्थाविरोधेन मिथः प्रणयिचेतसः (सा) / पाञ्चालसुतया साधु काममप्यकृतार्थयन् ॥ 84 ॥ अन्येधुर्जगदालोककौतुकी नारदो मुनिः । द्रौपदीमन्दिरेऽभ्यागादकस्मात्पवनाध्वना ॥ 85 / / तया चाविरतस्यास्य न चक्रे काचिदर्हणा । तेनास्यामयमत्यन्तममर्षादित्यचिन्तयत् ॥ 86 ॥ क्षेप्तव्येयं मयाऽवश्यं गम्भीरे दुःखसागरे । चिन्तयित्वेति पक्षीव तत्क्षणादुत्पपात सः ॥ 87 ॥ प्रासादवलभौ सार्धमन्यदा धर्मसूनुना । सुखनिद्रायितां कश्चिज्जहार द्रुपदात्मजाम् ॥ 88 / / प्रातरालोक्य पल्यह्नं पाञ्चालीशून्यमात्मनः । / सम्भ्रान्तो भूपतिः साकं सर्वेरप्यनुजन्मभिः ॥ 89 / आप्तैर्गवेषयामास वल्लभां तामितस्ततः । न पुनः क्वचिदद्राक्षुर्भूतले तेऽखिलेऽपि ताम् ॥ 10 ॥ 15 120 --25
Page #692
--------------------------------------------------------------------------
________________ [677 सप्तदशः सर्गः । अमरकंकायां कृष्णपाण्डवानां गमनम् ॥ ] ततस्तत्कालमुन्मीलद्दुःखसम्भारनिर्भराः । पाण्डवाः प्रेषयन्ति स्म कुन्ती कंसद्विषोऽन्तिकम् ॥ 91 ॥ गत्वा च द्वारकां कुन्त्या तत्रोदन्ते निवेदिते । कञ्चित्कालं हरिस्तस्थौ किङ्कर्तव्यविमूढधीः ॥ 12 ॥ नारदोऽन्येधुरायातः सत्कृत्य मुरविद्विषा । पृष्टः प्रवृत्तिमित्याख्यत्पाञ्चालतनुजन्मनः ॥ 93 ॥ द्वीपेऽस्ति धातकीखण्डेऽमरकङ्केति पूर्वरा । तत्पतिः पद्मनाभोऽस्ति वासपद्म इव श्रियः ॥ 14 ॥ तदीयसदने शौरे ! पाञ्चालीसदृशाकृतिम् । मृगाक्षी काञ्चिदद्राक्षमित्याख्यायोत्पपात सः ॥ 95 ॥ नूनं कर्मेदमस्यैव साऽपि द्रुपदभूर्भुवम् । इति निश्चित्य कंसारिः पितृष्वस्त्रे न्यवेदयत् ॥ 16 ॥ संदिदेश तथा पाण्डुसूनुभ्यश्च यथा जवात् । युष्माभिरभ्युपेतव्यं तीरे प्राग्लवणोदधेः ॥ 97 ॥ इत्युदीर्य विसृष्टेयं विष्णुना हास्तिनं ययौ । समस्तं पाण्डवेभ्यश्च तं वृत्तान्तमचीकथत् ॥ 98 ॥ तेऽथ प्रियावियोगार्ताः पौरस्त्योदधिरोधसि । .. प्राग्गृहीतनिवासेन सङ्गच्छन्ते स्म शौरिणा ॥ 19 ॥ अथ सुस्थितमारा मधीशं लवणोदधेः । प्रयतात्मा तपोऽकार्षीदरिष्टारातिरष्टमम् ॥ 100 ॥ ततोऽभ्येत्याभ्यधाद्विष्णुं सुस्थितो रचिताञ्जलिः । कर्तव्याय मुरारे ! मां किंकुर्वाणमिवादिश ॥ 101 ॥ व्याजहार हरिभद्र ! केनचिद् द्रौपदी हृता । तदीया धातकीखण्डे किंवदन्तीव(च) विद्यते ॥ 102 ॥ तत्तथा किञ्चिदाधेहि सा प्रत्याहियते यथा । इत्याकर्ण्य हरेर्वाचमुवाच लवणाधिपः ॥ 103 / / 15 25 1. अपरकङ्का प्रत्यन्तरे0 /
Page #693
--------------------------------------------------------------------------
________________ 5 10 15 20 25 678 ] [ पाण्डवचरित्रमहाकाव्यम् । कृष्णादीनां पद्मनाभं प्रति दूतप्रेषणनम् ॥ सानीकमहितं हत्वा क्षिप्त्वा च मकराकरे । तां देव ! धातकीखण्डादुपानीय तवार्पये ॥ 104 / / मम स्वप्रेष्यदेशस्य यद्यादेशं प्रयच्छसि । स्वयं तु कोऽयमारम्भः कार्येऽमुष्मिन् लघीयसि ? ॥ 105 ॥ युग्मम् । ततोऽब्रवीन् मुरारातिः सर्वं त्वय्युपपद्यते । किं त्वेवं विहितं कार्यमस्माकमयशस्करम् ॥ 106 ॥ ततो नः सरितां नाथमतिक्रम्य यथा रथाः । यान्ति षड् धातकीखण्डे तथा त्वं कर्तुमर्हसि ॥ 107 ॥ तथैवेति कृते तेन पञ्च पाण्डुतनूरुहाम् । षष्ठश्च स्यन्दनः सौरेरुत्तेरुर्लवणार्णवम् ॥ 108 ॥ ततस्ते धातकीखण्डेऽमरकङ्कापुरीं ययुः । बाह्योद्याने च सर्वर्तुकेलिवेश्मन्यवातरन् ॥ 109 ॥ तत्र कोपभरात्तत्तदनुशिष्य मुरारिणा । दारुकः प्रेषयाञ्चक्रे पद्मनाभनृपान्तिकम् ॥ 110 ॥ तस्यास्थानस्थितस्यैत्य दारुको दारुणाकृतिः । पादपीठं पदाऽऽक्रम्य ददौ कुन्तेन पत्रकम् ॥ 111 ॥ अवादीच्च मदाचान्तस्वान्त ! भूपालपांसन ! / ब्रूते त्वां मुरजिज्जम्बूद्वीपस्य भरतार्धभुक् ॥ 112 ॥ रे ! त्वया पाण्डवेयानां मद्बन्धूनां प्रियां पुरा । द्रौपदीं हरता किं न चिन्तितं मे भुजोजितम् ? ॥ 113 ॥ तत्तवाद्य ध्रुवं दैवमभवत्प्रातिलोमिकम् । दोर्मदस्तव यद्यस्ति कोऽपि तत्सम्मुखीभव ॥ 114 ॥ अहं तु त्वत्पुरीबाह्यकानने सह पाण्डवैः । षड्भिरेव रथैरेत्य स्थितोऽस्मि रणकेलये ॥ 115 ॥ दारुकस्येति गां श्रुत्वा पाटयित्वा जवेन तत् । पद्मः सद्म प्रकोपस्य दूरं चिक्षेप पत्रकम् ॥ 116 ॥ 1. प्रयान्ति धातकी0 प्रत्यन्तरे ।
Page #694
--------------------------------------------------------------------------
________________ सप्तदशः सर्गः । पद्मनाभेन सह युद्धम् ॥ ] ऊचे च रे मुकुन्दोऽसौ जम्बूद्वीपे भयङ्करः । इह तूर्जस्विनः कीदृग् सानीकोऽपि पुरो मम ? ॥ 117 ॥ तद् व्रजाऽऽयात एवाहमेषोऽनुपदमेव ते । सज्जीकुरु सेमीकाय तं जवात्सह पाण्डवैः ॥ 118 ॥ परं यदि रणे नैतान्सर्वानप्येकहेलया । 2 ग्रासीकुर्वे तदा दूत ! पद्मनाभोऽसि न ध्रुवम् ॥ 119 ॥ इत्यस्य गिरमागत्य दारुको मुरविद्विषः । आख्याति स्म ततः सोऽपि सपार्थः समवर्मयत् ॥ 120 ॥ पद्मनाभोऽथ ककुभः पूरयन्पृतनोर्मिभिः । नगर्या निरगाद्योद्धुकामः केशवपाण्डवैः ॥ 121 ॥ पाण्डवान् पुण्डरीकाक्षस्तस्मिन्नभ्यागतेऽभ्यधात् । योत्स्यध्वे यूयमेतेन युध्येऽहं वा विरोधिना ? ॥ 122 ॥ अथोचुः पाण्डवाः कोऽयमस्मिन्नपि तवोद्यमः । वडवाहव्यवाहस्य कः संरम्भो हि पल्वले ? ॥ 123 ॥ तद् विष्णो वयमेवैनं योधयिष्यामहे बलात् । अयं वा भवितेदानीं वयं वा जयभाजनम् ॥ 124 ॥ इत्युदीर्य सुताः पाण्डोरभ्यमित्रीणतां दधुः । तथैवास्थान्मुरारिस्तु सङ्गरालोककौतुकी ॥ 125 ॥ पद्मनाभपताकिन्या साकं कुन्तीतनूरुहाम् । अथाभूद्भुवनाभोगडामरः समरश्चिरम् ॥ 126 ॥ ततः pa~rAJcite किञ्चिदनीके पाण्डुजन्मभिः । भूपतिः स्वयमुत्तस्थे भूरिस्थामा महाभटैः ॥ 127 ॥ पाण्डवेयास्ततस्तेन तथा बाणैर्बभञ्जिरे । यथा समरमुत्सृज्य मुरारिं शरणं ययुः ॥ 128 ॥ व्याहरंश्च हरे ! नैनं विजेतुं वयमीश्महे । त्वमेव नूनमेतस्मै स्थास्यसे समराङ्गणे ॥ 129 ॥ 1. युद्धाय । 2. वडवानलस्य । 3. डामरः- आश्चर्यकृत् । 4. पराजिते । [ 679 5 10 15 20 25
Page #695
--------------------------------------------------------------------------
________________ 10 680] [पाण्डवचरित्रमहाकाव्यम् । कृष्ण-पद्मनाभयोर्युद्धम् ॥ ऊचेऽथ सस्मितः शौरिद्विषा यूयं जितास्तदा । यदाऽयं वा वयं वाऽथ जेतारोऽद्येत्यवोचत ॥ 130 ॥ इदानीं तु विलोकध्वं मदीयं रणकौतुकम् । जेष्याम्येनं रणे जेष्ये नानेन कथमप्यहम् ॥ 131 ॥ इत्युदित्वा मुरारातिरुच्चण्डैर्ध्वनिडम्बरैः । क्षोभितानेकराजन्यं पाञ्चजन्यमपूरयत् ॥ 132 ॥ बलत्रिभागः पद्मस्य तदीयध्वनिनाऽनशत् । पञ्चाहेनासितेनेन्दोर्बिम्बाभोगत्रिभागवत् ॥ 133 ॥ शार्गी शाङ्गमथारोप्य कोपादास्फालयद् दृढम् । तन्नादेनापि तत्सैन्यत्रिभागस्तद्वदत्रुटत् ॥ 134 ॥ प्रणश्याथ पुरीं पद्मः शेषसैन्यावृतोऽविशत् । दृढलोहार्गलाः सर्वाः प्रतोलीश्चाप्यधापयत् ॥ 135 ॥ उत्तीर्याथ रथाद् विष्णुर्कोमान्तर्व्यापि भैरवम् । व्यात्ताननं हसदंष्ट्रं नारसिंहं वपुर्व्यधात् ॥ 136 ॥ अथोन्मर्यादयन्नब्धीन्कम्पयन्काश्यपीमपि । चालयन्नचलान् विष्णुवितेने पाददर्दुरान् ॥ 137 / / प्राकाराग्राणि तैः पेतुर्दुद्रुवुर्गोपुराणि च । ध्वंसन्ते स्म च वेश्मानि सांसे चाट्टमण्डली ॥ 138 ॥ निम्नेषु केऽप्यलीयन्त निपेतुः केऽपि मूच्छिताः । आलिलिङ्गस्तरून्केऽपि जनाः केऽप्यप्सु चाविशन् ॥ 139 ॥ क्षम्यतामिदमागो मे देवि ! दौरात्म्यवेश्मनः । मूर्तकीनाशदेशीयान्मां रक्षास्मादधोक्षजात् ॥ 140 ॥ इत्याधुदीरयन्दीनं भिया तरलतारकः । पद्मनाभोऽथ पाञ्चालीपादपङ्केरुहेऽपतत् ॥ 141 ॥ युग्मम् । साऽप्यूचे चेद्वधूवेषमाधायाग्रे विधाय माम् । शाङ्गिणं शरणं यासि तदा जीवसि नान्यथा ॥ 142 ॥ 1. पञ्चदिनेन कृष्णपक्षेन । 2. दर्दर:-पर्वतविशेष आघातो वा । 15
Page #696
--------------------------------------------------------------------------
________________ सप्तदशः सर्गः । पद्मनाभेन कथितो वृत्तान्तः ॥ ] तयेत्युक्तस्तथा चक्रे पद्मनाभो भयातुरः । प्राणत्राणाय जीवा हि नास्ति तद्यन्न कुर्वते ॥ 143 ॥ नृसिंहवपुरुत्सृज्य प्रसन्नस्तं जनार्दनः । मा भैषीरिति सम्भाष्य पप्रच्छ प्राक्तनीं कथाम् ॥ 144 ॥ पद्मनाभोऽब्रवीद्देव ! नारदो मुनिपुङ्गवः । सहसैव कदाचिन्मामागादन्तः पुरः स्थितम् ॥ 145 ॥ तथाऽभ्यर्च्य यथौचित्यमप्रच्छि स मुनिर्मया । यदीदृश्यः क्वचिद् दृष्टाः स्त्रियो मत्प्रेयसीसमाः ? ॥ 146 ॥ मामथोचे स किं कूपमण्डूक इव भाषसे ? / पाञ्चाल्याः पुरतो राजन् कीदृश्यस्तव वल्लभाः ? ॥ 147॥ भूयोऽपि विस्मयस्मेरमानसोऽहं तमभ्यधाम् । पाञ्चाली भगवन् ! केयं ? यत्त्वयैवं प्रशस्यते ॥ 148 ॥ अथाह स मुनिर्जम्बूद्वीपभारतभूषणम् । हस्तिनापुरमिप्यस्ति पुरं स्वर्गपुरोपमम् ॥ 149 ॥ पाण्डवाश्चण्डदोर्दण्डास्तद्धिन्वन्ति यशोधनाः । आदिको मुकुन्दोऽभूद्यत्साम्राज्यमहीरुहः ॥ 150 ॥ गञ्जा हिरण्यगर्भस्य रूपलावण्यसम्पदाम् । पाञ्चाली नाम पञ्चानां तेषामेकैव वल्लभा ॥ 151 ॥ व्याहृत्येति क्षणादन्तरिक्षमुत्पतिते मुनौ । पाञ्चालीगुणटंकारैरहमुज्जागेरस्मरः ॥ 152 ॥ पूर्वसङ्गतिकं मित्रं देवं भवनवासिनम् । संस्मृत्य प्रार्थयामास कृष्णाऽऽहरणहेतवे ॥ 153 ॥ युग्मम् । सोऽब्रवीदथ पाञ्चालीं सतीसीमन्तमौक्तिकम् । कथञ्चिदीहते नान्यं वचः कुर्वे तथापि ते ॥ 154 ॥ इत्युक्त्वा मेऽनुरोधेन मन्दिरोपरिशायिनीम् । दत्त्वा 'वस्वापिनीं विद्यां द्रौपदीं सोऽहरत्सुरः ॥ 155 ॥ 1. खानिः । 2. कामातुर । [ 681 5 10 15 20 25
Page #697
--------------------------------------------------------------------------
________________ 10 682] [पाण्डवचरित्रमहाकाव्यम् । द्रौपदी लात्वा अमरकंकायाः निवर्तनम् ॥ तेनाऽऽनीयार्पिता मह्यं पाञ्चाली बुबुधे ततः । अपश्यन्ती निजं वेश्म सम्भ्रमं चाभजत्परम् ॥ 156 ॥ ततोऽहं तां तथाभूतामभ्यधां मा स्म सुन्दरि ! / किञ्चित्कार्षीर्मनःक्षोभं किंकरोऽस्मि पुरस्तव ॥ 157 ॥ द्वीपेऽस्मिन् धातकीखण्डे जम्बूद्वीपादहारयम् । नृपः पद्माभिधोऽहं त्वां तन्मां मन्यस्व वल्लभम् ॥ 158 ॥ ततः किञ्चिद्विचिन्त्येयमूचे मां चेन्न मामकः । कश्चिदेष्यति मासान्तः करिष्ये ते वचस्तदा ॥ 159 / / सागरान्तरिताज्जम्बूद्वीपतः क इहैष्यति ? / इत्यालोच्य मयाऽप्यस्या वचस्तदुररीकृतम् ॥ 160 ॥ भवन्तो भ(भु)वनातीतमहिमैकास्पदं पुनः । व्यतीत्यार्णवमप्येनं पृष्ठतोऽस्याः समागमन् ॥ 161 ॥ इत्याख्याय कथां कृष्णविसृष्टः सोऽविशत्पुरीम् । कृष्णोऽपि ववले कृष्णां कृत्वा कौन्तेयसात्ततः ॥ 162 ॥ तदा च तत्र चम्पायामारामे पूर्णभद्रके । मुनिसुव्रततीर्थेशः समेत्य समवासरत् ॥ 163 / / रणारम्भभवं कृष्णपाञ्चजन्यस्य निःस्वनम् । श्रुत्वाऽपृच्छत्सभासीनस्तं हरि: कपिलाभिधः ॥ 164 ॥ भगवन् ! भुवनाभोगभिदारम्भयङ्करः । मत्समानस्य कस्यैष शङ्खनादो विजृम्भितः ? ॥ 165 ॥ तीर्थकृत्कपिलेनेति पृष्टे विस्पष्टविस्मयम् । पद्मनाभमहीपालकथां सर्वामचीकथत् ॥ 166 ॥ अत्रायातस्य कृष्णस्य स्वागतं कर्तुमिच्छति । मनो मे कपिलेनेति प्रोक्ते भूयो विभुर्जगौ ॥ 167 ॥ कदापि न भवत्येतद्भविष्यति बभूव वा । सङ्गच्छेते जिनौ चक्रभृतौ शौरी च यन्मिथः ॥ 168 ॥ वीक्षिष्यसे तथाप्यस्य त्वं पताकां पताकिनः । इत्याकर्ण्य विभोर्वाचं सोऽनुकृष्णमधावत ॥ 169 ॥ 15 25
Page #698
--------------------------------------------------------------------------
________________ [683 सप्तदशः सर्गः । कपिलकृष्णयों: शखंनादः ॥ ] आससाद क्षणादेव लवणोदन्वतस्टतम् । अपश्यच्च स कृष्णस्य स्यन्दनप्रधि:पद्धतिम् ॥ 170 ॥ पञ्चवर्णरुचीन्सन्ध्यारागैरिव विनिर्मितान् । मध्येजलधि चैक्षिष्ट तदीयरथकेतनान् ॥ 171 ॥ ततो मदीयमादाय स्वागतं गन्तुमर्हसि । इति व्यक्ताक्षरं दध्मौ कपिलो वारिजं निजम् ॥ 172 ॥ स्वागतं लब्धमस्माभिः प्रणयेनामुना तव । इति विस्पष्टवर्णं स्वं शङ्ख कृष्णोऽप्यपूरयत् ॥ 173 ॥ तन्निनादमुपश्रुत्य कपिलोऽथ न्यवर्तत । जगामामरकङ्कां च दत्तातङ्कां मुरारिणा ॥ 174 ॥ कुर्वाणेनैनमन्यायं प्रतापस्य मम त्वया । चक्रे म्लानिरियं दुष्ट ! तिष्ठ मा तत्पुरो मम ॥ 175 ॥ इत्युक्त्वा पद्मभूपालं कोपेन निरवासयत् । / कपिलः स्थापयामास तत्पदे च तदात्मजम् ॥ 176 / / गच्छन्नन्तःसमुद्रं च रथोत्सङ्गे निषेदुषीम् । प्रेयसीमिति सप्रेम व्याजहार युधिष्ठिरः ॥ 177 ॥ प्रणीतप्रार्थने देवि ! तस्मिन्भूपालपांसने । किं विचिन्त्य तदा मासोऽवधित्वेन त्वयाऽर्थितः ? ॥ 178 ॥ साऽभ्यधाद् देव ! चेन्मासमध्ये नैष्यन्ति मत्प्रियाः । तदाऽनशनमादाय मरिष्यामीत्यचिन्तयम् ॥ 179 ॥ कृष्णोऽथाभ्यागमत्पारेपारावारं यथागतम् । वल्लभालाभकल्लोलिचेतोभिः सह पाण्डवैः ॥ 180 ॥ सुस्थितं लवणाधीशं यावदामन्त्रये क्षणम् । तावन्मन्दाकिनी यूयमेतामुत्तरताग्रतः ॥ 181 ॥ इत्यादेशेन कंसारेर्नावमासाद्य काञ्चन । उत्तेरुः पाण्डवा गङ्गां पृथु द्वाषष्टियोजिनीम् ॥ 182 ॥ युग्मम् । 1. प्रधिः-चक्रनाभिः । 2. शवम् । 3. दत्तभयाम् ।
Page #699
--------------------------------------------------------------------------
________________ 5 684] [पाण्डवचरित्रमहाकाव्यम् । कृष्णस्य क्रोधः ॥ बलानुजन्मनो बाहुबलं वीक्स्सिस्स्य्तेऽधुना। इत्यालोच्य न ते नावं प्राहिण्वन् वनमालिने ॥ 183 ॥ ततः सुस्थितमापृच्छ्य न्यस्य वामे भुजे रथम् । दोष्णाऽन्येन हरिगङ्गां तरीतुमुपचक्रमे ॥ 184 ॥ कृच्छ्राद्गच्छन्प्रवाहान्तः श्रान्तः शौरिरचिन्तयत् । श्लाघ्यास्ते खलु कौन्तेयास्तीर्णेयं यैः सुरापगा ॥ 185 ॥ अथास्मिन्नतिखिन्नेऽन्तर्विचक्रे देवतास्थलम् । मुहूर्तं तत्र विश्रम्य पारेगङ्गं ययौ हरिः ॥ 186 तत्रापृच्छत् सुतान्पाण्डोः केशवो ननु जाह्नवीम् । भवन्तः कथमुत्तीर्णास्तेऽपि नावेत्यचीकथन् ॥ 187 ॥ किं नौर्न प्रेषिता मह्यमित्युक्तेऽथ मुरारिणा । वीक्षितुं तव दो:सारमित्याख्यान्ति स्म पाण्डवाः ॥ 188 / / ततः कोपारुणीभूतचक्षुर्दामोदरोऽभ्यधात् । कंस-केशि-जरासंधचाणूरादिवधे पुरा ॥ 189 ॥ सम्प्रत्येव जये पद्मनाभस्य च महीभुजः । नेक्षितं मम दोःसारं ? दिदृक्षध्वेऽधुनैव यत् ? ॥ 190 ॥ इत्युदीर्य मुरारातिर्लोहदण्डेन कोपतः । स्यन्दनान् पाण्डवेयानां लोष्टचूरमचूरयत् ॥ 191 ॥ त्रिभिर्विशेषकम् । जगाद च यदि क्षोणी मदीयामधिवत्स्यथ । सपुत्रबान्धवानीकास्तदानीं न भविष्यथ ॥ 192 ॥ सक्रोधमभिधायेति कंसारिरकां ययौ । श्यामीभूतमुखाम्भोजाः पाण्डवा अपि हास्तिनम् ॥ 193 / / ते तत्राभ्येत्य तां वार्ता मातापित्रोर्यवेदयन् । सुखदुःखैकविश्रामः पितरौ हि तनूरुहाम् ॥ 194 ॥ अथ पाण्डुर्विमृश्यान्तरनुरोधविधित्सया । द्वारकायां पुरि प्रेषीत् कुन्ती कंसान्तकान्तिकम् ॥ 1195 ॥ ततः कुन्ती गजारूढा द्वारकोद्यानमीयुषी । प्रभोः समवसरणं वीक्ष्य पद्भ्यां तदाविशत् ॥ 196 / / 20
Page #700
--------------------------------------------------------------------------
________________ [685 सप्तदशः सर्गः । प्रभुकथितः द्वारकाक्षयादि वृत्तान्तः ॥ ] [685 नत्वा नाथं निषेदुष्यामेतस्यां देवकी तदा । अप्राक्षीदाययुर्ये ह्यः प्रभो ! मद्धाम्नि साधवः ॥ 197 / / अन्योऽन्यमतिसारूप्यादभेदभ्रमकारिणः । मम प्रीतिकराः के ते? कथं च सदृशा हरेः ? ॥ 198 / / युग्मम् । आख्याति स्म ततः स्वामी पुरे भद्रेऽस्ति भद्रिले । सुलसाऽनलसा धर्मे नागस्य श्रेष्ठिनः प्रिया ॥ 199 ॥ तस्यै प्रददिरे भक्तितोषिणा नैगमैषिणा । कृष्णाग्रजाः षडप्येते पुत्रास्त्वत्कुक्षिकौस्तुभाः ॥ 200 / तस्या मृतान्यपत्यानि तेनार्ण्यन्त पुनस्तव । गत्वा तत्र मयाऽप्येते दीक्षिता मोक्षगामिनः ॥ 201 ॥ अतोऽमी सदृशा विष्णोस्त्वदृशोरमृताञ्जनम् । आनन्दकन्दलीहेतुरीदृशं ह्यौरसं महः । / 202 ॥ श्रुत्वेति देवकी स्नेहलहरीप्रस्रुतस्तनी । ववन्दे सह कृष्णाद्यैस्तान्प्रीतिपुलकाङ्कितैः ॥ 203 ॥ स्वामिनाऽथ विसृष्टायां देशनायां जनार्दनः । कुन्ती पितृष्वसारं स्वां मुदितः स्वगृहेऽनयत् ॥ 204 ॥ परेद्यवि समं कुन्त्या पुनरासेदिवान्सदः । स्वां लक्ष्मी वीक्ष्य तादृक्षामन्वयुङ्क्त प्रभुं हरिः ॥ 205 / / अस्याः स्फीतश्रियः पुर्याः क्षयो भावी किमन्यतः ? / ममापि मृत्युरन्यस्मात्कि स्वामिन्निति कथ्यताम् ॥ 206 ॥ आमेति प्रभुणा प्रोक्ते कस्मादिति जगौ हरिः । अथाचख्यौ जिनः पुर्यां मुनेईपायनात् क्षयः ॥ 207 ॥ अस्माज्जराकुमाराच्च स्निग्धाद्वन्धोर्वधस्तव । यदुवंशक्षये विद्धि मद्यमाद्यं च(हि) कारणम् ॥ 208 ॥ इत्याकर्ण्य विभोर्वाचमाचान्तहृदयो भिया । / सर्वपर्षज्जनो जज्ञे वैमनस्यमलीमसः ॥ 209 / / 1. 'भदिले' प्रत्यन्तरे । 2. व्याप्तचित्तः ।
Page #701
--------------------------------------------------------------------------
________________ 5 10 15 20 25 686 ] [ पाण्डवचरित्रमहाकाव्यम् । जराकुमारस्य नगरत्यागो मद्यादिपरिहारश्च ॥ धिगेनं यदसौ पात्रं भावी बन्धुवधैनसाम् । इत्येककालमालोकि तदालोकैर्जरात्मजः ॥ 210 ॥ भ्रातुर्घाताय मा भूवमित्यसौ धन्व सेषुधि । बिभ्रद्ययावरण्यानीं द्वारकां च हरिः पुनः ॥ 211 ॥ तत्रैव यादवस्नेहात्पारिव्राज्य व्रती वसन् । द्वीपायनोऽपि शुश्राव जनेभ्यस्तद्वचः प्रभोः ॥ 212 ॥ ततः षष्ठतपः कुर्वन्ब्रह्मचारी शुचिः शमी । पूर्दाहपातकाद्भीतः कान्तारं सोऽप्यशिश्रियत् ॥ 213 ॥ पुरीदाहकुलोन्छेदनिदानमथ केशवः । नवीनं सीधुसंधानं प्रत्यषेधज्जनप्रियः ॥ 214 ॥ प्राक्तनं तु कदम्बाद्रेः कदम्बावे वने हरिः । कादम्बरीगुहाभ्यर्णे मद्यमत्याजयज्जनैः ॥ 215 ॥ भूरिभूमीरुहाकीर्णे तत्र तैस्त्यक्तया तया । आकर्णान्तमपूर्यन्त शिलाकुण्डानि शुण्डया ॥ 216 ॥ तदानीं चाभ्यधाद्बन्धुः सिद्धार्थः सारथिर्बलम् । अनुज्ञातस्त्वया दीक्षां जिघृक्षामि जिनान्तिके ॥ 217 ॥ बलोप्यूचे सहायं त्वां विस्रष्टुं नाहमुत्सहे । एतेन पणबन्धेन विदधे तु तवेप्सितम् ॥ 218 ॥ यदि देव प्रदत्तापत्प्रौढिव्यामूढमानसम् । दिवं यातः कदाऽप्येत्य स्नेहान्मां बोधयिष्यसि ॥ 219 ॥ तथेत्युक्त्वा व्यधात्स्वार्थं सिद्धार्थस्तदनुज्ञया । चरंश्चारित्रमन्यत्र ययौ च स्वामिना समम् ॥ 220 ॥ चिरादवसरं प्राप्य कुन्ती कृष्णमथावदत् । पाण्डवाः क्वाऽऽसतां वत्स ! त्वया निर्विषयीकृताः ? ॥ 229 ॥ तवैवेयमशेषाऽपि भरतार्धवसुन्धरा । तत्प्रसीद स्वबन्धूनां किमपि स्थानमादिश ॥ 222 ॥ 1. मदिरया ।
Page #702
--------------------------------------------------------------------------
________________ सप्तदशः सर्गः । पाण्डुमधुरा स्थापना ॥ ] केशवोऽप्यब्रवीन्नव्यां दक्षिणाम्भोधिरोधसि । निर्माय पाण्डुमथुरां तत्र तिष्ठन्तु पाण्डवाः ॥ 223 ॥ अथैत्य हास्तिनं कुन्ती सुतानां तदचीकथत् । आगत्य पाण्डुविषये तत्तथा तेऽपि चक्रिरे ॥ 224 ॥ अभिमन्यूत्तरापुत्रं सुभद्रापौत्रमच्युतः । हस्तिनापुरभूपालं परीक्षितमतिष्ठिपत् ॥ 225 ॥ अथ तां द्वारकावार्तां परावर्तयतां हृदि । पार्थानां पाण्डुमथुराराज्येष्वासीन्न निर्वृतिः ॥ 226 ॥ ध्यायन्तः सर्ववस्तूनां ते केवलमनित्यताम् । दीनोद्धारदयादीनि धर्मकर्माणि चक्रिरे ॥ 227 ॥ पाण्डुः कुन्ती च संसारमसारं दधतौ हृदि । तदा सस्मरतुः कामं भगवन्तं व्रतार्थिनौ ॥ 228 ॥ नाथोऽपि समवासार्षीत्तत्रैत्य ज्ञाततन्मनाः । भगवांश्च विवस्वांश्च परोपकृतिकर्मठौ ॥ 229 ॥ धर्मजन्माऽथ सोत्कण्ठं मातापितृपुरःसरः । गत्वाऽनमज्जगन्नाथमाहितोन्माथमापदाम् ॥ 230 ॥ प्रभोः सुधामुचं श्रुत्वा वाचं संविग्नमानसौ । प्रणम्य पाण्डुः कुन्ती च परिव्रज्यामयाचताम् ॥ 231 ॥ स(त)दैव समयज्ञानामात्मजानामनुज्ञया । तयोरिष्टमपूरिष्ट समीपेऽरिष्टनेमिनः ॥ 232 ॥ तावथासादितस्वामिप्रसादमुदिताशयौ । व्रताचारमधीयानौ समं तेन विजहुतुः ॥ 233 ॥ प्रभोः पित्रोश्च विरहे पाण्डवैरुन्मनायितम् । नक्तंदिवं तदादिष्टे धर्मे तु सुमनायितम् ॥ 234 ॥ निर्माप्य तत्र तैश्चैत्यं स्वाम्युत्कण्ठा व्यनोद्यत । मातापित्रोर्वियोगस्तु क्लमयामास तन्मनः ॥ 235 ॥ 1. स्मरताम् । [ 687 5 10 115 20 25
Page #703
--------------------------------------------------------------------------
________________ 5 10 688] [पाण्डवचरित्रमहाकाव्यम् । जराकुमार: कौस्तुभं लात्वा पाण्डुमथुरांगाः ॥ कृष्णा विज्ञा विशेषेण शुश्रूषामास तांस्तदा । प्रीतिपात्रं कलत्रं हि सर्वक्लेशापहं नृणाम् ॥ 236 ॥ ते पञ्चेषुजिगीषायां विस्फुरत्पौरुषा अपि । ततस्तदेकविषयान् विषयाननुमेनिरे ॥ 237 ॥ पर्यायेणाथ भुञ्जाना सह तैर्दयितैः सुखम् । गर्भ बभार पाञ्चाली निधानमिव मेदिनी ॥ 238 ॥ अन्यतेजस्विमाहात्म्यग्रासोज्जागरतेजसम् । प्रातः प्राचीव मार्तण्डं सा क्रमात्सुषुवे सुतम् ॥ 239 ॥ जगदानन्दने तस्मिन्नन्दने धर्मनन्दनः । जाते दानं ददौ किं च शोधयामास चारकान् ॥ 240 ॥ नामास्य पाण्डवैः पाण्डुसेन इत्युज्ज्वलौजसः । दीनानाथजनोद्धारपुर:सरमसूत्र्यत ॥ 241 ॥ / पाण्डुसेनोऽथ सेनानीरिव बाल्येऽपि विक्रमी । विज्ञः प्रज्ञावतामग्र्यो जग्राह सकलाः कलाः ॥ 242 ॥ जगच्चेतश्चमत्कारिगुणगृयैः स पाण्डवैः । / अद्भुतप्राभवप्राज्ये यौवराज्ये न्ययुज्यत ॥ 243 ॥ सर्वतः कुर्वतां तेषां तां तामर्हत्प्रभावनाम् । कल्याणोदर्कराज्यानां ययौ कालः कियानपि ॥ 244 ॥ मषीश्याममुखो जातु कराग्रोपात्तकौस्तुभः । युधिष्ठिरं जरासूनुरुपतस्थे सदःस्थितम् ॥ 245 ॥ कृतसंमानमासीनं वीक्ष्य हस्तेऽस्य कौस्तुभम् । अदभ्रं सम्भ्रमं बिभ्रत्तं पप्रच्छ तपःसुतः ॥ 246 ॥ एतदत्याहितं किं नु ? भ्रातरावेदय द्रुतम् । प्रभोश्चिरंतनीं वाचं स्मरन्नस्मि भियाऽऽतुरः ॥ 247 ॥ सत्यैव स्वामिनो वाणीत्युक्तेऽनेन विषादवान् । पुनः कुन्तीसुतोऽवादीद्यथावृत्तं तदादिश ॥ 248 ॥ 1. कार्तिकस्वामी । 2. प्रभोर्भावः प्राभवं-प्रभुता । 3. आसीनं तम् इत्यन्वयः । 4. 'वदादितः' प्रतिद्वये0 /
Page #704
--------------------------------------------------------------------------
________________ 10 सप्तदशः सर्गः । जराकुमारेण कथितो द्वारकादाहवृत्तान्तः ॥ ] [689 सोऽप्युवाच शृणु भ्रातर्यातोऽरण्यमहं तदा । व्याधवृत्तिश्चिरं स्थित्वा जातु बाणं मृगेऽक्षिपम् ॥ 249 ॥ अथादित्सुः शरं गच्छन्नहमन्तरितो द्रुमैः । अहो ! कोऽयमनागस्कं सुखसुप्तमनालपन् ॥ 250 ॥ बाणेनाघितले बाढं निघृणो निजघान माम् ? / मया तु जातु नाज्ञातनामगोत्रो हतः परः ॥ 251 ॥ वेगादेष तदाख्यातु नामगोत्रे निजे मम । येनाहमपि नाराचं तं प्रति प्रतिसंदधे ॥ 252 ॥ श्रुत्वेति कस्यचिद्वाचं धीरोदात्तां महात्मनः । 'नइणोऽयमिति निश्चिन्वन्खेदमासादयं परम् ॥ 253 ॥ चतुर्भिः कलापकम् । दशमस्य दशार्हस्य सूनुरानकदुन्दुभेः । / नाम्ना जराकुमारोऽस्मि जरादेव्यास्तनूद्भवः ॥ 254 ॥ निर्मानुषे वसाम्यत्र वने केनापि हेतुना । कोऽसि त्वं पुनरित्युच्चैर्दूरस्थस्तमवादिषम् ॥ 255 / / ततः सोऽवददेह्येहि ज्यायोभ्रातरहं हरिः । स एवास्ति प्रयत्नस्ते विफलः सकलोऽभवत् ॥ 256 ॥ तं दृष्ट्वा वाणिजेनेव दत्तं शुल्कमिदं त्वया । इति शृण्वन्वचस्तस्य समीपं प्रापमाकुलः ॥ 257 ॥ कृष्णमालोक्य चामूर्च्छमपृच्छं चाप्तचेतनः । कथमेतदभूद्धा ! ते तदा द्वैपायने वनम् ॥ 258 ॥ अचीकथत्ततः कृष्णः प्रभुवाक्यादनन्तरम् । पौरैः समुज्झिते मद्ये षण्मासाः प्रययुः सुखम् ॥ 259 ॥ आयाते मासि वैशाखे कदम्बवनपालकः । सभायामायतिप्रेक्षी मामुपेत्य व्यजिज्ञपत् ॥ 260 ॥ तत्र त्यक्तं तदा देव ! द्रुमपुष्पाधिवासितम् । उपागतेन सुस्वादु मद्यं तत्पीतपूर्विणा ॥ 261 / / 15 20 25 1. न एण:-मृगः । 2. मां प्रतिद्वये । 3. "कथमेतदभूद्याते, तदा द्वैपायनं वनम्'' प्रतिद्वये ।
Page #705
--------------------------------------------------------------------------
________________ 5 10 15 20 25 690] [ पाण्डवचरित्रमहाकाव्यम् । द्वारकादाहवृत्तान्तः ॥ केनापि सुहृदा साम्बः प्राभृतीकृत्य पायितः । कुमारैः सह दुर्दान्तैर्गृध्नुस्तद्वनमायौ ॥ 262 ॥ युग्मम् । ते तत्रापानमाबध्य तां सुरां स्वैरमापपुः । क्षणेन क्षीबतां प्राप्य विचेलुश्च यदृच्छया ॥ 263 ॥ तत्रैकान्ते तपस्यन्तमन्तकं पापकर्मणाम् । द्वैपायनपरिव्राजं ते निध्याय दधुः क्रुधम् ॥ 264 ॥ हन्यतामधुनैवायं दुरात्मा मुनिपांसनः । व्यापादितः कथं नाम दग्धुमीशिष्यते पुरीम् ? ॥ 265 ॥ इति साम्बगिरा लेष्टुचपेटायष्टिमुष्टिभिः । हत्वा हत्वा मृतप्रायं तं व्यधुर्भवदात्मजाः ॥ 266 ॥ मृतोऽयमिति मूर्च्छालं तं त्यक्त्वा गृहमाययुः । मूर्च्छाविरामे सामर्षं तं च वीक्ष्याहमागमम् ॥ 267 ॥ इत्याख्याय स्थिते तस्मिन्ननर्थो मा स्म भूदितः । इत्यगच्छं सरामोऽहं सान्त्वनाय मुनेर्वनम् ॥ 268 ॥ कोपाटोपकडाराक्षमद्राक्षं तत्र तं मुनिम् । करौ च कुड्मलीकृत्य सप्रश्रमवादिषम् ॥ 269 ॥ दुस्तपं ते तपः क्वेदं ? मुने ! कोपः क्व चेदृश: ? / कथमेकत्र संवासस्तेजस्तिमिरयोरयम् ? ॥ 270 ॥ मुहुः सिक्तं शमाम्भोभिः फलिष्यन् मुक्तिसम्पदा । तपोबीजमखण्डं ते क्रोधवह्निर्दहत्ययम् ॥ 271 ॥ अज्ञानैर्मद्यपानान्धैडिम्भरूपैर्महामुने ! / अपराद्धमिदं यत्ते तदद्य क्षन्तुमर्हसि ॥ 272 ॥ अथावादीन्मुनिर्विष्णो ! पर्याप्तं तव सान्त्वनैः । अधुनैव क्रुधाऽन्धेन निदानं विदधे मया ॥ 273 ॥ द्वारकाया यदूनां च क्षयाय स्यामतो हरे ! / सर्वस्य प्रलयो भावी लोकस्यास्य युवां विना ॥ 274 ॥ 1. दृष्ट्वा ।
Page #706
--------------------------------------------------------------------------
________________ [691 सप्तदशः सर्गः । द्वारकादाहवृत्तान्तः ॥ ] पुनः प्रसादनायास्य साभिलाषं विलोक्य माम् । न्यषेधल्लाङ्गली विष्णो ! कृतमेतस्य सान्त्वनैः ॥ 275 ॥ वक्राज्रिनासिकाहस्ताः स्थूलोष्ठोदरनासिकाः । हीनाङ्गाविषमाङ्गाश्च शान्ति यान्ति न जातुचित् ॥ 276 ॥ ततः प्रेक्षन्मन:खेदे मयि हर्म्यमुपेयुषि । / द्वैपायननिदानार्थः सर्वोऽपि पुरि पप्रथे ॥ 277 ॥ स्वभावतो ममादेशादुपदेशादपि प्रभोः । बभूव धर्मकर्मैकसज्जो द्वारवतीजनः ॥ 278 ॥ तदा कृपालुः कालज्ञः समेत्य भगवानपि । पितरौ स्वौ कुमारांश्च प्रद्युम्नादीनदीक्षयत् ॥ 279 ॥ रुक्मिणीप्रमुखाः स्वामी मदीया महिषीरपि । प्राव्राजयदनेकं च द्वारकालोकमाकुलम् ॥ 280 ॥ वत्सरे द्वादशेऽवश्यंभाविनं द्वारकाक्षयम् । / पृष्टः पुनर्ममादिश्य विजहे प्रभुरन्यतः ॥ 281 / / शश्वच्चतुर्थषष्ठादितपोनिष्ठैकचेतसः । जनस्यैकादशाब्दानि निर्विघ्नं व्यतिचक्रमुः ॥ 282 ॥ ततश्च द्वादशे वर्षे व्यतीयुषि कियत्यपि । जितोऽस्मत्तपसा नष्टो द्वैपायनमुनिर्बुवम् ॥ 283 ॥ एवं निश्चित्य पूर्लोकः प्रमादं मदिरादिकम् । निस्तन्द्रः पुनरादरे दुर्लद्ध्या भवितव्यता ॥ 284 ॥ युग्मम् । अथोत्पातमहीकम्पनिर्घातोल्कादयोऽभवन् । ग्रहेभ्यो निर्ययौ धूमः कृशानुश्च विवस्वतः ॥ 285 ॥ ननृतुश्चित्ररूपाणि जहसुः शालभञ्जिकाः । अकाले राहुणा ग्रासः सूर्याचन्द्रमसोरभूत् ॥ 286 ॥ अकल्याणफलाः स्वप्ना जनैर्ददृशिरे निशि । अनेशन् क्वापि रत्नानि चक्रादीनि ममापि च ॥ 287 ॥ 1. नाभिकाः प्रत्यन्तरे0 / 2. विषमाक्षाश्च प्रतिद्वये ।
Page #707
--------------------------------------------------------------------------
________________ 692] 10 [ पाण्डवचरित्रमहाकाव्यम् । द्वारकादाहवृत्तान्तः ॥ ततः संवर्तको वातः प्रावर्तत समन्ततः । स निचिक्षेप पुर्यन्तदूरादुन्मूल्य पादपान् ॥ 288 ॥ अन्तर्वासप्ततिः षष्टिर्बहिश्च कुलकोटयः । अपिण्ड्यन्त भयान्नष्टा अप्युपानीय केनचित् ॥ 289 ॥ मयि पश्यति रामे च वह्निमह्नाय कश्चन । दारुणो दारुपूर्णायां द्वारकायामदीपयत् ॥ 290 ॥ अहं शोकान्धकारेण धूमस्तोमेन चाम्बरम् । युगपत्परितः प्राप्तव्यासेन व्यानशेतमाम् ॥ 291 ॥ अभ्रंलिहाभिर्चालाभिधूमोऽथ निरधूयत । मम शोकान्धकारस्तु कामं वृद्धिमनीयत ॥ 292 ॥ अथाहं वसुदेवं च देवकी चाथ रोहिणीम् । आरोप्य रथमाक्रष्टुं प्रवृत्तः सह शीरिणा ॥ 293 ॥ नाश्वैर्न वृषभैः किञ्चिद्रथं कष्टुमशक्यत । आवां युगार्पितस्कन्धौ ततोऽभूव धुरंधरौ ॥ 294 ॥ अभञ्जि द्रुतमक्षाभ्यां सद्योऽभाजि युगेन च । रथः कथञ्चिदावाभ्यां निन्ये तदपि गोपुरम् ॥ 295 / / अथ क्षणाददीयेतां कपाटौ तत्र केनचित् । रामेणाध्रिप्रहारेण व्यघट्येतां च वेगतः ॥ 296 / / महीमग्नो रथः किञ्चिदस्मत्कृष्टोऽपि नाचलत् । क्लीबः पित्रोरपि त्राणे व्यषीदं पौरुषे ततः ॥ 297 ॥ विषादिनं तदानीं मां देवः कश्चिद्दिवि स्थितः । उच्चैरुवाच भोः कृष्ण ! कृतं तव परिश्रमैः ॥ 298 ॥ यस्मादस्मि स एवाहं द्वीपायनवरः सुरः । उत्पन्नोऽग्निकुमारेषु स्मृत्वा वैरं करोम्यदः ॥ 299 / / किंत्वेकादशवर्षाणि परमोत्कर्षचञ्चना । जनानामप्रमादेन नावकाशो ममाभवत् ॥ 300 ॥ तदहो दहनेनैव मन्निदानभुवाऽमुना । असावानेष्यते मृत्युं मातापितॄजनस्तव ॥ 301 ॥ 15 25
Page #708
--------------------------------------------------------------------------
________________ [693 सप्तदशः सर्गः । द्वारकादाहवृत्तान्तः ॥ ] यदभावि न तद्भावि भावि चेन्न तदन्यथा । तद्गच्छत(तं) पुराऽख्यातं माऽस्म विस्मरतं मम ॥ 302 ॥ इति श्रुत्वाऽपि तद्वाचमाकर्षन्तौ रथं पुनः । भृशमावामभाषन्त पितरः स्नेहकातराः ॥ 303 ॥ वत्सौ ! वात्सल्यमस्मासु स्वोचितं चक्रथुर्युवाम् । अवश्यं भाविनो भावाः किंतु स्युर्महतामपि ॥ 304 ॥ ततोऽस्तु वां शिवः पन्था विजयेथां चिरं युवाम् । अस्माभिः पुनरत्रैव नेमिः शरणमाश्रितः ॥ 305 ॥ यद्वद्धं मनसाऽस्माभिर्वचसा यच्च भाषितम् । कृतं यच्चापि कायेन तन्नो मिथ्याऽस्तु दुष्कृतम् ॥ 306 ॥ क्षमयामोऽखिलान् जीवान्सर्वे क्षाम्यन्तु तेऽपि नः । मैत्री सर्वेषु भूतेषु वैरमस्ति न केनचित् ॥ 307 ॥ अशनादिकमाहारं प्रत्याख्यामश्चतुर्विधम् । / अर्हदादींश्च पञ्चापि स्मरामः परमेष्ठिनः ॥ 308 ॥ वयं कस्यापि नेदानीमस्मदीयो न कश्चन । इत्युन्मदिष्णुनिर्वेदमात्मानमनुशास्महे ॥ 309 ॥ इत्याहारपरीहारतत्परैः पितृभिः पुनः । विसृष्टौ वलितग्रीवौ व्रजावः स्म कथञ्चन ॥ 310 ॥ तदैव देवापसदस्तानधाक्षीत्क्षणेन सः । तेऽपि त्रिदिवमासेदुर्बुवं तद्ध्यानढौकितम् ॥ 311 ॥ जरासंधवधाख्यानसदुपाध्याय ! पश्यति । नाथे त्वय्यप्यसह्येन हहा ! दह्यामहेऽग्निना ॥ 312 ॥ इत्थमुत्थास्नुभिर्दीनैः प्रलापैः पुरवासिनाम् । दीर्णकर्णः सरामोऽहं जीर्णाराममुपागमम् ॥ 313 ॥ युग्मम् । भवन्ती भस्मसाद्वीक्ष्य द्वारका रङ्कवत्पुरः । तत्र स्थितं विषण्णात्मा संकर्षणमवादिषम् ॥ 314 ॥ 1. अधमदेवः ।
Page #709
--------------------------------------------------------------------------
________________ 694] [पाण्डवचरित्रमहाकाव्यम् । हस्तिकल्पपुरे रामकृष्णयोः आगमनम् ॥ आर्य ! पुर्याः क्व सा लक्ष्मी: ? क्व च दाहो महानयम् ? / क्व शौण्डीर्यमवार्यं तत् ? क्व चेयं क्लीबता मम ? ॥ 315 ॥ आर्य ! किङ्कार्यतामूढः प्रौढापत्पतितस्ततः । किं करोमि ? क्व गच्छामि राजचक्रे विरोधिनि ? ॥ 316 / / सीरपाणिरथाभाणीत्कृष्ण मा खेदमातथाः । प्रभुव्याख्यातमश्रौषी: किं न संसारनाटकम् ? ॥ 317 / / अत्र कर्मपरीणामः सूत्रधारो निरर्गलः । प्राणिनो नाट्यपात्राणि नानानेपथ्यधारिणः ॥ 318 ॥ स खलूच्छृङ्खलोत्साहः स्वमतार्पितभूमिकः । हर्षशोकादिभिर्भावविवर्तेर्नर्तयत्यमून् ॥ 319 ॥ भवनाट्ये ततोऽनेन सूत्रधारेण सूत्रिता । संस्था सर्वाऽपि पात्राणां तद्विष्णो ! मा स्म खिद्यथाः ॥ 320 ॥ गन्तव्यं पुनरावाभ्यां पाण्डवेयान्तिकेऽधुना । ते स्मरन्त्युपकारं नो नापकारं तु जातुचित् ॥ 321 ॥ अपकारेऽपि सौजन्यं सुजनो नैवमुञ्चति । जहाति दह्यमानोऽपि घनसारो न सौरभम् ॥ 322 ॥ ततः प्रचलितावावां पाण्डवानां पूरी प्रति । हस्तकल्पपुरोद्यानमागमाव श्रमादितौ ॥ 323 ॥ क्षुत्क्षामं वीक्ष्य मां रामो भोजनानयनेच्छया । वेगात्तस्य पुरस्यान्तः प्रस्थितोऽभिदधे मया ॥ 324 ॥ अच्छदन्ताभिधानोऽत्र धृतराष्ट्रात्मजो नृपः । स च पाण्डवगृह्येण मया वैरायते भृशम् ॥ 325 ॥ अनार्योऽयं किमप्यार्य ! चेद्वैरोचितमाचरेत् । विदधीथास्ततः क्ष्वेडामापतेयमहं यथा ॥ 326 ॥ तत्प्रतिश्रुत्य रामेऽथ पुरीमध्यमुपेयुषि । मम क्षणान्तरे श्वेडा कर्णमूलमुपागमत् ॥ 327 / / ततः क्रोधकरालोऽहमत्युत्तालमधाविषम् । पिहितां च पदाऽऽहत्य प्रतोलीमुदघाटयम् ॥ 328 ॥ 15 25
Page #710
--------------------------------------------------------------------------
________________ [695 सप्तदशः सर्गः । कौशाम्बवने गमनम् ॥ ] भिन्दन्तमच्छदन्तस्य चतुरङ्गां वरूथिनीम् । अद्राक्षं कुञ्जरालानस्तम्भपाणि व सीरिणम् ॥ 329 ॥ पुरीपरिघमादाय धार्तराष्ट्रमवादिषम् । दुरात्मन्नागमं सोऽहं कौरवान्तकरो हरिः ॥ 330 ॥ ततः परिघमालोक्य प्रणतो मृत्युकातरः । बद्धाञ्जलिरजल्पन्मां स सुयोधनबान्धवः ॥ 331 ॥ किमाक्रम्यः कुरङ्गाणां दुःस्थावस्थोऽपि केसरी ? / देव ! स्वसेवकस्यास्य तदागः क्षम्यतामिदम् ॥ 332 ॥ तं मुक्त्वाऽथ प्रसादेन पुनस्तद्वनमागमम् । / नानामनोहराहारपाणिना सीरिणा समम् ॥ 333 ॥ रामस्तत्र मयाऽप्रच्छि लब्धं भोज्यमिदं कथम् ? / .. आयातोऽसि कथं चास्य दृक्पथे परिपन्थिनः ? ॥ 334 ॥ रामेणाख्यायि गोविन्द ! कन्दुकाद्भोज्यमद्भुतम् । सुवर्णकटकक्रीतमानयन्तमिदं पथि ॥ 335 ॥ कथञ्चिद् ज्ञातवृत्तान्तः कृतान्त इव भीषणः । सैन्योदन्वानरौत्सीन्मामच्छदन्तोऽभ्यधादपि ॥ 336 ॥ युग्मम् । कत्राहो ! रोहिणीसूनो ! यासि पाण्डवबान्धव ! ? / गृहाणायुधमाधेहि पुनरायोधने मनः ॥ 337 ॥ विमुच्य भोज्यपात्राणि ततः श्वेडायितोद्धतः । स्तम्भेन दलयन्वैरिबलं दृष्टस्त्वयाऽप्यहम् ॥ 338 ॥ ... अथावां विहिताहारौ ततः प्रचलितौ क्रमात् । / उपागावदुरापाम्बु कौशाम्बं नाम काननम् ॥ 339 ॥ पुंनागपादपस्यास्य छायामायातवानहम् । तृषादितः पयःपानं श्रान्तो राममयाचिषम् ॥ 340 ॥ सोपद्रवे वनेऽमुष्मिन् कृष्ण ! मा भूः प्रमद्वरः । आगतो द्रुतमेषोऽहमिति व्याहृत्य मां मुहुः ॥ 341 ॥ विनियुज्य च साहाय्ये ममेह वनदेवताः । इतो जगाम रामोऽम्बु निर्विलम्बमवेक्षितुम् ॥ 342 ॥ युग्मम् ।
Page #711
--------------------------------------------------------------------------
________________ 5 10 15 20 25 696 ] [ पाण्डवचरित्रमहाकाव्यम् । कृष्णस्यावसानं पाण्डवानां शोकः ॥ अहं तु प्रावृतं क्षौमेणाङ्घ्रिमारोप्य जानुनि । अस्वपं श्रमसुप्रापनिद्रोऽत्रैव तरोस्तले ॥ 343 ॥ ततो विद्धोऽस्मि कस्माच्चिद्भ्रमात्पादतले त्वया । इयं तव जरासूनो ! कथिता मूलतः कथा ॥ 344 ॥ श्रुत्वा विष्णुमुखादेवं द्वारकादाहवैशसम् । इत्यशोचं चिरं दुःखाद्दैवोपालम्भपूर्वकम् ॥ 345 ॥ रे ! दुर्विधेय ! वैधेय ! विधे ! विविधकौतुकाम् । एवंविधां विधायैतामधाक्षीरधुना कथम् ? ॥ 346॥ दग्धौ हन्त हुताशेन हा ! मातापितरौ मम । मामकीनाः क्व ते नाम बन्धवः स्नेहबन्धुराः ? ॥ 347 ॥ जितवासवसाम्राज्यं राज्यं हारि हरेः क्व तत् ? / क्व चास्येत्थमवस्थानं तले सिकतिले तरोः ? ॥ 348 ॥ हा ! तत्राप्यस्य कुत्रेदं मया बाणेन ताडनम् ? | धिङ् मां हन्त ! सुखसुप्तभ्रातृहत्यामलीमसम् ॥ 349 ॥ शोचन्तमिति मामूचे वात्सल्यादुत्सुको हरिः । अलमेभिर्विलापैस्ते भव कार्यकरोऽधुना ॥ 350 ॥ इत ऊर्ध्वं मुहूर्तेन मृत्युर्भावी मम ध्रुवम् । तदिदानीं स्मरिष्यामि श्रीनेमिपदपङ्कजम् ॥ 351 ॥ तत्त्वं कौस्तुभमादाय जवेन व्रज पाण्डवान् । अन्यथा मथिताऽवश्यमायातस्त्वां बलो बली ॥ 352 ॥ कियन्तमपि पन्थानं यायाः पश्चान्मुखैः पदैः । यथा सङ्कर्षणो रोषान्न स्यादनुपदी तव ॥ 353 ॥ मर्माविधमथोद्धृत्य हरेरङ्घ्रितलाच्छरम् । कौस्तुभं च करे कृत्वा धर्मजन्मन्निहागमम् ॥ 354 ॥ इत्याकर्ण्य जरासूनोर्मुखाद् द्वारवतीकथाम् । प्रापुः परमसौजन्याः शुचं पञ्चापि पाण्डवाः ॥ 355 ॥ चित्तवृत्तिकृतावासं सम्यग्दर्शनमन्त्रिणा । यति श्रावकधर्माभ्यामात्मजाभ्यां च राजितम् ॥ 356 ॥
Page #712
--------------------------------------------------------------------------
________________ सप्तदशः सर्गः । पाण्डवानां वैराग्यम् ॥ ] [697 चारित्रराजमासन्नासीनसन्तोषसेवकम् । हत्वा शोकं विवेकोऽथ पाण्डवानामदर्शयत् ॥ 357 / / तत्र वीक्षितमात्रेऽपि तेऽन्वभूवन्परं सुखम् । विदांचक्रुश्च परमं तमेवात्मोपकारिणम् ॥ 358 / / अकालं सत्कृतास्तेषामत्यन्तमपकारिणः । प्रत्येकं प्रत्यभासन्त मोहराजादयस्तदा ॥ 359 ॥ निर्वेदाख्यः सखाऽभ्येत्य सद्बोधसहितस्ततः । मोहादीनां पृथक्पार्थान्दोषजातमजिज्ञपत् ॥ 360 ॥ अथ ते पाण्डुजन्मानश्चेतसोऽन्तरचिन्तयन् । अहितोऽपि हितो नूनं मोहो नः प्रत्यभादयम् ॥ 361 ॥ एतस्य ज्येष्ठपुत्रेण रागकेसरिणा श्रियः । असारा अपि नः साररूपत्वेन प्रदर्शिताः ॥ 362 ॥ नाम्ना द्वेषगजेन्द्रेण सुतेनास्य कनीयसा । बन्धुष्वपि वधारम्भमकार्यं कारिता वयम् ॥ 363 / / अन्योऽप्येतस्य सन्तानस्तानवाय सुखश्रियाम् । सर्वदाऽभवदस्माकं कषायविषयादिकः ॥ 364 ॥ तस्मादेनं तिरस्कृत्य कुर्मो नेतारमात्मनः । तं चारित्रक्षमाधीशं साक्षीकृत्य जगत्प्रभुम् ॥ 365 ॥ किन्तु न ज्ञायते देशो यं पुनीतेऽधुना प्रभुः । यद्वा जानन्मुमुक्षून्नः स्वयं सोऽनुग्रहीष्यति ॥ 366 ॥ साधीयोऽध्यवसायसन्ततिमयीमारूढवन्तो दृढं निश्रेणि स्पृहणीयबोधपटिमस्पष्टीभवद् दृष्टयः । तैस्तैरुत्कलिकाशतैः कवचितं चेतो वहन्तस्तदा पन्थानं किल पाण्डवा जिनपतेरालोकयाञ्चक्रिरे ॥ 367 ॥ इति मलधारिश्रीदेवप्रभसरिविरचिते पाण्डवचरिते महाकाव्ये 25 द्रौपदीप्रत्याहरण-द्वारकादाह-कृष्णावसानवर्णनो नाम सप्तदशः सर्गः ॥ 17 ॥ 1. लघुत्वाय । 2. साधीयान्-अतिप्रशस्यः । 3. उत्कण्ठाशतैः । 4. कवलित (व्याप्त) प्रतिद्वये0 /
Page #713
--------------------------------------------------------------------------
________________ 698] [पाण्डवचरित्रमहाकाव्यम् । धर्मघोषमुन्यागमनम् ॥ अष्टादशः सर्गः ॥ अथ नेमिजिनादेशाद्देशनाक्षीरसागरः । धर्मघोषमुनिः पाण्डुमथुरोद्यानमाययौ ॥ 1 ॥ समागमं मुनेस्तस्य विदित्वोद्यानपालकात् । सहानुजैरजातारिर्मुदितो वन्दितुं ययौ ॥ 2 ॥ अथाध्यासीनमुन्मीलदानन्दाश्रूदबिन्दुभिः । सुरासुरनराधीशमण्डलैर्मण्डितं सदः ॥ 3 ॥ निविष्टममरैः सृष्टे विकचे काञ्चनाम्बुजे । कर्तुं विश्वत्रयीं धर्ममयीमन्यं प्रजापतिम् ॥ 4 ॥ पञ्चशत्या महामात्यमुनीनां परिवारितम् । धर्मं sAkSAdivodaYastapodAnAdibhirvRtam // 5 // रूपस्य तपसोऽप्येकमाश्रयं श्रेयसां निधिम् । अद्राक्षीत्प्रीतिफुल्लाक्षस्तं मुनि मेदिनीपतिः ॥ 6 ॥ चतुर्भिः कलापकम् । भक्तिनिर्भरमानम्य तं ततो मुनिपुङ्गवम् । जराङ्गजन्मना सार्धं न्यविक्षत पतिः क्षितेः ॥ 7 ॥ मुनीन्द्रः सोऽथ पीयूषस्यन्दसोदरया गिरा । वैराग्यैकमयीं धर्मदेशनामुपचक्रमे ॥ 8 ॥ हा ! धिक्साक्षादसारत्वं संसारस्य विदन्नपि । मद्यान्मद्यपवत्तस्मान्नायं निर्विद्यते जनः ॥ 9 ॥ सुखाद्वैतमयाः कामं येऽप्यनुत्तरनाकिनः । तेषामपि यतो हन्त पर्यन्तविरसाः श्रियः ॥ 10 ॥ 20 1. 'महामत्या' प्रतिद्वय ।
Page #714
--------------------------------------------------------------------------
________________ अष्टादशः सर्गः । बलदेव वृत्तान्तः ॥ ] कर्मस्तोमभुजिष्याणां मनुष्याणां तु का कथा ? / येषामायुः श्रियः सौख्यं योषिद्भ्रूभङ्गभङ्गुरम् ॥ 11 ॥ सम्पद्भिदोर्विलासैश्च येऽप्यहङ्कारिणोऽधिकम् । तेऽपि ह्यन्यस्य दृश्यन्ते भ्रूलतायत्तवृत्तयः ॥ 12 ॥ येऽपि दोर्विक्रमाक्रान्तभूचक्राश्चक्रवर्तिनः । जातुचित्तेऽपि वीक्ष्यन्ते हन्त दीनां दशां गताः ॥ 13 ॥ दुःखैकान्तमयं संपत्तारतम्यमयं च तत् । धीराः संत्यज्य संसारमुत्तिष्ठन्ते विमुक्तये ॥ 14 ॥ इति संवेगिनीं वाचमुच्चार्य विरौ । पाणिकुड्मलमामील्य जगाद जगतीपतिः ॥ 15 ॥ भवानेव प्रभो ! वेद कामं संसारमीदृशम् । गिरः प्रक्रमते वक्तुमीदृशीर्नह्यनीदृशः ॥ 16 ॥ निश्चित्यानुभवैस्तैस्तैर्भवस्यानभिरामताम् । अस्माभिरपि वैराग्यात्प्रविव्रजिषुमानसैः ॥ 17 ॥ श्रीनेमिस्वामिनो ध्यातश्चिरादागमनोत्सवः । नूनं तेनापि विज्ञाय प्रेषितोऽसीह नः कृते ॥ 18 ॥ युग्मम् । तद्भवानपि नः साक्षात्तस्य मूर्तिर्जगत्पतेः । संसारसागरादस्मादुद्धराऽस्मांस्ततः प्रभो ! ॥ 19 ॥ किंत्वर्थोऽतीन्द्रियज्ञानशेवधीनां भवादृशाम् । न कोऽपि क्षेत्रकालाभ्यां दवीयानप्यगोचरः ॥20॥ तद्वनेऽभूद्यथा मृत्युः शयालोर्वनमालिनः । जराङ्गजन्मनाऽनेन तथा नः कथितः स्वयम् ॥ 21 ॥ तत्कृते जलमाहर्तुं गतोऽभूत्तु हली तदा । तत्कथां श्रोतुमिच्छामः स्वामिनाख्यातुमर्हसि ॥ 22 ॥ अथेत्यव्याहतज्ञानो व्याजहार मुनीश्वरः । बलः सलिलमादायकेशवान्तिकमायौ ॥ 23 ॥ 1. भुजिष्यः - दासः । [ 699 5 10 151 20 25
Page #715
--------------------------------------------------------------------------
________________ 5 10 15 20 25 700 ] [ पाण्डवचरित्रमहाकाव्यम् । बलदेवस्य मूर्च्छा ॥ जल्पति स्म च तं भ्रातरुत्तिष्ठोत्तिष्ठ सत्वरम् । स्फीतमस्तीदमानीतमम्भः सुरभि शीतलम् ॥24॥ तत्प्रक्षाल्य क्षणादास्यं कणेहत्य निपीय च । दूरकान्तारसञ्चारसूतिः श्रान्तिर्विनीयताम् ॥ 25 ॥ अव्याहरति कंसारौ सीरभृत्पुनरब्रवीत् । किमु रुष्टोऽस्यरिष्टारे ! 'कालक्षेपान्मनागपि ॥ 26 ॥ एष तेऽसाम्प्रतं रोषः साम्प्रतं तु प्रसीद मे । देशे दवीयसि प्राप्तिर्वारिणोऽत्रापराध्यति ॥ 27 ॥ तथाप्यस्मिन्नजल्पाके सीरपाणिरचिन्तयत् । शयानोऽस्ति पथि श्रान्तः शेतां नामैष तन्मना ॥ 28 ॥ इत्यालोच्य स्थितः कृष्णं परितः कृष्णमक्षिकाः । भ्रमन्तीर्वीक्ष्य सम्भ्रान्तः सोऽपि (प ) निन्येऽवगुण्ठनम् ॥ 29 ॥ ततोऽपश्यदपेतासुं कंसविध्वंसनं हली । शोणितैश्चोल्बणं भल्लिव्रणं चरणपल्लवे ॥ 30 ॥ कोपाटोपात्ततः सिंहनादमुच्चैश्चकार सः । येनारण्यमृगास्त्रेसुः कम्पते स्म च काश्यपी ॥ 31 ॥ जगाद च मदाध्मातः पातकी ननु कोऽस्ति भोः ? | निद्राणमतुलप्राणं योऽवधीन्मम बान्धवम् ॥ 32 ॥ सुप्तमत्तप्रमत्तेषु बालस्त्रीमुनिगोष्वपि । क्रूरकर्मैकचाण्डालोऽप्यभिज्ञः प्रहरेत कः ? ॥33॥ दोर्दर्पोऽप्यस्ति चेत्कश्चित्तत्स्वमाविः करोतु सः । भुजोष्मज्वरिणां बाहुः सर्वेषामेष भेषजम् ॥ 34 ॥ इत्याद्यनेकशः कोपाद् गिरमुद्गीर्य लाङ्गली । तारं पूत्कारमुन्मुच्य मूर्च्छितः क्ष्मातलेऽपतत् ॥ 35 ॥ क्षणाच्चैतन्यमासाद्य शीतैः कान्तारमारुतैः । रोदयञ्श्वापदान्काममाक्रन्दैर्विललाप सः ॥ 36 ॥ 1. 'क्षेपागमान्मयि' 'क्षेपान्मनाग्मयि' प्रत्यन्तरपाठौ ।
Page #716
--------------------------------------------------------------------------
________________ अष्टादशः सर्गः । बलदेव - विलापः ॥ ] हा ! विश्वेष्वेकशौण्डीर ! हा ! रिपुष्वेकरोषण ! / हा ! गुणिष्वेकधौरेय ! हा ! गुरुष्वेकवत्सल ! ॥ 37 ॥ हा ! कंसध्वंस घोरांस ! हा ! कालानलनीरद ! / हा ! निःसन्धजरासंध ! हा ! रणक्रूरविक्रम ॥38॥ हा ! लक्ष्मीकेलिपल्यङ्क हा ! निःशङ्कशिरोमणे ! / हा ! यश:कैरवाराम ! हा ! रामनयनोत्सव ! ॥ 39 ॥ शस्त्राघातैर्द्विषां तैस्तैः श्रमोऽप्यासीन्न ते पुरा । सम्प्रत्यङ्घ्रिव्रणादस्मान्मृत्युः श्रद्धीयतां कथम् ? ॥ 40 ॥ तदुत्तिष्ठ द्रुतं भानुरारोहत्यन्तरम्बरम् । न खल्वत्यातपेऽल्पीयोऽप्यग्रतो गन्तुमीश्वहे ॥ 41 ॥ चरणव्रणपीडाभिर्न चेच्चलितुमीशिषे । तदाऽऽरोह मम स्कन्धं बन्धो ! किमसि मोहितः ? ॥ 42 ॥ किमिति क्रन्दतोऽप्येवं वितरस्युत्तरं न मे ? | इमे हि श्रवसी पातुमुत्सुके ते वचोऽमृतम् ॥ 43 ॥ रोषं मयि पुराऽकार्षीः साऽऽगस्यपि न जातुचित् । इदानीं तु विनाऽप्यागः केयं ते दीर्घरोषिता ? ॥ 44 ॥ हा ! दैव ! यद्ययं नेतुं चिन्तितोऽभूद् दशामिमाम् । तत्त्वया किं कृतो विश्वमौलिलालितशासनः ? ॥ 45 ॥ यद्वा ज्ञातं नितान्तं यं विडम्बयितुमीहसे । तस्य कन्दलयस्येवमतीव महतीः श्रियः ॥ 46 ॥ एतैर्वा किमुपालम्भैर्भ्रातर्यावः पुरः क्वचित् । दैवाय प्रभविष्यावस्तत्रामुष्मै दुरात्मने ॥ 47 ॥ निद्रासुखासिकालोभाद् गन्तुमुत्सहसे न चेत् । भ्रातस्तदद्य तिष्ठावः सच्छायेऽत्रैव कानने ॥ 48 ॥ इत्यादि प्रलपन्नुच्चावचेन वचसा मुहुः । सीरभृत् तं दिनं तां च यामिनीमत्यवाहयत् ॥ 49 ॥ प्रगे च वचनैस्तैस्तैरनुतिष्ठन्तमच्युतम् । जीवबुध्या निजस्कन्धमध्यारोप्य बलोऽचलत् ॥ 50 ॥ [ 701 5 10 15 20 25
Page #717
--------------------------------------------------------------------------
________________ 702] [पाण्डवचरित्रमहाकाव्यम् । बलदेवस्य प्रतिबोधः ॥ स्कन्धन्यस्तहरिबन्धुस्नेहव्यामोहितो हली । भ्राम्यति स्म सरिच्छलकाननानि दिवानिशम् ॥ 51 ॥ पुष्पैर्वन्यद्रुमाणां च नित्यमानर्च शाङ्गिणम् । एवं रामोऽतिचक्राम षण्मासान्पर्यटन् वने ॥ 52 ॥ प्राप प्रावृडथाऽऽशान्तान् नीलयन्ती बलाहकैः । नूतनैरङ्करोद्गारैर्मेदिनीमण्डलं पुनः ॥ 53 ॥ अथ ग्रावमयं शैलादुत्तीर्णं हेलया हली । स्यन्दनं कञ्चिदद्राक्षीत्समभूभागभङ्गुरम् ॥ 54 ॥ सञ्जयंतं जजल्पेऽथ सारथिः सीरपाणिना । रथेऽस्मिन्कणशो भग्ने कस्ते मूढ ! मुधा श्रमः ? ॥ 55 ॥ सारथिस्तमथोवाच सङ्गरेषु सहस्रशः । नियूढोऽप्यधुना पादप्रहारेणापि यो मृतः ॥ 56 ॥ सोऽयं चेद्विश्वजीवातु र्जीविता तव बान्धवः । / खण्डशस्तद्गतोऽप्येष प्रगुणीभविता रथः ॥ 57 / / क्व मे बन्धुर्मृतोऽस्तीति कामं सासूयमानसः । तं मुहुः कुटिलं पश्यन्नचालील्लाङ्गली पुरः ॥ 58 ॥ रोपयन्तं निरूप्याथ शिलायां नलिनी क्वचित् । सारम्भमभ्यधात्कञ्चिदुच्चैः शब्दं हसन् हली ॥ 59 ॥ व्यामूढात्मन् ! किमेतस्मिन्नत्यन्तकठिनेऽश्मनि । सहस्रैरपि यत्नानां प्ररोहति सरोजिनी ? ॥ 60 ॥ सोऽप्यवादीत्तवायं चेत्प्राणिष्यति सहोदरः । पाषाणे तत्खरेऽप्यस्मिन्प्ररोक्ष्यत्यरविन्दिनी ॥ 61 ॥ इत्येतस्यापि भारत्यामवज्ञाविवशाशयः । व्यक्तोत्प्रासस्मितस्मेरश्चचाल मुसली पुरः ॥ 62 ॥ ततो दावाग्निनिर्दग्धं सिञ्चन्तमवनीरुहम् । कञ्चिदारामिकं रामः पश्यति स्म व्रजन्पुरः ॥ 63 ॥ 15 20 25 1. दिगन्तान् । 2. मेघैः । 3. उत्प्रासः-उपहासः ।
Page #718
--------------------------------------------------------------------------
________________ अष्टादशः सर्गः । सिद्धार्थदेवस्य प्रकटनम् ॥ ] I तं चाभ्यधाद् धिगेतां ते हन्त दुर्व्यवसायिताम् । मुञ्चन्ति जातुचिद्दग्धभूरुहोऽपि किमङ्करान् ? ॥ 64 ॥ स जगाद यदि स्कन्धशवो वार्तयिता त्वया । शाड्वलीभविता भूयस्तदाऽयमपि पादपः ॥ 65 ॥ तामश्रुत्वेव तद्वाचमुच्चचाल हली पुरः । दूर्वाश्च गोशवास्येषु क्षिपन्तं कञ्चिदैक्षत ॥ 66 ॥ तमप्यभिदधे गावः कथमेताः परासवः । दूर्वाः कवलयिष्यन्ति गताः कङ्कालशेषताम् ? ॥ 67 ॥ तेनाप्यूचे बलः पद्भ्यां गन्ता चेदेष संस्थितः चरितारस्तदा गावोऽप्यमूर्द्वर्वाङ्कुरानिमान् ॥ 68 ॥ रामोऽथाचिन्तयत्सत्यं किं मृतोऽयं ममानुजः ? / वदन्ति यदमी सर्वेऽप्येकरूपमिदं वचः ॥ 69 ॥ यावदित्याप्तचैतन्यः किञ्चिच्चलति लाङ्गली । तावदुद्योतिताऽऽशान्तः कश्चिदस्थात् पुरः सुरः ॥ 70 ॥ सोऽब्रवीत् सीरिणं सोऽहं सिद्धार्थः सारथिस्तव । प्रभावात्तपसस्तस्य देवभूयमुपागमम् ॥ 71 ॥ स्मरस्येतत्परिव्रज्याकाले मामर्थयिष्यसे । यन्मामभ्युद्धरेर्जातु" पतन्तं व्यसनार्णवे ॥ 72 ॥ तत्त्वामिदानीमालोक्य मोहनिद्राविसंस्थलम् । प्रबोधयितुमभ्यागां तां तवाभ्यर्थनां स्मरन् ॥ 73 ॥ श्रीनेमिना पुरा मृत्युर्मुरारातेर्जरासुतात् । यदूचे तत्तथैवाभूदन्यथा नार्हतां गिरः ॥ 74 ॥ एतान्यश्मरथादीनि वैकृतानि कियन्त्यपि । भ्रातर्मोहव्यपोहाय दर्शितानि मयैव ते ॥ 75 ॥ [ 703 विमुच्य तमिमं मोहं संदोहं दुःखसम्पदाम् । आत्मनीनं महत्किञ्चित्कर्म निर्मीयतां त्वया ॥ 76 ॥ 1. दुर्व्यवसायताम् प्रतौ । 2. कङ्कालः - अस्थिपिञ्जरम् । 3. मृतः । 4. भ्रतः ! प्रतिद्वय0 / 5 10 15 20 25
Page #719
--------------------------------------------------------------------------
________________ 704] [पाण्डवचरित्रमहाकाव्यम् । बलदेवस्य सर्वविरति स्वीकृतिः ॥ बन्धवः खल्ववाप्यन्ते जीवैर्जन्मनि जन्मनि । किं तु ते मोहसैन्यैककेतवो भवहेतवः ॥ 77 ॥ जीवाः सर्वे हहा ! बन्धुसंहतिस्नेहमोहिताः । दुःखप्लोषक्षमे कर्मण्युत्सहन्ते न जातुचित् ॥ 8 ॥ बन्धुस्नेहोऽत(न्त)रम्भोधिरेष्यतीनां सुखश्रियाम् । दुःखश्रेण्याश्च विश्रामधाम तद्विधुनीहि तम् ॥ 79 ॥ इति सिद्धार्थदेवोक्तां गिरमाकर्ण्य लाङ्गली । जल्पति स्म त्वया बन्धो ! साधु साध्वस्मि बोधितः ॥ 80 / / किं तु मे कथय भ्रातर्धातुरस्य मुरद्विषः । मृत्युनाऽत्यन्तदुःखार्तः प्रवर्ते क्वात्मनो हिते ? ॥ 81 ॥ देवोऽभ्यधान्ननु भ्रातस्त्रिलोकीकल्पपादपः । . अस्त्येव भगवान्नेमिर्दुःखार्तीनामरंतुदः ॥ 82 ॥ श्रेय:पीयूषवर्षेकप्रावृषं तत्पदान्तिके । दीक्षामादाय शाश्वत्यामुद्यच्छस्व सुखश्रिय(या)m ॥ 83 ॥ तथेति प्रतिपेदानस्तगिरं सीरभृत् ततः । तत्समेतो मुरारातेरग्निकर्मादि निर्ममे ॥ 84 ॥ ततोऽसौ यावदत्यन्तं संयमोत्सुमानसः । लाङ्गली तावदद्राक्षीद्विद्याधरमृर्षि पुरः ॥ 85 / / प्रत्युद्गम्य प्रणम्याथ रोहिणीतनयः क्षणात् । पप्रच्छ स्वागतं हर्षबद्धोत्कर्षमनामुनिम् ॥ 86 ॥ मुनिरप्यभ्यधाद्भद्र ! विश्वभद्रंकरः प्रभुः । श्रीमन्नेमिर्दुतं ज्ञातत्वन्मनाः प्रजिघाय माम् ॥ 87 / / तत्कुरुष्व मनोऽभीष्टं पुष्टये पुण्यसम्पदाम् । कालोऽयमेव दुष्कर्मश्रेणिमर्मच्छिदे तव ॥ 88 ॥ इत्युत्साहाग्रमानीतो नभश्चरमुनेगिरा । प्रपेदे सर्वसावद्यविरतिं सीरभृत् क्षणात् ॥ 89 ॥ 15 25
Page #720
--------------------------------------------------------------------------
________________ [705 अष्टादशः सर्गः । बलदेवस्य-साधना ॥ ] जवाद्यतिरहस्यानां जज्ञे विज्ञश्च तेत्क्षणात् । भूयान्न खलु संस्कारो जात्यरत्नैरपेक्ष्यते ॥ 90 ॥ साम्प्रतं च तपःकर्म कुर्वन्षष्ठाष्टमादिकम् । तुल्यान्त:करणाकारो लोष्टेऽप्यष्टापदेऽपि वा ॥ 11 ॥ शमाद्वैतसुधाकुण्डस्नानशौण्डमनाः सदा । तानप्यति हि मन्वानो नाकिन: क्लेशपाकिनः ॥ 92 ॥ वैरङ्गिकः शरीरेऽपि जीवितव्येऽप्यरागवान् । अरिष्वपि निरातङ्को निःशङ्को विपिनेष्वपि ॥ 13 ॥ धर्मामृतमयैः शान्तैस्तैस्तैर्वचनवीचिभिः । तत्र तत्र जनांस्तांस्तानुपकुर्वन्नखर्वधीः ॥ 94 ॥ अरण्यनगरग्रामकर्बटेषु समीरवत् । स्वैरमप्रतिबद्धात्मा विहरत्येककुण्डलः ॥ 95 ॥ पञ्चभिः कुलकम् । तत्सपर्याभिरश्रान्तं कृतार्थमन्यमानसः । सिद्धार्थदेवश्छायेव तस्याभ्यर्णचरोऽभवत् ॥ 96 / / एकतो भगवान्नेमिरन्यतश्च स धीरधीः । मेदिनीमुपकुर्वाते सूर्याचन्द्रमसाविव ॥ 97 ॥ तत्तयोर्बन्धवो मार्गमाश्रित्याशु तदाश्रितम् । निरीहमनसो यूयमप्येवं कर्तुमर्हथ ॥ 98 ॥ एकैव सन्मणीनां हि लोकालङ्करणं गतिः । ध्वान्तध्वंसाहते कृत्यं प्रदीपानां च नापरम् ॥ 19 ॥ द्विषः क्षिप्ताः कृतं राज्यं भुक्तमप्रतिमं सुखम् । किञ्चिद्वस्तन्न संसारे यदद्याप्यवशिष्यते ॥ 100 ॥ केवलं तत्सुखाद्वैतं मुक्तेर्भोक्तव्यमस्ति वः । तद्दातरि व्रते तस्मात्कालक्षेपो नहि क्षमः ॥ 101 ॥ इत्युच्चैर्विहितोत्साहा धर्मघोषगुरोगिरा । संसारं झगिति त्यक्तुमैषिषुः पाण्डुसूनवः ॥ 102 ॥ 1. 'तन्मुखात्' प्रतिद्वये । 2. सुवर्णे । 3. बलरामः ।
Page #721
--------------------------------------------------------------------------
________________ 5 10 15 20 25 706 ] [ पाण्डवचरित्रमहाकाव्यम् । द्रौपदीसहितपाण्डवानां प्रव्रज्या ॥ ते ततः सहसोत्थाय तमानम्य मुनीश्वरम् । उत्तरङ्गितसंवेगाः प्राविशन्नगरीं पुनः ॥ 103 ॥ ते मुहूर्ते शुभे कृष्णप्रीतेरानृण्यमिच्छवः । चक्रुर्जराङ्गजन्मानं स्वराज्यस्याधिदैवतम् ॥ 104 ॥ ते रुद्धान्यवरोद्धव्यैः कारागाराण्यशोधयन् । आत्मानं पुनराकीर्णं दुष्कर्मपरमाणुभिः ॥ 105 ॥ दीनानां ते हिरण्यौद्यैदौर्गत्यमुदमूलयन् । आत्मनस्तु बृहन्मूलं संसारविषशाखिनम् ॥ 106 ॥ जीर्णभ्रष्टानि ते विश्वे चैत्यान्युद्दध्रुरर्हताम् । गम्भीरात्पुनरात्मानं दुर्गत्याख्यान्धकूपतः ॥ 107 ॥ अमेयानि वपन्ति स्म सप्तक्षेत्र्यां धनानि ते । मुक्तिर्येषामशेषाणामेकमेवाभवत्फलम् ॥ 108 ॥ किमन्यत्ते तथाऽवर्षन्सर्वतः कनकोत्करैः । लुम्पन्ति स्म यथा नामाप्युत्तमर्णाधमर्णयोः ॥ 109 ॥ कुञ्जरेन्द्रानथारूढाः सुरसिन्धुरबान्धवान् । तदात्वोचितमाणिक्यमौक्तिकाकल्पशालिनः ॥ 110 ॥ उद्धूतचामरैः साक्षादप्सरोनिकरैरिव । वृताः शृङ्गारसम्भारसारैर्वाराङ्गनागणैः ॥ 111 ॥ सपौरैः सपरीवारैः सामन्तामात्यमन्त्रिभिः । अन्वीयमानाः ससुरैरिव सामानिकामरैः ॥ 112 ॥ लोकपाला इवाध्यक्षाः पञ्चाप्युद्दामंदीप्तयः । कराग्रप्रेङ्खितै रत्नैः प्रीणयन्तोऽर्थिमण्डलम् ॥ 113 ॥ तन्मार्गानुगमप्रौढतृष्णया कृष्णयाऽन्विताः । ऊरीकर्तुं परिव्रज्यां प्रचेलुः पाण्डुसूनवः ॥ 114 ॥ पञ्चभिः कुलकम् । स नेत्राश्रुकणान् लाजकणान्पौरमृगीदृशाम् । पाण्डवेयाः प्रतीच्छन्तो बाह्योद्यानमुपाययुः ॥ 115 ॥ तत्रोत्तीर्यगजेन्द्रेभ्यो राजचिन्हान्यपास्य ते । सपत्नीकाः प्रभुं धर्मघोषाख्यमुपतस्थिरे ॥ 116 ॥
Page #722
--------------------------------------------------------------------------
________________ अष्टादशः सर्गः । पाण्डवमुनीनां साधना ॥ ] [707 विज्ञा व्यज्ञापयन्नेनं ते निपत्य पदाम्बुजे । शिरो नः पावय स्वामिन् ! दीक्षादानात्स्वपाणिना ॥ 117 ॥ भूत्वा भगवतो नेमेस्ततः स प्रतिहस्तकः । दक्षिणो दीक्षयामास मुनिः सप्रेयसीनमून् ॥ 118 ॥ तदङ्गेषु तदा हर्षान्निर्गच्छत्पुलकच्छलात् । दृश्यन्ते स्म प्रणस्यन्ति कल्मषाणीव सर्वतः ॥ 119 ॥ तेषां भावारघट्टोऽन्तर्वहति स्म तदा तथा । सिक्ताः पुण्यद्रुमाः कामं यथाऽऽनन्दाश्रुकुल्यया ॥ 120 ॥ द्रोपद्यात्तव्रता तेषां पञ्चानामनुगा बभौ । महाव्रतानां मूर्तानामिव मूतिमती क्रिया ॥ 121 ॥ तान्प्रणम्य ततः सर्वः पौरामात्यादिकोजनः । मन्दं मन्दं प्रयाति स्म श्रेयःसम्भारनिर्भरः ॥ 122 ॥ तेऽप्यभ्यासे गरोस्तं तमभ्यस्यन्तः क्रियाक्रमम् । निरीहाः स्वशरीरेऽपि व्यहरन्नन्यतोऽन्यतः ॥ 123 ॥ अथोन्मीलन्मनोभावपरिचारकलालिताः । नित्यं प्रशमपीयूषपानपीयूषशालिनः ॥ 124 ॥ वाचमिन्द्रियखिङ्गानामशृण्वन्तो मनागपि । त्यजन्तो दूरतः काममालस्यादीनसूयकान् ॥ 125 ॥ आननेन्दुमपश्यन्तो जातु निद्रामृगीदृशः । क्रमेण द्वादशाङ्ग्यां ते समभूवन्नधीतिनः ॥ 126 ॥ त्रिभिविशेषकम् । इत्याप्तश्रुतसंस्कारा दधुर्गीतार्थताममी । रसेन्द्रसंस्कृता लोहधातवो हेमतामिव ॥ 127 ॥ याज्ञसेन्यप्युपासीना प्रवर्तिन्याः पदाम्बुजम् । तपोज्ञानविवेकानां परां कोटिमशिश्रियत् ॥ 128 ॥ ततः कदाऽप्यनुज्ञाप्य धर्मघोषमुनीश्वरम् । ते पृथग् विहरन्ति स्म हरन्तो विश्वकल्मषम् ॥ 129 ॥ 25 1. प्रतिनिधिः । 2. समीपे । 3. 'पानसौहित्यशा0' प्रतिद्वये ।
Page #723
--------------------------------------------------------------------------
________________ 5 10 151 20 25 708] [ पाण्डवचरित्रमहाकाव्यम् । पाण्डवमुनीनां विहारादिः ॥ तप्यन्ते स्म तपस्तेऽभिग्रहोदग्रं पृथक्पृथक् । येन स्वं पवितुं शङ्के साऽप्यैच्छन्मुक्तिकामिनी ॥ 130 ॥ सम्भाव्य सुभटं शत्रुजित्वरं निजमात्मजम् । मोहदुर्विषहोत्साहः श्रीमान्धर्मः किमप्यभूत् ॥ 131 ॥ धर्मसूतेः सदा शान्तिहिमानीमहिमोदयः । जगत्यपि महामोहग्रीष्मारम्भं वृथाऽकरोत् ॥ 132 ॥ धावन्तो विद्विषः स्वान्तःपुरमादातुमन्तरा । के नामज्जंस्तपः सूनोः प्रशान्तिपरिखाम्भसि ? ॥ 133 ॥ भीमस्याभूद्यथा सत्त्वं दुर्लङ्घ्यमरिभिः पुरा । सम्प्रत्यपि तथैवासीदान्तरैः परिपन्थिभिः ॥ 134 ॥ * यथा यथाऽरिषड्वर्गनिग्रहेऽभूदुरुंतुदः । तथा तथा दधौ चित्रं भीमः कायमभीषणम् ॥ 135 ॥ भीमोऽन्तर्विद्विषः क्षान्तिगदयाऽदलयत्तथा । यथा नामापि नाश्रौषीदेष तेषां पुनः क्वचित् ॥ 136 ॥ अर्जुनस्य मुनेर्जीयात्तपो गाण्डवीताण्डवम् । येन जैनगवीवर्गः सूत्रितो निरुपद्रवः ॥ 137 ॥ विधाय समताराधावेधं प्रशमपत्रिणा । पार्थः पाणौ करोति स्म परमानन्दसम्पदम् ॥ 138 ॥ ध्यानवैश्वानरः पार्थमुनेरजनि कोऽप्यसौ । यस्य क्रोधाग्निरेवाभूदिन्धनं प्रज्वलिष्यतः ॥ 139 ॥ नकुलस्य तपोऽम्भोधेर्निर्गतं यच्छमामृतम् । प्रीयन्ते स्म सुरास्तेन तत्किं नामात्र कौतुकम् ॥ 140 ॥ मन्ये मुनिषु सर्वेषु सहदेवोऽधिदैवतम् । तपस्तरणिना यस्य ज्ञानेन्दुरुपजीवितः ॥ 141 ॥ जीयते स्म पुरा पाण्डुसूनुभिर्द्विषतां शतम् । तत्तदा जेतुमीषेऽष्टाचत्वारिंशं तु कर्मणाम् ॥ 142 ॥ 1. काममभीमताम् प्रतिद्वय । 2. ममता - प्रतिद्वय0 ' /
Page #724
--------------------------------------------------------------------------
________________ 10 अष्टादशः सर्गः । गुरुदर्शनम् ॥ ] [709 ततो भीममुनिर्भीममित्यभिग्रहमग्रहीत् । कुन्ताग्रदत्तमेवोञ्छमादास्ये नान्यथा पुनः ॥ 143 ॥ तस्य पुण्यात्मनः सोऽपि मासैः षड्भिरपूर्यत । न किञ्चिदतिदुर्लम्भं सत्त्वनिर्णिक्तचेतसाम् ॥ 144 / / प्रतिस्थानं प्रतिग्रामं प्रत्यध्व प्रतिकाननम् । जनं धर्ममयैस्तैस्तैर्वचोभिरुपकुर्वताम् ॥ 145 ॥ एवं तेषां तपस्तत्तन्महाभिग्रहदुस्तरम् । कुर्वतां खर्वतां नित्यं नयतां कर्मसंहतिम् ॥ 146 ॥ स्वदेहेऽपि निरीहाणामविरामविहारिणाम् । हायनान्यतिभूयांसि व्यतीयुः पाण्डुजन्मनाम् ॥ 147 ॥ त्रिभिर्विशेषकम् । अथ नित्यविहारेण विहरन्तोऽवनीतले । कदाचिदपि ते जग्मुस्तुङ्गीशैलान्तिकक्षितिम् ॥ 148 ॥ धर्मघोषगुरुं तस्य शैलस्योपत्यकावने । ते जनादागतं श्रुत्वा वन्दितुं मुदिता ययुः ॥ 149 ॥ अद्राक्षुश्च गुरुं द्राक्षापाकपेशलया गिरा । / दिशन्तं विशदं धर्मं तिर्यङ्मर्त्यदिवौकसाम् ॥ 150 ॥ दूरादालोक्य तान्सोऽपि गुरुः प्रीतितरङ्गितः । प्रत्युद्याति स्म विस्मेर: सम्भ्रमादुज्झितासनः ॥ 151 ॥ आनन्दाथकणाकीर्णपक्ष्माणो रोमहर्षिणः । ते पदाम्भोरुहक्षिप्तमौलयस्तं ववन्दिरे ॥ 152 ॥ तानुत्थाप्य करे धृत्वा प्रीतिगद्गदया गिरा । विकस्वरकपोलाक्षः पप्रच्छ स्वागतं गुरुः ॥ 153 ॥ पुनरासनमासीने गुरौ तेऽभ्यर्णभूतले । वन्दिताः परिषद्देवनृतिर्यग्भिरुपाविशन् ॥ 154 ॥ पण्यार्जनकुते सर्वसदस्यानां विशेषतः । तत्तपःप्रौढिमुद्दिश्य वितेने देशनां विभुः ॥ 155 ॥ 1. स्तुङ्गी' प्रत्यन्तरे0 /
Page #725
--------------------------------------------------------------------------
________________ 5 10 1115 20 25 [ पाण्डवचरित्रमहाकाव्यम् । बलदेवमुनेः रूपस्य प्रभावः ॥ देशनान्तेऽखिल श्रेयः सम्भारात्मंभरिर्जनः । प्रणम्य तं विभुं तांश्च ययौ स्थानं निजं निजम् ॥ 156 ॥ विस्मेरमनसोऽत्यन्तमथैते गुरुमभ्यधुः । करिष्यन्तेऽपराः सर्वाः वार्ताः पश्चादपि प्रभो ! ॥ 157 ॥ कथ्यतां तावदेतन्नो यदारण्याः शरीरिणः । क्रूरा अप्यत्र दृश्यन्ते शमसंवेगशालिनः ॥ 158 ॥ तद्यौष्माकागमस्यैवानुभावोऽयं किमद्भुतः ? | किं वाऽत्र किञ्चिदप्यस्य जृम्भते कारणान्तरम् ? ॥ 159 ॥ ततोऽभाषिष्ट भगवान्पुरग्रामादिषु क्रमात् । विहरन्नभ्यगात्पूर्वं शैलेऽस्मिन् मुशली मुनिः ॥ 160 ॥ उपास्यमानः सिद्धार्थदेवेनाद्भुतभक्तिना । मासक्षपणमातेने सानुन्यस्य स धीरधीः ॥ 161 ॥ पर्यन्ते तपसोऽमुष्य स पारणकहेतवे । पुरे कस्मिंश्चिदासन्ने विवेश वशितेन्द्रियः ॥ 162 ॥ विशन्स्वरूपलावण्यपुण्यमूर्तिः कयाऽप्यसौ कूपकण्ठस्थया दृष्टः समीपस्थार्पि (पि) तार्भया ॥ 163 ॥ रूपाऽऽक्षिप्ता गले बद्ध्वा रज्जुं कुम्भधियाऽथ सा । कूपे प्रक्षेप्तुमारेभे तं बालं वलितानना ॥ 164 ॥ तद्विलोक्य मुनिर्वेगादागत्य प्रतिबोध्य ताम् । निन्दन्व्यामोहिनीं रूपसम्पदं स्वां न्यवर्तत ॥ 165 ॥ जग्राहाभिग्रहं चेति वने काष्ठादिहारिभिः । दत्तेनान्नादिनाऽवश्यं पारयिष्यामि नान्यथा ॥ 166 ॥ ततः प्रभृति तेनैव विधिना कृतपारणः । तप्यमानस्तपोऽत्युग्रं सोस्थादत्रैव कानने ॥ 167 ॥ तमनैदंयुगीनाङ्गाभोगमुद्दामतेजसम् । ते विलोक्य तपस्यन्तं तृणकाष्ठादिहारिणः ॥ 168 ॥ 1. शिखरे । 710]
Page #726
--------------------------------------------------------------------------
________________ अष्टादशः सर्गः । रामर्षेः प्रभावः ॥ ] [711 गत्वा स्वस्वनरेन्द्रेभ्यः शशंसुरतिविस्मिताः । अधृष्यश्रीर्वने कश्चित्तपस्यति पुमानिति ॥ 169 ॥ युग्मम् । भीतान्त:करणास्तेऽपि भूभुजस्तुच्छचेतसः । स्वतुल्यकलिताशेषजगतोऽन्तरचिन्तयन् ॥ 170 ॥ नूनमन्यूनमाहात्म्यतपःपल्लवितोर्जितः । कोऽप्यसावस्मदीयानि राज्यान्याच्छेतुमिच्छति ॥ 171 ॥ तत्सम्प्रत्येव तं हन्म इत्यालोच्य महीभुजः । सर्वे सर्वाभिसारेण तं झगित्यभ्यषेणयन् ॥ 172 ॥ ततः पादातिकाश्वीयरथ्यहास्तिकशालिनः । अभ्येत्यास्मिन्वने यावत्ते रामं परितः स्थिताः ॥ 173 ॥ तावत् सिद्धार्थदेवेन नित्यं रामोपसेविना । सिंहाः फलाक्रियोत्ताला विकीर्यन्ते स्म कोटिशः ॥ 174 ॥ तैश्च वित्रासिताशेषसैनिकास्तेऽवनीभुजः । तत्क्षणक्षुभितस्वान्ता न्यवर्तन्त प्रणम्य तम् ॥ 175 ॥ तदा प्रभृति निःसीमशमैकनिरतेरपि । रामस्य भुवने नाम नृसिंह इव पप्रथे ॥ 176 ॥ पश्यतोऽथ शमं तस्य शीतांशुपरिभाविनम् । लक्षयन्तोऽपरिक्षामां भूतग्रामे दयार्द्रताम् ॥ 177 / / विन्दानाः समपिण्याक-हिरण्यां च निरीहताम् । शृण्वानाश्च गिरं धर्ममयीममृतजित्वरीम् ॥ 178 ॥ क्रूरा अप्युज्झितक्रौर्याः शमैकमयचेतसः । सर्वेऽप्यत्र वने वन्याः प्रत्यबुध्यन्त जन्तवः ॥ 179 ॥ त्रिभिर्विशेषकम् । सम्यक्त्वं जगृहुः केचित्ते देशविरतिं परे । अन्ये च भद्रकीभूय पापकर्माणि तत्यजुः ॥ 180 ॥ चक्रिरेऽनशनं केचित्कायोत्सर्गं व्यधु परे । शिष्या इवान्ये रामरासन्नासन्नसेविनः ॥ 181 ॥ 15 25 1. प्राणिसमूहे । 2. पिण्याक:-तिलखलः ।
Page #727
--------------------------------------------------------------------------
________________ 5 10 15 20 25 712] [ पाण्डवचरित्रमहाकाव्यम् । राममुनेः भिक्षार्थेगमनम् ॥ कश्चित्तु प्राग्भवप्रीतिभावाज्जातिस्मरो मृगः । कल्याणभक्तिरश्रान्तमुपासामास तं मुनिम् ॥ 182 ॥ भ्रान्त्वा भ्रान्त्वा च सोऽजस्रं सार्थमावासितं वने । गृहीतान्नांश्च काष्ठादिहारकानगवेषयत् ॥ 183 ॥ यदा चैक्षिष्ट तान् क्वापि तदैवागत्य सत्वरम् । सङ्केतैः प्रणिपाताद्यैः स रामर्षिमजिज्ञपत् ॥ 184 ॥ पारयित्वा ततो ध्यानं रामस्तस्यानुरोधतः । तद्दर्शितपथो भैक्ष्यं सार्धादिभ्योऽग्रहीत्तदा ॥ 185 ॥ हर्म्याद्यर्हाणि साराणि काष्ठान्याहर्तुमन्यदा । रथकारास्तदाऽभ्येयुर्भूयांसः काननोदरम् ॥ 186 ॥ भ्राम्यन्नेणः स तान्वीक्ष्य मासक्षपणपारणम् । विधातुमनसे राममुनयेऽज्ञापयद् द्रुतम् ॥ 187 ॥ तेनाग्रगामिना सोऽपि निराकाङ्क्षमना मुनिः । ईर्याचतुरचक्षुस्तानुत्ससर्प वनच्छिदः ॥ 188 ॥ छेदं छेदं तरुन् सारान् तेऽपि मध्यंदिने तदा । नानारसवतीपाकाः समगच्छन्त भुक्तये ॥ 189 ॥ धर्मं साक्षादिवायान्तं दूरादालोक्य तं मुनिम् । सानन्दो रथकाराणामग्रणीरित्यचिन्तयत् ॥ 190 ॥ धवादिशाखिनामेव स्थानेऽस्मिन् विपिने कथम् । कल्पद्रवोऽपि दृश्यन्ते ? भाग्यं नस्तदहो महत् ॥ 191 ॥ ऐहिक श्रीफलाः कामं तेऽपि कल्पद्रवोऽथवा । एते तु मुनयः स्वर्गापवर्गकमलाफलाः ॥ 192 ॥ तदद्य खलु धन्योऽस्मि स्तुत्यमद्यैव जन्म मे । जातं सफलमद्यैव वनागमनमप्यदः ॥ 193 ॥ इत्यादि चिन्तयन्नन्तरुन्मीलत्पुलकाङ्कुरः । अभ्युत्थाय स भून्यस्तमौलिस्तं मुनिमानमत् ॥ 194 ॥ प्रासुकैरेषणीयैश्च तैस्तैरानन्दितेन्द्रियैः । पीनप्रीतिः सपानान्नैरुपतस्थे बलं मुनिम् ॥ 195 ॥
Page #728
--------------------------------------------------------------------------
________________ अष्टादशः सर्गः । रामर्षेः स्वर्गमनम् ॥ ] तन्मनोवृत्तिमालोक्य श्रद्धातिशयबन्धुराम् । रौहिणेयमुनिश्चित्ते चिन्तयामासिवानिति ॥ 196 ॥ अहो ! महात्मनोऽमुष्य भावः कोऽप्येष निस्तुषः । एवमानन्दवैक्लव्यमिदानीं यद्दधात्यसौ ॥ 197 ॥ तनोति कृतिनां भाग्यं भावस्तात्कालिकोऽपि यत् । मूलादुन्मूल्यते तेषां तेनैव भवभूरुहः ॥ 198 ॥ तन्महात्मायमारूढस्तस्मिन्भावेऽस्ति सम्प्रति । यस्मिन्करप्रचेयानि मन्ये मुक्तिसुखान्यपि ॥ 199 ॥ ततोऽङ्गाधारमात्राय प्रान्ताहारेच्छुरप्यहम् । न भावस्खलनं किञ्चित्करिष्येऽस्य विवेकिनः ॥ 200 ॥ ततो राममुनिर्भैक्ष्यमादातुमुपचक्रमे । दातुं च रथकृद्वर्गग्रामणीर्मुदिताशयः ॥ 201 ॥ तावुभावपि संवीक्ष्य दातृपात्रशिरोमणी । स कुरङ्गोऽपि संवेगभावनामित्यभावयत् ॥ 202 ॥ अहो धन्योऽयमेवाद्य ग्रामणीविपिनच्छिदाम् । यस्य प्रादुरभूत्पुण्यप्राग्भारोऽयमचिन्तितः ॥ 203 ॥ मुनिभ्यो दत्तमीदृग्भ्योऽन्यदाऽपि शिवसम्पदे । किं पुनस्तद्यदेतस्मिन्मासक्षपणपारणे ॥ 204 ॥ अहं तु न तपः किञ्चित्कर्तुमल्पमपि क्षमः । छिद्यन्ते कर्मणां मर्मग्रन्थयो येन तत्क्षणात् ॥ 205 ॥ न चैतादृग्विधं किञ्चिद्दानं दातुमपीश्वरः । हा ! हतोऽहमिदं जन्म धिङ् मे तिर्यक्त्वपांसुरम् ॥ 206 ॥ इत्यमीषां परां कोटिमीयुषां भावसम्पदः । उपरिष्टात्पपातार्द्धच्छिन्नो वात्याहतस्तरुः ॥ 207 ॥ तन्निपाताभिघातेन ते त्रयोऽपि गतासवः । कल्पे ब्रह्माभिधेऽभूवन्नमरास्तुल्यसम्पदः ॥ 208 ॥ तिर्यड्नरामरानित्थं प्रतिस्थानं प्रबोधयन् । बभार व्रतपर्यायं सीरभृद् वत्सरान् शतम् ॥ 209 ॥ [ 713 5 10 15 20 25
Page #729
--------------------------------------------------------------------------
________________ 5 10 15 20 25 714] [ पाण्डवचरित्रमहाकाव्यम् । नेमिनाथवन्दनार्थं पाण्डवमुनयोऽगच्छन् ॥ तत्प्रभृत्यनुभावेन मुनेर्लाङ्गललक्ष्मणः । इदं शान्ताखिलक्रूरश्वापदं समभूद्वनम् ॥ 210 ॥ इत्याकर्ण्य कथां तस्य धर्मघोषमुनेर्मुखात् । विषादकलुषात्मानः पाण्डवेया बभाषिरे ॥ 219 ॥ ईदृगद्वैतचारित्रपवित्रात्मा बलो मुनिः । हा ! धिगस्माभिरत्यन्तं भाग्यवन्ध्यैर्न वन्दितः ॥ 212 ॥ श्रोत्रपात्रीकृता यस्य वार्ताऽपीयमनुत्तरा । निषिञ्चत्यन्तरात्मानमश्रान्तममृतैरिव ॥ 213 ॥ विश्वभद्रङ्करः स स्याद्यदि साक्षादवेक्षितः । श्रेयःसंवलितानन्दमयं नस्तज्जगद्भवेत् ॥ 214 ॥ युग्मम् । तन्नैवाभूदभाग्यैर्नस्तावत्सम्प्रति तु प्रभोः ! / श्रीनेमिस्वामिपादारविन्दं वन्दामहे यदि ॥ 215 ॥ तद्भवत्येव नः सर्वपाप्मभ्यः सलिलाञ्जलिः । बिभर्ति कृतकृत्यत्वं व्रतग्रहणमप्यदः ॥ 216 ॥ युग्मम् । किन्तु त्रिजगदम्भोजस्मेरणद्युमणिः प्रभुः । क्वाधुना विहरत्येवं विद्मः किमपि नो वयम् ॥ 217 ॥ इत्युक्ते सूनुभिः पाण्डोर्धर्मघोषमुनीश्वरः । ज्ञानालोकमयेनाक्ष्णा साक्षात्कृतजगज्जगौ ॥ 218 ॥ आर्यानार्येषु देशेषु मध्यदेशादिषु क्रमात् । विहृत्य ड्रीमदाद्येषु भूधरेष्वप्यनेकशः ॥ 219 ॥ मार्तण्ड इव राजीवखण्डान्निशि निमीलितान् । मोहव्यामोहितांस्तांस्तान्प्राणिनः प्रतिबोध्य च ॥ 220 ॥ ज्ञात्वा नेदीयसीमात्मनिर्वृतिं भुवनप्रभुः । गिरिं रैवतकं नाम नन्वलंकुरुतेऽधुना ॥ 222 ॥ त्रिभिर्विशेषकम् । इत्यस्य गिरमाकर्ण्य विक्लवोत्सुकचेतसः । स्वामिसङ्गमसोत्कण्ठा जजल्पुः पाण्डुसूनवः ॥ 222 ॥ ननु त्वरितमद्यैव तर्हि प्रस्थीयतां प्रभो । दर्श्यतां नः पुरोभूय पादास्तस्य जगत्पतेः ॥ 223 ॥
Page #730
--------------------------------------------------------------------------
________________ [715 अष्टादशः सर्गः । चारणश्रमणमहात्मनां कथनम् ॥ ] मा स्म निर्भाग्यधौरेयाः पुरस्तादेव तं विभुम् । निर्वाणपदवी प्राप्तं न वन्दिष्यामहे वयम् ॥ 224 ॥ परस्कत्येति तं वेगान्मनि रैवतकं प्रति । श्रीमन्नेमिजिनं नन्तुं पाण्डवेयाः प्रतस्थिरे ॥ 225 / / अविश्रान्तं व्रजन्तस्ते दर्शनोत्कण्ठिताः प्रभोः । हस्तिकल्पं पुरं जग्मुर्मासक्षपणपारणे ॥ 226 ॥ नगरेऽस्मिन् विशन्तस्ते धर्मघोषमुनीश्वरम् । व्यज्ञापयन्निति प्रीत्या निपत्याङ्ग्रिसरोरुहे ॥ 227 / / प्रभो ! रैवतकोऽमुष्मात्पुरावादशयोजनीम् । प्रगेतनप्रयाणेन तत्र प्रायो गमिष्यते ॥ 228 ॥ तददृष्टे विट(ष्ट)पाधीशे पारणाविधिरस्तु नः । इत्यभिग्रहमातेनुस्ते तरङ्गितसम्मदाः ॥ 229 ॥ प्रविश्याथ पुरे तस्मिन्नुज्जयन्तगिरेः पथा । जनानागच्छतो वीक्ष्य श्यामीभूतास्यपङ्कजान् ॥ 230 ॥ क्षणं यावदमी तस्थुः किञ्चिच्चकितचेतसः । चारणः श्रमणः कश्चित्तावदागाद्विहायसा ॥ 231 ॥ परिम्लानमुखो धर्मघोषाय. विहितानतिः । प्रणम्य पाण्डवैः पृष्टः स व्याचष्टेति शिष्टधीः ॥ 232 ॥ सन्नकर्मारिरासन्नं ज्ञात्वा निर्वाणमात्मनः । भगवान्समवासार्षीदेत्य रैवतकाचले ॥ 233 ॥ रूप्यकाञ्चनमाणिक्यमय वप्रत्रयाङ्कितम् । नानामणिप्रभाजालकेलिभिर्खप्तगोपुरम् ॥ 234 ॥ सर्वतो रत्नभित्त्यन्तःसङ्क्रान्तप्रतिमाच्छलात् । एकाशोकमपि व्याप्तमशोकविपिनैरिव ॥ 235 ॥ आनन्दानामुपादानं निदानं पुण्यसम्पदाम् । सुरा विरयचाञ्चक्रुर्देशनागारमन्तिमम् ॥ 236 / / त्रिभिर्विशेषकम् । विकुर्वन्ति स्म गीर्वाणाः ककुप्सु चतसृष्वपि । तस्यान्तर्भूरिमाणिक्यभासुरां चतुरासनीम् ॥ 237 ॥ 15 20 25
Page #731
--------------------------------------------------------------------------
________________ 716] [पाण्डवचरित्रमहाकाव्यम् । श्रीनेमिनिर्वाणम् ॥ ततोऽस्मिन्नुल्लसद्धर्मध्वजमञ्जरिताङ्गणे । राकाहिमकराकारजैत्रच्छत्रत्रयोल्बणे ॥ 238 ॥ यथास्थानं समासीन(ने)सुरासुरनरेश्वरे । सिंहासनमलंकृत्य कृत्यवित्पूर्वदिङ्मुखम् ॥ 239 ॥ मोक्षं प्रति प्रतिष्ठासुर्विश्वानुग्रहकाम्यया । चिरं चकार भगवानन्तिमां धर्मदेशनाम् ॥ 240 ॥ प्रतिबुद्धास्तया केचिद्वतमाददिरे क्षणात् । श्रावकत्वं परे भेजुरन्ये भद्रकतां पुनः ॥ 241 ॥ ततः परीतः साधूनां षट्त्रिंशैः पञ्चभिः शतैः । पादपोपगमं चक्रे मासिकानशनं विभुः ॥ 242 ॥ ततः शुचिसिताष्टम्यां चित्रायां चित्रिताशयैः । सङ्गतः परितः शक्रप्रमुखैस्त्रिजगज्जनैः ॥ 243 ॥ साधुभिः सहितः शुद्धशैलेशीध्यानबन्धुरः । आशु लम्भितवान्सर्वं कर्मजातं निरंशताम् ॥ 244 ॥ साग्रमब्दसहस्रायुर्जगदेकदिवाकरः । निर्व्याबाधसुखं स्वामी निर्वाणपदवीं ययौ ॥ 245 ॥ त्रिभिर्विशेषकम् । ततः कुमाराः प्रद्युम्नसाम्बाद्याः सत्त्वशालिनः । रथनेम्यादयः स्वामिभ्रातरश्च तरस्विनः ॥ 246 ॥ कृष्णस्याष्टौ महिष्यश्च तथैव मुनयोऽपरे । साध्व्यश्च राजीमत्याद्या भूयस्यः शिवमासदन् ॥ 247 / / प्रभोर्माता शिवादेवी समुद्रविजयः पिता । सहैव सर्वैर्दाशार्हर्देवभूयमुपा(पे)यतुः ॥ 248 ॥ युग्मम् । कुबेरः शिबिकां शक्रशासनाद् व्यकरोत्क्षणात् । हरिविधिवदभ्यर्च्य न्यधात्तस्यां वपुः प्रभोः ॥ 249 ॥ गोशीर्षचन्दनाद्यैश्च काष्ठै रत्नशिलातले । वितेनुर्दिशि नैरृत्यां त्रिविष्टपसदश्चिताम् ॥ 250 ॥ उत्पाट्य शिबिकां तत्र नीत्वा तस्यां विभोर्वपुः । स्वयं तस्याग्निसंस्कारं वासवोऽकारयत्सुरैः ॥ 251 ॥ 15 25
Page #732
--------------------------------------------------------------------------
________________ अष्टादशः सर्गः । पाण्डवमुनीनां शोकः ॥ ] निर्वापिते चिताग्नौ च मेघैः क्षीरोदवारिभिः । देवैर्भूपैर्जनैश्चान्यैरस्थ्यादि जगृहे प्रभोः ॥ 252 ॥ तस्मिश्च वह्निसंस्कारपूतेरत्नशिलातले । सूत्रामा सूत्रयामास श्रीनेमिजिनमन्दिरम् ॥ 253 ॥ आनम्यानम्य तत्रस्थां स्वामिनः प्रतिमां ततः । साश्रुः सुरनरेशादिः स्वं स्वं स्थानं ययौ जनः ॥ 254 ॥ विद्याधरमुनेर्वाचमित्युपश्रुत्यः दुःश्रवाम् । दशां दुःखमयीं काञ्चित् पाण्डवेयाः प्रपेदिरे ॥ 255 ॥ जल्पन्ति स्म च भाग्यं नः सर्वथा प्रतिलोमिकम् । यन्न सीरभृता नापि स्वामिना सङ्गमोऽभवत् ॥ 256 ॥ त एव जगति स्तुत्यास्ते त्रिलोकीविशेषकाः । धन्या माता तदीयैव तज्जन्मैव फलेग्रहि ॥ 257 ॥ येषां दीक्षोत्सवः स्वामिपाणिना पावितोऽभवत् । अविश्रान्तं पिबन्ति स्म स्वामिवागमृतं च ये ॥ 258 ॥ युग्मम् । धन्येष्वपि हि धन्यास्ते ते च श्लाघ्यतमाः सताम् । स्वामिनैव समं येषां निर्वाणमहिमाऽप्यभूत् ॥ 259 ॥ इयताऽपि कृतार्थत्वं यद्व्रतं समपादि नः । चेत्तु प्रभुरपीक्ष्येत तत्स्यात्तस्यापि मञ्जरी ॥ 260 ॥ प्रभोर्वागमृतैश्चेन्नः सिच्येतायं तपस्तरुः । ततो वाङ्मनसातीतं किमप्येष फलेद् ध्रुवम् ॥ 261 ॥ किं पुनर्भाग्यशून्यानां फलन्ति न मनोरथाः । न जातु स्याद्दरिद्रस्य कल्पद्रुमसमागमः ॥ 262 ॥ तत्तावज्जगृहेऽस्माभिर्दुस्तरोऽयमभिग्रहः । यद्वयं पारयिष्यामो दृष्टे स्वामिनि नान्यथा ॥ 263 ॥ तत्तमेव पुरस्कृत्य प्रत्यासन्ने नगोत्तमे । आरुह्य विमलाख्येऽस्मिन्कुर्महे निजमीप्सितम् ॥ 264 ॥ 1. स्वामिन् प्रतित्रये0 / [ 717 5 10 15 20 25
Page #733
--------------------------------------------------------------------------
________________ 5 10 15 20 25 718 ] [ पाण्डवचरित्रमहाकाव्यम् । पाण्डवानां निर्वाणम् ॥ अत्र हि क्षीणनि:शेषकर्मसन्ततयः पुरा । मुनयः पुण्डरीकाद्याः कोटिशः प्रययुः शिवम् ॥ 265 ॥ तदयं सर्वतीर्थेषु महत्तीर्थं गिरीश्वरः । अस्माकमप्यभीष्टार्थसिद्धये भविताऽधुना ॥ 266 ॥ इत्यालोच्य तमद्रीन्द्रमारोहन् पाण्डवाः क्षणात् । दुःसाधेऽपि न साध्येऽर्थे मन्दायन्ते महाशयाः ॥ 267 ॥ गिरेः शिरसि ते तस्य विधायाराधनाविधिम् । धर्मघोषगुरोः पार्श्वे चक्रिरेऽनशनक्रियाम् ॥ 268 ॥ अथेक्षमाणा भृशमात्मतुल्यान् जगत्यशेषानपि देहभाजः । साम्यामृताम्भोधिनिमज्जनैकप्रशान्तमन्तः करणं वहन्तः ॥ 269 ॥ मतिं सितध्यानसमाधिबन्धप्रबन्धमैत्रीमधुरां दधानाः । निश्रेणिकल्पां शिवमन्दिरस्य श्रेणि श्रयन्तः क्षपकाभिधानाम् ॥ 270 ॥ सर्वक्रियाकौशलशालिचेतसो निर्याम्यमाणा गुरुणैव तेन ते । आसादयामासुरसादितौजसः क्रमात्त्रिलोकीकृतकेलिकेवलम् ॥ 271 ॥ धर्मं विशुद्धमुपदिश्य ततः सदैव मर्त्यासुरे सदसि योगजुषो मुहूर्तम् । पाण्डोः सुताः क्षणमयोगिगुणास्पदे ते विश्रम्य मुक्तिपदमक्षयसौख्यमीयुः ॥ 272 ॥ तत्पथानुगमनकाम्यविक्रमा निर्मलानशनकर्मपावनी । नन्दिनी द्रुपदभूभुजोऽपि सा ब्रह्मलोकमतुलश्रियं ययौ ॥ 273 ॥ हुताशैः संस्कारं त्रिदशतरुदारुप्रणयिभिस्तदङ्गानां तत्तद्विधिमधुरमाधाय विबुधाः । जगत्काम्ये तस्मिन् गिरिशिरसि निर्वाणमहिमामहं चक्रुर्नृत्यत्सुरयुवतिसङ्गीतकमयम् ॥ 274 ॥ इत्येतत्किल पाण्डवेयचरितं पर्याप्तमेतस्य तु (नु) ब्रूमः किं महिमानमन्वहमपि व्यातन्महेऽस्मै नमः । यस्यैकक्रमलङ्घितान्यचरितारण्यापि विद्वद्गवी श्राम्यन्तीव पदे पदे बत परां सीमानमालम्बते ॥ 275 ॥
Page #734
--------------------------------------------------------------------------
________________ अष्टादशः सर्गः । ग्रन्थ समाप्तिः ॥ ] एतस्य स्तुतये कुतूहलितया जिह्वान्तयोगासनान्यध्यास्ते कविमण्डलस्य नियतं देवी गिरामीश्वरी । कुण्ठीयन्ति कनीयसोऽपि कवितुं येऽन्ये प्रबन्धान्मुहुः तेऽप्यस्मिन् किमपि प्रगल्भवचसो वाचस्पतीयन्ति यत् ॥ 276 ॥ एतस्मिन् व्यवहारकौशलमिह व्युत्पत्तयः प्रश्रयप्रायेषु प्रसभं गुणेषु दधते बैदग्ध्यमस्मद्गिरः । अस्मिन् संवननप्रपञ्चपटिमा कीर्तेरुदात्तक्रम - स्त्रैलोक्याभयदानपीनमहिमा धर्मोऽप्यमुष्मिन् परः ॥ 277 ॥ एकस्यापि महात्मनोऽस्ति चरितं यस्मिंस्तदप्यास्पदं कल्याणस्य न कस्य यत्पुनरलंचक्रुस्त एतेऽद्भुताः । श्रीनेमिर्मुशली हरिप्रतिहरी पाण्डोः सुताः कौरवा भीष्मः कर्णकृपादयश्च बहवस्तस्यास्य किं ब्रूमहे ॥ 278 ॥ किंत्वस्मिन्नियमस्ति दोषकणिका वक्ता यदस्मादृशः । सन्तः सच्चरितामृतैकरसिकास्तस्यामनास्थापराः । सौरभ्यस्पृहयावतंसपदवीं पङ्केरुहं लम्भयन् पङ्कोत्पत्तिकलङ्कमस्य मतिमान् को नाम मीमांसते ? ॥ 279 ॥ षष्ठाङ्गोपनिषत्त्रिषष्टिचरिताद्यालोक्य कौतूहलादेतत्कन्दलयाञ्चकार चरितं पाण्डोः सुतानामहम् । तत्राज्ञानतमस्तिरस्कृतिवशादुत्सूत्रमासूत्रयं यत्किञ्चिन्ननु मय्यनुग्रहधिया शोध्यं तदेतद् बुधैः ॥ 280 ॥ यावत्संसारतापव्यतिकरभिदुरा वाग् जिनानां मुनीन्द्रप्रज्ञाकान्तावगाढा विधुरयति सुधादीर्घिकादर्पमुद्राम् । तावन्निर्निद्रकार्तस्वरकमलकलां पुष्पदश्रान्तमस्यां [ 719 विश्वं विद्वद्विरेफार्पितमहिममहाकाव्यमेतद्धिनोतु ॥ 281 ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये बलदेवस्वर्गगमन - श्रीनेमिनाथ- पाण्डवनिर्वाण-वर्णनो नामाष्टादशः सर्गः ॥ समाप्तश्चायं ग्रन्थः । 5 10 15 20 25
Page #735
--------------------------------------------------------------------------
________________ 720 ] [ पाण्डवचरित्रमहाकाव्यम् । प्रशस्तिः ॥ प्रशस्तिः ॥ श्रीकोटिकाख्यगणभूमिरुहस्य शाखा, या मध्यमेति विदिता विटपोपमाऽस्याः । श्रीप्रश्नवाहनकुले सुमनोऽभिरामः ख्यातोऽस्ति गुच्छ इव हर्षपुरीयगच्छः ॥ 1 ॥ तत्राजनि श्रुतसुधाम्बुधिरिन्दुरोचिः - स्पर्धिष्णुकीर्तिविभवोऽभयदेवसूरिः । 5 शान्तात्मनोऽप्यहह ! निःस्पृहचेतसोऽपि यस्य क्रियाऽखिलजगज्जयिनी बभूव ॥ 2 ॥ बद्धक्रीड इवावतीर्य परमज्योतिर्विवर्तः क्षितौ, तत्पट्टाम्बरचन्द्रमाः समजनि श्रीहेमसूरिः प्रभुः । चित्रं यद्वचनामृतानि नृपतिः श्रीसिद्धराजः पपौ, विश्वेषामपि लेभिरे तनुभृतामायूंषि वृद्धिं पुनः ॥3॥ तस्य' पदे मदनादि-द्वेषिजयी विजयसिंहसूरिरभूत् । यद्वपुषि स्पर्धाऽभूत् लावण्यामृत-शमामृतयोः ॥ 4 ॥ 10 श्रीचन्द्रसूरिरभवत्, तदीयपदभूषणं गुणैकनिधिः । विद्यायाश्च मदस्य च, येन वितेने चिरवियोग: ॥ 5 ॥ धर्म-ज्ञान-विवेक-संयम- तप: संकेतकेलीगृहं, स श्रीमान् मुनिचन्द्रसूरिरभवत् तत्पट्टभूषामणिः । ब्रूमस्तत्करपुष्करस्य महिमां किं नाम यत्सौरभै15 गण्यन्ते बत मादृशा अपि जनैः संख्यासु संख्यावताम् ॥ 6 ॥ श्रीदेवभद्रसूरि-र्बभूव तच्चरणकमलरोलम्बः । येन कलैः कीर्तिरवै-रभितो मुखरीकृतं भुवनम् ॥ 7 ॥ मुनिचन्द्रसूरिपट्टे, श्रीदेवानन्दसूरयोऽभूवन् । स्तोत्राय यद्गुणानां ध्रुवं न वेधा अपि सुमेधाः ॥ 8 ॥ 20 तेषां कल्पतरु-त्रिविष्टपगवी - चिन्ताश्म - वैहासिका - दादेशात् कविमार्गवल्गनकलानैपुण्यशून्यैरपि । श्रीदेवप्रभसूरिभिस्तनुभुवां पाण्डोश्चरित्रं किम-प्येतत्तद्विबुधादिशिष्यहृदयोल्लासार्थमग्रथ्यत ॥ 9 ॥ श्रीयशोभद्रसूरीणां, तथाऽत्र व्यापृता दृशः । यथैतदगमत् सर्वं, विद्वल्लोकावलोक्यताम् ॥ 10 ॥ ज्ञानैकमयमूर्तीना-मास्मिन्नवरसान्विते । 25 श्रीनरचन्द्रसूरीणां, प्रज्ञया कंतकायितम् ॥ 11 ॥ प्रीत्याऽवलोकनेनैव, कर्णक्रोडनवातिथेः । कर्तुमातिथ्यमर्हन्ति, ग्रन्थस्यास्य मनीषिणः ॥ 12 ॥ ॥ इति प्रशस्तिः ॥ 1. 'पमेऽस्याः' प्रत्यन्तरे । 2. 'पुषः ' प्रत्य0 / 3. वैहासिक::- हास्यकारकः । 4. 'च प्रकाशितम् ' प्रत्यन्तरे ।
Page #736
--------------------------------------------------------------------------
________________ परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतपद्यानामकाराद्यनुक्रमः ॥ पद्यांशः सर्गः/श्लोकः । पद्यांशः सर्ग:/श्लोकः । पद्यांशः सर्ग:/श्लोकः [a] अङ्गमाविश्य 9/168 | अजेयोऽसि 13/967 अंसयोर्यस्य 12/52 | अङ्गराज्यभिषेका- 3/457 | अजैषीत्कुञ्जर- 12/125 अकल्याणफलाः 17/287 अङ्गारीयति हारोऽयं 4/129 अज्ञानमनृतं 7/72 अकार्षं प्रिय- 13/200 अङ्गीकुर्वन् 11/173 | अज्ञानैर्मद्यपाना- 17/272 अकालं सत्कृता- 17/359 / अङ्गलीयकमाहा- 1/543 | अञ्चलोत्तारणइ- 2/284 अकिञ्चित्करतां 3/340 अङ्गलीयमिदं वत्स 8/289 | अतः परं 7/642 अकीर्तयस्तु 11/348 अङ्गेष्वनल्पसङ्कल्प- 4/125 | अत: परं 8/537 अकीर्तिपटहं 11/121 अङ्गै भारभूतैः 11/352 | अतःप्रभृति 3/320 अकीर्तिर्भुज- 11/132 अचिन्तयच्च 6/514 अत:प्रभृति जन्मान्तं 6/281 akRtrimatra7/631 अचिन्तयच्च 7/335 मतस्तानव अतस्तानेव 11/363 अक्षत्राद्दक्षिणे 13/416 अचिन्तयच्च 7/534 अतिक्रान्तेष्व 1/21 अक्षैश्च दीव्यतस्तस्य 10/34 अचिरेणैव 14/167 अतिजङ्घालमुत्ता- 9/228 अक्षोहिणीभिरासन्न- 12/86 अचिरेणैव 7/198 अतिरौद्रमनोवृत्ते- 9/205 अखण्डभुजदण्डस्य 13/664 अचिरेणैव पारीणाः 8/377 अतिश्रमात्स्वयं 8/13 अखण्डितोदयं 14/265 अचीकथं 8/78 अतिस्तुतिपदं 7/141 अखर्वमौर्वीटङ्कारः 8/237 | अचीकथत्ततः 17/259 अतीत्य तीर्थ- 5/225 अगण्यदेवमण्या- 15/3 | अच्छदन्ताभिधानोऽत्र 17/325 अतीयतुः 6/371 अगस्तेः पिबतो 2/224 | अजल्पंश्च पपातेदं 3/23 | अतुलैर्मातुलानी- 1/128 अगाधजल- 3/339 अजल्पंश्चैष वः 9/71 अतुल्ययोः प्रतो- 2/357 अगाधोऽप्य- 13/547 9/148 अतोऽमी 17/202 अगृह्यन्त 12/332 अजल्पन्नृपतिः 10/39 | अत्यद्भुतोऽय- 2/76 अग्रजः सर्वपुत्राणां 8/369 | अजल्पन्नृपतिः 8/455 | अत्यन्तानुचितां 13/886 अग्रजावनमत्पार्थस्तं 8/396 | | अजल्पिषमृषीन्द्रं 9/118 | अत्युद्धरैः 13/831 अङ्ग ! त्वमङ्ग- 3/461 | अजातारेस्ततो 14/309 | अत्र कर्मपरीणामः 17/318 अङ्गमात्रेक्षणा- 12/130 अजायत सुतस्त- 2/27 | अत्र चागच्छत 8/290 अङ्गमारोप्य 13/1073 | अजूहवच्च 2/320 | अत्र हि क्षीणनिः 18/265 अज
Page #737
--------------------------------------------------------------------------
________________ 722] [ पाण्डवचरित्रमहाकाव्यम् ॥ अत्रान्तरे महा- 14/237 | अथ ग्रावमयं 18/54 | अथ पप्रच्छ 8/399 अत्रान्तरे ददत् 7/290 अथ चेदार्य 7/129 अथ पाण्डुर्वि- 17/195 अत्रान्तरे कृता- 2/426 अथ चेलाञ्चलोत्क्षे- 12/137 | अथ पाण्डुर्विमुक्त- 6/1 अत्रान्तरे जिगन्तेषु 3/134 | अथ जल्पथ. 3/445 | अथ पाण्डुसुतैः । 9/227 अत्रान्तरेऽजनि 16/67 | अथ जागरितो- 9/195 | अथ पार्थः 7/613 अत्रान्तरेऽन्त- 13/193 | | अथ ज्ञातप्रबन्धा- 3/22 | अथ पार्थं व्यवस्थाप्य 3/334 अत्रान्तरेऽन्तरिक्षा- 1/230 | अथ ज्येष्ठासुते 2/26 अथ पार्थो यथा 3/420 अत्रापि धर्मपुत्रो 7/349 अथ तं 16/338 | अथ पालयतः 1/567 अत्रायातस्य 17/167| अथ तस्य पयोराशि- 5/527 अथ पास्यन्नि- 13/522 अत्रैवास्ति कृपो 3/217 अथ तस्याः 6/263 ॥ अथ पुण्यपरी 1/124 अत्रैवाऽऽनीयतां . 6/952 अथ तां 17/226 अथ पुत्रकल- 1/75 अथ कंसस्य 2/448 अथ तासां पुरो 1/280 अथ पृथ्वीपतिः 2/106 अथ कंसाज्ञया 2/321 अथ तीर्थंकरो- 16/136 | अथ पृष्ठो 8/130 अथ कंसारिणा 16/148 | अथ ते धृतराष्ट्रस्य 3/150 अथ प्रतस्थे 4/34 अथ कथमपि 16/351 | अथ ते पाण्डु- 17/361 अथ प्रतस्थे 7/109 अथ कर्णे 9/193 अथ तेषां विमानास्ते 9/38 अथ प्रतस्थे दैवज्ञ- 6/849 अथ काम्यताम- 4/142 अथ तेषु कुरोर्वंश . 1/356 अथ प्रतिपाति- 13/3 अथ kArya7/89 अथ तेऽपि 1/312 अथ प्रत्यर्थि- 2/138 अथ कुन्ती 7/476 अथ तौ नित्य- 3/369 | अथ प्रत्यालयोन्मील- 4/426 अथ कूलेषु 2/272 | अथ दामोदरो 16/82 अथ प्रथितकर्माणो 13/77 अथ कृष्ण- 7/187 | अथ दुर्योधना- 6/950 | अथ प्रभात- 13/1034 अथ कृष्णा 8/48 | अथ दुर्योधनो- 13/194 6/549 अथ केषाञ्चि- 13/79 | अथ देवमनु- 2/161 | अथ प्रस्थानिके 12/108 अथ केऽप्यग्रकान्तारे 5/253 | अथ द्रोणस्य 13/391 अथ प्रस्थापितो 12/369 अथ कोऽयं 12/435 अथ द्रोणे हते 13/573 | अथ प्रातः 13/154 अथ क्रमात्समायाते 4/329 | अथ द्रौणायनेरे- 13/571 | अथ प्रादुर्भव- 13/646 अथ क्रमादतिक्रम्य 7/383 | अथ द्विगुणशोकस्य 5/263 अथ प्रियंवदो- 8/58 अथ क्रमेण 14/266 अथ द्वैतवना- 10/1 अथ प्रीतिपरो 11/1 अथ क्रुद्धो 9/51 अथ धर्मसुतः 7/1 अथ बन्धुपुर- 4/171 अथ क्रोधोदयात्ताम्र- 6/994 अथ धर्मात्मजं 13/236 अथ बन्धुवधो- 2/341 अथ क्रोष्ठकि- 2/455 अथ नित्य- 18/148 अथ बिभ्रत्यहङ्कार- 10/159 अथ क्वचन 6/894 अथ निध्याय 10/97 | अथ भानुमती- 9/87 अथ क्षणाद- 17/296 अथ नेमिजिना- 18/1 अथ भीमः 6/25 अथ क्ष्मापाल- 1/110 अथ नेमेः 16/126 अथ भीमोऽभ्य 9/91 अथ गाङ्गायानः 13/195 | अथ पप्रच्छ 7/648 | अथ भोजात्मजा 16/289 अर्थ
Page #738
--------------------------------------------------------------------------
________________ परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [723 अथ भ्रातृभिर- 12/7 | अथ सैन्यरथो 13/867 | अथानुजग्मुषां 5/1 अथ माता 16/250 | अथ स्फुटमवष्टभ्य 5/52 अथान्तः स्वान्त- 10/352 अथ मुक्त्वा पुरी 8/267 अथ स्फूर्जद- 7/608 | अथान्तःक्षिप्तकर्पूर- 4/397 अथ मौहूर्तिकादिष्टे 4/118 | अथ स्वबला- 13/396 अथान्तश्चिन्तया- 1/514 अथ राज्यं 1/263 अथ स्वबाहु- 7/667 अथान्तस्तैलकुण्डस्य 4/295 अथ लक्षमपि 14/225 | अथ स्वयंवरागार- 4/153 | अथान्यदा 6/319 अथ वन्यैः 9/358 | अथदायादसंदोह- 11/223 | अथान्यदाऽव 4/1 अथ वर्षत्रिशत्यायुः 16/305 | अथलग्नदिने 6/95 अथान्यमनसं 7/16 अथ विद्याधरेन्द्रेण 9/49 | अथवा 7/576 | अथान्येधुर्जा- 12/1 अथ वेणलतां 9/230 अथाकथयदुर्वीशः 1/491 | अथान्योऽन्या- 13/443 अथ वैदेशिकौ- 10/75 अथाकरपुर- 6/924 | अथापृच्छि रहो 1/555 अथ वैवाहिकं 4/389 अथाकस्मान- 7/435 | अथाप्तपुरुषै- 6/337 अथ व्यापारित- 7/607 अथाक्षमी कुरुक्षेत्रं 11/162 | अथाभाग्यभरै- 6/380 अथ व्यावल्ग- 13/287 अथाख्यत्केवली 6/610 अथाभाषत 12/359 अथ व्योम्नि 8/338 अथाख्यत्सोमकः 14/137 अथाभाषत 1/307 अथ व्योम्नि 8/501 अथाख्यदधृतराष्ट्राय 6/206 अथाभाषत 2/183 अथ शोकेन 7/561 अथागत्य विनीतां- 3/326 अथाभाषत 7/61 अथ शौण्डीर- 1/301 अथागमाम 8/131 अथाभाषत ते 8/548 अथ शौर्यपुरे 1/454 अथाङ्गीकृत्य 7/408 अथाभाषिष्ट 13/307 अथ श्लाघ्यतम- 3/112 | अथाचक्राम 7/358 अथाभाषिष्ट 7/278 अथ संदेहसंदोह- 3/140 | अथाजल्पत्पृथा 8/556 अथाभाष्यत 2/377 अथ संसारसंतापन- 17/53 | | अथाजल्पदजातारि: 12/186 | अथाभूदुभयेषा- 13/982 अथ संसारसन्ता- 11/233 | अथाताम्राम्बुद 13/135 अथाभ्यधत्त 2/367 अथ सत्यव्रतं 8/114 अथातिरंहसा 3/81 अथाभ्यधत्त 6/198 अथ सन्ध्या 13/300 अथातिरथिराह 3/465 अथाभ्यधत्त 8/94 अथ सम्पूर्ण 3/39 अथादित्सुः 17/250 अथाभ्यधत्त 9/189 अथ सम्भूय 7/546 अथादिष्टा तयो- 4/361 अथाभ्यधत्त 9/43 अथ सर्वाभि 13/734 अथादिष्टो विशां 1/469 अथाभ्यधत्त राधेयः 6/982 अथ सा कथयामास 8/423 अथादेशाद- 13/1105 अथाभ्यधात्पृथा 7/518 अथ सायंतना- 12/338 अथाद्भुता सभा 6/225 अथाभ्यधाद्भव- 9/55 अथ सारथिरालोक्य 10/377 अथाधमर्ण- 7/369 अथाभ्यधायि 12/366 अथ साश्रुमुखः 7/101 अथाध्यासीन- 18/3 अथाभ्यधुर्दशाह- 11/14 अथ साऽकथय- 3/25 अथानम्य क्रमा- 5/57 अथाभ्युत्तिष्ठतो 4/206 अथ सिंहरथो 2/94 अथानीतद्विष- 14/36 अथाभ्यूह्य सुख- 9/60 अथ सुस्थितमारा- 17/100 अथानीय निजं 2/86 अथाभ्येत्य 13/937
Page #739
--------------------------------------------------------------------------
________________ अथोच्चैः 724] [पाण्डवचरित्रमहाकाव्यम् ॥ अथाभ्येत्य 13/951 | अथाह कौरवस्तर्हि 6/152 | अथो निशीथि- 7/329 अथाभ्येत्य तथा- 8/92 अथाह जननी 1/113 अथोग्रमहसां 1/20 अथाभ्येत्य स 10/424 अथाह भीमभूर्नाहं 6/652 अथोचुः पाण्डवाः 17/123 अथामर्षरसोत्कर्ष- 11/152 अथाह मातलिनेमि 14/162 अथोचे 16/255 अथारतिपराभूति- 10/8 अथाह स 17/149 अथोचे 6/564 अथारोप्य जयस्त- 6/29 अथाह स्म 13/149 अथोचे नृपति 1/46 अथार्धपथ 9/182 अथाहं वसुदेवं 17/293 | अथोचे पृथिवी- 1/484 अथालोक्य 14/169 अथाहवं 7/319 अथोचे विजयं 7/235 अथालोक्य तथा 10/268 अथाहूय मही 2/77 अथोचे विदुर- 6/231 अथालोक्य नृपा- 2/324 अथाहेयास्त्र- 13/729 अथोच्चै 14/68 अथालोच्यायति 4/432 अथाऽन्येधु 2/1 12/343 अथाल्पीयो 1/255 अथाऽऽगादुदय- 6/809 अथोच्चैश्चकित- 10/397 अथावलोक्य 13/873 अथाऽऽपदाप- 7/390 अथोज्जगार 13/24 अथावसरमासाद्य 4/324 अथाऽऽह 6/775 अथोज्जगार गाण्डीवी 5/121 अथावसरमासाद्य 6/747 अथाऽऽह जननी 8/459 अथोज्जृम्भन्नवाम्भोज 8/429 अथावसरमासाद्य 8/250 | अथाऽऽह पार्थः 8/300 अथोत्क्षिप्तपताकौघं 11/254 अथावां विहिताहारौ 17/339 | अथाऽऽह पार्थो 8/417 अथोत्क्षिप्य भुजं 3/490 अथावादीन्मुनि- 17/273 | अथाऽऽह पृथिवी- 1/68 अथोत्तरवधा- 13/97 अथाविदित एवायं 10/238 | | अथाऽऽह शबरस्वामी 8/234 | अथोत्तस्थे बलैः 10/261 अथावेद्य 7/513 अथाऽऽह स्म 16/219 अथोत्तीर्य 13/38 अथावोचत चाणूरः 2/386 अथेक्षमाणा 18/269 अथोत्तीर्य विमानेभ्यः 8/360 अथावोचत पाञ्चाली 6/977 | अथेत्यव्याहतज्ञानो 18/23 अथोत्थाप्य 1/150 अथावोचदजातारिः 10/33 | अथेन्द्रजालिकेनेव 7/455 अथोत्थाय 7/312 अथाशेषैर्नुपैः 13/855 | अथैकवाससोऽमुष्या 6/983 अथोत्थाय ततो 5/513 अथाश्रूयत 7/591 अथैको निखिलै- 13/890 अथोत्थिते 14/90 अथासावग्रतो 3/282 अथैते तनय- 8/427 अथोत्पातमहीकम्प- 17/285 अथासि त्वममुं 8/223 अथैत्य स जवा- 6/723 अथोत्पाद्य नवं 1/450 अथासौ 12/313 अथैत्य हास्तिनं 17/224 | अथोत्फुल्लमुखा- 6/160 अथासौ 7/425 अथैनं दुर्जयं 13/364 अथोदगात्प्रगे 13/631 अथासौ निश्वस- 13/270 अथैनां द्रौपदी- 8/171 अथोद्धर्तुमना 16/328 अथासौ विस्मयत्र- 9/344 | अथैवं पथि 7/238 अथोद्यत्किङ्किणी- 5/157 अथास्मिन्नति- 17/186 | अथैवं रणसंरम्भे 13/742 | अथोन्नमय्य 3/289 अथास्मै कथयामास 5/312 | अथैवं समयश्चक्रे 13/1 / अथोन्निद्रजपाजैत्रं 12/410 अथास्या भीम- 8/175 | अथो कुमुद्वती 1/564 | अथोन्मर्यादयन्नब्धी- 17/137 अथास्यामिति 4/244 | अथो जगाद 11/258 | अथोन्मीलन्मनो- 18/124
Page #740
--------------------------------------------------------------------------
________________ परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [725 अथोन्मीलित- 2/409 | अधिष्ठायोटजक्रोड 9/224 | अनीहैरिव 12/237 अथोन्मील्य दृशौ 5/148 | अधुना मानुषो । 7/269 | अनुकूलानिलोद्भूताः 4/44 अथोपतस्थे 3/363 अधुनाऽपि 11/48 | अनुगच्छन्तमाक्रम्य 4/425 अथोपेतः 7/533 अधुनाऽपि निराधि- 3/16 | अनुगामुकतां 2/105 अथोपेत्य 12/453 अधुनैव 6/446 अनुतिष्ठ 15/79 athorjasvi2/188 अधोमुखी 9/4] अनुत्तरगुणैवेय- 10/414 अथोवाच 13/776 अधोऽधः पतत- 3/71 | अनुद्धातं सुखेनाशु 8/293 अथोवाच 7/372 अध्यगीषत ते 3/220 | अनुपाञ्जाङ्गली- 12/321 अथोवाच 7/564 | अध्यगीष्ट 1/132 अनुप्राव्राजिषुनेमि 16/309 अथोवाच 9/134 | अध्यशेत 7/587 अनुभावस्तवैवायं 10/288 अथोवाच स्नुषां 8/478 अध्यासामास 5/460 अनुभावात्कुमारा- 1/362 अथोवोचत 8/483 अध्यासितुं मदश्रो 4/409 अनुभूय प्रिया- 1/286 अथौर्ध्वदेहिकं 13/386 अध्यासीनं 11/31 अनुमन्यामहे 7/283 अदभ्रसम्भ्रमैः 4/299 अध्यास्यन्ते स्म अनुयातः स 4/45 अदस्रसेवावसरं 8/40 अध्वश्रमाविलं ... 3/244 अनुयातः सहाया 4/429 अदीपिष्ट तदादिष्टं 1/349 अनध्यायदिने 3/279 अनुरागो नले 6/290 अदुःशासनमद्रोण- 6/1006 अनमस्यत् कृपा- 3/253 अनुरूपगुण- 1/396 अदृश्यन्त 7/410 अनयो गनारी- 8/546 | अनुरूपो वरः 6/244 अदृष्टे वैरिभिः 13/230 अनर्जुनैस्ततो 13/501 | अनुव्रजन्ती 5/68 अद्भिर्नेत्रघटीय- 10/316 | अनवद्यै 7/628 | अनुव्रजन्मनस्तेषां 7/135 अद्य प्रातर्मया 6/812 अनहंयुतयाऽत्यन्तं 1/266 | अनुशिष्टिमिति 1/348 अद्य माद्यन्ति 10/428 | अनाकर्ण्य च 4/378 | अनेकप्रहतातो- 5/164 अद्य विद्याधरे- 12/434 | अनाथाः कुरवो 9/150 | अनेकरथचीत्कार- 10/324 अद्य स्यादजरा- 14/114 | अनाधृष्टिमुखा- 14/269 | अनेकविरहि- 6/273 अद्यापि त्वयि 13/815 | अनाधृष्टिसमाख्यात- 14/110 | अनेकामन्त्रितैः 17/32 अद्यैवाप्तं मया 1/200 | अनाधृष्यः कुण्ड- 3/128 | अनेन वचसा 9/302 अद्राक्षुश्च गुरुं 18/150 | अनार्योऽयं 17/326 अनेनानुशयेनात्मा 8/484 अध धर्मजगोप्तारं 13/302 | अनालोक्य 12/419 अन्तरेण रणं 13/268 अध: पतन्ती- 1/520 अनिमेषा 13/183 अन्तर्गनगमभ्येत्य 17/27 अधःस्तम्भस्य 4/117 अनिषिद्धं हनुमतमिति 4/357 | अन्तर्वासप्ततिः 17/289 अधर्मद्रुमसन्तान- 5/502 | अनीकप्रत्यनीकानां 13/168 | अन्तर्वत्नी विशां 2/21 अधर्मैकमय 13/604 अनीकानि 12/118 अन्तर्विचिन्त्य 4/133 अधस्ताद्धीमत- 7/179 अनीयुषीणां 12/319 | अन्तिके यस्य 11/183 अधावन्नभितो . 06/375 अनीशाऽपि 5/454 | अन्ते तामन्यया- 3/239 अधिगम्याऽऽर्हतं 6/308 | अनीषत्करमप्युच्चैः 12/352 | अन्तेऽनशनमाधाय 6/863
Page #741
--------------------------------------------------------------------------
________________ 726 ] अन्त्यचुम्बन अन्धकवृष्णिअन्धत्वं नेत्रसद्भावे अन्धवन्मनत्र अन्धसा कंसरूपेण अन्धभूष्णुरथो अन्यतेजस्विमाहाअन्यतेजोऽसहस्यास्य 10/ 360 अन्यत्किमपि 6 / 172 अन्यथा नीरराशी 11 / 286 अन्यदा 6/592 अन्यदा 6/633 अन्यदा 7 / 149 अन्यदा 7 / 422 अन्यदा तु अन्यदा दधिपर्णस्य अन्यदा नारद अन्यदा निबिड अन्यदा यमुना अन्यदा राज अन्यदा वसुदेवस्य अन्यदा स्वर्ण 13 / 1063 | अन्येद्यु * कश्चिद1 / 419 | अन्येद्युः सागरं 11 / 270 अन्येद्युरभ्रमूका 4 / 252 13 / 722 6 / 909 | अन्येद्युरुद्यदानान्येद्युरुन्मदोअन्येद्युर्जगदालोक - 17 / 239 | अन्येद्युर्धृतराष्ट्रस्य अन्येद्युर्मितसामन्त - अन्यदाऽङ्कस्थिताअन्यदाऽन्तस्तरुश्रेणि अन्यस्य करमा अन्यस्या अन्यस्यां तु कृ अन्यापि अन्यायकन्द अन्यायवर्तनीपान्थः अन्यासक्तं अन्ये तु अन्ये तु अन्ये प्रचेलुराअन्ये विमान अन्येद्युस्तु अन्येन वृत अन्येषां 7/332 6/758 9/176 | अन्योन्यजङ्घा1 / 55 अन्योन्यस्खलना 1 / 158 अन्योन्यास्फाल 16/22 अन्योऽन्यनिबिडाअन्योऽन्यमति 2/50 3/336 अन्योऽन्यरदना 1 / 36 | अन्योऽप्येतस्य 6/373 17/85 11 / 114 11 / 251 6/327 16/288 13 / 486 अपि पुण्यजना अन्येषामपि बन्धूनां 5/533 | अपूर्वं निर्वृति अन्येऽपि 14 / 201 | अपूर्वमिति 17 / 79 अन्येऽपि देशविरतिं अन्येऽपि धृतराष्ट्रस्य अन्योन्यं कलहायन्ते 8/41 - 4 / 189 12 / 202 10 / 231 अपत्यमन 12/240 अपनीयापण श्रेणि 1/22 अपरं च यदा 9/23 अपरं जनमु 13 / 1072 | अपराधशतेनापि 6/842 2 / 17 7/44 11 / 164 13 / 901 | अपराह्नेऽथ 13 / 904 | अपरेद्युर्महाबाहुः 16/198 7 /111 अपरे अपरेऽप्यवनीपाला 4 / 264 8 / 129 4/51 13/390 13/53 अबलं स्वबलं 6 / 372 | अबलाभिश्च 17/198 13/158 17/364 अन्वगुर्वीरचक्राङ्काः 13 / 479 अभञ्जि द्रुत अन्वहं ते 17/6 अभणच्च अपकारेऽपि 17/322 | अभवत्पर्णदेशीया अभविष्यन्निअभाषिष्ट च रे *1/228 9 / 25 6/698 अभाषिष्ट निविष्टं अभिचारकमन्त्राभं [ पाण्डवचरित्रमहाकाव्यम् ॥ अपरोऽपि महीपाल अपरोऽप्य परो 2/ 366 14 / 123 12/171 5/280 1 / 121 3/348 5/234 3/280 11 / 174 7/30 6/ 124 9/96 5/122 6/70 1/404 4/336 अपूर्वसंयुगालोक - 14/189 अप्रणाशवतं 10 / 381 अप्रसन्नः प्रसन्नो 1/186 अप्रार्थ्यप्रार्थनः 1/170 अप्सरोजित्वरा 10 / 147 7/35 14 /77 12 / 109 अपशल्यां समां अपश्यंश्च पुरः अपश्यत्तत्र तूणी अपाकृतनयं अपाथेयो अपावृतादपि अपि दुर्वृत्तमात्मीयं अपि देवेन्द्रदेशी अब्रवीच्च अब्रवीच्च कुतो अब्रवीच्य अभिद्यत अभिधायेति अभिनन्द्य गुरुं अभिनन्द्यत अभिमन्युं 2/140 7/430 6/401 3/300 7/60 17/295 7/412 9/295 7/49 9/234 1 / 164 13 / 490 5/30 1/517 3/347 7/88 13/356
Page #742
--------------------------------------------------------------------------
________________ ..8/298 परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [727 अभिमन्युरथा- 13/347 | अमङ्गल्याधिया 5/58 | अयं च सबलै- . 14/143 अभिमन्युवध- 13/671 | अमन्दामन्दर 3/414 अयं तव 7/175 अभिमन्युवधे 13/756 अमन्यत 14/243 अयं पन्थाः अभिमन्यूत्तरा- 11/40 अमानुषप्रचारे- 7/317 | अयं महाबलो . 7/652 अभिमन्यूत्तरापुत्रं 17/225 अमारिं 7/675 अयं मे ज्ञातिचक्रेण 8/426 अभिरामगुण- 4/50 अमारिपटहैश्चापि 14/327 | अयं मे हन्त 2/187 अभिरूपेण 2/226 अमी कुमाराः 3/115 | अयं वामः पुनः 8/299 अभिवाद्य 10/31 अमी तु 13/1046 अयं हि 13/926 अभिषिक्तोऽय- 3/485 अमी दुःखाद- 16/240 अयमायात 12/290 अभिषिञ्च - 6/335 अमी दुर्वारदोर्वीर्या 8/274 अयमूर्जस्वलो 3/137 अभूच्च भूधवा- 6/771 अमी व लहारीत- 9/256 ayobAhurmahAbAhuH3/122 अभूतां शतश- 10/213 अमी वर्महराः 3/214 अरण्यपथपान्थानां 8/7 अभूत्कर्णः 9/42 अमीभिः सैरिभ- 8/532 अरण्यपान्थै- 7/260 अभूत्कर्मेदमे- 4/289 अमीभिस्तु पुन- 6/1016 अरण्यबद्ध- 1/64 अभूत्कश्चित्स , 1/259 अमीषामपि 11/209 अरण्यमालती- 16/277 अभूत्कुतूहला- 14/130 अमुक्ते यन्त्रमुक्ते 3/362 अरसन्धिषु 14/71 अभूत्तस्य मनस्येवं 3/281 अमुच्यन्त नवा- 1/83 अरातिकीर्ति- 4/4 अभूवन्कर्णतः .. 3/434 | | अमुञ्चदङ्कुरान्कुन्ती 4/287 अरालनीलभूव- 4/157 अभ्यधत्त च तं 1/111 | अमुना रञ्चरन्ते 8/222 | अरिकीर्तीः क्षिपस्तारा 4/236 अभ्यधत्तोत्तरः 10/323 अमून भीमद्रुहः 3/79 | अरिव्रातकृतासेव 4/25 अभ्यधाच्च 14/121 अमेयानि . 18/108 | अरिषड्वर्गसंसर्गः 7/71 अभ्यधाच्च 15/77 अम्बरेऽप्यमर- 13/73 अरिष्टकेशिचाणूरा- 11/66 अभ्यधाच्च 7/678 अम्बालिकाम्बि- 2/30 अरिष्टाय : 12/423 अभ्यधात्सवि- 6/484 अम्बालिकाऽपि 1/354 अरिष्टारिरभाषिष्ट . 12/381 अभ्यधाद्धर्मजो 9/272 अम्बिकासूनुना 1/394 अरिष्टारिरभाषिष्ट . 2/389 अभ्यधुश्च 13/991 अम्बिकाऽम्बालिका- 1/270 अरुंतुदानि मे 13/237 अभ्यस्तमस्य 8/325 अम्भः संस्तभ्य 13/872 अरे ! वराकाः 7/444 अभ्यापतन्तो 1/313 अम्भोजमिव 14/209 | अरे ! विद्याधराः 9/31 अभ्युत्थानं च 11/8 अम्भोदरगम्भीरः 4/60 | अरे ! शौण्डीरता- 9/172 अभ्युत्थाय 1/31 अम्भोरुहवन- 16/105 अरे ! स्मरसि .2/421 अभ्युपेत्य तदा- 1/371 अम्लानांस्तानिव 9/356 | अरे वनचराः 9/231 अभ्येत्य देवकी 2/441 अम्लानो बलवान् 10/17 | अर्कवन्मकरं 12/442 अभ्येत्य भूमिन्य- 4/16 | | अयं कुमार! 16/127 | अर्घमत्क्षिप्य - 5/278 अभ्रंलिहाभि- 17/292 | अयं च निर्ममे 5/220 अर्चामभ्यर्चयामास 7/185 अभ्रमूवल्लभारूढं 3/99 अयं च वसुदेवा- 2/371 | अर्चितः सकुटुम्बो- 10/456
Page #743
--------------------------------------------------------------------------
________________ 728] [पाण्डवचरित्रमहाकाव्यम् ॥ अर्जुन ! द्रुतमे- 13/682 | अवतीर्यः 7/650 | अवेदं गोग्रहे'- 10/433 अर्जुनः 8/305 अवतेरुस्ततः 12/330 अवैधव्याध्वरे 5/123 अर्जुनस्य 14/176 अवदच्च 16/58 अवोचच्च 12/283 अर्जुनस्य पुनर्बाणा: 4/274 | अवदन्नृपति- 1/489 | अवोचत च 13/603 अर्जुनस्य मुने- 18/137 अवदन्नौपतिः 1/182 अवोचदेकदा- 3/276 अर्जुनात्तरुनाम्नो- 8/150 | अवदानेषु 13/714 | अवोचदर्वत्नी- 13/384 अर्जुनाद्याः 7/325 / अवधीस्त्वं 7/571 अव्यक्तवर्णरमणीय- 2/485 अर्जुनार्जुन ! 8/447 / अवरोधवधू- 3/350 अव्याहरति 18/26 अर्जुनार्जुन 13/759 अवश्यं निपतन्त्येव 11/331 अशनं स्वादिमं 9/217 अर्जुनेन प्रजाकार्ये 5/21 | अवश्यमव्य- 13/32 | अशनादिकमाहारं 17/308 अर्जुनो मे सुतां । 10/441 | अवश्यमेक एवात्मा अशिक्षेतां गदायुद्धं 3/327 अर्जुनोऽपि 13/298 | अवसादः 2/3 अशीतकिरणस्यापि 13/289 अर्जुनोऽप्य- 7/161 अवसाने च 2/447 अश्मभिभैंमि- 13/459 अर्जुनोऽप्यर्जुन- 6/30 अवस्था पर्यव- 8/349 अश्रान्तसंहिता- 13/703 अर्थिनः प्रीणया- 9/379 अवस्थादौस्थ्य- 13/218 अश्रुमिश्रं वहन्नीरं 9/271 अर्थिनां प्रार्थनाभङ्गं 8/224 अवहारं 13/301 अश्वत्थामन् 13/964 अर्थिभ्यः स ददौ 5/500 | अवहारस्ततस्तात 13/220 अश्वत्थामा हतः 13/499 अर्धभारतवास्त- 14/270 अवहारे 13/375 अश्वत्थामादयः 13/998 अर्धराज्यहरो 3/190 अवादीच्च 16/138 अश्वत्थामान्विताः 3/413 अर्धरात्रेऽथ 13/450 अवादीच्च 17/112 अश्वत्थामायम- 13/11 अर्पयिष्यसि . 11/79 अवादीद्देवकी 2/180 अश्वत्थाम्नोऽपि 13/22 अर्हत्पूजा 13/202 | अवादीद्देवता 9/375 अश्वानां लक्षणं 10/65 अर्हन्तो निखिलाः 15/105 | अवादीद्रौपदी 8/490 14/83 अलं विकल्पै- 1/528 | अवादीद्विदुरो 11/165 अश्वैरुत्थापितं 1/559 अलक्तकरसस्तस्याः 4/154 | अवाप्तजन्मनस्तत्र 6/76 | अष्टधा दर्शनाचारे 15/82 अलक्ष्यगतयो 13/190 | अवाप्तैरवदानेषु अवाप्तरवदानषु 10/94 | अष्टमीन्दुनिभे 15/16 अलङ्कारान्दु- 6/483 | अविधित्सुर्वधं 14/78 अष्टमीशशिनः 16/183 अलङ्कतानि 9/103 अविन्दन्नर 1/478 अष्टमेऽपि 13/106 अलब्धपूर्वी 9/186 अवियोगा- 7/98 अष्टादश सहस्त्रा- 6/806 अलभन्त 10/256 अविशेषकृतोपास्तिः 5/4 असंबद्धानि 17/70 अलमम्ब! 1/240 अविशेषेण वर्ते 11/10 असंस्तुत इवोत्थाय 10/127 अलौकिकं 16/8 अविश्रान्तं 18/226 असङ्गभृङ्ग- 4/77 अल्पमल्पेतरं 15/89 अविश्वासाः 7/180 असङ्गभृङ्गसङ्गीत- 5/75 अवक्रयकुटीतुल्यं 15/103 अवीक्ष्य 13/444 असहायसहायेभ्यः 15/111 अवतारो मनुष्येषु 9/362 अवेक्षणीयाः 13/1109 | असह्यस्तावदे- 14/88 अ पि
Page #744
--------------------------------------------------------------------------
________________ परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [729 असाधुसाधुपुत्राभ्यां 8/195 | असौ संहार- 7/437 | अस्मिन्कुरुकुले 13/255 असावचिन्त्य- 3/365 | असौ सत्यवतां 2/32] अस्मिन्कृता 7/597 असावथ 13/934 | असौ सद्ममयं 7/159 अस्मिन्नपि 6/606 असावनुपमन्याय 3/366 | असौ साधारणः 3/275 अस्य चाहम- 7/267 असावपुष्णाद्वर्धि- 2/87 | असौ हहा! 8/352 अस्य दक्षिणपक्ष- 14/140 असिखेटकहस्तेन 14/129 | अस्तं नीत्वा 7/200 / अस्य मानुष्य- 6/601 असूत दिवसे 3/40 | अस्तमस्तमहीध्रेण 11/74 | अस्य सूनुर्जग- 14/138 असूत्र्यत 14/291 | अस्ति क्रीडावनं 9/126 | अस्याः करण्डि 6/450 असौ कुन्त्या च 4/46 | अस्ति चात्र 2/52 | अस्याः सुकेश्याः 1/407 असौ कृतश्रमो 10/208 | अस्ति चेत्तव - 3/178 | अस्याः स्फीतश्रियः 17/206 असौ तदानीं 7/500 अस्ति दोविक्रमा अस्ति दावक्रमा 4/224 | अस्यां स्वच्छन्द- 1/436 असौ तव विनाक्लेशं- 1/493 | अस्ति निर्व्याज- 2/54 | अस्याममूदृशा- 5/341 असौ ते त्रिंशतं 3/36 | अस्ति युष्माकमे- 7/450 अस्यायमवदातस्य 2/91 असौ ते बन्धु- 2/369 अस्ति रत्नपुरं 4/440 अहं चेहागमं 9/204 असौ त्रयाणाम- 1/385 | अस्तु त्रस्तवि- 1/215 अहं तु 17/115 असौ देवि! 16/170 अस्तु राजन्वती 5/472 अहं तु 7/527 असौ द्रघीयसी 8/66 अस्त्यमात्य ! 2/287 अहं तु गन्तुमिच्छामि 5/366 असौ द्राघीयसो 9/145 अस्त्रमाह्वत्किरातोऽपि 8/244 अहं तु देव- 6/246 असौ धर्मसुतो 8/63 अस्त्रे कारुण्य- 10/396 | अहं तु न 18/205 असौ नगर 7/702 अस्त्रैः शस्त्रैश्च 8/310 | अहं तु प्रावृतं- 17/343 असौ प्रत्युत मे 1/116 अस्त्वेषां कः 3/216 | अहं तु यदि 12/378 असौ बुभुक्षा- 7/535 अस्पृशं समतामन्यैः 8/74/ अहं तु हन्तु- 1/199 असौ भग्नरिपु- 6/266 अस्मत्कुटुम्ब- 7/634 | अहं तूत्प्लुत्य 9/131 असौ भूरिश्रवाः 13/14 | अस्मत्कुटुम्बजीवा- 7/343 | अहं प्रत्यहमश्नामि 11/7 असौ मदगदः 9/54 | अस्मद्विरोधिनो- 12/490 | अहं महीपतेः 3/26 असौ मद्वंश- 3/478 अस्माकं 7/307 | अहं शोकान्धकारेण 17/291 असौ मन्मृत्युमत्य- 5/119 | अस्माज्जराकुमाराच्च 17/208 अहंपूर्विकया 12/203 असौ राजकुले 3/477 | अस्मादृशीनामे- 11/4 | अहंपूर्विकयो- 15/11 असौ रूपेण 1/444 अस्माभिरपि 13/957 | अहंप्रथमिकाः 7/633 असौ लोकविरुद्धेन 1/552 | अस्माभिर्जनता- 13/42 | अहङ्कारकुलागार- 13/545 असौ लोलेक्षणे 4/257 अस्माभिस्तद्ग्रहे 10/230 अहमेकधुरीणस्ते 6/151. असौ विशद- 4/161 अस्मार्षीदस्त्रमाग्ने- 8/243 अहमेभिर्मनुष्यः 16/233 असौ वैरिमनः 4/219 अस्मि त्यक्त- 6/402 अहमेव 7/482 असौ शक्ति 12/278 अस्मि वैरिभिरष्टा- 16/230 अहमेवाभवं 7/590 असौ शिथिल- 2/165 अस्मिन् रङ्ग 2/417 | अहह ! ज्येष्ठयोः 15/28
Page #745
--------------------------------------------------------------------------
________________ 730] [पाण्डवचरित्रमहाकाव्यम् ॥ अहारयत्क्रमा- 6/914 | आकृतिस्ते पुनः 10/55 | आत्तैः सौधादि- 9/56 अहिंसा ब्रह्मचर्य 1/221 आकृष्य प्रीति- 4/260 आत्मजन्मानमेत- 11/191 अहितानां तु 12/102 आक्रान्तस्यापि 7/681 | आत्मनश्च रिपूणां 11/101 अहीश्वरशिरोरत्नं 12/274 आक्षिप्तचक्षुरा- 4/19 | आत्मना यस्तु 1/245 अहो ! अमीषां 8/126 आख्याति स्म 17/199 | आत्मनैकधुरीणे- 4/230 अहो ! किमपि 6/639 आख्यातुमिति 12/64 | आत्मन्यनन्य- 16/344 अहो ! पाणि 7/213 आगच्छत्यर्जुने 10/383 | आत्माधिका 13/297 अहो ! महात्मनो- 18/197 आगतः शूकराभ्यर्णे 8/212 | आत्मानं मन्यते 8/149 अहो ! मे दत्तता- 3/14 आगताः स्म 6/655 आत्मानुयायिनी 7/91 अहो कश्चित्पु- 6/799 आगतो देवकी 2/250 आत्मीयमपि ते अहो किमप्यपारेयं 17/54 आगतो धार्त- 10/196 | आत्मीयमप्यनात्मीयं 14/211 अहो धन्योऽय- 18/203 आगत्य द्रुपदाद्यैश्च 11/39 | आत्मीयेष्वप्य- 11/171 अहो नलस्य 6/420 आगत्य प्रणयपहः . 6/229| आत्मैकशरणं 16/275 अहो सुबाहवः 8/162 आगन्तूनाम- 7/701 | आदातुमप्यलम्भूष्णु- 16/34 अहोरात्रेण तत्रेन्द्र- 2/469 आगमादिसमी- 15/52 आदाय तनया- 9/26 [ A] आगस्विनां च 1/311 आदाय तामथो- 2/79 AH ! तारुण्य- 2/167 आगांसि तानि 11/19 आदाय द्रौपदी 9/170 A: ! पाप! 6/963 आग्रहात्प्रतिजग्राह 5/451 आदाय विजय- 5/23 A: ! पापकर्म 6/1011 आचार इति 4/399 आदाय सत्करै- 6/133 A: पाप ! चापलं आचार्यभद्र- 15/78 आदाय सिन्धुरः 12/468 A: पापे 7/292 आचार्यभद्रगुप्तेन 15/9 | आदास्यन्ति 12/408 A: शठोऽसि 6/831 आचार्योऽपि 13/407 | आदित्यकेतुर्बह्वाशी 3/126 A: सोमक! 14/33 आच्छिद्य कन्या- 1/282 | आदिमस्त्वं 7/122 आ लोचनपथात्पार्थं आच्छिन्नश्रीर्बला- 6/871 आदिशत् तौ 9/164 आकर्णितभव- 8/147 आजन्म विद्विषो 8/98 आदिश्य 8/139 आकर्ण्य 14/45 आजन्मकार्मुका- 13/675 आदिश्य पुरि 5/417 आकर्ण्य 6/491 आजन्मचाप- 15/22 | आदीयते स्म 11/108 आकर्ण्य कर्णपीयूषं 4/435 आजन्मविहिता- 2/390 | आदेशमेनमासाद्य 9/100 आकर्ण्य लोकहाकार 6/331 आजन्मानाप्त- 2/245 | आदेशस्तु 7/471 आकण्र्यैतां 6/578 आजये सज्जिताः . 12/469 आधाय पुरतो 12/488 आकलय्य कुमारां- 3/344 | आज्ञा युधिष्ठिरस्येव 8/287 | आनद्धोभयतूणीरः 3/386 आकल्पैः 16/193 आतपत्रायितस्फार- 13/795 | आननेन्दुमपश्यन्तो 18/126 आकस्मिकतिरस्कारै 9/233 आतपोऽनात- 16/251 | आनन्दमग्नं 15/13 आकाशपतितेवासौ 6/660 आत्तासिजर्जरा- 12/402 आनन्दानामुपा- 18/236 आकुञ्च्य 16/55 आत्तेऽपि विद्या- 3/229 आनन्दाश्रुकणा- 18/152
Page #746
--------------------------------------------------------------------------
________________ परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [731 आनन्दाश्रुसमार- 14/272 | आयुश्चरमदेहा- 15/67 | आश्चर्यकृत्तयोर्जज्ञे 4/358 आनन्दैकमयं 4/308 | आयोधनाध्वजालैः 13/948 | आश्चर्यलहरीहेतोः 8/430 आनन्दैकमयाः 10/480 आरभ्य तद्दिना- 2/19 | आश्रितानेकवर्णाढ्या- 5/521 आनन्द्याशीर्भिर- 9/158 | आराधिता मया 9/200 | आश्वासयन्कनीयांसौ 7/330 आनम्य धर्मजं 12/438 | आराध्यमप्यनाराध्यं । 2/315 | आश्वेव हन्तु- 10/212 आनम्यानम्य 18/254 | आरुह्य समिति- 16/237 | आसक्तिर्जिन- 2/23 आनयन्नात्मतादात्म्यं 15/125 | आरूढकल्पिता- 12/426 | | आसतां पाण्डवा- 11/307 आनीय कुम्भयोः 12/235 | आरूढस्य परां 4/437 | आसतां शतमे- 3/143 आपदं श्वापदान्ये 1/66 | आरोहति परां 4/220 आसनाद्रभसोत्ताल- 4/292 आपन्न स्यातिहरणं 15/36 1/28 आर्य ! 7/119 आसन्नान्तस्तदा 13/857 आपन्नार्तिच्छिदा- 7/202 आर्य ! किङ्कार्यता- 17/316 | आसन्युधिष्टिरादीनां 4/288 आपादमौलि तस्या- 9/144 | | आर्य ! पुर्याः 17/315 आससाद 17/170 आपृच्छ्या 12/480 आर्य ! शौर्यपुरे- 1/445 आससाद 7/228 आपृच्छ्या 7/246 आर्य संजय 11/130 आससाद विषादस्य 1/109 आपृच्छ्यमान- 14/315 आर्यपुत्र ! 10/189 आसाद्यावसरं 13/205 आप्तवाचोऽपि हि 11/268 आर्यपुत्र ! तपः 8/163 आसाद्यावसरं 14/236 आप्तैर्गवेषयामास 17/90 आर्यपुत्रस्य 7/616 6/907 आबद्धपाणि- 7/118 | आर्यपुत्रार्यपुत्राहं 5/258 आसीदन्धक- 1/425 आबभाराम्बिका 1/351 | आर्यपुत्रार्यपुत्रेति 5/232 | आसीद्दोर्दण्ड- 2/422 आभ्यां वृषतुरङ्गा- 2/274 | आर्यस्य । 7/132 | आसीनेषु 10/319 आमुक्तमौक्ति- 14/288 | आर्यानार्येषु 18/219 | आसीन्निः 1/9 आमुच्य कञ्चकं 10/51 | आर्यास्ताः सा 4/376 | | आसेदिवान्प्रदेशं 8/449 आमशद्भिर्मुहु- 7/190 | आर्येक्षाञ्चक्रिरे- 3/241 | आस्तां तावत्स 11/67 आमेति प्रभुणा 17/207 | आर्योऽधुना 9/85 आस्तां तावद्भवान् 13/816 आम्नातिनो धनुर्वेदे 4/28 | आलानपादपः 12/234 आस्तां वरस्तावदयं 8/256 आम्बिकेयस्त- 3/144 | आलिङ्गति 11/343 | आस्थानीपीठमास्थाय 5/448 आयातश्च ततश्चा- 2/292 आलिङ्गति स्म 3/458 आस्थानीमा- 14/246 आयाते मासि 17/260 आलिङ्गनोपदा- 8/14 आस्थानीमास्थिते 4/227 आयान्तमग्रतो 12/174 आलोकयावः 9/320 आस्माकीन- 14/23 आयान्तमेकल- 3/298 आलोकशब्द- 7/208 आह स्माहि- 6/431 आयुधानि 10/249 आलोच्य पाप- 13/272 आहतो हृदये 2/405 आयुधानि च 13/553 आवद्रे प्न्य्च्भियोन्न्ः 3/412 आहन्यत 16/112 आयुधान्यायु- 12/492 | आविर्बभूव शौर्यं 1/546 | आहारं मधुरं 3/202 आयुधैः शक्तिनाराच- 9/37 | आविर्भावितदोर्मूला 16/95 | आहुतीकृत्य 4/225 आयुर्वायुचला- 16/329 | आश्चर्यं ! पश्चिमा 2/476 | आहूतस्तपसातेन 2/465
Page #747
--------------------------------------------------------------------------
________________ 2/85 732] [पाण्डवचरित्रमहाकाव्यम् ॥ आहूय तेन 4/368 इति चिन्तातुरे 7/338 | इति निर्बन्ध- 1/387 आहूयन्तां च 2/289 | इति चिन्तातुरो 13/415 | इति निश्चित्य 7/365 [ ] इति चिन्तातुरो 4/320 ति नेमि 16/282 इत ऊर्ध्वं मुहूर्तेन 17/351 | इति चिन्तापर- 3/17 | इति नैमित्तिका- 3/138 इतः कर्षति 1/174 | इति चिन्तापरे 9/112 या कृता- 2/186 इतः किलकिला- 2/435 | इति चिन्तापरेष्वेषु । 9/363 | इति पत्रार्थतो इतः क्रीडातडागानि 6/312 | इति चिन्तामषी- 3/288 | इति पर्यनुक्तोऽथ 3/323 इतः परीतः 2/444 इति जल्पत 2/74 | इति पृथ्वीपतिः 10/199 इतः साकं 7/547 इति जल्पत 7/606 | इति पृथ्वीपतेः 4/248 इतरे ढोकया- 6/107 इति जल्पन्क्रुधा 8/515 | इति पृष्टो यथादृष्टं 8/143 इतरेतररन्धवी- 3/494 इति जल्पन्त- 3/312 | इति प्रणयगर्भा 10/444 इतश्च केलि- 2/101 इति जल्पन्नसौ 9/57 इति प्रतिज्ञा 2/451 इतश्च कौरवः 13/803 इति जितपुरुहूतः 5/535 इति प्रतिदिनं 16/76 इतश्च गर्भदौरा- 3/12 इति जीवयशा- 12/56 इति प्रत्यक्षतो 8/73 इतश्च पाण्डवाः 13/1013 इति ज्येष्ठगिरा 9/274 इति प्रभावती 5/320 इतश्च श्रीशिवा- 2/235 | इति ज्येष्ठात्म- 1/441 इति प्रमुदित- 7/536 इतश्च स्वप्रतिज्ञा 13/427 इति ज्येष्ठानुशिष्टिं 10/20 | इति प्रश्नपरे 7/530 इतश्च हियते 9/276 इति तं 14/184 | इति प्रसाधिता 4/170 इतश्चाक्रम्य 13/409 इति तद्वचसा 16/137 | इति प्रस्तुवत- 1/216 इतश्चान्येऽपि 2/372 इति तस्मिन्व- 7/567 | इति प्रह्वीकृता 16/215 इतश्चायं कृपा- 13/7 इति तस्मै 15/70 | इति प्राक्सुकृता- 3/293 इतस्तत: परिभ्रेमुः 14/195 | इति तस्या 6/645 | इति प्रार्थय- 16/135 इतस्तपःसुतादीना- 8/410 इति त्वां मित्रकार्यार्थं 8/281 | इति प्रीतस्य । 2/477 इति कंसभटो- 2/309| इति दत्तोत्तरं 8/553 | इति प्रीत्या तमा- 3/321 इति कंसे वदत्येवं 2/379 | इति दाक्षिण्य- 13/627 | इति प्लोषच्चमू- 13/563 इति कर्णोक्तिमाकर्ण्य 6/986 | इति दुःशासनो 6/989 इति बीभत्सुभारत्यां 10/423 इति किङ्कार्यता- 13/246 | इति देवी- 7/694 | इति ब्रुवाणां 5/67 इति कुन्ति 7/470 | इति द्रुपदकन्याङ्ग- 7/470 | 4/132 | इति भाषिणि । 6/216 इति कुन्तीगिरा 8/448 इति द्रोणगिरा 13/283 इति भूमीन्दुसन्दोहे 6/108 इति कुन्तीवचः 7/480 | इति द्रौणिगिरं । 13/971 | इति भ्रातुर्गिरा 6/1010 इति कृष्णे 14/125 | इति द्रौणेगिरा 13/818 इति मन्दं 13/996 इति क्रामन् 5/76 इति द्विजन्मनो 7/483 इति मन्दीकृताम! 13/1050 इति क्रोधादधि- 7/298 | इति धर्मसुतं 7/100 | इति वर्धयतो 3/83 इति खेदपरं 7/220 | इति धर्मसुतः 8/157 | इति वादिनि 1/531 इति चिच्छेद 6/400 इति नानास्त्र- 13/371 | इति वार्तासुधा- 3/86
Page #748
--------------------------------------------------------------------------
________________ परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [733 इति विज्ञापनां 15/45 | इति सम्बोध्य 14/323 | इत्थं वदन्ती 9/24 इति विज्ञापितं 7/133 | इति सर्वतः 11/392 | इत्थं वहन्ती 7/625 इति विज्ञाप्य 8/207 | इति सर्वेऽप्युपश्रुत्य 16/262 | इत्थं विकल्पै- 1/175 इति विज्ञेन 14/321 | इति सस्नेहमापृच्छ्या 5/56 | इत्थं विलपतो- 13/1011 इति विप्रे 7/472 इति सा 7/286 / / इत्थं विलाप- 7/311 इति विश्वेऽपि किं 6/214 इति साम्बगिरा 17/266 इत्थं विलाप- 7/577 इति विष्णुगिरा 13/762 इति सिद्धार्थ- 18/80 इत्थं विलापैर 3/76 इति वृत्तान्त- 7/367 | | इति सुचरितैस्तैः 14/331 | इत्थं विसंस्थुलं 7/583 इति वद्धि स्वबन्धनां 2/480 | इतीयमम्बिकासूनो 6/864 इत्थं विसंस्थुला- 16/284 इति वैरायमाणं. 13/791 12/249 | इत्थं सा विलप- 1/369 इति व्याहरति 3/462 इतो यदुचितं 9/81 इत्थं हरौ 7/59 इति व्याहरति 6/210 इतो राजान्तिके 13/414 इत्थं हसित्वा 2/203 इति व्याहृत्य 11/84 इतोऽपि ज्ञाति- 2/370 इत्थंकारमनाचार- 13/201 इति व्याहृत्य 2/418 | इतोऽपि रणवैय- 13/401 इत्थमत्याहितं 7/366 इति व्याहृत्य 5/376 | इतोऽप्याप्यकरं 13/1096 इत्थमभ्यर्थित- 1/395 इति व्याहृत्य 7/454 | इतोऽभूत्तत्र 3/222 | इत्थम 6/268 इति व्याहृत्य 7/517 | इतोऽष्टगुणमूल्येन 12/36 इत्थमाकर्षतस्तस्य 6/993 इति व्याहृत्य 7/683 इतोऽस्ति पुरमभ्यर्णे 8/257 | इत्थमाभाष्य 2/483 इति व्याहृत्य 8/226 इत्थं कुटुम्ब- 7/145 | इत्थमाश्वास्य- 1/512 इति व्याहृत्य 8/492 इत्थं कुटुम्बसंहारः 4/462 इत्थमुत्तेजित- 7/659 इति व्रजति 6/359 | इत्थं क्रोधाद्विधाय 13/1111 | इत्थमुत्थापिता- 13/86 इति शल्यगिरा 13/754 | इत्थं गर्भप्रभावो- 3/105 / इत्थमुत्थास्तुभिर्दीनैः 17/313 इति शौरैर्गिरा 13/543 | इत्थं तदा विदित्वा 2/150 | इत्थमेतस्य 10/341 इति श्रीनेमिना 16/97 इत्थं ताः 1/319 | इत्यच्चुतगिरा 13/1022 इति श्रुत्वा 10/108 | इत्थं तेनार्थितो 1/449 इत्यच्युतवचष्ट- 13/839 इति श्रुत्वा 11/129 इत्थं नवनवो- 13/808 इत्यनेकां 16/236 इति श्रुत्वाऽपि 17/303 | इत्थं नानाऽऽधि- 1/208 इत्यनेकायुधैर्युद्धं 13/369 इति संतक्ष्य 14/215 इत्थं निश्चित्य 8/67 इत्यन्तर्विस्मितो 6/479 इति संवसतां 10/96 इत्थं पाण्डुसुतै- 14/93 इत्यन्तस्तर्कयन्तौ 6/302 इति संवेगिनी 18/15 इत्थं पृथ्वीभुजां 4/135 इत्यन्योन्यकृताला- 14/223 इति सङ्कर्षणो 13/943 इत्थं प्रगल्भ- 1/316 इत्यन्योऽन्यकृता- 6/166 इति सङ्केतमादाय 10/155 इत्थं मनसि 7/638 इत्यभिष्ठत्य 17/51 इति सञ्चिन्त्य 10/102 इत्थं मयि कृताशायां 3/27 इत्यभिष्टुत्य 5/92 इति समयनिरुद्ध- 4/471 इत्थं यदा निषिद्धो- 1/97 इत्यभीक्ष्यं पतिः 10/311 इति सम्प्रेष्य तं 5/397 | इत्थं लोककृतां 3/367 | इत्यमीषां परां 18/207
Page #749
--------------------------------------------------------------------------
________________ 734] [पाण्डवचरित्रमहाकाव्यम् ॥ इत्यर्जुनवः 13/310 | इत्याक्रुश्य भृशं 10/112 | इत्यादिभिर्वचोभिस्तं 5/330 इत्यर्जुनोक्त- 13/925 | इत्याक्षिप्तः स 2/282 | इत्यादियुक्ति- 1/153 इत्यवज्ञागिरं 2/453 इत्याक्षिप्तः स - 3/179 | इत्यादिष्टः 7/595 इत्यवष्टम्भसंरम्भं 5/356 | इत्याक्षिप्तस्तया 7/356 | इत्यादिष्टामुप- 13/34 इत्यसौ विदुर- 6/876 इत्याक्षिप्तो हरिः 2/384 इत्यादीन्कोटि- 4/187 इत्यस्मिंश्चिन्त- 7/216 इत्याक्षिप्य 13/527 इत्यादेशगिरा 10/272 इत्यस्य गिरमा- 18/222 इत्याक्षिप्य 14/35 इत्यादेशात्तपः 11/113 इत्यस्य गिरमागत्य 17/120 | इत्याक्षिप्य 1/100 इत्यादेशान्नरेशस्य 8/414 इत्यस्याः कृपणां 10/177 इत्याक्षिप्य 7/23 इत्यादेशेनं 17/182 इत्यस्यां वेत्र- . 4/280 इत्याक्षेपगिरा 5/350 इत्याद्यनेकधा- 13/1025 इत्यहङ्कारझङ्का- 13/691] इत्याक्षेपवचः 2/396 इत्याद्यनेकशः 18/35 इत्याकर्ण्य 10/300 इत्याख्यातं मया 10/299 इत्याद्यन्यदपि 13/508 इत्याकर्ण्य 11/215 इत्याख्यातवतस्तस्य 8/278 | इत्याद्यन्या 13/1103 इत्याकर्ण्य 12/324 इत्याख्याते 7/377 इत्याद्यम्भोजनाभेन 13/669 इत्याकर्ण्य 13/242 इत्याख्याते शुभे 3/473 | इत्याद्यालोचयन्ना- 10/346 इत्याकर्ण्य 13/512 इत्याख्याय 13/214 इत्याधुदीरयन्दीनं 17/141 इत्याकर्ण्य 13/650 इत्याख्याय 17/268 इत्याधुदीरयन्नेव 13/551 इत्याकर्ण्य 17/209 इत्याख्याय 1/497 | इत्याधुपद्रवैस्तैस्तैः 5/144 इत्याकर्ण्य 17/355 इत्याख्याय 3/257 इत्याद्यैः पाण्डवेया- 6/125 17/76 इत्याख्याय 7/134 | इत्याद्यैर्मुरजि- 13/1033 इत्याकर्ण्य 18/211 इत्याख्याय 7/176 इत्याद्यैर्वचनैः 6/520 इत्याकर्ण्य 7/395 इत्याख्याय 7/501 इत्यानन्द 7/388 इत्याकर्ण्य गिरं 10/74 इत्याख्याय कथां 17/162 इत्यानन्दाज्जनैरुक्ताः 3/390 इत्याकर्ण्य गिरं 13/793 इत्याख्याय गते 6/787 इत्यापृच्छ्य 7/7 इत्याकर्ण्य गिरं 5/222 इत्याख्याय स्थिते 11/98 | इत्यापृच्छ्य 8/198 इत्याकर्ण्य गिरः 6/928 इत्याख्यायि 7/157 | इत्याप्तश्रुत- 18/127 इत्याकर्ण्य तपः 6/884 इत्यात्मजन्मनो 5/478 | इत्याभाष्य 7/76 इत्याकर्ण्य तपः 8/153 इत्यादयस्तदाऽनेकाः 12/409 | इत्याभाष्य नृपो 10/50 इत्याकर्ण्य दधौ 3/8 इत्यादाय दिशां 6/56 इत्यार्तभाषिणं 13/122 इत्याकर्ण्य वचस्तेषां- 1/34 इत्यादि 6/439 | इत्यातहृदया- 13/783 इत्याकुलमना- 6/641 | इत्यादि चिन्तयन्न- 18/194 | इत्यालपन्तमायान्तं 10/164 इत्याकुलीकृतस्तेन 13/466 | इत्यादि तत्त- 6/313 | इत्यालप्य 10/89 इत्याकूतवतो 10/224 इत्यादि द्रौणि 13/968| इत्यालप्य 1/239 इत्याकृष्य 6/391 इत्यादि प्रलप- 18/49 | इत्यालप्य निशाताग्रैः 9/32 इत्याकृष्य 6/397 | इत्यादिभिः 10/139 | इत्यालिङ्ग्य 12/398 इत्याकर्ण्य
Page #750
--------------------------------------------------------------------------
________________ परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [735 इत्यालोक्य 16/152 | इत्युक्तवन्तं 11/378 | इत्युक्त्वा ताम- 1/70 इत्यालोचय- 6/383 इत्युक्तवन्तं तं 1/209 इत्युक्त्वा विरतं 8/292 इत्यालोचयति 16/41 इत्युक्तवन्तम- 8/141 इत्युक्त्वा विरते 8/286 इत्यालोच्य 10/174 इत्युक्तवन्तामालि- 11/358 इत्युक्त्वा स 11/320 इत्यालोच्य 10/248 | इत्युक्तवान्स 11/80 इत्युक्त्वा स 2/392 इत्यालोच्य 16/144 इत्युक्तस्तेन 9/45 इत्युक्त्वा स 6/690 इत्यालोच्य 18/267 इत्युक्तस्तै 6/349 इत्युक्त्वा सर्व- 10/24 इत्यालोच्य 18/29 इत्युक्तस्त्यक्त- 13/267 इत्युक्त्वा सह । 2/90 इत्यालोच्य 6/419 इत्युक्तस्त्यक्त- 7/696 इत्युक्त्वाऽन्तर्हिते 7/532 इत्यालोच्य 6/524 इत्युक्ता 11/300 इत्युच्चैः 10/287 इत्यालोच्य 6/533 इत्युक्ता 7/40 इत्युच्चैः 12/400 इत्यालोच्य 6/783 इत्युक्ता सह 11/291 इत्युच्चैर्विलप- 7/261 इत्यालोच्य 7/602 इत्युक्ता सा 1/533 इत्युच्चैर्विहितो- 18/102 इत्यालोच्य 9/282 इत्युक्ता साऽपि 3/470 | इत्युत्तरगिरं 10/405 इत्यालोच्य ततः 13/351 | इत्युक्तास्तेऽप्यधः 9/69 इत्युत्तरस्य भारत्या 10/322 इत्यालोच्य निजः 1/558 | इत्युक्ताऽङ्घि- 2/423 इत्युत्थाय 6/518 इत्यालोच्य प्रहर्तुं 8/311 | इत्युक्ते 7/174 इत्युत्साहाग्रमानीतो 18/89 इत्यालोच्य बलैः 10/233 | इत्युक्ते तेन 6/942 | इत्युदित्वा 14/253 इत्यालोच्य रहः 10/146 | इत्युक्ते धर्म- 7/306 17/132 इत्यालोच्य वयं 13/958 इत्युक्ते पाण्डुना 11/371 इत्युदीरयति 13/698 इत्यालोच्य विनिर्गत्य 4/384 | इत्युक्ते सूनिभिः 18/218 | इत्युदीरयति 5/347 इत्यालोच्याथ 11/198 | इत्युक्तेऽपि तया 6/681 | इत्युदीरितवत्युच्चै- 6/1000 इत्याविर्भूतभावेषु 4/197 | इत्युक्तेऽम्भोजनाभेन 11/375 | इत्युदीर्णमनः 8/100 इत्याश्वास्य स्नुषां 9/89 | इत्युक्तैः 7/504 | 10/289 इत्यासां वचन- 6/667 इत्युक्तैर्मण्डलीभूय 3/247 | इत्युदीर्य 10/380 इत्यासूत्रितमन्नं 2/293 इत्युक्तो गुरु- 3/316 | इत्युदीर्य 10/41 इत्याहारपरीहारतत्परैः 17/310 इत्युक्तो नगरी- 2/468 इत्युदीर्य 12/188 इत्याहूतः स 14/101 इत्युक्त्वा 14/7 इत्युदीर्य 12/363 इत्युक्त सोऽव- 7/314 इत्युक्त्वा 17/155 12/436 इत्युक्तः 6/470 इत्युक्त्वा 17/176 इत्युदीर्य 13/606 इत्युक्तः 6/497 इत्युक्त्वा 6/406 इत्युदीर्य 13/677 इत्युक्तः सोऽथ 8/329 इत्युक्त्वा 6/451 इत्युदीर्य 17/191 इत्युक्तः सोऽपि 14/213 इत्युक्त्वा 6/620 इत्युदीर्य 17/98 इत्युक्तः सोऽविशद्वास-4/370 इत्युक्त्वा 7/55 | 6/416 इत्युक्तवति 6/466 इत्युक्त्वा तपनीयस्य 6/846 | इत्युदीर्य 6/635 इत्युदीर्य इत्युदीर्य इत्युदीर्य
Page #751
--------------------------------------------------------------------------
________________ इत्युदीर्य 736] [पाण्डवचरित्रमहाकाव्यम् ॥ इत्युदीर्य 7/105 | इत्येतस्मि श्रुते 12/59 | इदानीमपि 11/289 7/680 इत्येतस्यापि 18/62 इदानीमपि 13/144 इत्युदीर्य 7/83 इत्येतां गिरमुद्गीर्य 4/387 इदानीमपि 7/38 इत्युदीर्य कृपा- 3/446 इत्येतां न गिरं 6/921 इदानीमपि 7/676 इत्युदीर्य गते 9/352 | इत्येतान्बहुशो 13/905 इदानीमपि केनापि 9/294 इत्युदीर्य तपः 9/260 इत्येतैर्वचनैस्तेषां 13/960 | इदानीमपि तद्देव 10/437 इत्युदीर्य द्विज- 6/770 इत्येवं चिन्त्य- 1/408 | इदानीमपि नान्येन 9/78 इत्युदीर्य प्रजा- 1/146 इत्येषां विनयाः - 11/315 | इदानीमप्यमुं 7/51 इत्युदीर्य प्रणस्यन्तं 10/334 | इत्येषामप्यनादृत्य 6/339 | इदानीमप्यहं 6/140 इत्युदीर्य प्रयातायां 1/538 | इदं गुरुवचः 9/80 | इदानीमप्युपागत्य 6/976 इत्युदीर्य प्रहृष्टैस्तैः 11/16 | इदं च जगदाधाय 5/221 | इन्दुकुन्दद्युतिं 15/27 इत्युदीर्य मुनौ 9/209 | इदं च यत्तवोद्दीप्त- 8/282 | इन्दुषेम इतीन्दु- 4/444 इत्युदीर्य स 5/178 | इदं चाघोष्यतां 2/290 | इन्दोः सवर्णाना- 8/375 इत्युदीर्य स 6/962 | इदं तातस्य को 5/475 | इन्द्रः सोपद्रवं 8/273 इत्युदीर्य समुत्तीर्य 2/404 | इदं निर्मथितं 14/156 इन्द्रजालमिदं 8/252 इत्युदीर्य सुताः 17/125 | इदं मे वेश्म 7/413 | इन्द्रनीलक्षिति- 5/519 इत्युदीर्य स्थिते 11/341 इदं रम्यमथो 12/263 इन्द्रनीलमयद्वार- 6/79 इत्युदीर्य स्नुषां सद्यः 8/420 इदं राज्यमिमे 3/424 इन्द्रनीलशिलानीलैः 9/254 इत्युदीर्यार्जुनः 9/270 इदं विद्या 7/447 इन्द्रनीलाङ्कितद्वारं 5/84 इत्युदीर्याश्वमारोप्य 10/67 | इदं विश्वजनीने 7/562 इन्द्रनीलामलं 13/896 इत्युद्दामपरीणाम- . 9/369 | इदं वोऽस्तु 7/453 | 6/883 इत्युपश्रि()त्य 10/244 | इदं सागरदत्तोऽपि 4/365 | इन्द्रवात्सल्यतः 8/382 इत्युपश्रुत्य 11/64 इदं हि नागराजस्य 8/523 | इन्द्रादिष्टमधिष्ठाय 8/304 इत्युपश्रुत्य 2/460 इदं हिरण्यहाकं 8/354 इन्द्रादिष्टमिदं 8/555 इत्युपश्रुत्य इदमन्तरमासाद्य 3/203 इन्द्रेण प्रहितस्तूर्णं 9/101 इत्युपश्रुत्य 6/504 इदमस्थानस्नुकल्पा- 4/276 | इन्द्रेण सर्वथा 8/263 इत्युपायं 13/153 | इदमस्मत्कुलोत्तंसं 4/204 | इन्द्रो न नाम 8/262 इत्यूचिवांसं 2/63 | इदमस्याख्यया 7/265 | इभबृंहितमश्व इमं 2/368 इत्यूचिवांसमाह 6/204 | इदानीं तु 14/29 | इमं किर्मीर 7/25 इत्यूरीकृत्य 16/52 | इदानीं तु 17/131 / / इमं च परितो 10/202 इत्यूर्जस्विनि 16/238 | इदानीं तु 7/641 इमां च दक्षिण- 8/297 इत्यूहव्याकुले 16/29 | इदानीं तु बहोः 9/122 | इमां निशम्य 7/402 इत्येतत्किल 18/275 इदानीं तु सुत- 3/37 | इमां बृहन्नटस्तोत्र- 10/313 इत्येतया 13/992 | इदानीं सन्तु 11/15 | इमां भीमगिरं श्रुत्वा 8/433 इत्येतया 6/607 | इदानीमनुजानीहि 9/351 | इमां रतिशची- 6/258
Page #752
--------------------------------------------------------------------------
________________ ime te इयं हि परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [737 इमां रसायनैर्मन्ये 10/99 | ईदृशि त्वादृशां 2/337 | उत्तंसः 7/120 इमामम्भोजना- 13/18 | [3] उत्तंसः सर्ववंशानां 16/40 इमामाकर्ण्य 3/479 उक्त्वेति कुन्ती 8/489 उत्तरङ्गयशोराशि- 13/36 इमामुदाहरिष्यामि उग्ररथो भीमरथः 3/127 उत्तरद्धास्तिकं 12/144 इमामुद्वीक्षितुं 6/141 उग्रसेनः पुनरयं 14/144 उत्तरश्चाभिमन्युश्च 13/69 7/697 उग्रसेननृप- 2/93 उत्तरस्यां 10/296 इमे रत्नमये 16/279 उग्रसेनसधर्मिण्या 2/81 उत्तरीयमपाकृत्य 9/299 इमे हि मध्यमा 6/802 2/80 उत्तरेण रणे 10/337 इमौ तु 7/50 उग्रेण विग्रहे 2/7 उत्तरेणातिदुर 13/74 इयं कुन्ती 8/65 उच्चचार ततस्तारा 4/314 उत्तिष्ठ निष्ठरं 7/297 इयं च सम्प्रति 8/3 उच्चत्वविस्तराया- 14/262 उत्तिष्ठत्येष वामाक्षि 4/210 इयं तु मे प्रिया 5/118 उच्चमञ्चस्थिता- 2/300 उत्तीर्याथ 13/602 इयं निद्रायते 7/259 उच्चरच्चण्डागाण्डी- 10/391 | उत्तीर्याथ 17/136 इयं वो मधुरा 3/234 | उच्चरन्प्रौढरोमा- 6/272 उत्तोरणां रणत्तूर्यां 8/364 इयं संक्रामतु - 1/496 उच्चित्य शिखि- 2/229 उत्थाप्य रभसात्ता- 5/424 6/604 उच्चित्योच्चित्य 8/444 उत्थाप्यालिङ्गितः 9/114 इयताऽपि 11/285, उच्चेरुरिति 1/217 उत्थाय विदुरो- 11/245 इयताऽपि 18/260 उच्चैः कारं कृता- 9/237 | उत्थितायां सभायां 1/465 इयती भुवमायातः 5/242 | उच्चैरवोचदेतच्च 2/449 | उत्पतन्तः 6/593 इयत्यपि गते 11/151 | उच्छत्सिंह- 7/305 | उत्पाटयामि शैलेन्द्र- 3/9 इयन्तं समयं 2/376 उच्छलद्वाणनिर्वाण- 13/841 उत्पाट्य 18/251 इयमापाततिक्ताऽपि 11/193 | उच्छलन्मत्सरो- 13/269 | उत्पाट्य पुरतो 13/221 इयमापृच्छ्यसे 6/404 | उच्छृङ्खलं 13/90 उत्पाट्य योषितो 4/401 इलातलमिलन्मौलि 10/455 | उच्छृङ्खलश्चमूलोकः 9/21 | उत्पातपवनेनेव 14/22 इषून्पञ्चापि 1/329 | | उच्छेदाय 7/74 | उत्पाद्य कृत्रिमा 9/348 इह केन समाहूता- 2/395 | उज्जगार गुरुर्वत्स 3/295 | उत्फाल: 13/933 इह सन्निहिताः 1/516 | उज्जृम्भमाण- 13/825 उत्फुल्लपुण्डरी- 1/456 इहानुजीविभि- 7/511 | उज्जृम्भितप्रभा- 12/262 | उत्फुल्लमल्ली- 1/577 इहापि स्यान्महीयस्यै 15/62 उज्जृम्भितैर्धम- 1/584 उत्सर्पदुत्सवमयं 5/534 इत्यानन्दपरः 8/337 | उज्जृम्भिदुन्दुभि- 6/63 उत्सवैकमयं 5/377 [I] उज्झितः शान्त- 9/226 उत्सार्य परतः 13/261 ईक्षाम्बभूव 4/73 | उत्कण्ठातरलोऽप्यु- 11/44 उत्सुकोऽसि 12/458 ईदृक्कस्यास्ति 1/147 | उत्कल्लोलं ततः 13/840 उदयाद्रिशिरश्चम्बि- 5/510 ईदृगद्वैतचारित्र- 18/212 | उत्खातहेम- 12/12.1 | उदरं बिभ्रती . 3/13 ईदृशानि न लभ्यन्ते 3/145 | उत्खाय दन्त उदस्तकलशाः 6/100
Page #753
--------------------------------------------------------------------------
________________ 738] [ पाण्डवचरित्रमहाकाव्यम् ॥ उदस्थिताथ 13/487 | उपचर्याशते 7/140 | उभयव्यूहवर्ति- 14/64 उदात्तामिति 1/201 उपचित्रो विचित्रश्च 3/120 उभयाभिमते 16/48 उदारदुःखसम्भार- 6/878 उपजग्मुषि 3/397 | उभयोरपि 10/255 उदारधीः 13/104 उपत्यकावने 4/213 उभयोरपि 13/35 उदारमञ्जरी- 4/75 | उपत्यकावनैस्तस्य 12/162 4/75 उभयोरप्यनीकिन्योः 12/501 उदासीनवदित्युक्ता 10/130 उपदायामुपेता- 14/306 उभयोरप्यनीकिन्योः 13/478 उदेति न 6/423 उपदिष्टं धनुर्वेदं 3/268 उभाकर्णीदमाकर्ण्य 5/474 उदेति स्माभि उपनीतानि 7/237 उभाभ्यामपि 8/395 उद्गच्छदुच्च- 14/300 उपनीय हयानुच्चै- 6/50 उभावपि 7/222 उद्गिरन्ती बहिः 4/391 उपनीरं स वानी- 2/330 उभावपि ततस्तेन 3/383 उद्दामधवल- 16/166 ॥ उपन्यस्तस्त्वया 7/284 उभावपि भुजे 8/450 उद्दामबहुधामानो उपबाह्या 12/214 उभे अपि 13/137 उद्दिश्य पाण्डु- 3/42 उपयाचितलक्षाणि 12/391 उभौ तापिच्छ- 14/234 उद्धर्तव्यः 10/271 उपलभ्योप- 7/411 उररीकृतनिर्वाहहेतवे 11/36 उद्भूतचामरैः । 18/111 उपवेश्य परप्रीत्या 10/78 उररीकृत्य 7/489 उद्बुद्धप्रबलक्रोधो 2/137 उपश्रुत्य तमाक्रन्दं 9/163 उरोलोलन्मनोहारि- 1/278 उद्बुद्धसाध्वसैः 4/300 उपसर्गेऽपि 14/206 उल्लङ्घ्य भूभृतः 6/278 उद्यतैर्युगपत्पातुं 9/249 उपस्थातव्यमाहूतै- 8/398 | उल्लण्ठैवेत्रिवण्ठै- 9/238 उद्यत्पार्थप्रतापा- 13/849 उपस्थानं 12/183 | उल्लास प्रतिस्वानैः 13/48 उद्यदानन्द- 13/248 उपाजगाम 14/44 उल्लसत्पल्लवे- 12/155 उद्यन्तोऽथ 12/327 उपादाय परं 14/127 उल्लसद्दान्यमालिन्यां 6/971 उन्नतः समर- 12/404 उपायं चिन्तयि- 1/511 उल्लसदैवत 4/222 उन्नमय्य मुखं 6/223 उपायनमुपादाय 2/41 | उवाच भूपतिर्वाचं 6/173 उन्नम्य 12/287 उपायनमुपादाय 6/700 उवाच राज्ञी 3/78 उन्निद्रप्रणाय 14/285 उपायैर्विविधैरन्यैरपि 10/113 उवाच श्रीसमुद्रो- 2/72 उन्मीलत्कुण्डल- 13/763 उपास्यमानः 18/161 | शन्ति सत्य- 3/29 उन्मीलत्यभितो 4/172 उपास्यमानः स 2/248 उष्णालुभिरपच्छत्रैः 7/218 उन्मीलत्सुतशोको- 13/504 उपेत्य प्रीणय- 1/325 [] उन्मीलितमहौ उपेत्य मथुरां 2/299 ऊचिरे च पुरा 12/433 उन्मुखीभूय नः 9/30 उपेत्यान्ये 7/117 ऊचुः केचिदपि 5/143 उन्मुखेषु मुदा 8/393 उपेत्योपेत्य 14/310 ऊचे च दिष्ट्या 6/722 उन्मूल्य शल्य- 13/821 उपेत्योपेत्य 8/373 ऊचे च पृथिवी 6/755 उपकारिणमप्युच्चैर- 11/294 उपेयवानुपादाय 7/248 ऊचे च फाल्गुनं 5/343 उपकुर्वन्ति 7/374 | उपेयुषी समं 14/283 | ऊचे च भद्रे 10/54 उपक्रस्ये प्रियां 16/261 | | उपोषितानां ऊचे च रे 17/117 . 7/82
Page #754
--------------------------------------------------------------------------
________________ परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [739 ऊचे चन्द्रावतंसोऽथ 8/302 | एकं क्रमेलकं 12/67 | एकाश्रयमसंदेह- 13/735 ऊचे चाहं 6/581 | एकं विदधती 8/403 | एकेनैव तदा 13/455 ऊचे तुभ्यं मया 4/369 | एकचक्रानरेन्द्रेण 7/703 | एकैकमवदानं 5/386 ऊचे धर्मसुतो एकचक्रास्थितैर्देव 8/121 काऽपि 12/120 ऊचे न 7/541 एकच्छवं मुदा- 14/109 | एकैव विविदे 13/163 ऊचे नृपतिराहूय 6/220 एकच्छवामिमां 13/1100 | एकैव सन्मणीनां 18/99 ऊचे नृपश्चले- 1/94 | एकत: कुरुते 16/142 | एकैवाहमधन्यास्मि 16/10 ऊचे मद्रपतिर्मद्रं 12/178 | एकतस्तन्नृपानीक- 9/247 | एतच्च वेद्मि यत्पूर्वं 8/288 ऊचेऽथ भीम- 6/704 | एकतानाः स्मरन्तस्ते 9/218 | एतज्जिनोक्त- 16/70 ऊचेऽथ सस्मितः 17/130 एकतानेन 7/687 | एतज्जीवातवेऽप्यु- 11/295 ऊचेऽन्योन्यं 10/349 | एकतो दो:सहायो- 10/357 | एतत्कथितम 3/85 ऊच्चैरूचे 6/585 एकतो भगवान्- 18/97 एतत्कुलोचिता 13/256 ऊरूं दौर्योधनी 11/139 एकत्र पिण्डितान् 8/322 एतत्तस्या वचः 1/119 ऊर्जस्वलतपस्ते- 9/239 | एकदा क्वापि 7/345 एतत्तु कथ्यतां 7/644 ऊर्जस्वलभुजोर्जित्या 10/122 | एकदा तु 13/204 एतत्तु तव 3/24 ऊर्जस्वलभुजौ- 14/73 | एकदा तु कृशां 8/1 एतदत्याहितं किं 17/247 ऊर्जस्विनौ हि 10/49 | एकदा सौविदल्लांश्च 16/77 एतदादेशतः 6/619 ऊर्जितं वो ध्रुवं 10/439 | एकमेवास्य 10/358 एतदुत्पश्यतः 6/138 ऊजितेन समं 13/601 एकयाऽपि 7/282 | एतद्गृह्यश्च 2/415 ऊर्णनाभः सुनाभश्च 3/121 | एकलव्यं च 3/305 एतयोदात्तया 16/66 ऊर्ध्वजमूर्द्धजाः 13/66 एकलव्यस्तदा- 3/314 एतयोर्बत मा 12/82 ऊर्ध्वबाहुस्ततो- 13/541 एकस्ततः 7/458 एतस्मादेव 15/73 ऊर्ध्वमूर्ध्वं लसद्वाहुं 3/90 एकस्तावञ्जरा- 12/311 एतस्मिन् व्यवहार- 18/277 U/कृत्य भुजं 4/201 एकस्मादप्य- 8/332 | एतस्मिन्नन्तरे 13/175 ऊर्मिकायाः 13/233 एकस्मिन्नेव 12/406 | एतस्य ज्येष्ठपुत्रेण 17/362 ऊर्मिषु स्खलना- 12/40 एकस्यापि एतस्य पितुरा- 2/326 ऊर्ध्यानीतस्फुट- 12/3 एकस्यैव भवे 15/100 एतस्य स्तुतये 18/276 [R] एकां लक्ष्ये निचिक्षेप 3/364 | एतस्याः कोमला- 1/400 ऋतुपर्णनृपं 6/840 एकां श्रृणु 1/198 | एतस्याः सरला- 1/405 ऋतुपर्णो एकाकिनैव 7/64] एतस्या मम 1/437 ऋद्धा गुणैरियं 7/280 एकाकिन्यपि 6/573 | एतस्यामाकृतौ RSINAM त्विदमा- 15/47 एकाक्येव 13/309| एताः श्रिये इमे 6/835 [e] एकाङ्गवीरयोः 10/263 | एतां तूष्णीकतां 9/268 एक एव 7/391 एकातपत्रां । एतां धर्मसुतस्याज्ञां 9/216 एक एव पतिर्लोके 6/984 | एकान्ते तं नरं 1/471 | एतानधर्मचाण्डाल- 11/229 1/156
Page #755
--------------------------------------------------------------------------
________________ 740 ] एतानि दुर्निमित्तानि aft मृगयू एतान्यश्मरथातार्ज प्रापैस्तु एतावताऽस्तु एतावतो जनस्यास्य एतावत्यन्तरे एतावदपि एतावद्भिर्दिनै एतावन्तो एतावपि महाबाहू तावस्मद्वि एतावानीय एतास्तेषां गिरः एतु कृत्या तु एते तु भगदत्ता त्वदङ्गसंक् एते नितान्तकान्ता - एते शतं वयं एते हि तव एतेनालमलं एतेषां किंनु एतेषामङ्ग ससु एतैतत्रिजगल्लोकाः तैर्दत्त्वा देवत्वं एतैर्दुष्टैः एतैर्वा किमुपाल एतौ च पुरतो एतौ तव सदापि एत्य तत्प्रेमपीयूषइएत्य तास्तत्र 3/262 | 13 / 17 7 / 339 3/136 9/257 एत्य द्रोणो 18/75 | एत्यान्तेवासिनो 11/221 | एधोभिरिव 11 / 319 एनं पुनर्जरासन्धं 5/290 7/553 11/288 7/94 2/ 257 एत्य दीक्षाभिषेकादि 96/295 एवमाभाष्य 13 / 353 | एवमाराधनां 15 / 110 evamAlocaya13/861 | evamAlocayanso14/163 | एवमावेदयन्नेव एवमावेद्य सा एनमादृत्य 7/97 एभिः प्रसभमारब्धाः 6/20 एवमाश्वासिता 13 / 102 एव सभायामाद्यायां 16 / 348 एवमुक्तस्तया 7/43 एवमुक्तेन 14 /70 13 / 110 15/80 एवमुक्तो विनीतात्मा 3/303 7/441 6 / 666 6 / 665 एवं कुरुवरूथिन्या एवं गुरुभिरादिष्ट एवं तद्गिर एवं तेषां एवं नाम एवं निश्चित्य एवं पाण्डव एवं भृत्यापराधान्मे एवं वनेचरान एवं वर्षाणि एवं वाङ्मन्यएवं विकल्प 8 / 176 9 / 210 11/299 | 4 / 265 15 / 121 11 / 146 9 / 98 16/218 | एवं विक्लवमुर्वीशं 1 / 519 एवं विज्ञापितः एवं विभाव्य 9 / 325 11 / 9 13 / 16 13 / 706 16 / 235 12 / 308 18/47 6/270 एवमह्नाय गृह्णामि 7 / 493 एवमाकर्ण्य 16 / 281 एवमाक्षिप्य 7/256 | एवमादेश एवं विमृश्य एवं विलाप एवंरूपं च वीक्ष्य एवंवादिनामा एवमस्मिन्व एवमस्यां एवमापृच्छ्या एवमाबद्धनिर्बन्धं [ पाण्डवचरित्रमहाकाव्यम् ॥ 9/151 15 / 114 5/301 11/231 13/216 9/377 2/ 126 | एवमुच्चैस्त 18 / 146 एवमुद्गीर्य 17 / 46 एवमुद्गीर्य 17 / 284 एवमुन्मीलित 13/329 8/541 8/160 2/ 124 2/169 3 / 484 9/298 15/123 8/118 1 / 276 1 / 376 6 / 764 एवमुल्लाप्यमानस्य एवामाकर्ण्य एष तालध्वजः एष तेऽसाम्प्रतं एष वत्से कथंकारं एष विद्विषतां एषा लक्ष्मीरिदं एषा शिरीष एषा सम्प्रति एषां राभसिको एषामस्माभिरासूत्रि एषाऽप्युवाच 3/296 | एषोऽपि कोरका 7 /611 एषोऽपि द्रौपदी एषोऽप्यमून्यएषोऽस्मि क्षत्रियो 17/73 8 / 232 2/ 394 एहि देवर 7/294 एह्येहि त्वरितं 7/523 एह्येहि देवि ! 2/155 2/59 ऐक्ष्वाक ! [ ऐ ] 11/142 12 / 106 13/127 3/63 15/76 13/5 18/27 9/9 6 / 265 10/285 7/281 16/280 8/535 3/488 1/37 1/523 9/258 2/174 2/385 2/ 166 6/519 10/163 6/428
Page #756
--------------------------------------------------------------------------
________________ परिशिष्टः [ 1 ] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] ऐन्द्रं विमानमारूढः कदाचिच्च स ऐहिक श्रीफलाः [ ओ ] 9/102 | कङ्कोऽरिजनितातङ्कः 10 / 420 8/422 | kadAcijjainendra8/56 कदाचित्तौ ओजायितानि भीमस्य 3 / 172 ओमिति 12 / 349 18 / 192 | कच्चित्कुशलिनी kaccitpUrNAbhilASokacchapAyita10/259 कदाचिदपि कञ्चित्कालमिहैव 8/370 कञ्चिदव्यक्तजल्पा- 12 / 462 6/676 | कटाक्षकोटिभिः कटाक्षैः सह कदाचिद्बान्धवो ओमिति प्रति 8/6 कदाचिन्मदना 4 / 268 4/297 6 / 900 8/371 ओमित्युक्ते ओमित्युक्तेऽथ ओमित्युक्त्वा औचित्यरचिता औदासीन्यादसं औपवाह्यानथारुह्य [ औ ] कंदरां तां वैतादृशो कंदरायाः कंदर्पेण कंस: क्षेत्रेषु कंसध्वंसः कंसध्वंसी [ क ] 4/145 14/43 4/403 कटुतुम्बीफलं कण्ठीरव इवो कंसध्वंसी कंसपत्नी जीव कंसबन्धुर्वि कंसस्य वदना कंसान्तक कंसे च ज्ञाति कंसेन कृष्णकः केसरिकिशोरस्य 9 / 235 17 /62 ककुप्कूलङ्कषैस्तै कक्षान्तरगवाक्ष 5 / 444 13 / 599 10 / 416 कङ्कपत्रास्तयोकडूवल्लवयोकङ्कश्रीकेलिपल्यङ्क 10 / 284 कलिपाद- 7/245 कथ कान्तार कथं च कथं च वयमत्रस्था कथं चान्तः कथं दुरात्मनो कथं नु विषया कथं शिक्षा कथं सहिष्यते 6/936 6/575 6 / 638 7/327 4/253 14 / 222 | कथञ्चनापि 16/4 | कथञ्चित्पूर कथञ्चित्सर्वथा 7 / 46 2 / 164 कथञ्चन हत्य कथञ्चिदथ यः 2 / 163 कथञ्चिदपि 2 / 412 कथञ्चिदमुमादृत्य 7/56 कथञ्चिद् ज्ञात2/ 373 | kathaJcidgrAhayA2/431 | कथञ्चिद्दैव कथमस्य वपुः - कथ्यतां ताव कदम्बजम्बू कदम्बमुकुलकदर्थ्यन्ते कथं कदा कुन्तीमुखाकदाचनापि कदाच्चिचेलतुः कदापि न कदाऽप्यागत्य कनिष्ठं धृतराष्ट्रस्तं कनिष्ठबन्धुवर्गस्य 4/330 2 / 361 1 / 126 7 / 102 | कनीयांस्तु 8/57 | कनीयान्कूबरो 1/556 कन्दरादारिणोऽद्रीणां 10 / 140 कन्दरादिव 11/228 | कन्दर्पकामिनीकन्दर्पस्य सरूपेण 8/80 7/258 कन्या राजीमती 17/56 2 / 98 | कपिकेतुः 2 / 82 | कपिकेतुरभाषिष्ट कपिध्वजप्रभाव 4 / 366 4/466 6 / 626 13 / 181 कन्यामवज्ञया [ 741 3/49 8/562 13 / 909 13 / 940 8/383 1/571 13/913 17 / 168 5/141 1/382 9/273 12/277 6 / 611 10/210 2 / 66 1 / 391 2/ 104 16/17 2/ 204 8/316 10/56 5/369 13 / 425 16 / 117 4/6 कपिध्वजो कपोतफलके कपोलदर्पणे 10/211 17 / 336 12 / 467 कम्पयन्तौ भुवं कम्पिताशेषभूमी 12/53 16/25 7/266 कम्प्र द्वारवतीवप्रं 1/524 कयाचिद्योषिता 5/96 18 / 158 | करश्रेणिभिराग्ने 12/427 4/76 करसम्पर्कमासाद्य 4/217 17/52 | कराद्गलितकोदण्डः 13/217 करिष्यति प्रिये 3/173 12/474 6 / 756 1 / 452 करिष्यते तथा 9/221 | करिष्ये तीर्थयात्रां 5/31
Page #757
--------------------------------------------------------------------------
________________ 742] [पाण्डवचरित्रमहाकाव्यम् ॥ करीरपिचुमन्दा- 11/387 | कर्मस्तोम- 18/11 | कषायमदिरास्वाद- 11/237 करीरादितरुस्तो- 12/242 कलक्यपि 4/139 कषायविषकुल्याभिः 11/241 करीश्वरकराक्रान्तं 12/243 कलयामास 13/701 कषायविषया- 16/248 करेणाथ 13/320 कलयामिन 8/231 कष्टं दृष्टं 7/212 करेऽथ कार्मुकं 13/129 कला काऽप्यस्ति 4/122 कस्तूरस्तबक- 1/125 करौ व्यापार- 3/69 कलाकलापोप- 3/215 कस्तूरीसंस्तुतैः 7/252 कर्केतनार्कमाणिक्य- 4/104 कलाकल्पेन 13/743 कस्मिंश्चित्सुमनो- 13/585 कर्ण ! त्वमेकवीरो- 3/422 कलाकूपार- 3/226 कस्यापि 12/475 कर्ण ! नि म 11/322 | कलिङ्गवङ्ग- 2/303 कस्यापि रथिनः 13/164 कर्ण ! निर्नाम 3/428 | कलितोद्दण्डको- 3/395 | कस्यापि विस्मयस्मेरा: 4/281 कर्णः पितरमालोक्य 3/456 | कल्पद्रुम- 6/388 | कस्याप्यौद्धत्य- 12/491 कर्णः प्रत्युपकाराय 3/451 | कल्पयन्तं 12/471 | का नाम पामरेणास्तु 8/230 कर्णजाहंन 8/328 कल्पान्तचलितो- 13/737 | काङ्क्षन्ती कीर्ति- 4/216 कर्णजाहमना- 13/418 कल्पान्ताम्भोधि- 13/493 | काञ्चिदप्यवनी 6/285 कर्णतालच्छला- 13/61 कल्पोऽयमिति 16/266 काश्चदुत्थापय- 14/260 कर्णदुःशासन- 10/218 कल्याणपुषि 1/433 काश्चिज्जर्जरय- 13/165 कर्णदुःशासना- 7/151 कल्याणि ! 13/1026 काण्डीरः 9/61 कर्णफाल्गुनयोर- 13/740 कल्याणि ! 13/99 कातरान्विमनी- 12/487 कर्णस्ततोऽब्र कल्याणि ! 1/33 काद्रवेयैरुपद्रोतु- 13/727 कर्णस्याधः करं कल्लोलोत्कुलिता- 12/149 काननेष्वनगारेण 16/252 कर्णादीनां 12/334 कश्चासि ? 6/485 कानप्यधिक- 10/253 कर्णादीनां ततः 6/912 कश्चित्कुपित- 4/193 13/1070 कर्णे नष्टे भवन्ति 9/50 कश्चित्क्वचिज्ज- 12/279 कान्तमन्वेतु- 7/619 कर्णो वः सोदरो 3/483 कश्चित्तु प्राग्भव- 18/182 | कान्तारसरितं 6/376 कर्णो हि 13/777 | कश्चित्संहननो- 12/465 कान्तारेऽत्र कृता- 1/140 कर्णोत्तंसमणि- 4/164 | कश्चिदप्यन्यदा 5/391 | कामं कृतोपकारेऽपि 11/329 कर्णोत्तंसीभव- 13/707 | कश्चिदभ्येत्य 5/27 | कामं प्रवर्षत्येत- 13/576 कर्णोऽपि ज्ञातवृत्तान्तः 9/183 कश्चिदस्मत्प्रियः 8/54 | कामं मर्माविधो 13/189 कर्णोऽप्युवाच 3/425 | कश्चिदायातमुल्लूय 13/588 | कामं हृष्यन्हषी- 4/470 कर्ता वा कलहं 6/869 | कश्चिदैक्षिष्ट 4/191 काममध्वक्ल- 12/212 कर्तिकाभिः 5/137 | कश्चिन्नागर- 4/194 काममाक्रुश्य 4/347 कर्तुं निश्चिन्तमात्मानं 12/54 | कश्चिन्मौलौ- 13/292 | काममुत्थातुकामोऽपि 5/186 कर्म मर्माविद- 1/23 कषायघनवर्षेण 11/236 | कामासक्तस्य 1/333 कर्मकक्षेक्षणाद्येषां 15/108 कषायदृग्विषाहीन्द्र- 11/235 | कामोऽनासक्ति- 1/330 कर्मण्यौद्वाहिके कषायनिम्नगापूरः 11/238 | काम्पिल्यनाथः 4/93
Page #758
--------------------------------------------------------------------------
________________ परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [743 काम्पिल्यस्याथ 4/58 | किं गण्यते स 6/208 | किं त्वन्यपुरुषैः 6/565 काम्बोजैर्वाजि- 14/146 / किं च काञ्चन- 1/446 / किं त्वसाध्यः 3/192 काम्येऽपि 7/560 किं च त्वमपि 11/337 | किं त्वाशिल्थ्य 3/292 कायक्लेशनिसृष्टाङ्गाः 9/222 | किं च देव्याः 10/422 | किं त्विदानीमधो- 13/954 कायेन मनसा 7/355 | किं च पाणिग्रहे 16/133 | किं त्वेतामधुना 7/288 कायोत्सर्ग 8/508 | किं च पापात्मनां 12/73 | किं न द्यूतं 6/338 कारिताः किं 13/782 | किं च बन्धु- 13/1043 | किं न श्रुतं 6/233 कारुण्यादिव 1/526 किं च मामुल्ल- 5/389 | किं ना सोऽपि 3/444 कार्मुकं नमय- 4/237 / किं च यज्जीयते 11/219 | किं नाम जगदु- 6/10 कार्मुकस्य 13/592 किं च यातेन 13/785 किं नाम तदकाण्डेऽपि 5/270 कार्यं चेदमिहा- 16/158 किं च वेत्ति 6/488 किं नाम दृष्ट- 12/97 कार्यं मे प्रभु- 17/44 किं चाकृत्य- 13/234 किं नाम न 13/623 कालाग्निरुद्रः 13/536 किं चाङ्गीकृत्य 12/88 किं नाम सोऽपि 13/642 कालिन्दीकूल- 1/226 किं चान्य 7/461 किं नामाबिभ्यतो 10/182 कालिन्दीसोदरं 6/157 किं चान्यत्कृष्ण 11/370 किं नामास्मि- 12/455 काले दानं 15/56 किं चान्यद्- 16/160 किं नु केनापि 6/789 कालेन भूयसा 8/402 किं चापत्रपया 13/544 कि नौर्न प्रेषिता 17/188 काशिराजपुरो- 1/303 | किं चामीषा- 13/31 / किं पुनः 10/340 काश्चिच्चिकुरसंभारं 8/356 किं चायं 14/166 | किं पुनर्भाग्य- 18/262 काश्चित्तात्कालिक- 12/251 किं चार्जुनेन 8/280 किं पूरयसि वत्स 9/291 काश्चिदच्छपयः 12/250 किं चार्धभरतेशोऽपि 12/95 | किं ब्रूमो 14/17 काश्चिदत्युच्च- 2/228 किं चास्मि- 14/318 | कि भविष्यत्यसौ 12/461 काश्यपीशो 1/106 किं चेन्द्रप्रस्थमप्यस्य 6/872 | किं लज्जितोऽसि 14/34 काषायैः 12/131 किं तवोपकरि- 7/373 | किं वा कृतयुगस्यैव 10/280 कासश्वासज्वरो- 4/348 | किं तु कान्ते 1/69 किं सारथिमथो 8/315 काऽपि सर्वाङ्ग- 13/1066 | किं तु चेत्ते 11/83 किं सोऽपि 12/184 काऽपि स्वमुख- 16/93 | किं तु दुर्योधने 11/327 किंचोपकृतम- 5/362 काऽपि स्वर्ण- 16/125 / किं तु पार्थस्य 3/426 किंत्वनेन नियुद्धेन 2/391 काऽपि स्वामि- 16/94 | किं तु मे 11/355 किंत्वर्थोऽतीन्द्रि- 18/20 काऽप्यन्त्यचुम्बन- 13/1064 18/81 किंत्वस्मिन्नियमस्ति 18/279 किं करोमि 6/640 किं तु मे नैव 10/402 किंत्वेकाकिन- 9/313 किं कार्यममुना 7/462 | किं तु राज्यपरि- 10/47 किंत्वेकादश- 17/300 किं किमात्थेति 10/419 किं तु व्योमाङ्गण- 5/125 / किंभविष्यत्तया 10/291 किं कुमार ! 16/33 | किं तूभयोर्दिशो- 10/229 / किंवदन्ती प्रभावत्याः 5/251 किं कुलेन पितृभ्यां 3/442 | किं त्यक्ताऽसि 6/727 | किंवदन्तीहरस्ते- 10/298
Page #759
--------------------------------------------------------------------------
________________ 744] किंश्रियो यासु किङ्किणीक्वाणकिङ्किणीजाल - किञ्च किञ्चन किञ्च ते पुरम किञ्च धर्मात्मज किञ्च रत्नमयीमेतां किञ्चान्तः स्वान्त किञ्चासौ किञ्चिद्विहस्य किन्तु क्रमोऽयम किन्तु क्षेत्रं च किन्तु चेप्रहर किन्तु त्रिजगद किन्तु त्वां किन्तु त्वां त्वद्वधूं किन्तु त्वां यदी किन्तु दुर्दान्तवृत्तीनां किन्तु दूतागमात् किन्तु धातुकिन्तु न ज्ञायते किन्तु नात्मगुणः किन्तु बन्धूपरोधेन किन्तु मामनिशं किन्तु राजन् ! किन्तु श्रीभ्रमरी - किन्तु सङ्ग्रामकिन्तु स्त्रीव्यसेनकिन्तु हेतोः किन्त्वनन्तरमेत किन्त्ववश्यं किन्नरीः कान्तकिन्नरीकेलि किमन्यत्ते किमस्ति 6/185 4 / 173 13/679 6/957 6/176 | किमीहक्क्रियते 8/545 किमेतत्ते मुखं किमाक्रम्यः किमाचक्षे किमात्मानं किमिति क्रन्दतो 14/4 8/458 10/84 5/348 7 / 104 6 / 981 16 / 28 10 / 418 5 / 150 किमेषपर्षदं 2 / 457 किमेषामपि 13 / 928 | कियदेतदिति 18 / 217 कियन्तमपि । किमेतदिति किमेतद्दश्यते किमेते भूभृतो किमेवं किद्यसे कियन्तो ऽतिरथाः किरिटं पादुके किरीटि त्वेक कीचकस्यानये कीचकोऽपि कीनाशाऽऽवास 12 / 182 14 / 38 17 / 366 | कीर्तयः किन्तु 13 / 693 14 / 165 6/558 11 / 374 | कीर्तिप्रावार 14 / 230 11 / 318 1/363 | कुङ्कुमस्थासकै 13 / 778 कुङ्कुमाम्भश्छटा कुञ्जरेन्द्रानथारूढाः कीर्तिकोलाहलं कीर्तिकोलाहलं कीर्तिज्योत्स्ना कीर्तिर्बकवधोद्भूता कुकर्मकर्मठे _3/133 13 / 697 kuTumbasyA5/197 | कुण्डलाभ्यां 5/82. कुण्डिनेशनिदेशेन 18/109 | कुतश्चित्केवलं 14/107 | कुतूहलात्स्वयं कर्तुं 17 / 332 11 / 77 10 / 434 18/43 कुत्रापि कुररी 6 / 1003 |कुत्रापि यदि 6/ 129 | कुत्राहो ! रोहिणीकुन्ति ! देवि ! 6 / 455 2 / 194 कुन्ती कुन्ती कृष्णा कुन्ती कृष्णा कुन्ती तु कुन्ती तु कुन्त कुन्ती दृष्ट्वा कुन्ती निजतनूजानां कुन्ती पुर कुन्ती वहन्ती 10 / 222 17/337 2/244 7 /184 7/420 8/485 7/596 3/436 16 / 269 3/353 7/303 8/510 3/77 7/324 1 / 463 3/439 3/480 6/17 9 / 119 | कुन्तीविरह 1/479 1 / 388 | कुन्तैरूर्द्धमुदस्ताङ्गाः 13/161 12 / 405 कुन्त्यपि प्रेक्षितुं 3/59 8/87 कुन्त्या सह 14 / 279 कुन्त्याश्च 16 / 182 कुन्त्याश्च कुन्देन्दुसित कुन्देन्धुधवर्लेरेष 12 / 320 13 / 568 4 / 214 4 / 316 6 / 913 17 / 353 12 / 358 15 / 15 9 / 223 10 / 131 10 / 160 [ पाण्डवचरित्रमहाकाव्यम् ॥ कुतूहलान्मिलन्तीनां 4/293 कुतोऽथ वा 1/525 कुतोऽपि समये 9 / 360 8/21 | 7/27 14 / 307 10 / 468 14 / 115 13 / 146 |कुन्तीतु चिन्तया 2 / 221 कुन्तीमाद्र्यादिभि कुन्ती शोकाकुला कुन्ती सुतस्य कुन्तीं वरीतुं कुन्तीकुक्षिसरोहंस । 18 / 110 7 / 418 13 / 771 6 / 252 8/480 kubjAvadAna8/437 कुब्जेन प्रेरिता कुबेर: शिबिकां कुबेरीकृतनि: कुब्जस्ते सूप 7/182 7/229 3/287 18 / 249 6/134 6/821 6/480 6/798
Page #760
--------------------------------------------------------------------------
________________ कुर्वीथाः परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [745 कुब्जेनाभिदधे 6/486 | कुर्वन्ननुल्वणं 10/13 | कृतार्थांनर्थिनः 6/73 कुब्जोऽप्यूचे 6/801 | कुर्वन्नित्याग्रह 7/67 | कृतार्थितार्थिनं 2/172 कुब्जोऽप्यूचे 6/828 | कुर्वन्नुर्वीपते- 2/108 | कृती सामप्रत- 9/340 कुब्जोऽब्रवीदि- 6/805 कुर्वाणेनैनमन्यायं 17/175 / कृते किन्तु प्रभावत्याः 5/387 कुब्जोऽभ्यधात्ततो 6/508 | कुर्वाणौ कलहं 4/452 कृते तेजस्विधौरेय 11/340 कुमार ! 10/335 कुर्वाणौ रण- 13/421 कृत्योपसर्ग- 9/225 कुमार ! चारचक्रेभ्यो 5/392 7/106 कृत्योपायः पुरो 10/219 कुमार ! त्वद्वि- 9/116 | कुर्वीथास्त्वं 12/396 कृत्वा चेतसि 9/338 कुमार ! मम 1/187 कुलं लङ्कापते- 7/671 कृत्वा जयोत्सवं 2/61 कुमार ! मेदुरा- 2/110 कुलं वा गोकुलं 2/214 कृत्वा द्रोण- 15/117 कुमार: केलिलीलाभिः 5/107 कुलक्रमागताः 5/110 कृत्वा पलाशैः 8/28 कुमार: कौतुकोद्- 10/475 कुलदेव्योपदिष्टाय 1/393 कृत्वा विवाह- 1/563 कुमारः सहदेवोऽयं 4/223 कुशलैरत्र - 16/149 कृत्वा स्वर्णमये 13/243 कुमारन्क्रीडतस्तत्र 3/199 कुशस्थलं 11/284 | कृत्वाऽम्बु 9/306 कुमारयोस्तयोः 4/445 कुसुमानि 7/309 | कृपं दृशा पिबन्- 3/250 कुमारान्मारजइ- 4/149 कुसुमावचयैर्जातु 6/318 कृपः सिंहासने 3/251 कुमारास्त्रपरीक्षायां 3/354 कूबर: क्रूरचेतास्तु 6/325 कृपयैव तु 11/297 कुमारीकरमादत्त 10/474 कूबरेण जिता 6/865 कृपश्च कृतवर्मा 13/869 कुमारोऽथाब्रवीत्- 12/27 | कूबरो नल- 6/344 | कृपाचार्योपदेशाख्य 3/228 कुमारोऽपि 16/15 कूदित्वा 14/258 | कृपाणपाणयः 6/98 कुरङ्गाक्षीषु 1/339 | कूले परेधुर्गङ्गायाः 3/201 | कृशाङ्गि ! शिशु- 4/232 कुरु कर्णे 9/213 कृकलासः 8/156 | कृशोदरि ! चिरादा- 6/975 कुरु तत्सखि 16/287 कृच्छ्राद्गच्छन्- 17/185 कृष्टद्विषदहकार- 14/159 कुरुक्षेत्रे त्वसौ 11/298 | कृच्छ्रेणैव ततो 11/97 कृष्णं कटाक्षय- 2/382 कुरुगोत्रप्रदीपस्य 10/236 | कृतं ते चिन्तया 9/337 | कृष्णः पप्रच्छ 2/339 कुरुवंशकुलस्त्रीणां 1/345 | कृतं प्रतीक्ष्य 4/416 कृष्णः प्रीत्या 2/222 कुरुवंशनवोत्तंस 3/62 | कृतकर्णस्तुतिः 3/493 कृष्णमन्येधुरापृच्छ्या 5/407 कुरुवंशाङ्कराणां 4/134 | कृतकोलाहलाः कृतकोलाहलाः 2/135 कृष्णमायान्त- 2/437 कुरुवंशे ध्वजाय- 3/243 कृतज्ञास्तनयाः 14/20 कृष्णमालोक्य 17/258 कुरूणां प्रच्छाया- 4/53 कृतवर्मकृप- 13/820 कृष्णस्याष्टौ 18/247 कुरूणामग्रणीरू- 13/931 कृतसंमानमासीनं 17/246 कृष्णा जिष्णौ 5/456 कुरुनन्यायिनः 12/99 कृतसाहायकश्चन्द्र- 12/353 | कृष्णा विज्ञा 17/236 कुर्वतः सर्वतः 4/109 कृतस्तुतिरिति 5/212 कृष्णां मातर- 10/453 कुर्वता पुनरन्याय- 13/1044 | कृतस्वैरस्वरास्तीव्र 10/262 | कृष्णाकेशां- 13/600 कुर्वन्तः प्रतिपक्षण 13/713 | कृतान्तः कुपित- 3/290 | कृष्णादिभिर्नृपैराप्तैः 4/424
Page #761
--------------------------------------------------------------------------
________________ 746 ] कृष्णादीनवनीकृष्णाऽपि तं कृष्णाऽपि विललापैवं 8 / 475 कृष्ण जयनि कृष्णेन दृढकृष्णोऽपि कृष्णोऽस्य स्वागती केचन ध्वज केचिच्च केचिदभ्यधुरभ्येत्य केचिदाप्तोपदेशेन केचिदालोक्य केचिदुच्छृङ्खल - केचिदुत्तुङ्गमात केचिद्विषंत 13/130 14 / 94 2 / 427 केचित्कुन्तकराः केचित्तत्कालमानम्राः 4 / 261 केचित्तु मन्म केचित्तेषु कुमारेषु केतकी दलदीर्घेण केतनानि केतवः पवनैः 5/479 | केलिकन्दुकतां 10/152 केलिहुंकारिणः केवलं कर्ण केतुकन्दलितै केतुच्छेदशरच्छेद दण्डी केवलं तत्सुखा केवलं दधते केवलं नौरिवाभ्येत्य केवलं सरला केशवोऽप्यब्रवी केशहस्तं केशान्क्षीराम्बुधौ केशेष्वाकृष्य 13 / 902 | केषाञ्चित्पतिताः 3/357 | केषाञ्चिद्दूरमुद्धूतैः 5/142 | keSuciddhUrvarUthA17/59 | केसरश्च पुरोभूय 12/204 | केऽपि कण्ठीरवीभूय 12/247 | केऽपि प्राणाधिको 5 / 138 | केऽपि स्तम्बेर केनापि करिणो केनापि सुहृदा केनाप्यविदिताः केनाप्यस्खलितं केयमात्तविमुक्तीकेरलीकुरलान् 2/279 2 / 351 11/20 5/403 केचिद्धनुवष्टभ्य केचिद्वानायुजाः 14 / 98 केचिन्नेमिजिना - केतकामोदमेदस्वी 12 / 157 13 / 167 | कैटभारिरभाषिष्ट 10 / 393 | कैश्चिद्वारिभरा 9 / 29 को नाम को नाम को भुवं कोटिशः श्रुतमद्वैतं कोटिशो कोटीर्वादश कोदण्डं चण्ड 12 / 129 14/191 कोदण्डमधि 13 / 91 | कोदण्डमिदमादाय 13 / 160 17 / 262 8/439 12 / 489 12 / 447 कोदण्डेकेतुदण्डे कोपप्रसादावस्थाने 10/93 | कोपश्चेत्कोऽपि 14 / 202 कोपाटोपकडारा 4/278 कोपाटोपात्ततः 6 / 32 कोपाटोपादधावेतां [ पाण्डवचरित्रमहाकाव्यम् ॥ 13 / 549 | कोपादशकुनं 5 / 77 कोपादिव 13/661 | कोपादूचे च रे 18 / 101 कोरकेण नरेन्द्रोक्तं कोरकेण समाकोशलापतिरप्येकं कोशलाप्राभवं 9 / 335 10 / 330 7/42 17/223 16 / 254 | कोऽन्यः स्पर्धेत कोऽपि रंहस्विनं कोशलेश्वरभीमाभ्यां 16/307 13 / 515 13 / 483 13 / 294 कोऽयं हेमाङ्गदो 11 / 384 5/309 | कौङ्कणीकङ्गाम्भ 5 / 139 / 900 16 / 197 कौङ्कुमीनामपामाप्य कौतुकात्केऽप्यमी 13 13 / 410 2/ 316 5 / 269 17/269 | 18/31 3/380 कोऽभूत्सोढुमलकोऽयं दुर्वार कोऽयं महात्मा कौतुकेन तमादाय कौन्तेय ! 5/163 | कौन्तेयवाहिनीं 11 / 61 कौन्तेयश्च 13 / 119 कौन्तेया अपि कौन्तेयोऽथ 11/60 5 / 374 | कौपीनाम्बरमात्रैक13 / 172 | कौमुदीविशदे 16 / 322 | कौरवाः 2/ 306 | कौरवाः परितः . 13/974 | 4 / 231 13 / 465 कौरवाः पर्यपूर्यन्त कौरवेन्द्रस्ततो कौरवैः पाण्डवेयैश्च कौरवोऽथ कौरव्यग्रामणीः कौरव्यमारुती कौरव्यस्य ततः कौशेयवसनैस्तै 6 / 625 16 / 100 10 / 109 1/470 1/504 6/254 6/816 6 / 280 3/482 7/ 110 13/529 2/ 307 3/254 5/328 6/38 5 / 434 10/279 2/144 15/75 13/317 12/265 13/286 14 / 326 4/367 12/209 13 / 116 13 / 721 6/949 13/624 13 / 223 13 / 916 13/936 13 / 906 13 / 790 10 / 425
Page #762
--------------------------------------------------------------------------
________________ परिशिष्टः [ 1 ] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [ 747 क्रोधावेशादनादृत्य 12 / 303 क्षणमात्रन्महा 12 / 420 13 / 534 क्षणाच्च 12/30 7 / 438 क्षणाच्चारणि 13 / 990 5 / 112 क्षणाच्चैतन्य 18/36 12/163 6/854 9 / 367 7/624 16 / 229 | क्षणात्प्रदक्षिणीकृत्य 4 / 282 18/58 क्षणात्प्रांशुः 3 /406 14 / 116 क्षणादत्यजदभ्यासं 10 / 329 16 / 209 12/266 10/103 4/304 क्रन्दद्भिरनुतां 6/719 क्रन्दन्तीति गलन्नेत्र - 6 / 966 क्रमयांचक्रिरे 12 / 200 क्रमाज्जागरित 3 / 207 क्रमात्कर्माणि 7/401 6/250 16 / 38 12/197 1 / 545 8/185 12/167 13/259 क्व वृत्तं पाण्डवे क्वचिच्च क्वचिच्चम्पक क्वचित्करैः क्रमात्प्रत्युद्गतः क्रमादथाप्तचैत क्रमादुपकुरुक्षेत्रं क्रमाद्धात्री तथा क्रमाद्भुवमतिक्रम्य क्रमाद्वरूथिनी क्रमानतिक्रमः क्रमान्मदसरस्ती- 4/446 क्रमाम्भोजनतान्नीति- 6/15 क्रमावनतमूर्द्धानो 13/1047 क्रमेण रेणुदिग्धाक्रमेण वारुणी क्रमेण विहरन्कष्टास्म 8/20 7/240 6 / 741 13/836 4/70 क्रान्तमुत्तिष्ठमानेन 8/470 क्रान्तविश्वस्य क्रीडत्तत्कीर्तिसीमन्त- 10 / 364 क्रीडदुन्मत्तवा 12 / 228 क्रीडाजुषां कुमाराणां 3/230 क्रीडादिष्वपि न 1 / 373 क्रीडाद्रिललितैर्जातु 6 / 317 क्रीडामात्रकमित्यादौ 6 / 904 3/211 | 6/917 6 / 996 क्रीडामात्रमिदं क्रीडामात्राय वां क्रीडारसात्पणी क्रीडाशौण्डतया क्रुधाऽसौ ध्रुवक्रूरा अप्युज्झित क्रूरैरेतैरपत्यानि क्रोधधूमध्वज क्रोधेनाथ क्लिश्यन्ते कॢप्ताभिषेक क्व कुरङ्गारिसञ्चार क्व नु क्व क्व में बन्धु क्व रे कृष्णः क्व रे पार्थः क्रे यासि व क्वचित्कल्याण क्वचित्कार्तस्वर क्वचित्प्राप्तजय क्वचित्सरसि क्वचिद्वेगानिलो क्वचिन्नीलमणि क्वाद्य ते क्वापि ते पुण्यक्वापि श्रमेण क्वापि स्थेमान क्वाप्यन्योन्यरणा क्वाहं भ्रूभङ्गसङ्गीतक्वैते नृपाः [क्ष ] क्षणं तद्भवताक्षणं तस्थौ नृपः 3/200 8 / 210 क्षणं नानुबभूवासौ 18/179 | क्षणं बाणावलीर्वर्षन् 16 / 234 क्षणं यावदमी 3/378 |क्षणप्रीतस्य क्षणात्कन्दलिता क्षणात्कूबरतो 13/639 9 / 248 1 / 7 6 / 370 8/22 13/850 8/53 4/102 6/895 10 / 6 क्षणेनाथ भुजा''6/800 | क्षत्रगोत्रप्रसूतानां 4 / 103 | क्षत्रगोत्रोचितै 13 / 882 8/69 6 / 368 13 / 709 5 / 78 11 / 156 1 / 318 क्षणादथ क्षणादभ्येत्य क्षणादभ्येत्य सा क्षणादूर्ध्वं शरः क्षणादेकान्त क्षणाक्ष्यन्त 18 / 231 5 / 261 क्षणाद्दशनभीत्येव क्षणेन राम क्षणेन व्यानशे क्षत्रियः क क्षत्रियक्षिप्तमक्षत्र - क्षत्रियाणामगा क्षमयामोऽखिलान् क्षमयित्वेति क्षम्यतामिदमागो क्षयः कुलस्य क्षयार्णव क्षात्रं धर्ममिमं 5 / 249 1/476 क्षान्त्यादिभिः क्षालिताङ्गस्तदु 10 / 395 4 / 235 | क्षित्यवेक्षण क्षिपन्तः कर्मणां क्षिपन्ति दूरमश्रूणि _7 / 326 5/420 3/379 16 / 71 6/426 6 / 946 12/70 1/254 13 / 751 13/ 747 6 / 255 17/307 15/120 17 / 140 3/146 12/493 13/ 748 13/358 5/87 13/1077 17 / 11 8/357
Page #763
--------------------------------------------------------------------------
________________ 748] [पाण्डवचरित्रमहाकाव्यम् ॥ क्षिप्ता: कदाचि- 3/163 खेचरा अपि 5/529 | गतः सुयोधनस्ता- 10/378 क्षिप्त्वा तत्र स्वयं 1/553 9/106 गताया मे पितुर्गेहे 8/424 क्षीयमाणबलं 1/334 | खेचरेन्द्रनरेन्द्राभ्यां 5/410 गतायां दशयोजन्या- 8/296 क्षीयेऽहमसिते 6/187 खेचरेषु क्षणान्नीचैः 5/208 गतायामथ 6/630 क्षुण्णकुङ्कुमके 6/52 | खेचरैः खेचराः 13/54 | गतास तास 8/208 क्षुण्णा हरिखुरै- 6/24 खेचरैय?मगैरेव 8/193 गतिं भवन्तो 7/610 क्षुण्णेऽथ 13/865 खेदिता अपि 3/169 गते तस्मिन्नपस्मार- 11/161 क्षुत्क्षामं वीक्ष्य 17/324 2/177 गतेऽस्मिन्नसुखा- 12/364 क्षुत्पिपासार्दिता 4/349 खेलति स्म 13/469 गत्वरैरसुभिः 13/824 क्षुद्रेतरैः परिक्षिप्ते 4/87 / 12/429 गत्वा कौतुकिता- 6/664 क्षुद्रोपद्रवकर्तृणां 8/29 ख्याताः 15/83 गत्वा च द्वारका 17/92 क्षुधातः 7/679 __ [ग] गत्वा राजकुलं 10/27 क्षुन्दति 13/832 | गङ्गा जगाद राजेन्द्र 1/127 गत्वा सान्त्वय 7/689 क्षुरप्रानक्षिपत्तस्मिन् 10/385 | | गङ्गामापृच्छ्य 1/154 गत्वा स्वस्वनरेन्द्रेभ्यः 18/169 क्षेप्तव्येयं मया- 17/87 | गङ्गाम्बु विमला 8/362 गत्वा हन्तु तमेवासौ 9/330 क्षेप्तुकाम इवात्य- 5/457 | गङ्गायाः पुलिने 3/158 गत्वाऽथ 7/424 क्षोणिराक्षिप्यते 11/155 | गङ्गाऽपत्यस्य 1/60 गदग्रन्थि 13/434 क्षोभाच्च 16/27 गङ्गोमिनिर्मले 14/295 | गदया दलयामास 14/89 क्ष्माभुजां 15/41 गच्छतोऽस्य 9/199 गदाप्रहारभग्नोरु 13/1059 क्ष्माभुजो वीक्ष्य 13/492 गच्छन्तं मृत्यवे 12/318 गदाप्रहारवैधुर्यं 14/177 [ख] गच्छन्तोऽपि 7/165 गदायुद्धं 13/893 खगाधीशद्वजोऽप्येष 11/63 | गच्छन्त्याश्च 6/637 गदायुद्धरहस्यैक- 13/898 खञ्जिता र्वने 6/209 | गच्छन्नच्छिन्न- 6/424 | गन्तव्यं पुनरावाभ्यां 17/321 खड्गाघातोच्छल- 13/589 | गच्छन्नन्तः समुद्रं 17/177 | गन्तुकामोऽपि 5/50 खड्गेनाम्बुभृता 4/233 | गच्छन्नुत्सङ्ग- 2/209 | गन्धलुब्धभ्रम- 16/108 खण्डयन्पाण्डवा- 12/295 | गच्छन्सोत्सेकमेकस्य 10/375 गम्भीरं 16/21 खण्डयन् भूरुहां 7/428 | गजस्थैरथ 17/29 गम्भीरमधुरै- 5/498 खण्डितास्तस्य 13/595 गजादुत्तीर्य 16/326 गम्भीरवीरसंरम्भ- 13/634 खन्यते विशिखै- 6/156 गजेन्द्रसज्जनं 11/95 गरदान-जलक्षेप 9/92 खजूरनागरङ्गाम- 12/254 गजौ स्तस्ते श्रियः 2/262 गर्जाभिः स्निग्ध- 4/37 खिन्नः सुयोधनो- 6/221 गञ्जा हिरण्यगर्भस्य 17/151 गर्भाधाने गवां 10/73 खिन्नस्यापि 6/474 गण्डकण्डूमम- 6/300 गर्भाभिधाने 7/406 खेचरं केसरं 5/228 गण्डशैलातिगै गैः 12/164 | गर्भावतारपिशु- 2/236 खेचरस्तदवष्टम्भ- 8/306 | गण्डोपर्यपरो 1/507 | गर्भाविर्भावित- 3/11 खेचराः शतम 9/121 | गतं निःसत्त्वतां . 10/328 | गर्भेणाभ्यधिकं 2/4
Page #764
--------------------------------------------------------------------------
________________ परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [749 गर्वं कमपि 6/345 | गिरिभिर्विषमः 8/415 | गोकुलालोक- 8/109 गर्वात्कुर्वन्भुजा- 2/397 | गिरेः शिरसि 18/268 | गोग्रहे स्मरसि 11/211 गलद्बहुलकिञ्जल्क- 3/54 | गिरेरधित्यकारा- 5/93 | गोचरेऽपररात्रस्य 5/17 गवलश्यामलो 7/18 | गीतार्थे मुनि- 15/8 | गोत्रं त्रातुमहोरात्रं 9/95 गवाक्षलक्ष्यवामाक्षी-12/122 | गीतेनानेन 6/505 / गोत्रधात्रीशसंतान- 5/499 गव्यूतिमात्र- 7/247 | गीयमानगुणं 11/27 | गोपालतिलकः 2/365 गाङ्गेयधृतराष्ट्र- 4/11 / गीर्वाणगिरिदायादाः 6/67 | गोपुरे वारनारीणां 12/142 गाङ्गेयधृतराष्ट्राद्या 5/471 | गुडप्रक्षरपर्याणो- 11/388 | गोपेभ्यस्तदुपश्रुत्य 2/275 गाङ्गेयस्तद्वचः 1/274 16/57 गोपो गोप 12/94 गाङ्गेयस्य 12/362 | गुणग्रामैक- 1/224 | गोप्यस्ताः परितः 2/231 गाङ्गेयस्याङ्क 13/147 गुणश्रेणिसुधा- 1/386 | गोमायुरायुरन्ते- 1/87 गाङ्गेयोऽयमयं 10/327 | गुणाम्बुनिधि- 1/355 | गोमुनिब्राह्मण- 10/245 गाढमालिङ्ग्य 2/148 गुणैः कुमुदकुन्दे- 2/134 | गोविन्दः 7/114 गाढविश्रम्भ- 6/385 गुणैः श्रितः 11/21 | गोविन्दराजकल्प 11/21 16/1 गाण्डीवधन्वनः 13/435 | गुणैरस्येन्दुदाया- 5/470 | गोविन्दायोपदी- 16/106 गान्धारस्वामिना 6/910 गुणैर्लोकोत्तरै- 2/220 गोव्रजेषु 10/69 gAndhArIkukSisUgRha~H 6/908 | गुप्तं खिड्गास्तुदन्ति 12/135 गोशीर्षचन्दन- 5/161 गान्धारीधृतराष्ट्रौ 17/78 गुप्तिपालैरिवा- 16/231 गोशीर्षचन्दनाद्यैश्च 18/250 गान्धारीप्रमुखाश्चाष्टौ 3/116 | गुरुः कोदण्ड- 14/76 | गोष्ठोपकण्ठे 2/270 गान्धारीमाद्रिकामु- 5/489 | गुरुं रक्षन्निजग्राह 3/341 | गौरवाहविशेषेण 2/42 गान्धारीसुतगृह्याणा- 6/943 | गुरुपादाः प्रसादाय 3/308 | ग्रहग्रस्त इवो- 13/565 गान्धारेयस्तु 12/310 गुरुभक्तिसुधा- 3/272 ग्रहाणां ग्रामणी: 8/469 गान्धारेयोऽभ्य- 6/987 गुरुर्वा त्वं पिता 3/242 | ग्रहैरिव ग्रहाधीशः 12/486 गान्धारेयं 11/347 गुरुस्ताभ्यां गुणा- 4/447 ग्राह्याः प्रतिभुवः 7/68 गापयित्वा निजां 6/44 गुरूणामनुरोधेन 6/1018 | ग्रीवा रतिपते- 16/186 गाम्भीर्यादिगुण- 2/18 | गुरौ पितरि 13/25 | ग्रीष्मे भीष्म- 16/101 गायद्भिः कृष्ण- 2/355 | गृहाण दारन्पौराणां 8/264 [घ] गायन्तश्च 15/128 | गृहाण रे क्षणा- 5/342 7/666 गिरं तामन्वगुस्तस्य 11/159 | गृहाण स्वच्छेय- 6/794 घनसाररसाकी) 16/155 गिरं तामुररीकृत्य 12/195 | गृहाभिमुखमायान्तं 3/248 घनोपरोधनिर्मुक्तो 5/10 गिरमाकर्ण्य 3/427 | गृहाभ्यर्णमुपेतस्य 16/301 घन्नान्नौ(नौ) 13/60 गिरमित्यादिका- 6/336 | गृहीतं नखरै- 13/436 [च] गिरमेतां च 5/477 गृहीतास्त्रेण 10/306 | चकम्पे 7/568 गिराऽथ 13/629 | गृहे नीत्वा पुरः 3/467 चकार मथुरा- 2/442 गिराऽथ दधि- 6/822 | गृहेऽप्येतदरक्षन्तः 6/973 | चकार सर्वसावध- 11/250
Page #765
--------------------------------------------------------------------------
________________ 750] [पाण्डवचरित्रमहाकाव्यम् ॥ चक्रन्दः 7/570 चरवाचमिति 13/346 | चिन्तयन्तीद- 6/276 चक्रप्रासगदा- 3/405 चरित्रं पाण्डु- 1/6 | चिन्ता चतुर्णा- 4/315 चक्रवर्द्रमतो 3/403 चरेयुर्यदि कान्तारे 8/128 | चिन्ताज्वालाद्वि- 16/258 चक्रवर्त्यतिव- 1/460 चलन्तः पार्थमनसा 8/318 | चिरं ज्याराजेति। 3/450 चक्रवत्र्येक- 7/632 चलन्प्रत्यन्य- 12/215 | चिरं नन्दन्तु 8/122 चक्रिरेऽथ 10/260 रमष्ठिको 2/266 चिरत्नानां यतीनां 8/261 चक्रिरेग्नशनं 18/181 चापाचार्यस्त्व- 3/259 | चिरयन्ति कथं 8/452 चक्रे धर्मसुतो 8/39 चामरादीनि 17/33 चिरसङ्गतयोः 10/454 चक्रे मनसि 7/598 चामीकरमयानेक- 12/260 चिराददभ्रं 3/185 चक्षुर्निमज्जदेतस्या 4/186 चारणश्रमण 1/136 चिरादपि ततस्तेषा- 8/467 चक्षुषा कोपदीप्रेण 13/399 चारणश्रमणा 1/40 चिरादवसरं प्राप्य 17/221 चचाल पृथिवी- 5/241 चारणश्रमणांश्चैष 8/389 चिराय केचिदादाय 12/33 चण्डगाण्डीवधन्वानं 9/44 | चारणश्रमणैः 1/213 चिराय मिलिता 10/457 चण्डदण्डमगो- 15/43 चारणेभ्यो भुजस्त- 5/359 चिरायोपचितो- 14/299 चण्डौजसा 7/300 चारित्रराजमास- 17/357 चिरावस्थानचतसृष्वपि 1/265 चारित्रावाप्ति- 15/74 चतुःप्रकारमाहारं 6/321 15/113 | चिकीर्षेयं चूर्णीकृत्य 6/356 5/453 चतुरङ्गचमूक्रान्त- 11/93 / चिक्षिपुः कुलवा- चेतसा प्रथम 4/396 चेतस्त्वं वर्धसे चतुर्थादि . 6/572 | 6/572 | चितामध्यं ततो 5/279 चेत्प्रसन्नमना चतुर्दश 13/1084 16/64 | चितासप्तार्चिषि 5/281 चतुर्दश दिनान्येवं 13/439 | चितासु विविशुः 12/26 चेलान्ततालवृन्तेन 5/354 चतुर्दशे दिने- 13/440 चित्तं वित्तं । 15/57 चैत्रस्य शुद्ध- 6/786 चतुर्दिशं तदभ्यर्णे 9/18 | चित्तवृत्तिकृतावासं 17/356 च्युताऽभवच्च 4/386 चतुर्भिरपि 11/94| चित्रं तस्य 13/596 [छ] चतुभिरपि युष्मा- 9/284 | चित्रं तस्यारिभूमी- 5/495 छद्मना मेदिनी 8/159 चतुर्भिरप्यनीकै चित्ररूपाऽपि मे 6/186 छन्नं च वसतः 10/220 चतुर्विंशतिमुद्दिश्य 6/305 चित्रांस्तान्पत्रिणः 14/186 | छन्नं शौर्यपुरा- 2/295 चत्वरे चत्वरे 14/303 चित्राङ्गद ! 9/115 छादितादित्यमत्यच्छं 5/508 चत्वारोऽपि 13/350 चित्राङ्गदं विसृज्याथ 9/153 छिद्यन्ते स्म 13/82 चन्द्राननामथादाय 5/166 चित्राङ्गदस्तु 8/381 | छिद्रितध्वजमुत्कृत्त- 13/532 चमूरमदृशी 8/107 चित्राङ्गदादयो- 12/432 छिनत्ति नाङ्गन- 11/168 चम्पकोत्तंसविधिना 1/575 चित्राङ्गदेन 9/187 छिन्धि छिन्धि 13/411 चम्पायामथ सा 4/352 चित्राङ्गविचित्रा- 8/374 छिन्नद्रुपातम- 1/482 चरणव्रणपीडा- 18/42 | चित्रिता इव 12/225 | छिन्नप्रोच्छलितैर्दूरं 14/84 चरणाङ्गष्ठमानम्य 10/133 | चित्रविचित्रवीर्य- 1/366 | छेदं छेदं तरुन 18/189
Page #766
--------------------------------------------------------------------------
________________ परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [751 जगदद्वैततां 17/22 | जरासंधस्य 12/10 जगच्चेतश्चमत्कारि- 14/220 | जरासन्धशिरः 12/286 जरासंधस्य 14/103 जगच्चेतश्चमत्कारि- 17/243 | जननीयं 7/485 जरासंधस्य 14/91 जगज्जिगीषोः जनन्यामिति 5/44 जरासंधेन 14/42 जगज्जिगीषोः 4/165 जनन्यास्तु 2/121 जरासंधेन 2/95 जगज्जैत्रकलाः 7/63 जनन्यो 7/643 जरासंधो 14/185 जगतीगीतदोः 6/148 जनस्याभून्मुदा 3/396 जरासंधो 12/356 जगत्यस्खलितः 13/554 जनानां 7/15 जलकेलिभरे 16/118 जगत्यामेकधानु- 4/31 जनानां 7/506 जलपन्ति स्म च 18/256 जगदम्भोजखण्डै- 17/81 जनानां प्रेषितं 1/431 जलान्त:स्वैर 8/474 जगदानन्दने 17/240 जनेभ्यस्त 7/509 जलायाऽनया 1/501 जगद्भयंकरस्मेर- 5/218 जनेभ्योऽमु 2/88 जला चन्दनं 1/477 जगन्नयनपीयूष- 4/182 | जनैरेकमुखैः 12/123 | जले मग्नोऽन्यदाप्ये 8/445 जगर्ज जगतीनाथः 6/342 | जन्तवः स्वजनाः 15/99 | जल्पं जल्पमिति- 6/528 जगाद च 13/546 जन्तुं धिनोति 15/51 जल्पत स्म यमौ 11/141 जगाद च 17/192 | जन्तूनां 6/427 जल्पति 6/442 जगाद च 18/32 | जन्मान्तरे तथा 6/307 13/994 जगाद च कुतो 10/32 जय दुस्तर- 17/37 जल्पति स्म 18/24 जगाद तं महीनाथः 10/410 जय नाभिकुल- 5/90 जल्पत्येवं तपः . 7/323 जगाद नन्दन- 11/137 जयः किंतु 10/302 जवात्तद्गच्छ 9/264 जगाद नारदः 9/123 जयद्रथस्य वृत्तान्तः 9/175 | जवात्प्रवेशयेत्युक्त्वा 12/173 जगाद विजयो 10/22 जयन्ति वर्धमानस्य जवाद्यतिरह- 18/90 जगाद विदुरो 7/95 | जयन्नि(न्ने )व 10/339 | जहार जीवितं 13/426 जगाद शान्तनोः 1/191 | जयप्रशस्तिमेतस्य 4/7 जाङ्गलीमिव 6/537 जगाद सहदेवोऽथ 10/71 | जयमङ्गलतूर्यस्य 12/128 | जातमात्रं तदादाय 1/114 जगाद सा 12/58 जयलक्ष्मी: 10/264 जातमात्रानपि 2/175 जगाद साऽपि 1/160 जयश्रीवल्लभंमन्या 8/330 जातमात्रे सुते 2/31 जगादाथ 6/510 जयो जयन्तो 10/19 जातवेदसि को 6/170 जगुर्जगच्चम- 2/268 जरस्यपि मनः 5/466 | जातशर्मा सुशर्मा- 10/254 जगुर्जगन्मनोहारि 3/109 जराकुमारः 14/145 जातसंविदि 10/435 जग्मुश्च क्वापि 13/730 जरासंधचमूनाथ 14/100 जातसंसारवैराग्यो 6/862 जग्राहाभिग्रहं 18/166 जरासंधपताकिन्यां 14/204 | जातु क्रीडाविहारेण 9/160 जजल्पतुर्यमौ 12/194 जरासंधमहाराज- 2/129 जातु नैवं 7/452 जज्ञे नाद्यापि 14/8 जरासंधवधं 14/227 जातु पुच्छान्त- 6/472 जज्ञेतमां 7/654 जरासंधवधाख्यान- 17/312 | जातुचित्सूर्य 6/492
Page #767
--------------------------------------------------------------------------
________________ 752] जाते स्वामिन्य जातौ कंसश्च जानतोऽपि जानन् जलमिव जानामि भानु जानीया जानीहि तममुं जानीहि हत जामेयी जाह्नवीतनयो जाह्नवीव तुषारा जितकाशी भृशं जितदिग्दन्ति जितमारः जितवासवसाम्राज्यं जित श्रीरपि जितानेकाहवः 14 / 311 | जीर्णभ्रष्टानि 12/78 जीवग्राहं गृहीत्वा16 / 217 | जीवञ्जगतिं किं 5/286 जीवतस्ते 5/248 6 / 669 |जीवांस्तान्मोच 13 / 139 जीवाजीवादित 4 / 52 जीवितव्याशया जीवोऽयं यां 4 / 18 जाह्नवेयधृतराष्ट्रजाह्नवेयादयो वृद्धाः 6 / 1020 जिगूषुनृपसैन्याजिघत्सोः जृम्भते स्म भृशं 5/12 | जृम्भमाणगुणः जिताने काहवः जितामपि महीमेते 3/471 7 / 588 10 / 304 जिते भीष्म जितोच्चैर्मन्दर जितोद्दामतडिद्दाम जिनचार्यकृता जिनदत्तात्मजस्तत्र जीवतो जातु जीवतो यस्य जीवतोऽप्सरसां जीवाः सर्वे 11 / 154 1/107 ज्ञाततद्विपदो 6/177 ज्ञातप्रबन्ध 16 / 114 17 / 348 6/856 ज्ञातेययन्त्रितो 10/197 | ज्ञातेयान्मे 13 / 75 ज्ञातेऽप्यगादिकप्रश्ने 6/868 | ज्ञातेऽस्मिन्नर्जुनो 13 / 923 | ज्ञात्युपालम्भतो 12 / 329 9/229 1/41 4 / 353 जिनप्रभाव 7/ 116 ज्ञात्वाऽहम jinavezmAntike8/204 | ज्ञानचक्रेण जिनेन्द्रात् 16 / 340 जिष्णुरप्युज्जगावेत - 11 / 140 जिष्णुर्मणिमयं ज्ञानेनालोक्य ज्यां करो जिष्णोरुन्मुच्य जीयते स्म [ ज्ञ ] ज्ञातसंसारतत्त्वाज्ञातिसंज्ञापनोप ज्ञात्वा तामन ज्ञात्वा निद्रावत ज्ञात्वा नेदीय 13 / 792 1 / 135 ज्ञात्वा कथञ्चिल्लोकानां 4 / 346 8/200 | ज्याकठोरप्रकोष्ठाङ्कं 13 / 708 ज्यायस्यः 18 / 142 | ज्यायानेकोऽपि 11 / 249 18 / 107 | ज्येष्ठं बान्धव2 / 55 ज्येष्ठतात ! 7/84 6 / 130 | ज्येष्ठबन्धुमनुज्ञाप्य 8/408 13 / 959 ज्येष्ठभ्रातुः 11 / 78 8/4 ज्येष्ठोऽथ 9/211 11 / 367 ज्योतीरसमय 6/82 13/321 ज्वलत्कनकमाणि 6/78 18/78 ज्वलन्निव 10 / 42 16 / 224 | ज्वलन्माणिक्यतेजो- 5/517 [झ ] 16/333 11 / 169 13 / 704 jhagityambhobhiru16/256 | झङ्कारमुखरौ 4 / 169 4 / 395 13 / 699 झणज्झणितिमाणि- 5/429 झरन्निर्झरझात्कार- 12 / 161 12 / 306 7/629 13/1017 15/26 10 / 183 13/123 6 / 289 7/32 2 / 191 18/221 9 / 347 [ पाण्डवचरित्रमहाकाव्यम् ॥ 13/273 8/275 [त ] त एते यादवा तएव जगति 12/55 18/257 त एव स्वामिनो 17/20 त एवास्माद्विमुच्यन्ते 11 / 240 तं कथञ्चित्परिज्ञाय 11/292 तं कर्णेन 13/662 6/464 तं कस्मिन्नपि तं च सेनान्य 13/819 3/111 18 /64 6/512 6 / 782 13/331 7/92 तं तथा तं तथाविधमालोक्य 10 / 168 तं तपोधनामालोक्य 9 / 365 तं तमुत्सव 2/210 6/852 17/257 3/472 तं चकार स तं चाभ्यधाद्धि तं चाभ्येत्य तं चेदानेष्यते तं ततो निशितै 13 / 108 3 / 299 तं दूतेन नलोतं दृष्ट्वा 7/87 12/276 तं 'दृष्ट्वा दधती
Page #768
--------------------------------------------------------------------------
________________ परिशिष्टः [ 1 ] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] दोहानुभावे ततः कण्ठवरत्रायां ततः कथय तं निशम्य मुनेतं नीत्वा ततः कथय कासि तं परासुं बहि तं पाटहिकम तं प्रत्युद्गमतं भीष्मचाप तं मोहमिव तं विलङ्घ्य तं वृत्तान्तमुप तं शिरः कम्पनेनैव तं तं सङ्केतं तं समस्तमुदन्तं सोऽभ्यधाद्भु तंनेमिर्बालनलिनीत तच्च कर्म तच्च स्वच्छन्दतच्चक्ररक्षिणौ तच्चन्द्रचूड ! तच्चाकर्ण्य विषं श्रुत्वा स तच्चेदुद्बन्धनं तच्छिरांसि तच्छवाः सन्तु तच्छ्रुत्वा विस्मित तच्छ्रुत्वा तज्जराधसन्घदेवस्य तज्जवाद्गच्छत तटद्रुमानिव तडागमथ जङ्गालो तत एवास्मि तत शुद्धान्ततत स्वर्णमयस्तम्भं ततः कंसान्त 2/83 2/ 286 7/196 4/344 2/ 136 6/888 1/264 17/333 13 / 400 13/398 13/222 16/44 7/531 13 / 930 11 / 265 6/430 16/53 9/214 ततः कदाऽप्यनुततः कन्दलितानन्दा ततः कपिध्वजो ततः करे समालम्ब्य ततः कर्ण ! ततः कर्णः कृपाततः कल्लोलित ततः कारुण्य ततः कालकलापेन ततः कालकुमारो ततः किं बहुना ततः किञ्चिद्वि ततः किमपि ततः किरीटिना ततः किरीटिनो 14/194 ततः कुतूहलाद्गत्वा 13/177 ततः कुतोऽप्य 8/301 ततः कुन्ती 3/139 ततः कुमार 7/605 ततः कुमाराः 13/987 ततः कुमारिकाततः कुलपतिर्भूयो 3/148 ततः कृत्यप्र 3 / 96 7/555 ततः कोपारुणी 12/84 ततः क्रमाद्विवधि 13 / 963 ततः क्रोधकरालो 13 / 404 ततः क्रोधेन 9/265 ततः क्लीबो ततः क्षितिपतिः 10 / 104 13/383 ततः क्षीणतनुः ततः क्षेत्रमिदं 8/503 13/142 ततः क्षौमकृतो [ 753 6/476 ततः पञ्चनमस्कारपुर : 8 / 465 ततः पताकिनीलोकः 5/277 6/506 10/80 ततः पन्नगनाथोऽपि 8/550 18 / 129 ततः पप्रच्छ तं 8/511 6/597 ततः परं 5 / 352 11 / 302 13 / 786 3 / 418 1/137 1/138 1/273 12/16 15 / 119 17 / 159 10 / 367 5/152 10 / 144 8/70 5/236 17/196 7/663 18 / 246 7 / 456 6/609 9/207 17/189 13/497 17/328 13/567 10 / 305 5/259 1 / 364 2/458 2/322 ततः परसह ततः पराञ्चिते ततः परिघमालोक्य 17 / 127 17 / 331 13/894 18/242 13 / 746 1 / 130 9/199 8/283 3/168 18 / 173 7/195 16/88 8/265 10 / 384 17/323 13/4 13/198 18 / 167 6/112 13 / 235 ततः प्रातः पुनः 14 / 112 ततः प्राप्ताङ्गसाम्राज्य: 3 / 453 ततः प्रियतमां 5 / 265 9 / 301 ततः परिसरं ततः परीतः ततः पल्लवित ततः पवनवेगेन ततः पाटहिकैर्नीतः ततः पाण्डुमहाराज ततः पादप्रहारेण ततः पादातिका ततः पुरोचनं ततः पौरान्वितः ततः पौरैरुपालब्धः ततः प्रक्षिप्य गाः ततः प्रचलितावावां ततः प्रत्येक ततः प्रभृति ततः प्रभृति ततः प्रवर्धमानेन ततः प्रसीद 6/509 1/246 ततः प्रियतमामाशु ततः प्रीतिं परां ततः प्रीत्या ददौ ततः प्रेङ्खत्प्रभा ततः प्रेङ्खन्मनः ततः प्रौढरथा 3/101 2/92 6/566 17/277 13/2
Page #769
--------------------------------------------------------------------------
________________ 754] [पाण्डवचरित्रमहाकाव्यम् ॥ ततः फाल्गुनवर्गीणा: 9/107 | ततः सर्वात्मना 1/179 | ततस्तं स्वजनीभूय 6/941 ततः शकुनिरह्नाय 6/171 | ततः सर्वेऽपि 10/297 ततस्तत्कालमुन्मील- 17/91 ततः शनैः 6/384 | ततः सलील- 6/482 | ततस्तत्तोयमादाय 13/251 ततः शश्वत्कृता- 10/198 | ततः सहर्षमुत्थाय 3/421 | ततस्तथेरयाञ्चक्रे 14/168 ततः शिखण्डिना 13/174 | ततः सारस्वता- 16/265 | | ततस्तद्गिरमाकर्ण्य 6/627 ततः शुचिसिता- 18/243 ततः सार्थपतिभैमी 6/595 | ततस्तद्भक्ति- 5/390 ततः शौरिः कृतो- 2/117 | ततः साऽवोच- 6/680 ततस्तनयमुत्थाप्य 10/318 ततः शौरि- 2/153 ततः सुखानिधानानि 13/227 ततस्तमभिषेकान्ते 5/505 ततः शौर्यप्रवालानि 13/68 ततः सुयोधनो 3/208 | ततस्तमाह 5/396 ततः zrRGgAllu3/70 ततः सुस्थितमा- 17/184 | ततस्तमाह 7/295 ततः षष्ठतपः 17/213 ततः सोऽवददेओहि 17/256 | ततस्तमूचिरे 6/347 ततः स कृपया 13/96 ततः सौधे 11/255 | ततस्तयोपनीतायां 7/33 ततः स खेचरानीक- 5/408 ततः सौष्ठव- 6/556 ततस्तस्मिन्न- 13/152 ततः स दातु 9/13 ततः स्त्रीवेषमुन्मुच्य 10/343 ततस्ताः प्रार्थया- 16/84 ततः स भवती 6/955 ततः स्थेमानमानीय 5/349 ततस्तान्निकटं . 10/185 ततः स भूपति- 5/523 ततः स्निग्धैश्च 1/527 ततस्ताभ्यां भृशं 13/975 ततः स मञ्चादेक- 2/429 ततः स्मेरकपोला- 6/121 ततस्तामभ्य 1/510 ततः स रोहिणी 2/151 ततः स्मेरमुखः 2/195 | ततस्तामभ्यधुर्वृद्धा 3/30 ततः स विप्रः 6/720 ततः स्वच्छन्दमा- 8/220 ततस्ताम्रीभवद्भाल- 11/293 ततः स सहसा- 5/310 ततः स्वयं 7/379 ततस्तावुच्छल- 9/262 ततः संत्यज्य 17/74 ततः स्वविद्या- 7/443 ततस्तिग्मद्युतौ 13/1054 ततः संवर्तको 17/288 ततः स्वसैन्य- 10/240 ततस्तूर्यत्रयाभ्यासहेतोः 10/60 ततः सगर्वं 3/419 ततःकार्मुकमारोप्य 5/183 ततस्ते चिन्तया- 13/245 ततः सचिवसामन्त- 5/525 | ततःप्रभृति मे 2/48 ततस्ते धातकी- 17/109 ततः satItira7/54 ततश्च dagdhA7/170 ततस्त्यक्त्वा 14/5 ततः सत्यजडो 7/39 ततश्च द्वादशे 17/283 ततस्त्वमपि 7/440 ततः सत्यपि 4/29 16/320 ततस्त्वमपि 8/138 ततः सत्यवती 1/248 | ततश्चन्दलिप्ताङ्गो 16/195 ततो गङ्गा 1/118 ततः सत्यवती 3/153 ततश्चन्द्रयशोदेव्या 6/749 ततो गजपुरे 8/76 ततः सन्ताप 6/915 ततश्चरणचारेण 15/7 ततो जगत्रय- 2/239 ततः सपदि 16/221 / ततश्चित्राङ्गदो- 9/137 ततो जगदिरे 3/233 ततः समं 16/226 ततश्चूतालिमत्ता- 16/86 | ततो जगाद 1/148 ततः समर्थितप्राये 3/408 ततश्छद्राणि 3/197 ततो जगाद 2/89 ततः समादिशद्वन्धू- 8/411 ततस्तं कंस 2/340 ततो जयजय- 14/264 ततः सर्वप्रकारेण ततस्तं लुब्धक- 1/81 | ततो जागरिता 6/513
Page #770
--------------------------------------------------------------------------
________________ परिशिष्टः [ 1 ] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] ततो जानीहि ततो जीवधनं ततो ज्ञातेयदाक्षिण्या - 10 / 126 ततो दक्षिणतो 14 / 69 ततो दत्तजल ततो दधन्ति ततो दावाग्नि ततो दिङ्मुख ततो दुःशासनो ततो दुर्वार ततो दुहितरं ततो दौर्योधनं ततो द्रोणाभ्य ततो द्वादशयामेन ततो द्वारवती ततो धनुः ततो धर्मविरुद्धेऽत्र ततो धर्मात्मज 8 / 115 | ततो मुशलधाराभिः 5/20 ततो मृत्यु - ततो मेदस्वि ततो म्लानमुखा ततो यादव ततो नः ततो नः सरितां ततो निदेशमासाद्य ततो निलीयमानानि ततो निसर्गविज्ञात 6 / 646 4/419 18 / 63 13 / 949 6 / 953 ततो राज्याभिषेकाय ततो राममुनि ततो रिपुमपाकर्तुं ततो रूक्षरटद्ध्वा - ततो रैवतकोत्तंसे ततो लोचनयोः ततो वः कोऽपि ततो विचित्रवीर्यस्य ततो विद्धोऽस्मि ततो विमानमारुह्य ततो विलोकया ततो विवेश ततो विश्वंभराभर्ता ततो विश्वप्रभुर्घातं ततो विषस्व ततो विसृज्य तं ततो विस्त्रस्तधम्मिल्ल: ततो वीक्ष्य ततो वैजयिकीं ततो वैरिवरूथि ततो व्यज्ञपय ततो व्यात्तमुखततो हठान्निदेश्यै ततो हृदि स्थिते ततोविदन्निदं 13/621 | ततोऽक्षवाटमृक्षे 14 / 203 | tato'GgAdhAra6/584 | ततोऽङ्गान्भक्ति ततोऽनवद्य 3 / 98 ततोऽनुग्रह 1 / 19 1 / 223 10 / 387 3/430 13 / 572 2/473 5 / 22 1 / 99 7/645 6/544 | 17 / 107 10 / 204 6/59 10 / 11 2 / 464 6/797 7/20 18 / 143 | ततो नैमित्तिकाततो बिल्वकरण्डौ ततो भयार्त ततो भीममुनिततो भीमार्जुनावेव भू ततो मदीयमादाय 17 / 172 ततो मद्रेन्द्रमाहूय ततो मनसि ततो मा भैष्ट ततो मुक्त्वा ततो मुदितयो 3/193 6/496 16 / 263 6/550 | ततोऽन्तर्मातृकाततोऽन्वितः 6 / 616 ततोऽपश्यद 3/28 2/113 | ततोऽपश्यदपेतासुं 14 / 118 ततोऽपृच्छन्न14 / 267 ततोऽप्य ( भ्य ) धत्त ततोऽब्रवीन्मुराराति: ततोऽभाषिष्ट ततोऽभ्यधत्त 9/368 16 / 303 ततोऽभ्यधायि 3/375 1/292 ततोऽभ्यर्णीभवततोऽभ्यर्णे तमायातं ततोऽभ्येत्याभ्य 1 / 331 17/344 ततोऽमी किं द्विषो 5 / 195 ततोऽमी खेचरा ततोऽम्बां 8/49 3/387 ततोऽवतीर्य 5/306 16 / 312 2 / 71 5/367 5 / 262 18 / 201 5 / 235 3/377 13/39 ततोऽवलेपं कोपं ततोऽवादीच्छिवाततोऽवादीदजाता 5 / 275 10 / 201 18/200 ततोऽसौ यावद ततोऽसौ विस्मय ततोऽस्तु वां ततोऽस्माकमनावेद्य 14 / 19 2 / 64 9 / 319 tato'sminnulla9/17 ततोऽस्मिन्सरसि 3/374 ततोऽस्मै ततोऽस्माच्छकुनेततोऽस्मिन्नभ्य ततोऽहं कुरुभूपालततोऽहं तां tato'hamimamAdeza6/27 | ततोऽहमुपहाराय 5/ 126 तत् झगित्युत्सृज 7 / 131 तत्कथं सर्वसंहार [ 755 16 / 194 16/12 6/441 18/30 6/298 14/11 17 / 106 18 / 160 10/88 12/292 2/ 381 10 / 239 17 / 101 10/351 13/215 7/221 5/159 3/176 16/16 8/418 18/85 1 / 112 17/305 11 / 264 8/117 12/19 18 / 238 17/67 6/546 11/266 17/157 8/528 7 / 463 13/838 6/1007
Page #771
--------------------------------------------------------------------------
________________ 756] तत्कथं सहतां नाम तत्कथञ्चिदिहानीय तत्करस्पर्शमासाद्य तत्कायस्या तत्कार्मुकविनि 10 / 115 तत्करौ कुड्मलीकृत्य 119 / 117 तत्कर्षामि तत्कालोन्मील तत्किं न ते तत्किं राज्यं तत्कुन्ति ! 6 / 1005 6/777 5/515 तत्कालं फाल्गुनातत्कालकलितौद्धत्य: 12 / 113 4/36 12/74 | तत्त्वमिच्छसि 13/20 8/554 18/88 तत्त्वयाऽप्यद्य 18/22 तत्त्वया'' 5/18 10 / 459 13/30 | तत्त्वसत्त्वैकानिः तत्त्वान्तरं किमप्येतत्त्वामिदानीमा तत्पथप्रस्थितस्तात तत्तदाऽभून्नलः तत्तदीयमदृष्ट्वा तत्तमेव पुरस्कृत्य तत्तयोर्बन्धवो तत्तवाद्य ध्रुवं तत्तवाद्यतन: तत्वार्पयितुं तत्वार्हति तत्तस्मिन्नपत तत्तिष्ठ सौष्ठवमिदं तत्तीरे सहकारस्य तत्तुरङ्गखुराघातैतत्तुरङ्गखुरोत्खातैः 12/28 | तत्तेजोऽग्निस्तनूर्मुषाः तत्तेऽद्य स्फुट 6/621 13 / 530 तत्त्यज व्याध तत्तस्यैव प्रतीकारः तत्तां प्रत्याहरिष्यामो तत्तावज्जगृहे तत्कुरुष्व तत्कृते जलमातत्कृपां शिथिली तत्क्षणाद्दक्षिणैर्माण तत्तत्कर्म तत्तत्तीर्थनमस्याभि 8/400 तत्पथानुगमनतत्पाण्डवान्विपत् तत्तथा किञ्चिदाधेहि 17 / 103 तत्तथाभूतमालोक्य 7 / 249 तत्तथैवाभवत्तेऽथ 6/586 tatpIDAbhirabhUda13/373 | तत्पूरणे तत्तदानीं द्वयोः 6/857 तत्पूर्वसङ्गमप्रेम 11 / 230 तत्प्रकोपाऽऽकुली - 18/264 तत्प्रक्षाल्य 18/98 तत्प्रतिश्रुत्य 17/ 114 तत्प्रतीच्छ 12 / 81 तत्प्रदत्तांमहीमेता 13 / 260 तत्प्रबोध्य तदा 11 / 336 तत्प्रभाते 13/338 | तत्प्रभृत्यनुभावेन 9 / 336 11 / 109 तत्प्रमोदानुमानेन तत्प्रवृत्तिमथ तत्प्रसन्नं मनः 18 / 263 तत्त्रायस्व तत्त्वं कौस्तुभतत्त्वमप्यात्मनो 8/235 10 / 7 12/316 6/195 1/67 6/433 17/352 3/440 13/626 तत्त्वया न 12/187 तत्त्वया मद्वधायैव 13/695 11 / 242 13 / 775 1/219 3 / 464 18/73 15/29 18/273 8/522 13 / 920 16/32 12 / 392 11/301 18/25 17/327 1/306 11 / 102 6 / 744 13/306 18 / 210 तत्प्रहारव्यथा 6/7 तत्प्रहारव्यथा 13/885 तत्प्रातर्दुपदो तत्प्रातस्तात [ पाण्डवचरित्रमहाकाव्यम् ॥ 7 / 126 7/376 1/169 13/917 14 / 174 13 / 151 12 / 372 6 / 762 5 / 238 16/222 16/92 7/670 15/17 17/110 तत्र ज्ञानसुधा 7/403 तत्र तस्य लवङ्गैलाल- 6 / 34 तां भृतं 1/499 तत्र तौ चक्र 2/273 17 / 261 2/ 346 5/491 7/ 113 5/89 7/242 1/30 1/54 13 / 1023 3/82 13 / 402 13/1048 तत्प्रसीद तत्प्रसीद तत्प्रसीद कलत्रा तत्प्रेक्ष्य कञ्चिज्जा तत्याज राजलोकस्य तत्र कांश्चिद्गले तत्र काचिन्नि तत्र कृत्रिम तत्र कृत्वोत्तरासङ्ग तत्र कोपभरात्त तत्र त्यक्तं तत्र दृष्टिविषः तत्र धात्रीपतिर्विप्रैः तत्र निर्मापितां तत्र प्रदक्षिणीकृत्य तत्र प्रविष्ट तत्र प्रासाद तत्र प्रेमानुरूपाणि तत्र भूलुठनव्य तत्र वीक्षित तत्र वैचित्रवीर्यस्य तत्र शत्रुमृगाक्षीणां तत्र श्रीषेण तत्र साभ्यङ्ग तत्र सिंहासना तत्र सिंहासने सोऽधिकृत 17/358 11/143 8/258 4/441 16/179 1/277 5/380 6/721
Page #772
--------------------------------------------------------------------------
________________ परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [757 तत्र स्फटिक- 6/80 | तत्सकर्णः समा- 1/73 | तथाऽतिनिचितं 13/432 तत्र हस्त्यन्व- 1/15 तत्सतीमानिनीमेना- 6/988 | तथाऽपि 16/120 तत्र हि क्षण- 13/955 तत्सपर्याभिरश्रान्तं 18/96 तथाऽपि 7/371 तत्रस्थ एव 14/330 तत्समाकर्णनान्न 2/34 तथाऽपि पथि 6/293 तत्राशौचमाधाय 5/74 तत्समाकर्ण्य 3/219 तथाऽप्येतस्तय 7/664 तत्राथ 7/660 तत्सम्प्रति 8/547 तथाऽप्येनं 6/766 तत्राथ पाण्डुपुत्राणां 9/1 तत्सम्प्रत्यस्य 10/354 तथाऽभ्यर्च्य 17/146 तत्रादृतेन गुरुणा 3/349 तत्सम्प्रत्येव 18/172 तथाऽस्य सर्वथा 6/137 तत्राध्वचङ्क्रमक्लान्ता 6/659 | तत्सर्वेरपि युष्मा- 4/464 तथेति 7/415 तत्रान्तरे च 6/582 तत्स्वगोत्रोचिता- 1/346 तथेति निर्विकारेण 16/47 तत्राप इति 6/119 तत्स्वादमुदिता 6/824 तथेति प्रति- 18/84 तत्रापत्रासमा- 5/170 तथा कलाभिस्ते 2/51 तथेत्यङ्गीकृते 3/263 तत्रापि 7/80 तथा किमपि 5/64 तथेत्युक्त्वा 17/220 तत्रापि प्रथम 3/194 तथा कुरुत 6/415 तथेत्येषां प्रतिश्रुत्य 14/231 तत्रापृच्छत् 17/187 तथा कृत्वा वचः 8/557 तथैव कुर्वती 4/373 तत्राभिरामाना- 2/472 तथा केश्यादिक- 12/51 तथैव तस्थुर्दोः 4/266 तत्राभ्येत्य 13/1035 तथा दुर्योधनस्तस्य 6/891 तथैव पतिते 13/945 तत्राम्भोदागमं 6/570 तथा नित्यं 17/4 तथैव प्रथयतत्रालोक्य 7/549 तथा पृथ्वीभुजा 7/142 तथैवावस्थितं 3/186 तत्रालोक्य ध्रुवं 6/84 तथा विज्ञापितो 10/28 तथैवेति कृते 17/108 तत्राष्टमतपः 16/315 | तथा स्नेहमय- 13/574/ तथ्यगीरथदेश्याऽऽस्य 5/511 तत्रास्य पिण्ड 6/45 तथा हि कोसलेष्वस्ति 6/234 तदनेषु तदा 18/119 तत्रैकं प्रेम 1/26 तथापि कौरवे 10/388 तदत्यद्भुतमालोक्य 8/335 tatraikacchatra5/315 तथापि नात्यरिच्यन्त 10/386 तदत्रैव 7/96 तत्रैकान्ते 17/264| तथापि पृथुचित्तेन 14/320 तदद्य कृतमस्माभिः 13/799 तत्रैते वयमायाता 14/9 तथापि वत्स 13/257 तदद्य खलु 18/193 तत्रैव परमं 6/499 तथापि वदनाम्भो- 11/42 तदद्यापि तपः 13/266 तत्रैव यादव- 17/212 तथापि सारथीभूय 12/383 तदद्यापि हि 12/90 तत्रोत्कमानसो 16/72 तथाप्यस्मिन्न- 18/28 तदनन्तरमाकाशे 3/108 तत्रोत्तम्भ्य जयस्तम्भा- 6/36 | तथाप्याजन्मतो- 13/126 तदनीके हि 10/309 तत्रोत्तीर्यगजे- 18/116 तथाभूतं . 13/921 तदनुग्रहमाधाय 12/357 तत्रोत्फलाप्रभा- 5/86 तथाभूतं च lokebhyaH10/167 तदन्तर्मनसं 12/373 तत्रोपेत्य ततो 11/232 तथाभूतः स 4/298 | तदन्तिकमगत्वैव 9/33 तत्रोपेत्यः 11/379 तथार्हत्प्रतिमाएंदि- 12/258 तदन्ते मे 6/615 तत्संपातभवैः 6/594 तथाऽजनि 1/378 तदन्यैर्विविधै- 4/332
Page #773
--------------------------------------------------------------------------
________________ 758 ] तदभ्यागमसम्भृतै- 16 / 205 तदयं सर्वतीर्थेषु 18 / 266 तदरे ! सत्वरं तदर्पय रथं तपीयसि 5/177 6/793 3/235 7/544 13/935 10 / 234 16 / 159 16 / 62 13/686 7/318 6/767 14 / 196 5/36 16/46 तदस्मि तव तदस्मिन्युष्मदादेशा- 8/197 तदस्मै व्रतदानेन 6/706 तदवश्यमुद तदवस्थेऽप्य तदश्वीयखुरोत्खा तदसामान्यतदसौ निजशौर्येण तदस्ति तव तदस्तु फाल्गुनः तदस्तु स्वस्ति ते तदस्त्रैस्ताडया तदस्मत्कृत्यमे तदाप्रभृति तदा प्रमोद तदा भीमाद्रणे तदा भैमीक्रम ता तदा रविरलङ्कर्तुमिव तदा रैवतकोद्यान तदस्य यशसः तदा विकर्तनः तदस्य वपुषा तदस्य स्त्रपनाम्भोभिः तदस्या दिव्य 12 / 346 3/94 तदा विनयनम्रो8 / 285 1/237 . तदा वैकटिकस्येव तदा वैरिपराभूति तदस्या विपदः 9/208 तदा व्रतमुरीकृत्य तदस्याधिक्यमस्मत्तो 14 / 30 तदा शकट 7/487 7/271 17/301 6 / 739 4/413 17 / 279 1/293 17 / 163 6 / 742 तदहं तदहं दहन तदहो दहनेनैव तदा कश्चिद्दिवो तदा कुन्ती च तदा कृपालुः तदा क्षुब्धार्ण तदा च तत्र तदा चाभ्यर्ण तदा तयोः समग्रेषु तदा तस्याः कृता तदा तेनावदानेन तदा तेषामनीकेषु तदा तेषामुपागच्छ तदा षु तदा त्व जातां तदा झगिति तदा तन्नगरं तदा धात्री ययौ तदा नाधिर्न तदा नियुद्ध तदा पत्तीयितं तदा सत्यापयामास तदा सरलतेचो तदा सरसि तदा सविधमभ्येत्य तदा सहायक तदा सुभूमिभागाख्ये तदा हि वाहिनी तदाकर्ण्य तदाकर्ण्य 6/810 | तदाकर्ण्य 1 / 59 तदाकर्ण्य भृशं 1/252 | तदाकर्षभवत्कूर1 / 547 तदागः पवमानेन तदाग्रहमिति 13 / 337 8/312 | तदात्मजानुरोधेन 9 / 303 तदात्मनीन तदात्वमङ्गमुद्वर्त्य 8/530 1 / 227 1 / 513 1 / 359 5/335 8/179 6 / 360 14/82 4 / 120 16 / 321 7/26 [ पाण्डवचरित्रमहाकाव्यम् ॥ 3/196 | तदानन्दपदे 8/18 18 / 176 3/307 3 / 265 11 / 182 6/443 6/551 तदादिश तदादिश यथैनं तदाधेहि प्रसादं 6 / 128 13 / 798 4/333 14 / 26 12 / 31 14 / 149 तदानीं तदानीं चाभ्य तदानीं चार्जुनेः तदानीं तत्र तदानीं तद्वियोगा तदानीं ताडया तदानीं त्वामव तदानीं दिक्कुतदानीं द्रष्टुकामानां तदानीं धन्विनां 12/317 6 / 901 तदानीमंशुमन्तं 8/468 तदानीमागतो तदानीमासदन्कान्तिं तदानीं भीमसेनस्य तदानीं युष्मदीयैस्तैः तदानीं विकसन्नेव 8/392 तदानीं विदितात्यन्त- 12 / 457 तदानीं विनता 12 / 428 13 / 412 1/176 4/286 8/486 7/347 1/347 11/279 14/59 1 / 448 16/11 13 / 700 12/14 6/688 13/208 6/445 5/160 13/232 13/801 7/275 6/203 6/598 17/217 13/374 1/298 8/498 9/373 5/313 2/ 243 8/241 13 / 114 3/171 8/89 तदानीमेत्य तदानुपदिके तदायुष्मंस्तव तदारब्धकुलोच्छेदः तदारोहत्विमं 14/41 तदार्य ! सर्वकार्येषु 2/314 | तदार्यपुत्र !
Page #774
--------------------------------------------------------------------------
________________ परिशिष्टः [ 1 ] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] 10/190 | तदैवैतद्गिरा तदोपेतं पुरद्वारि 6 / 985 15/84 तद् विष्णो 15 / 71 6/197 6/469 तदावेदय गोविन्द तदा श्लेषसुखा तदाश्वत्थामामैव तदासन्नदिनाऽऽहूतं तदाहूतोऽपि तदाह्राय तदाऽन्येद्युर्बलाद्वाहौ तदाऽयं तदाऽऽत्मीयबलैः तदाऽऽसीदुद्य तदितोऽपेहि तदित्यजय्यदो तदित्यालोचय तदिमं शकुनेर्मन्त्रं दिमं शुद्ध तदीयगदयोर्नादैतदीयदयितैरेव तदीयध्वनिमाकर्ण्य तदीयसदने तदीयसमरार तदीयां श्रियमादाय तदुक्तिश्रवणाद्य तदुत्तिष्ठ द्रुतं तदुद्य 6 / 180 तदिदानीं 7 / 516 | तदिदान तदिदानीमुपा - 1/238 तदुद्वीक्ष्य क्षणान्तदुपक्रम्यते तदुपश्रुत्य तदुपश्रुत्य नः तदुपादाय दीर्घा 13/148 | तदेकः कीचका 5/458 13 / 498 6 / 781 11 / 313 तदुर्मिसौहृदायाताः तदूष्मकलितोष्मा - तदीयमदसंसक्तै6 / 309 तदीयवधनिर्भिन्न- 13/672 तदेतत्तव कौन्तेय तदेतत्तात ! निःशेषं 7/310 तदेतत्सर्व 10 / 114 | तदेतस्मिन्13 / 101 | तदेतस्य पुरो तदेतस्यां 12 / 375 6 / 159 2 / 206 | तदेतामेव 1/95 | तदेतावान् तदेते यत्र तदेतेषां वधे 13 / 914 | 10/172 | 5/19 [ 759 6 / 618 6/819 17 / 124 12 / 104 7/522 10 / 129 11 / 377 9/99 7/693 9/281 13/33 14/14 18 / 229 13 / 956 6 / 875 14/51 7 / 543 6 / 697 10 / 310 7 / 448 6/867 तद्वन्दिनो 12 / 376 तदेवं कूबरस्येव तदेवं पाण्डवेयेषु तदेवं वाचय 2/118 5/55 3/236 10/232 | तद्बलाक्रान्तभूभारो - 12 / 315 तद्बलादनुमन्यतदेषां सांयुगीनानां 11 / 317 तद्ब्रह्मव्रतमद्भुतं तदेषोऽहमिदानीं तद्भवत्येव नः 1 / 143 तद्भवानपि 13/876 | तद्भवान्सुभटोत्तंस 11/339 13 / 141 तद्भाग्यमपि 13/313 तद्भोजदुहितुर्दुःखं 18/19 तदेहि सह पुत्रेण तदैकाक्षौहिणीतदैदंकालिकं 5/210 3/106 तद्याम्येतां 17/311 | तद्यावद्देव 2/198 तद्याहि ब्रूहि 13 / 423 तदेकवसनत्वं वा तदेकात्मनि 8 / 116 | तदेनं स्वे 9 / 371 तदेनमेन 17 / 95 3 / 432 6 / 26 1 / 45 18/41 6 / 299 5/292 8/5 7 /646 | 6 / 714 5 / 365 12 / 224 12 / 281 तदेनं तदेनं कथमप्यस्मान् तदैव कौरवीया तदैव दिवि तदैव देवापसद तदैव दैवयोगेन तदैव द्रुतमा तदैव नृपतिः तदैव मुरजिद्वाचा तदैव सूत्रयामास तदैवाथ जनो तदैवाविरभूत्त तद्गच्छ तद्गच्छ तद्गच्छ गच्छ 81 तद्गच्छ त्वं 13 / 927 तद्गच्छत्वर्जुनो 6/648 10/173 13 / 1020 16 / 220 15/68 7/459 3/68 13/505 13 / 284 2 / 280 6 / 297 तद्गत्वा तद्गत्वा निखिला तद्गृहाण करे तद्दर्शनादरीणां तद्दृष्टे विट तद्दृष्ट्वा तुष्टतद्देव ! वसुदेव तद्देवि ! त्वत्प्र तद्दोर्वीर्यानले तद्यौष्माकागम तद्वत्साः ! तद्वधव्यग्रमातद्वधोच्छलित तद्वनेऽभूद्यथा तद्वपुर्बद्धरोमाञ्चं 15/129 18 / 216 16 / 302 6 / 382 12 / 348 5/247 18 / 159 11 / 369 14 / 120 14/173 18/21 10/151
Page #775
--------------------------------------------------------------------------
________________ 760 ] तद्वास्तव्यः तद्विचिन्त्य तद्विधाय ध्रुवं तद्विधायानुरोधं द्विधृत्य मयि 7/137 11/136 12/342 6 / 394 13 / 965 तद्विध्वस्तरिपुव्राता- 11 / 376 तद्विमुच्य तद्विलोक्य तद्विवेकमनुस्मृत्य 11 / 128 तद्वेश्मन्युपदारत्न तो यावन्न तद्ध्वनेरध्वनितद्व्रज ध्वजिनीनाथ तद्व्रजाऽऽयात तनयस्य मदीयस्य तनयामन तनयेनापि किं तनुत्राणं तनुत्राणं तनूजं सान्त्वयि तनूजैस्तैस्ततः तनूरुहपरीवार 13/1021 | तन्नैवाभूदभाग्यै18 / 165 तन्त्र्यग्रोधाध्वना तन्निराशं तन्निर्गतेन तन्निर्गत्याम्भसो 6 / 196 12 / 89 तन्निशम्य 13/1000 तन्निशम्य प्रसन्नास्यः 3/317 तन्निशम्य वचः तन्निशुम्भनसम्भूततन्निषीद सुखं तन्नीरस्य तन्यायविकलस्यापि । तन्मध्ये सानुजं तनोति कृतिनां तनोति नित्यमद्यापि तन्त्रिपालो तन्न किंचन तन्न बान्ध तन्नादेन तन्नावैति स किं 5 / 468 तन्निक्षिप्य क्षमाभारं तन्निजाभ्यां तन्निनादमुपश्रुत्य 17 / 174 6 / 247 तन्निपाताभि 18 / 208 | 7/460 17/60 13 / 888 तन्मनः क्षोभिविक्षि तन्मनागपि मा 1/233 3 / 142 9/27 6/226 7/578 तन्मानवानवेक्ष्यै 4/152 तन्मामकीनमारण्य 18/198 | तन्मामप्यनुजानीहि 6 / 242 तन्मार्गानुगम 10 / 421 11 / 354 | तन्मुरारे ! 11 / 134 तन्मुहूर्तं 13/37 तन्मूलोत्थैर 12/76 1/89 11 / 306 8/527 | तन्मनोवृत्तिमालो- 18 / 196 17 /118 2 / 184 4 / 354 तन्मया तनयः तन्मरालचमूकाल: तन्महात्मायमातन्महीपतिमात्रस्य तन्मा भैष्टमदीपष्ट तन्मातस्ते तन्मुञ्च शुच तन्मे तीर्थाद्रिकान्ता तन्मे प्राणेश्वरः तमे भर्तृवधं तन्मे मातलिना 5 / 174 14/178 तन्मेऽधुना जिनतन्मोचयसि तन्वती देहशौचाद्य तन्वन्नकालक 13 / 253 तपस्याशु (सु) 13/877 | तपोधर्मैकनिष्ठायाः पोऽथ कुर्व तप्यन्ते स्म तमः सर्वकषो तमथारिष्टमथनो 18/215 6 / 531 11 / 349 9 / 104 10 / 368 [ पाण्डवचरित्रमहाकाव्यम् ॥ तन्वानस्य भृशं तपः सुतशमाम्भोदा। तपः सुताभिषेकाय तपः सूनोरपि ज्ञान 16 / 150 18 / 199 12/37 11 / 220 11 / 357 तमद्याह्वयमानतमनु प्रस्थिता तमनैदंयुगीनाङ्गा तमन्वगाद्विसृष्टाऽपि 5/295 18/168 5/115 18/67 12 / 347 4/59 10/154 1/91 7/270 10 / 303 8/218 4/322 16/207 7/66 18 / 114 13 / 1032 13/219 13 / 470 9/88 16 / 51 तमहं मोचयिष्यामि 13 / 749 तमाकस्मिकमुत्पातं 16 / 210 13/607 |तमानन्दाश्रुभिः 10/407 5/32 तमालोक्य कृतालोकं 3 / 469 5/296 तमालोक्य बभौ 13 / 428 7/601 तमासयित्वा 13/620 तमासाद्याभवद्धैमी 1/145 6 / 686 तमप्यभिदधे तमप्येतैः तमभ्यगच्छदुत्सतमभ्यधत्त सैरंधी तमभ्यधाच्च भो तमभ्यधान्मदा तमभ्युदस्थुः तमष्टभवभर्तारं तमस्तोमनिरस्ताशौ तमस्यगणिता 13 / 453 11/68 5/490 6/968 9/342 2/38 4/375 तमुदन्तमथ ज्ञात्वा तमुद्वीक्ष्य तयो 18 / 130 13/305 14/132 13/645 4/323 6/540 9/75 3/89 4/382 6/683 तमुपश्रुत्य sambhrA13/858 | तमूचे विक्रमाधारः 10 / 295
Page #776
--------------------------------------------------------------------------
________________ 5/97 परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [761 तमूचेऽथ पृथासूनुरहो 5/388 | तरणे: किरणश्रेणिं 8/313 | तस्मिंस्ता निस्तर- 1/288 तमेकमपि 13/365 | तरीतुमतिनिष्णात- 8/440 तस्मिशिल्पाद्भुते 4/176 तमेवं कृपणा- 13/750 तरुणः क्व नु 2/393 | तस्मिशोकनिपीते- 13/805 तमोभिस्तिरयन्विश्वं 6/735 तर्जयन्त 12/497 तस्मिशौण्डी- 7/481 तया कुब्जतया- 6/440 तल्लक्ष्मीमखिलां 6/164 तस्मिन् युधिष्ठर- 4/92 तया च 6/494 तव क्रमरजोरा- 17/45 तस्मिन्नपि 10/411 तया चाविरतस्यास्य 17/86 तव प्रत्युपकारै- 6/150 | तस्मिन्नभ्रंलिहज्वाले 8/59 तया चोपदया 6/701 तव प्रसादन तस्मिन्नमरि 5/88 तया निष्कारण 2/9 तव शौर्यपरीक्षार्थं 8/253 | तस्मिन्नसिद्ध- 5/111 तयेत्युक्तस्तथा 17/143 तव श्रीवेश्मनि 6/178 तस्मिन्नस्तोक- 5/243 तयेत्युन्ते 7/351 तव सौधं विनि- 6/179 तस्मिन्नीरधर- 13/325 तयोः कर्ण 3/224 तवादेशं वहन्मूनि 8/172 तस्मिन्नूर्ध्वमधि- 4/200 तयोः क्रीडाजुषोः 1/541 तवानुजस्य 7/315 तस्मिन्नेव पुरे 4/448 तयोः पश्यत 8/495 तवानेन चरित्रेण 1/225 तस्मिन्परमया 5/398 तयोः शोके 8/487 तवापहर्ता पापीयान्स 9/310 तस्मिन्पवितु- 5/199 तयोः संरब्धयोरेवं 4/459 तवापि हृदगयान्मा 8/461 तस्मिन्बहूनि 3/400 तयोः समरसंरम्भ- 3/431 तवासौ 7/99 तस्मिन्भान्ति स्म 4/108 तयोरथ मिथः 13/495 | तवास्मिन्नपि 5/151 तस्मिन्मनागसम्पूर्ण- 5/135 तयोरभीष्टमाधातुं 8/493 | तवाऽऽज्ञास्त्रग्विणो 14/252 | तस्मिन्मुक्तावचूलेषु 4/107 तयोराद्यो जगत्ये- 12/48 | तवेदमीहक्- 16/129 | 9/304 तयोरानम्रताभाजोः 5/449 / तवैतस्योत्त- 7/580 | तस्मिन्यत्र स्थितः 2/459 तयोरित्थमति- 13/915 | तवैतस्योपकारस्य 8/342 तस्मिन्राज्ये 6/320 तयोरुवाच 7/651 / तवैवेयमशेषाऽपि 17/222 | तस्मिन्नेव निशाशेषे 6/811 तयोरेतां गिरं 9/136 / तवोपचर्याशून्यं 1/149 | तस्मिन्विलास- 4/79 तयोर्दुष्कर्मभिर्नष्टं 8/497 | तवोपश्लोकनावाक्यं 8/343 | तस्मिन्विस्मापिता- 13/673 तयोर्वयोरपि 3/182 | तस्थुषः 10/394 | तस्मिन्वीरान् 13/491 तयोर्नवनवो- 2/398 | तस्मादसौ महातेजाः 4/228 | तस्मिन्सन्निहिते- 8/412 तयोनिःसीमसत्त्व- 5/165 तस्मादुत्पद्य 4/350 तस्मिन्सरसि 13/875 तयोनिहतयो- 13/978 | तस्मादेनं 17/365 तस्मिन्सैन्यौघसंमर्दै 12/446 तयोर्बाणवणोद्गीर्णो 13/658 तस्मान्निःशेष 1/180 तस्मिन्स्वयंवरा- 4/99 तयोर्भाग्यमहो 3/41 तस्मान्मा स्म 7/276 तस्मिन्स्वादुफल- 8/188 तयोविधाय गान्धर्वं 1/534 तस्मिंश्च तस्य 10/225 तस्मिन्हरिन्मणि- 4/101 तयोर्व्यसनसाक्षिण्या 8/496 तस्मिंश्च वह्नि- 18/253 | तस्मै च सपदि 17/28 तरङ्गपवनोद्भूत- 6/886 तस्मिंश्च समये 13/413 | तस्य गोपायने 13/312 तरङ्गहस्त 4/74 तस्मिंश्चतुर्दिशं 17/12 | तस्य जन्मोत्सवे 2/246
Page #777
--------------------------------------------------------------------------
________________ 762] तस्य तेनातितस्य द्रौणिः तस्य धर्मरुचिः तस्य धीर तस्य निःसीम तस्य नेपाल तस्य पश्चादजा तस्य पापीयसो तस्य पीनोन्नतां तस्य प्रस्थास्यतस्य बाणावली तस्य मूर्द्धनि तस्य मे तस्य पुण्यात्मनः 18 / 144 तस्य प्रकाममस्वस्थं 10 / 105 तस्य रत्नवती तस्य वैनयिकं तस्य शौरिः तस्य स्तम्बे तस्य स्वामी तस्याः किमिह तस्याः पिष्टात तस्याः प्रभुर्दद तस्याः शङ्के तस्याः शिथिल तस्या: सनीड तस्याः स्म भासते तस्याः स्वर्णाभम तस्या गर्भा तस्या निषेध तस्या बिम्बोष्ठो 7/677 13/367 4 / 334 11 / 100 6/239 | तस्याततायिनो 6/51 तस्यादलयदि 13 / 100 1 / 458 2/39 तस्याध्यासित तस्यां स्नात्वा गृहीत्वा 8 / 202 तस्यां स्वप्नेऽक्षितस्याकर्ण्य 3/5 4/392 16 / 345 4 / 158 5/240 तस्याक्षामभुजस्थान 2/8 4 / 159 4 / 155 तस्यानुपदमुत्तेतस्यानेकतनूज 12 / 305 14 / 126 5/507 13 / 550 1/231 | तस्यामालानितैस्तस्य 7/86 तस्यामासीद्य 2/6 8 / 16 4/156 17 / 201 6/429 तस्यान्यस्तु तस्यापि तस्याप्यत्याहितं न तस्याभिनन्दिते 1 / 414 1 / 480 1/486 | तस्यावधीर्यसैरंध्री 4/188 तस्याश्चकासे तस्याश्च तस्याभूतां सूतौ तस्याभूत्तनयो तस्यामुद्वीक्ष्य तस्यामेव 7 /158 9/46 9 / 974 तस्याश्चेव्यस्तदा तस्यासेदे बलैः तस्यास्त्यवरजो तस्यास्थानस्थित तस्यास्थाने दृढं तस्याहं 6/692 तस्याहं पिङ्गलो तस्येत्युक्तिमुपश्रुत्य 11 / 222 17/200 13/361 तस्या मृतान्यतस्या वाचो तस्यै प्रददिरे तस्यैकधन्विनो तस्योरुं गदया तूर्णं तस्योपकर्णिकाः 6/999 तस्यां लावण्य _4/449 तस्यां सुखप्रसुप्तायां 4/360 ताः प्राप्य नृपतिः 13 / 489 1/328 [ पाण्डवचरित्रमहाकाव्यम् ॥ 7/467 4/381 6/929 3 / 441 6 / 369 12 / 368 6 / 732 3 / 437 13/212 12 / 430 4/178 6 / 730 2/200 10 / 307 11/58 4/177 10 / 149 तामा ता वीक्ष्यापूर्ण तां कर्णभारती तां कृपस्य कृपाणातां क्वचिन्मार्गखेदेन तां गिरं 13/366 14 / 304 16/ 122 12/47 10/195 12 / 377 8/413 4/442 8/259 6/236 6/33 6 / 235 6/315 10/132 10 / 116 12/5 4 / 162 6/262 4 / 168 6 / 643 6 / 662 6/687 6/887 15/116 12 / 46 16 / 140 17/111 तात ! मातरतात ! यत्सत्यमस्त्येव 6 / 982 तात ! स्पष्ट13 / 118 6 / 612 | तातमेवेयमध्यास्तां 12 / 367 8/529 1/178 1/161 8/346 11 / 216 2/227 10 / 321 10 / 128 तां चालम्ब्य तां तथा विदुरः तां दशां तां दिशं तां दृशामुत्सव तां धृत्वाऽथ तां नन्दपुत्र तां निशम्य तां निशम्य गिरं तां पश्यन्तोऽति तां प्रेक्ष्य पदमप्येकं तां भवानीभ्रमान्ने तां वाचमुररीचक्रु तां विलोक्य तां वीक्ष्य तां वीक्ष्य तात ! दस्युर्विपद्येत तात ! त्वया तातस्तावन्न ताताज्ञां प्राप्य तातेन पाण्डु तातौ ! धर्ममपि ताडिताः पञ्च तादृशा बाहवोतादृशास्तव चेत्सन्ति 4/175 4/468
Page #778
--------------------------------------------------------------------------
________________ परिशिष्टः [ 1 ] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] 6/960 | तावुभाविभव2/ 329 तासां तातेन 9/326 तासां nemi3/65 तासां युगपदा 6/395 तासां सत्त्वैक 6/970 1 / 232 | tiryakpravRtta6/906 |tiryaGnarAma12/154 | तिलकानपुरे 13 / 429 तादृशे वनवासे तानथो तानवस्थाप्य तानालोक्यात्मनः तानि तान्यवदातानीदानीं तानुत्थाप्य करे तान्प्रणम्य ततः तान्बध्ध्वा बाहुपाशेन तान्मुरारातिला तान्यनीकानि तान्विक्षिप्य तापोच्छित्तिकृते ताभिरध्यापितः ताभिरम्भोदधारा ताभिस्ताभिः ताभिस्ताभिः तामद्य यामिनीशेषे 7 / 148 7/31 | तामित्युक्तवतीं तामित्युक्त्वा करे तामिमां स्वामिनी 14 / 96 तामरण्ये परित्यज्य तामर्जुनगरं श्रुत्वा तामवज्ञाय तामवस्थामि तामवादीदजातारिः 4/112 तामुपादाय 16 / 202 | तामूचे च 7/124 | तामेकवसनाम 18 / 153 तामेतामतनुप्रेमा 18 / 122 ताम्बूलं वासरो 3 / 166 ताम्बूलीनां 13 / 728 | ताम्राक्षिपुष्पतारकैरिव नः 6 / 60 13/363 | तारुण्ये तरणे: 12 / 246 | तालुन्येकपदे विद्धे 2/233 तावत्ते स्वयमुत्सृज्य 6/583 12 / 459 13/1107 5 / 231 तामनम्भसमा 6/647 तामनेकमहावीर- 13 / 1057 तावत्पुरः तावत्सिद्धार्थ तावथ त्वरितं तावथासादित तावदागत्य तावदाप्तगिरो तावद्व्योम्ना 18/66 तावद्व्रणितनि:13 / 503 3 / 486 | तावन्योन्यमथो तावन्मुहुर्मुहुमौलि तामाकर्ण्य तामाकर्ण्य गिरं तामाकर्ण्य गिरं 5/33 तामादाय यशोदायाः 2 / 199 मायान्तीसुतां 6 / 750 6 / 658 मायाद्भु तामालोक्य तथाभूतां तामालोक्य मुनेतामित्यमृतसध्रीची 6 / 972 2 / 251 6 / 309 | तावुभावप्यशोभेतां 5/113 तुरङ्गमखुरक्षुण्णः 6/877 | तुरङ्गमखुरोद्धूत4 / 379 |तुरङ्गाङ्गमयी 6/713 | तावदुत्सङ्गमेकस्य 3/335 | तावदुद्वेपथुर्भीत्या 13 / 1014 तुरङ्गान्तरमारुह्य 6/542 | तावदैक्षिष्ट 13/377 | तुलामिव 6/374 | तावद्वावद्भिरभ्येत्य 10 / 314 13 / 773 तुष्टा च तपसा 4/433 तुष्टो दुर्योधनस्तस्मै 10/241 तुहिनद्युतिसन्तान तूणादात्तं न 5 / 94 13 / 406 तूर्णमाकर्ण्य 23 / 113 | तूर्णमेवाथ 9 / 266 13 / 476 13/680 10 / 373 18 / 202 13 / 715 तावप्याकाशभारत्या तावालोक्य तावुच्चापक्रिया [ 763 2/ 258 1/271 16/85 13/1058 5/127 5/506 6/456 18 / 209 6/104 तिलकान्द्वादशाङ्गेषु 10/26 तीरप्ररोहसानन्द 5/72 तीरे ततः समुत्तीर्य 8/505 तीर्थंकर : 16 / 318 तीर्थकृत्कपिलेनेति 17/166 तीर्थतोयाभिषेको 5/425 तीर्थाय नम 17/25 तीव्रपातै 13/830 तावुभावनुरूपा तावुभावपि तावुभावपि तास्तस्य भ्रमरश्या 14 / 21 5 / 73 8/270 6 / 951 6/539 18 / 174 9 / 261 17 / 233 | तुङ्गात्तटीविटङ्कात्ते तूर्यत्रयरहस्यानामहं तूर्यप्रणादमेदस्वि 3/159 4 / 61 10 / 325 13 / 92 9/245 12 / 482 15 / 64 9/197 12/151 13/660 13/1015 13 / 552 10/58 5/481 तृणाय सर्वमप्येतत्किं 6/183 7/239 तृष्णातिशुष्क ते च देवतया 2/216 ते च विद्याधराधीशाः 8/380
Page #779
--------------------------------------------------------------------------
________________ 764] ते झटित्यत्रुटं ते ततः सहसो - ते तत्रापानमाबध्य ते तत्राभ्येत्य ते तदैव ते तदोत्सादितोतैस्तैर्विधिभि योऽपि 15/2 14 / 226 | तेन duHkhAsikA17/5 तेन दुर्मेधसा त्या 13 / 969 | तेन नव्याव ते धर्मार्थाविरोधेन 17/84 तेन नैष्यत लादेशमासाद्य 6/848 ते निःसंदेहमात्मीये 13 / 772 ते पञ्चेषुजिगीषायां 17/237 ते पलाय्य ते पार्थाग्रेस ते प्रणम्य ते प्रियाणां तदा 6 / 682 | तेन छद्मप्रमीतेन 18 / 103 | तेन ज्वालाजटालेन तेन तद्वचसा 17 / 263 17 / 194 तेन तेनोग्र तेन तेनोपचारेण तेजसीवान्तरे तेजस्विततिलकः तेजस्विनस्तिरस्कृत्य तेजोधाम यदुर्नाम तेन केचन तेन गाढप्रहारेण तेन चन्द्रातपेनेव 14 / 67 9 / 105 तेन न्यक्कारतापेन तेन प्रावृत्य तं तेन बन्धुबलौघास्ते तेन मन्येऽह तेन विक्रमिणा तेन वीरकिरीटेन तेन शङ्खनिनादेन तेन साकं 14 / 48 1 / 588 10 / 2 18 / 104 | तेनाकृष्टमनाः 13 / 357 तेनाख्यातेऽथ 18 / 105 तेनाग्रगामिना 7/234 | तेनाङ्कुरितकोपोऽपि 8/25 | तेनाथ तैरसंतुष्टैः तेनाथ ध्वनिना 4 / 64 तेनाथ शिखरो ते मातरं पुरस्कृत्य मुहूर्ते शुभे ते यमा इव ते रुद्धान्यवरोद्धव्यैः ते ललाटंतपे ते वन्येनापि ते वाहिन्यौ तदासमुच्चितते समुच्छलदुत्साहल- 12/ 110 |तेनानवाप्तपूर्वेण 14/80 13 / 997 | तेनापि प्रहितं थकिङ्कार्यतेजः साक्षादिव 2 / 75 तेजसामेकधामायमयं 3/389 13 / 564 1/250 11 / 149 1 / 412 13/327 5 / 351 7 / 502 तेनाप्यूचे बलः तेनाविष्टास्तस्तेऽमी तेनास्याः शाश्वतं तेनाहतास्तथा तेनाऽऽनीयार्पिता तेनेति दत्तमासन्नं तेनेत्थं स्पर्धमानेन तेनेत्युक्ते तेनोपदेश [ पाण्डवचरित्रमहाकाव्यम् ॥ 7/672 तेभ्यः सुखं तेभ्योऽवतीर्य 14 / 218 3/333 tebhyo'smadahite14/239 तेषां दुर्वचसा तेन तेषां नयनपात्रेभ्यो 9 / 203 13 / 919 तेषां नेत्रतडागेषु 6 / 954 तेषां प्रदीपनोद्योतः 2 / 354 1 / 260 तेषां भावारघट्टो तेषां भीमोऽभव तेषां शस्त्रे च तेषां सम्प्रति तेषां सर्वप्रकारेण 9/251 3/38 6/58 6 / 393 तेषामद्भुतलक्षाणि 1 / 108 | तेषामनीक्षमाणस्य 13 / 575 14 /79 18 / 120 8/11 1/380 7 / 363 10/95 8/135 4/180 14 /72 4/151 14 / 297 | तेषामाबाणसंधाना 3/358 8/406 तेषामासन्क्रमात्तिस्रः 4 / 327 13/225 1 / 429 तेषामनुपदं तेषामपि विशेषेण 11/50 12 / 431 13 / 121 तेषु तेषु समीकेषु 9/232 7/341 10/169 7/199 12/107 तेषामुत्फुल्लनेत्राणि 18/188 | तेषामुपरि 6/122 | तेषामेकैकशो 12 / 35 तेषु काम्यतमं 7 / 21 | 10 / 347 | तेषु तेष्व तेष्वप्यरातितेष्वसाध्यतमः 3/80 2 / 143 18 /68 तेष्वेवं क्लिश्य17 /69 | तेजस्त्रमश्रुधाराभिः 15 / 19 3/232 7/445 17/99 14/47 6 / 306 13/326 17 / 156 16 / 153 | तेऽथाभ्यधुः 3 / 174 | te'ntarmalamapAka6/434 | तेऽपि कर्माणि 7 / 497 10 / 184 7/386 तेऽपि तद्गन्ध 10 / 92 4/337 थ तेऽथ प्रियावियोगार्ता: तेऽथ साहाय्यमा 7/475 16/107 13 / 263 7/582 6/149 17/68
Page #780
--------------------------------------------------------------------------
________________ त्यक्त्वा परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [765 तेऽपि त्वामद्भुतश्रीकं 8/112 | त्यक्तलब्धस्तु 11/338 | त्वत्पदे हन्त 13/668 तेऽपि वो बान्धवा 9/72 | त्यक्ते कुन्ती सुते 1/554 | त्वत्प्रसादामृतैः 10/431 तेऽप्यभाषन्त 3/332 त्वत्प्राणत्राण- 7/464 तेऽप्यभ्यासे 18/123 | त्यजन्ति कृतिनः 12/65 त्वदीयविरहे 11/43 तेऽप्यूचुः 12/39 त्यजन्ननायुधं 13/94 त्वदीयेनैव वेषेण 10/145 तेऽप्यूचुरमुना 6/679 त्यजामि त्वद्वचोऽति- 1/48 तेऽप्यूचुर्यत्र 6/654 त्यज्यते स्म 13/480 त्वद्वान्तभुवः 12/371 10/179 [त्र] त्वद्वियोगासही 5/45 तैः सङ्ग्रामकृतो- 9/240 त्रपाबन्धिग्रहात्काम- 6/291 | त्वन्नाममन्त्रमश्रान्तं 17/41 तैरथोज्जागरूका- 13/984 त्रपासीमान्तमुल्लङ्घ्य 8/397 त्वन्मूर्तिर्यदि 17/43 तैरश्चं मानुषं 15/90 त्रयाणामपि 13/973 9/314 तैरित्यावेदिते- 12/38 त्रयोदश्याः 11/37 | त्वमेव वैरिदोर्द- 3/423 तैर्जीवयशसो- 12/34 | त्राणाय शत्रुभिर्यस्य 4/262 | | त्वया कक्षीकृतः 11/350 तैर्विज्ञप्तोऽपि 8/533 त्रि:स्रोतःस्रोतसि 3/466 | त्वया दुर्योधनो 11/323 तैश्च दासेरवत्कर्म 6/931 | त्रिजगत्कौतुका- 13/911 / त्वया पाणौ कृता 11/309 तैश्च वित्रासिता- 18/175 | त्रिजगत्येकवीरो 3/388 | त्वया पुत्र 7/484 तैस्तैः शिष्यगुणैः 3/322 | त्रिलोकी 7/398 | त्वया राजन्निदं 13/507 तैस्तैः सुगन्धिभि- 1091 त्रिलोकीतिलकी- 1/235 | त्वया हि मम 3/177 तैस्तैः स्वादुर- 16/74 / त्रिश्च प्रदक्षिणीकृत्य 17/36 | त्वयि देवेन्द्र 8/101 तैस्तैरन्योऽन्य- 12/495 त्रिषु सिंहासनेष्व- 16/319 त्वयि नाथेऽप्य 2/181 तैस्तैआलावृत्ति- 13/539 त्रु(त्र)टत्कारक- 7/539 त्वयि शौण्डीर्य- 12/344 तैस्तैर्हस्तिपको- 12/236 त्रुटत्सुभट- 13/822 त्वयेदानी 14/322 तैस्तैस्तद्भक्ति- 5/193 त्रैगर्तान्स्वभुजावर्ते 13/376 त्वय्येवौदार्य- 11/325 तोरणानि जनैः 5/484 त्रैलोक्यत्राण- 7/204 त्वरितक्रममायातो 12/267 तौ तु गोपालको 12/275 3/66 त्वर्यतां त्वर्यतां 7/322 तौ दूतवचना- 10/447 त्वं तु कौन्तेय- 13/120 त्वां वध्यवेष- 7/554 तौ प्रजाभिरदृश्येतां 3/433 त्वं तु स्वजनदाया- 11/312 त्वां विज्ञाय 14/27 तौ बाहुवीर्या- 5/169 त्वं पुनर्मे 6/142 त्वां विधायेन्धनं 7/293 तौ मरुद्धिर्निशा- 13/1002 त्वं पुराऽप्यु- 16/14 त्वां विधूय 13/644 तौ मिथः परिरैभाते 5/400 त्वं मे मनोरथा- 3/20 त्वां विना 13/1010 तौ वितत्य भुजौ 4/66 त्वं यशोदे ! 2/213 त्वां वीक्ष्य 11/246 तौ विस्मयेन 3/371 | त्वं विवेकस्य 11/116 त्वां समुत्सृज्य 1/188 तौ समाश्वास 16/239 त्वत्क्षुरप्रा द्विषां 8/358 त्वादृक्षो 7/491 तौर्यिकोऽयमिति 2/141 त्वत्तो ये जन्म 1/206 त्वादृशा अपि 6/333 त्यक्तकुब्जत्व- 6/837 त्वत्पदाम्भोरुहद्वन्द्व- 17/42 | त्वादृशां मृतक- 9/327
Page #781
--------------------------------------------------------------------------
________________ 766] [पाण्डवचरित्रमहाकाव्यम् ॥ त्वादृशानपि 13/812 | दधिपर्णोपरोधेन 6/823 | दशाहरुग्रसेनाद्यै- 16/346 त्वामद्य हरता 13/1102 | दधिपर्णोऽपि 6/836 | दस्युनाशादि- 6/605 त्वामहत्वा 13/684 दधिरे चामरा 6/106 | दाधिकैरथ सार्पिष्कैः 5/41 [द] दधौ सप्तमहा- 2/178 | दानं शीलं 15/48 दंष्ट्राकरालमुत्फाल- 7/348 दध्मौ तत्रार्जुनः 13/395 दानमातन्यते 15/60 दक्षः शिक्षामिमां 8/464 दध्यौ च किं 10/98 | दानमौचित्यविज्ञानं 7/69 दक्षिणास्या दिशः 10/243 | | दध्यौ च बद्ध 4/340 दानेन क्षमया 15/37 दक्षौ शिबिररक्षायै 13/947 | दध्यौ नृपोऽभ्य- 1/171 | दापयामास 12/326 दग्धकर्पूरधूमोत्थन- 5/503 | | दध्वने मधुर- 12/116 | दामोदर ! 14/316 दग्धौ हन्त 17/347 | दध्वान दुन्दुभिर्बाद 5/433 | दायादहृत 5/114 दण्डोऽयं पुण्डरी- 1/49 दन्तक्षोदैः 12/218 | दायादा अपि 13/28 दत्तं दन्तावल- 1/562 दन्तघातानिव तदा 8/248 | | दारको तव 12/13 दत्तझम्पान्द्रुमा- 6/460 दन्ताघातकराघात- 11/382 | दाराणामनुरूपाणां 1/267 दत्तसादृशोरेव 8/466 दन्तान्दन्तावले- 13/637 | दारिद्रस्यैव 1/14 दत्तहस्तावलम्बस्तं 4/69 दन्तारूढोऽव- 13/484 | दारुकस्येति 17/116 दत्ता तद्भङ्ग- 16/188 दन्तावलघटा- 14/50 दावपावकवत्सर्वे 12/312 दत्ता प्रभावती 5/109 दन्तिदन्तप्रहारो- 13/586 दावानले 11/373 दत्ताश्मगर्भकाकूत- 10/471 दन्तिनामनिलोद्भूता 13/62 दिक्कुक्षिभरिभिः 6/57 दत्ते लक्ष्यमसौ 4/243 दन्तिनो दन्त । दिक्कुञ्जक्रोड- 10/463 दत्ते स्म हास्तिका- 10/478 दन्तेषु खड्ग- 13/445 | दिक्कूलंकष- 13/46 दत्तेऽपि 13/482 | दम्पत्योरनयोर्देवि 6/710 | दिगन्तसम्पदः 6/132 दत्तेऽवश्यं न 1/173 दम्भोलिनेव 14/208 | दिगुद्भतारुणोद्भेदा 4/136 दत्तोन्मादपिकीनादे 12/255 | दया प्राणिषु 7/393 | दिग्जिगीषाकृतोन्मेषं 6/9 दत्त्वा नेमिकुमारो- 16/294 दयां मयि तदाधाय 5/120 | दिग्निकुञ्जेषु 6/22 दत्त्वा पत्युश्च 12/32 दयालव इव 13/341 दिग्मण्डली- 13/316 दत्त्वा शौरिः 1/417 दयितादशनौपम्य 1/590 | दिदीपे नितरां 13/610 ददर्श दर्शनोन्- 5/201 | दरिद्रपान्थ- 7/389 | दिदृक्षयेव पार्थस्य 3/392 ददुः सर्वस्वमप्येते 8/378 | दर्पादिष्वासमादातुं 4/263 | दिदेव सहदेवो- 14/92 दुस्तरून्समारुह्य 8/436 | दर्भसूचिव्य- 6/534 | दिनानर्धनचतुर्थाश्च 2/471 ददौ च हरि- 6/757 दर्शयध्वमुपाध्यायं 3/245 | दिनान्ते हरि- 12/256 ददौ सोऽपि 16/147 दर्शयन्भगदत्तोऽथ 13/335 | दिने गुरुसमादिष्टे 3/351 दधत्यात 7/439 दलितारातिना 16/5 | दिनेन्दुदिननाथ- 3/183 दधत्यासीदकर्णैव 11/324 | दशमस्य दशार्हस्य 17/254 | दिनैः कतिपयैरेव 8183 दधार रत्नकेयूरे 4/3 दशाप्येत्य 11/12 | दिनैः सार्धमवर्धन्त 16/87 दधिपर्णमथाहूय 6/827 | दशार्हा दशदि- 2/323 | दिवसे तु स 2/271
Page #782
--------------------------------------------------------------------------
________________ परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [767 दिवा वा यदि 3/156 | दुःखैकान्तमयं __ 18/14 | दुर्योधनोऽप्यभाषिष्ट 6/899 दिवि कर्णस्य 13/591 दुःशासनवधा- 13/613 | दुर्योधनोऽभ्य- 6/165 दिवि दिव्याब्ज- 8/431 | दुःशासनो- 13/9 | दुर्योधनोऽभ्य- 6/207 दिव्यमूर्तिधरः 8/506 | दुःसहाः पुष्प- 1/337 | दुर्वाक्यादपकाराद्वा । 15/94 दिव्यया रसवत्याऽथ 9/159 | दुकूलकोमलैः 8/27 | दुविनीत ! 2/281 दिव्यशस्त्रौघ- 14/58 | दुकूलानि समं 10/409 / दुष्टनिग्रहनिःशूक- 1/390 दिव्येऽन्यस्मिसत्तो 10/203 | दुकूले कलयामास 4/38 | दुष्टस्य यस्य 7/600 दिव्यैः कौशेयवासो- 6/92 | दुन्दुभिध्वनिभि- 4/72 दुष्टात्मनांशुके कृष्टे 6/991 दिशः काञ्चनकान्ता- 4/321 | दुरात्मन्कि भवत्कर्म 6/965 / दुष्प्रापं दर्शनं 8/361 दिश: शरद 5/13 दुर्गेहिनी व 11/271 | दुस्तपं ते 17/270 दिशां नाथा इव 1/426 | दुर्जनः कालकूटश्च 8/228 | दूतत्वाच्च 11/81 दिशो हि दर्शना- 10/466 | दुर्जनैकधुरीणाय 6/944 | दूतवाक्यमिति दिष्टादृष्टं निमित्तेन 2/125 | दुर्दमं दम्यमानं ___2/350 | दूतोऽपि वाग्निकारं 2/350 | 5/179 दिष्ट्या ते फलितो 8/507 दुर्धर्षोऽत्यन्त- 3/107 दूतोऽभ्येत्य 14/10 दिष्ट्या स्वं वर्धसे 5/254 दुर्थीदुर्योधनो 13/752 दूत्येन गतवानेता- 14/136 दिष्ट्या त्वं वर्धसे 5/28 दुर्नयध्वस्तधर्मस्य 11/175 | दूयते किं च 1/197 दिष्ट्या दृष्टिमितो 8/339 | दुनिमित्तैस्तमी 7/191 दूरतो दधिपणेन 6/463 दिष्ट्या मे 7/623 दुर्मर्षणः सुगात्रश्च 3/119 | दूरतो भव रे 5/331 diSTyA'dyA6/530 13/878 दूरन्तयाऽनया 1/500 दीक्षाप्रपन्नमन्ये- 15/1 | दुर्योधन इत्याद्यस्य 3/45 | दूरमुज्जागरौ- 3/10 दीनवक्त्रा भुवि 10/118 दुर्योधनं पुन- 6/115 दूरात्पाञ्चालसुतया 9/2 दीनानां ते 18/106 दुर्योधनकवीन्द्रेण 7/47 दूरात्प्रणमतो 7/612 dInAnAtha7/203 दुर्योधननरेन्द्रस्य 7/48 दूरादधिगृह 7/548 दीनानाथकृते 6/674 दुर्योधनमथोवाच 13/254 | दूरादालोक्य 18/151 दीपयेत्प्रत्युत 11/89 | दुर्योधनयशश्चन्द्र- 10/390 | दूरादालोक्य 9/321 दीप्तसप्तार्चिषः 13/559 | दुर्योधनव- ___7/24 | दूरादुर्वीपतिर्भीम 10/44 दीप्रस्यापि 11/122 | दुर्योधनवध- 14/1/ दूरापास्तकिरीटेषु । 6/175 दीयते स्म 13/1029 | दुर्योधनस्य 3/149 / दूरीकृतजनैर्नागा 12/220 दीर्घबाहुर्महावक्षा 3/129 दुर्योधनस्य 7/13 | दूरेऽन्यभूभुजो 16/45 दीर्घाध्वपथिकी 7/22 दुर्योधनस्य 7/510 दूरेऽहमर्जुनस्यापि 12/288 दीव्यन्तं 13/864 | दुर्योधनस्य 9/11 | दूरोन्नतामपि 6/123 दुः साधव्याध 1/84 दुर्योधनस्य गदया 9/287 | दूर्वादिमङ्गलेषि- 12/476 दुःखस्फुटितहृन्म- 6/932 | | दुर्योधनस्वसा 13/1090 दृक्सुधादीर्धि- 16/184 दुःखादधोमुखीमुच्चै 9/76 | दुर्योधने च भीमे 3/372 | दृढं कवचितास्ते 8/307 दुःखादभ्येत्य 6/363 | दुर्योधनो रह: 3/189| दृढं चण्डातको 2/380
Page #783
--------------------------------------------------------------------------
________________ 768] [पाण्डवचरित्रमहाकाव्यम् ॥ दृढं निगड 2/99 | देव ! प्रसादितोऽसि 8/173 | देवितुं च न 6/163 दृढानि दृढमुष्टि- 3/399 | देव ! मा मेति 12/29 देवी कुन्ती 16/174 दृढे जन्मान्तरद्वीप- 6/75 देव ! यन्नितरामिन्द्रः 8/192 देवी विशेष- 2/241 दृप्तसप्तच्छदामोदा 5/15 देव ! श्रीकाशि- 1/269 देवीक्रोडस्थितस्यैव 3/84 दृप्तरेकोनसप्तत्या 14/170 देव ! संसार देवीसखश्च 6/381 दृशं सुदर्शने 16/31 देव सेवककल्पद्रो 4/17 | देवेन पाण्डुना 8/77 दृशा पीयूष- 1/243 देवकाङ्गभवा 2/333 | देवोऽपि 12/111 दृशा पीयूष- 7/336 देवकीवसुदेवा- 2/338 देवोऽपि बन्धुभिः 2/128 दृशा पीयूषवर्षिण्या 8/52 देवतायास्तया 13/570 देवोऽभ्यधान्ननु 18/82 दृशो द्रुपदनन्दिन्यां 6/974 देवताराधनैस्तैस्तैः 10/156 | देशतः सर्वतो 15/59 दृशौ व्यापार- 2/157 देवताऽधिष्ठितं 14/192 | देशत्यागं तदा 6/874 दृष्टप्रतिकृति 1/498 देवत्वे ये 15/95 देशनान्ते 6/602 दृष्टभर्तृवधा 14/181 देवमुक्तपत 2/192 देशनान्तेऽखिल- 18/156 दृष्टमार्य ! 16/61 देवरीभिः 13/1056 देशनोल् 17/23 दृष्टे तस्मिन्निजा- 9/120 देवव्रतशरवाताः 13/78 देशानाऽन्ते 7/396 दृष्टौ कष्टेन 7/253 देवशर्म 7/423 देहदक्षिणभागस्थं 15/10 दृष्ट्वा 7/614 देवशर्मा 7/488 देहमेवेदमात्मेति 13/238 दृष्ट्वा कला कलिङ्गेश 9/68 देवशर्माऽपि 7/603 दैवतेभ्यः 16/290 दृष्ट्वा तथा- 16/49 देवातिदीनया 9/10 दैवस्यैवापराधोऽयं 13/1051 दृष्ट्वा नोऽत्र 13/874 देवि ! कर्णावतं- 9/334 दोर्दण्डचण्डिमा- 4/202 दृष्ट्वा पार्थं 9/142 देवि ! तत्र 6/408 | दोर्दण्डान्पाण्डवेयानां 11/207 दृष्ट्वा सविस्मयता- 10/77 देवि! तीर्णासि 5/287 दोर्दोऽप्यस्ति 18/34 दृष्ट्वा हिडम्ब- 7/321 देवि ! तैस्तैर्गुणैः 6/264 दोभृतः सर्वतः 13/111 दृष्ट्वाऽमून्मा 12/124 देवि ! त्वद्विरहे 5/289 दो तो यस्य 4/284 देव ! कुर्वन्कृतार्थानि 9/12 देवि ! त्वया 6/740 दौर्मनस्यमथै- 1/39 देव ! त्वां 7/150 देवि ! दर्पादनुत्था- 4/238 | द्युतिसादृक्ष्यदुर्लक्ष्य- 5/518 देव ! दक्षिणवाते- 6/11 देवि ! दिष्ट्या- 9/83 | | द्युतीशद्युतिस- 13/860 देव ! दर्पात्त- 14/37 | देवि ! दुर्नय- 10/193 द्यूतं मद्यं 6/498 देव ! दिव्ये 13/797 देवि ! पञ्चभिरप्येतैः 4/269 | द्यूतक्रीडामहं 6/218 देव ! दुःखा- 5/209 देवि ! पश्य 6/311 द्यूतदावानला- 6/920 देव ! दुर्योधनस्तुभ्यं 6/881 देवि ! पश्य पुर: 6/269 द्यूताद्यैश्चेद्विजे 6/918 देव ! दूतो 12/269 देवि ! बुध्यस्व 5/268 द्यूतासक्तमनी- 6/922 देव ! दोर्गविते 11/88 | देवि ! वन्ध्येव 8/161 द्रक्ष्यामो 12/388 देव ! द्वारवती 12/271 | देवि ! विद्याधरी . 5/317 द्रवन्निद्रासुखं 13/972 देव ! नेमिः 16/30 देवि ! हित्वा 5/319 द्रव्यादिशुद्धमाहारं 9/372
Page #784
--------------------------------------------------------------------------
________________ परिशिष्टः [ 1 ] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] द्रावयन्ती मनः 10 / 148 | द्वयोरपि वरूथिद्रुतमिष्वासमाकृष्य 13/696 द्वारकाया यदूनां द्रुतमुत्तिष्ठतं वत्सौ द्रुपदस्य गिरा 9 / 267 द्वारतो 4/78 द्रुपदो ऽप्युपदीच 4 /421 12 / 207 5 / 175 द्रुमच्छायासु द्रुममेवार्जुनं विद्मः द्रुमैः कुसुमितैति द्वारवत्यामथा द्वावप्यावां 5/83 द्वितीयेऽथ 9/161 द्विपयूथाधिपेनेव 13/392 द्विपानामपनीता 13/6 द्रोणपुत्रस्तु 13 / 555 13 / 311 द्रोणप्रतिद्रोणबाणान्विलुप्यापि 13 / 496 द्रोणाचार्यकृपा 12 / 484 द्रोणाचार्यकृपा 3/355 | द्विषां गाण्डीवनिर्मुक्तैः द्वीपान्तरेऽपि द्रोणाचार्यमथा 3 / 264 द्रोणाचार्योऽथ 3/342 | द्वीपेऽस्ति द्रोणाचार्यो 3 / 319 | द्वीपेऽस्मिन्घातकी - 13 / 520 द्वेष्टि बन्धून्धन11 / 24 | द्वैतीयीकः 7 / 79 | द्वैमातुरीयसैन्यस्य 13/342 | द्वैराज्यस्य dviSa7/77 द्वौ द्वौ द्वौ 18 / 121 [ ध ] द्रोणं प्रदक्षिणी द्रोणः द्वावप्युर्वीपतेः द्विजन्मानम द्विविरेवं सिषेवे ऽसौ द्विषं प्रोषिततृष्णस्तु द्विषः क्षिप्ताः द्विषत्कीर्ति द्विषद्यशस्तुषा द्रोणे शल्य द्रोणेन द्रोणपुत्रेण द्रोण गुरुरमी द्रोणोऽथ द्रोणोऽवादी द्रोपद्यात्तव्रता 8/509 द्रौपदी च करे धनंजयस्य द्रौपदीपणमाहात्म्या- 6/945 धनाधृष्टिं पुरस्कृत्य द्रौपदीप्रसभा- 13/605 धनुः कारद्रौपदीवदनाम्भोज- 4 / 126 | धनुर्धरैकधौरेये द्रौपदीहरणे 15 / 63 | धनुर्वेदः किमध्यक्षः 8/37 धन्यंमन्यं गृहं द्रौपद्या च कलत्रेण द्रौपद्या प्रार्थितो 8/524 द्रौहिणीलहरि 12/206 द्वयेऽपि 12/502 द्वयोरपि तयोरस्ति 8/405 धन्यः स राजा धन्या कुत्व धन्यास्ता धन्यास्ते 4/62 17 / 274 7 / 193 16 / 313 11/197 4/451 7/477 16 / 310 13/397 13 / 157 4 / 351 9/259 18/100 13/328 | धर्मकल्पद्रुम7 / 255 10 / 361 4 / 131 17 / 94 17 / 158 11/125 12/49 13/897 4/254 धन्यास्ते पुण्य धन्येष्वपि हि धन्यैर्ज्ञानप्रदीपेन 15/53 धम्मिल्लो मल्लिदा 4/160 धरणः पूरण 1 / 428 धरमोऽयं यैः श्रियो 5/217 10/70 धरित्रीपतिरामन्त्रय धर्मः क्षोणीभृतां 6/684 धर्म-न्याय 10 / 38 धर्मं विशुद्ध 18 / 272 धर्मं साक्षादिवायान्तं 18/190 धर्मकर्मान्तिकीभूय 11 / 179 धर्मकर्मैकनि 3/4 धर्मकल्पद्रुमस्यैते धर्मघोषगुरुं धर्मजन्माऽथ धर्मजस्तमनुव्रज्य धर्मजोऽथाब्रवी धर्मजोऽपि धर्मन्यायसदा धर्मपीयूषकूपस्य धर्मप्रभाव 6 / 903 | धर्मबद्धरतिर्भूपः धर्मलाभमयीस्तेषा धर्मश्चार्थश्च 3 / 269 2 / 310 | धर्मसूतिः 13 / 598 धर्मसूतेः सदा धर्मसूनोश्च धर्मस्थैर्य त्वमेवासि 5 / 252 10/345 11 / 259 धर्मस्योपनिषत्ते 10/40 धर्मात्मजोऽधि 8 / 123 धर्मामृतमयैः 16/9 धर्मार्थावेव न 7/519 धर्मे च बहुधा [ 769 9 / 361 18 / 259 - 3/1 11 / 181 18 / 149 17 / 230 14 / 324 11 / 111 13/802 5/361 5/467 3/32 2/33 15/20 16 / 130 12 / 384 18 / 132 12/168 6/961 13/197 13/105 18 / 94 1 / 336 17/3
Page #785
--------------------------------------------------------------------------
________________ 770] [ पाण्डवचरित्रमहाकाव्यम् ॥ धर्म्यं तद्ध्यान- 13/510 | धूमैचूंमध्वजो 7/194 | न गन्तव्यमना- 1/275 धवलक्षौमवसनां 16/180 | धृतधारालवैर- 12/481 | न गीतं गीत 2/122 धवादिशाखिनामेव 18/191 / धृतराष्ट्र समं । 13/1108 | न च नेमि 16/56 धामैकधाम धृतराष्ट्रं पुनः 6/2| न च विद्या 7/167 धार्तराष्ट्र ! न 6/143 | धृतराष्ट्रः सुखी 8/55 | न चाक्षत्रमिदं 13/761 धार्तराष्ट्रस्ततो 13/117 धृतराष्ट्रकृप- 3/492 न चान्तरेण 1/172 धार्तराष्ट्राः कनीयांसः 3/167 | धृतराष्ट्रङ्गजन्मानं 11/33 | न चापि 13/378 धार्तराष्ट्राः शतं 3/151 धृतराष्ट्रतनूजस्य 3/376 न चाश्वानां 13/379 धार्तराष्ट्रोऽप्य- 6/902 धृतराष्ट्रतनूजास्तु 3/212 न चेदस्यास्तनुस्पर्शः 10/100 धार्तराष्ट्रोऽप्य- 9/185 धृतराष्ट्रमभाषिष्ट 1/383 न चैतादृग्विधं 18/206 धार्तराष्ट्रोऽब्रवी- 6/219 धृतराष्ट्रस्य 3/391 न चैवमागतास्तु- 11/52 धाष्ट्र्यं तद् 8/158 धृतराष्ट्राङ्गभूर्यो- 4/258 न जातु 7/565 असायटिभिः धावञ्जातु 6/471 धृतराष्ट्रादिभिः 4/47 न जानाति 7/215 धावद्भिर्मिभि 12/158 धृतराष्ट्रोऽथ 3/131 | न जाने समम- 9/277 धावन्तः 13/449 धृत्वा कदाचित्- 3/165 | न तत्किमपि 13/962 धावन्तः खेचराः 5/413 धृत्वा विज्ञाप- 14/52 | न तयोः पुनर- 6/717 धावन्तः सिन्धुराः 13/63 धृष्टद्युम्नादि- 13/315 | न तस्य भेजिरे 13/166 धावन्तो विद्विषः 18/133 धृष्टद्युम्नोऽपि 1387 न ताम्यन्ति 11/304 धावित्वा रभसा- 6/751 धैर्यं दुर्योधनस्याहो 3/373 | न त्वया 7/557 धिक् चरैर्न 12/60 ध्यानकुन्तेन 13/274 | न दिशो विदिशो 13/178 धिक् ते 13/663 ध्यानवैश्वानरः 18/139 | न दृष्टः 6/526 धिक्कूबरं 6/358 ध्यायन्तः 17/227 | न देवस्य 14/15 धिक्पापप्रभवा 11/226 ध्यायन्ति हृदये 6/191 | न धर्मो नूतनः 6/304 धिगस्मान्मन्द- 1/317 ध्रुवं भाग्यैरहं 2/212 | न नरेन्द्रो न देवेन्द्रः 8/233 धिगेनं यदसौ 17/210 ध्वजारोपोत्सवे 6/136 | न नाम 6/557 धिग्धातः 6/389 ध्वजइविरेजे वल्ल- 4/411 | न नाम निर्जिता- 11/103 धिग्धिग्दुर्योधनं 7/12 ध्वस्तद्विषदह- 6/543 | न नाम भवति 6/925 धिग्धिग्बतेदमक्षत्रं 13/939 | ध्वान्तध्वंसिनि 6/8 | न नाम वीर- 13/280 धिग्विधि यो 6/355 [न] न निद्रोपद्रव- 7/225 धिनिस्त्रिंश! 1/98 | न कश्चिन्नल- 6/873 | न प्रियाङ्केन 8/91 धीमानवस्त 5/204 | न कृता दक्षिणे- 8/321 न बन्धो न च 9/192 धीरस्य कातर- . 15/104 | न केवलं 8/133 न भवेयुः 10/281 धीराः कार्ये 13/625 / न केवलमलङ्कारः 10/46 | न मातुर्न 7/514 धुर्यो मर्माविधामेष 8/99 | न कौरव्यः 13/753 | न मारिन च 8/127 धूमस्तोमेन 8/71 न खल्वपर- 13/304 | न म्लायते 8/476
Page #786
--------------------------------------------------------------------------
________________ लि परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [771 न यत्र निपतन्तिः 3/402 | नमत्सम्भ्रान्त- 12/259 | नवमोऽनवमस्फूर्ति- 14/221 न रथ्या न 13/717 | नवविस्फूर्तिदोः 13/47 न वर्मिणैर्न 13/162 12/8 नवस्त्रस्तरमास्तीर्य 4/82 न विश्वसिमि 16/190 नमन्नृपतिकोटी- 6/192 | नवानुरागकल्लोलां 5/43 न वेछि क्वचि- 2/254 नमिः पूर्वं । 16/68 नवाभिनव- 1/102 न शक्नोमि 7/103 नमोऽस्तु गुरवे 3/310 | नवाम्बुवाहमा- 13/420 न हि ब्राह्मणमात्रस्य 10/30 | नमोऽस्तु विधेय 6/275 | नवीनकल्पिताकल्पैः 10/462 नकुलं दन्दशूकेन 8/140 | नम्रस्तमनुगच्छन्त- 8/551 | नवीनयौवना- 4/394 नकुलः 7/209 7/209 | नमीभतशिरः 5/11 | नवे वयसि कोऽयं 5/35 नकुलः कुलशैला- 10/63 नयनाञ्जलिभिः 5/531 नवोढदयिता''- 12/460 नकुलः सहदेवश्च 3/188 नयनैः स्नेह- 9/141 | नवोत्क्षिप्तैः 10/469 नकुलस्य तपो- 18/140 नयनोत्पलनाल- 16/185 | नवोन्मीलन्मदा- 13/332 नकलस्य शराः 13/829 नयनोपान्तवास्तव्यं 8/543 | नश्यति स्म ततो 5/370 नकुले चालय- 8/45 | नररत्न ! सपत्लो- 1/185 | नष्टं न किञ्चिदद्यापि 14/212 नक्तमिन्दूपलो- 8/186 नराणां खेचराणां 15/12 | नसौ विद्योपदेशस्ते 3/302 नगरग्रामखेटादि 6/329 नरास्थिभूषणं 6/554 | नहि साहायका- 12/382 नगरेऽस्मिन्वि- 18/227 नरेन्द्रखेचरेन्द्राभ्यां 5/422 नह्येषा रूपरेखा 1/399 नगेन्द्र-नगर 10/3 नर्मणः प्रति- 16/81 नाट्यकसो 10/165 नत्वा चोपा- 6/576 नर्मणा वा 6/517| नाडिका यामकल्पाऽद्य 4/130 नत्वा नाथं 16/349 नलं भैमी 6/295 | नातिदुर्लम्भमम्भो 11/56 नत्वा नाथं 17/197 नलं विलोक्य 6/251 नात्यनीषज्जयो 11/148 नदी मोदयते 6/184 नलः क्व दिविषद्देश्यः 6/765 | नाथोऽपि 17/229 ननु त्वरितमद्यैव 18/223 | नलः क्षोणीतले 6/437 नाद्यापि ते मुख- 2/387 ननृतुश्चित्ररूपाणि 17/286 | नलःकान्तावपुः 6/288 नाद्यापि विहितं 9/293 नन्दनन्दनचाप- 2/285 | नलश्च दमयन्ती 6/859 | नाद्याप्यसौ 7/620 नन्दोऽथ तस्य 2/207 | नलस्ततोऽवरोधेन 6/340 नाध्यारोहदधि 8/10 नन्वद्य फाल्गुना- 13/774 | नलस्तु सह 6/326 नाना रत्नैरधः 6/77 नन्वात्मनीन /20: नलस्य काङ्कितो 6/328 नानाग्रामागत- 5/487 नभःस्फटिकभित्तीनां 5/516 नलिनानि सनालानि 8/443 नानाभटशवाकीर्णे 13/322 नभश्चरेभ्यो 1/241 नलेन दमयन्त्या 6/294 नानारत्नप्रभाजाल- 6/190 नभश्चरोपनीतेन 2/139 नलो नागम- 6/468 नानारत्नमयं 4/111 नभस्वन्तमपि 6/457 नलोऽप्युवाच 6/452 नानारत्नान्तर- 5/520 नभो नभोमणिः 8/463 नवं नलकरस्पर्श- 6/292 नानावर्णास्तदैवान्त: 12/386 नभो बीभत्सुना 5/167 नवपर्युप्त- 6/256 | नानावस्तुव्ययो- 4/331 नभोनिभालनो- 2/158 | नवमेऽह्नि ततः 13/128 | नानाविपद- 2/22
Page #787
--------------------------------------------------------------------------
________________ 772] [पाण्डवचरित्रमहाकाव्यम् ॥ नानाश्चर्यमयद्वीप- 5/323 | निखिलव्यसन- 1/24 | निम्नेषु केऽप्यलीयन्त 17/139 नानाश्चर्यमयात्त- 6/54 | | निखिलस्य कुल- 3/141 | नियतं तेऽपि 10/124 नानासांसारिक- 16/270 | निगूढानप्यमू- 6/1015 | नियुद्धच्छद्मना 2/317 नानासूक्ती: कवीन्द्रेषु 4/14 | निजं नलेन 7/11 / नियुध्यमानो- 3/184 नानोपायैर्जनो 1/47 | निजकौक्षेयकक्षु- 12/395 | निरस्तनिखिला- 13/827 नान्तःपुरपुरंध्रीभिर्न 10/14 | निजगाद च 13/19 | निरालम्बकुटुम्बस्य 7/308 नान्योऽपि । निजभ्रातृतनूजस्य 16/171 | निरासमनसां तेषां 7/340 नाप्यस्ति 7/529 निजमादानसंधाना- 9/47 निरीक्ष्य 12/201 नाभविष्यत्तवा- 9/149 निजमेनं प्रिया- 1/375 निरीक्ष्य चतुरो 13/473 नाभविष्यदिदं 13/942 | निजश्रीगर्वितोऽरातिर्न 8/181 निरुपाधिसमाधिस्थे 8/516 नाभूत्तावत्स्मरा- 16/292 | निजामापद्गतं 9/94 निरौजस्कान्निजांस्तत्र 9/67 नाभेयदर्शिनः 5/198 | निजासनसमानेषु 8/539 निर्गमोऽस्तु 7/173 नामग्राहं 12/23 निजैरनुत्सुकैः 2/291 निघृणानाम- 6/502 नामग्राहं च 13/807 नितम्बस्थल- 1/402 निर्जित्यारीनुपेतस्य 12/397 नामास्य 17/241 नित्यं दुरोदरक्रीडा- 6/162 निर्दग्धनिखिल- 13/685 नामुनाऽप्यध्वना 1/139 नित्यं युतस्तैर्दोः 8/271 निर्धनत्वादिपुष्पस्य 4/457 नाम्ना चैनं वसन्त- 6/702 नित्यं विमान 9/70 निर्निमेषाम्बुजव्या- 8/504 नाम्ना द्वेषगजेन्द्रेण 17/363 | नित्यमारब्धधर्मस्य 11/178 निर्बाधमवधिज्ञान- 6/432 नायमस्मादृशां 2/313 | नित्यमित्यादि- 4/458 | निर्भरासृग्भरोद्गार- 13/654 नारदोऽन्येधुरायातः 17/93 नित्यमेकधुरीणानि 4/81 | निर्भयाऽभिमुखी- 13/854 नारीमङ्गलसङ्गीत . 4/412 निदेशाद्धृतराष्ट्रस्य 6/1017 निर्मन्तुमपि मां 1/505 नारीरूपं पटे 1/398 निदेशाद्यद्यजाता- 11/210 13/521 नावृष्टिर्नाति- 1/360 | निद्राणे मत्प्रिये 5/324 | निर्ममे तैस्तपः 6/227 नाश्वैर्न वृषभैः 17/294 | निद्रायमाणमन्ये- 3/205 निर्ममे शौरिणा 2/249 नासीरे यस्य 11/180 | निद्रासुखासिकालो- 18/48 निर्मलः सम्पदे 4/163 नास्मिन्काचिद- 11/45 / निधीशनिधि- 5/504 | निर्मानुषपरीवारं 12/22 निःप्रत्याशै 7/515 निध्यायन्तः 5/437 | निर्मानुषे 17/255 निःशूकं 7/354 निन्दन्ति स्म तपः 6/935 निर्माप्य तत्र 17/235 निःशूकं दन्दशूकं 2/347 | निन्दन्नेवं तु 11/158 निर्माय नूतनां 13/59 निःशेषदिविष- 2/36 | निन्यिरे निर्मायान्यदपि 10/52 निःशेषदुःखमूलानि 9/215 | निपतन्ति मयि 4/190 निर्मितानि 16/123 निःशेषसदनुष्ठान- 16/249 | निपेतुः सत्यभामायाः 2/302 निर्यद्भिः 12/145 निःशेषारिवधू- 6/21 निबिडैनिंगडैः निर्यन्नपारसंसार- 16/245 निकारं कुरुवंशोऽपि 8/164 | निबिडोत्कण्ठमा- 8/51 निर्यास्यसि 13/889 निखिलं युष्मदादिष्टं 8/154 | निमेषविमुखाः 7/647 निर्वाणप्राणसौहार्दाः 10/359 पर
Page #788
--------------------------------------------------------------------------
________________ परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [773 निर्वापिते चिताग्नौ 18/252 | निषिद्धाः पाण्डुपुत्रेण 8/379 | नीलोत्पलदला- 14/142 निर्विलम्बं 7/192 | निषिद्धे रणसंरम्भे 13/612 | नीव्यां नेमि- 16/115 निविष्टयोमिथः 11/2 | निषिद्धौ 7/58 | नूतनातपसं- 13/826 निर्वेदाख्यः 17/360 निषिध्य 13/228 नृतनाम्भोदगम्भीरं 12/117 नियूंढस्वामि- 14/219 निष्कलङ्कमृगाङ्काभं 3/448 नूतनाम्भोदव- 13/488 निलीनमिव 6/422 निष्कलङ्के 13/879 | नूतनो मम 7/53 निवर्तस्व 6/467 निष्कारणोप- 7/404 नूतनोलूलकल्लो- 7/637 निवातकवचा नाम 8/268 निष्कारणोपकारी 9/339 / नूनं कर्मेदमस्यैव 17/96 निवापं सहदेवोऽपि 14/256 | निष्क्रामन्ति स्म 13/635 नूनमन्यूनमाहा- 18/171 निवाप्येत 11/107 निष्क्रामयन्तम- 13/417 नूनमेष 11/153 निवार्य तूर्यनिर्घोषं 3/384 निष्टां वचः 11/200 | नृत्यत्कबन्धनि- 14/154 निवासन्परितः 12/233 निष्पर्यायं तु नृपः स्मृत्वा 1/74 निवासाः क्ष्माभुजां 5/480 निष्पुण्यक 13/333 नृपतिश्चेक 7/698 निवासेषु 12/452 निस्वाननिस्व 4/43 नृपपञ्चाननाः 1/300 निवासो मगधेशस्य 12/333 निहतः स तथा 5/353 नृपश्च 7/433 निविष्टममरैः 18/4 निहत्य क्रूरकर्माणं 10/270 नृपा दशसहस्राणि 14/119 निविष्टान्ते पटान्तेन 9/309 निहत्य तं तथा 12/280 नृपागारात्पुरस्कृत्य 6/350 निवेद्य बन्दि- 12/380 निहत्य हेलया नृपान्तिकनिषण्णायाः 8/43 निवेश्य स्वयमासीन: 10/426 निहन्ति यत्प्रतापो- 6/154 | नृपोऽथ सूनवे 1/155 निशम्य 16/337 निहन्ति स्म 13/360 | नृपोऽप्यूचे न 10/48 निशम्य सोम- 14/32 निहन्तुं प्रस्थिता 12/101 | नृलोक इव 1/381 निशम्यामूदृशीं 9/132 नीचैरूचे च तं 5/357 नृसिंहवपुरुत्सृज्य 17/144 निशम्येति 5/291 नीचैर्मार्गद्रुशाखाभिः 13/739 | नेताश्रुसलिलैः 6/969 निशम्यैतत् 6/779 नीतस्तेन ततः 1/133 | नेत्रकोणेन कौन्तेय 5/154 निशातविशिख- 13/52 नीतां वरूथिनी 10/369 | नेत्रनीलाब्जमाला- 10/290 निशावसाने 6/818 नीतिमान्नतिमानेव 13/264 | नेत्रपीयूषवापी 6/240 निशि जातप्रभातायां 1/542 / नीरङ्गीस्थगितं यस्याः 6/964 नेत्रयोः पात्रतां तत्र 8/62 निशितैः सर्वतो 1/320 नीरन्धैरम्बरे 13/288 नेत्रयोस्तत्र 1/457 निशीथमारुतः 7/224 नीरादिवोर्मयः 13/702 नेत्राभ्यां 13/556 निश्चिकायात्मनः 13/733 नीरैरनुक्षपं नेत्राम्भोजैश्च 16/203 निश्चित्यानुभवै- 18/17 | नीलदुद्यानकल्लोलिसरः 10/4 | नेत्रैः सेन्दीवरा निश्चिन्तोऽसि 8/169 | नीलवेदीपरि- 4/100 नेत्रोत्सवाय 8/344 निषड्ने योऽगम- 13/107 | नीलाश्मकुट्टिमे 4/97 | नेदीयसि ततो 16/173 निषधापतिरादाय 6/284 | नीलाश्मद्वारशाखांशु 4/105 | नेमिना स्थापितः 16/36 निषादिसादिभीमेन 8/238 | नीलाश्वेन 14/141 / नेमिनीराहति- 16/116 - 4/49
Page #789
--------------------------------------------------------------------------
________________ 774] [पाण्डवचरित्रमहाकाव्यम् ॥ नेमिमालोक्य 16/223 | पञ्चभ्यस्तनयामेकां 4/318 | पत्नीवृत्तं यथा- 1/72 नेमिरस्मत्कुले 16/39 पाभ्योऽपि . 5/6 पत्युः प्रसादा- 2/25 नेमिरूचे न 16/18 | पञ्चमूर्तिकमात्मानं 14/314 | पत्युः शशंस सा 2/179 नेमिर्जगाद 16/227 / पञ्चवर्णरुचीन्- 17/171 | पत्युर्विपत्तिशोकेन 4/460 नेमेर्विकारमाधातु- 16/98 | पञ्चवर्षीमतीत्यैव- 8/558 | पत्युश्च देवराणां 9/66 नैगमप्रमुखाः 6/590 पञ्चशत्या 18/5 | पत्ये शशंस सा 3/6 नैगमेषिन्निमे 8/518 पञ्चषान्विशिखा- 9/315 | पत्रिभिस्त्वभितो- 13/657 नैतन्न्याय्यमहो 9/39 | पञ्चाङ्गचुम्बित- 13/796 | पथि नियूंढसाहाय्या 8/419 नैतावतैव 7/446 | पञ्चानां पाण्डवेयानां 13/979 / पथिकाश्वासनाहेतुः 9/255 नैमित्तिका 7/432 पञ्चानामपि 8/544 | पदातौ द्रुपदे 4/65 नैव लोभ 11/186 पञ्चानामपि 9/162 | पदानि नवसु 17/24 नैवं चेत्तदमुं पापं 6/1008 | पञ्चानामपि 9/173 | पद्मनाभपताकिन्या 17/126 नैवास्ति विक्रमो 1/309 पञ्चापि 7/183 पद्मनाभोऽथ 17/121 नैष ते यदि 6/527 पञ्चापि पाण्डवा : 12/424 | पद्मनाभोऽब्रवीद्देव 17/145 नैसर्गिकवधूरूप- 16/181 | पञ्चालपृथिवीपालः 4/119 | पद्मोत्तरो हरि 2/358 नो चेदमी पुरस्ताव- 5/173 | पञ्चाशद्योजनी 8/295 पन्थानस्तीर्थशैलानां 5/61 नोद्वेगहेतवे 11/170 | पटचित्रेऽपि 1/529 पपाठाल्पेन 1/131 न्यञ्चितोच्चैः 12/257 पटप्रान्ते 6/529 पपात 6/475 न्यस्तपूर्वी 13/665 पठाः शत्रून्न 12/449 पयःपानेन पीनत्व- 2/388 न्यायशैलपविर्लोभो 11/187 पणाभावात्पृथासूनु- 6/940 परं कपिध्वजो 13/125 न्यायोऽपि स 11/218 पण्डसङ्गाहिणः 11/390 परं कामातुरः 10/142 [प] पतत्रिण इव 13/1088 परं किं कुर्महे 13/41 पक्षपातेन कंसस्य 12/98 पतद्भिस्तच्छरा- 13/424 परं किं नाम 10/436 पक्षिणोऽपि प्रियां 10/138 | पतन्तः पयसामो- 5/494 परं किमपि 12/180 पङ्कजोत्फुल्लनयना 7/622] पतन्ति पत्रिणो 6/217 परं कुमार 1/205 पङ्कोपमे कुले 3/225 पताकापल्लवै- 13/186 परं ते चेदभि- 10/227 पञ्चग्रामार्थनापूर्वं 11/360 पताकिनीपताकासु 13/561 परं त्वत्कुलदेवीनां 4/250 पञ्चग्राम्याऽप्यमी 13/1041 पतिं विना 6/532 परं दुर्योधनेनैव 11/344 पञ्चताशालिनी 13/986 | पतिणां पत्र- 13/51 12/309 पञ्चत्वमस्माद- 8/309 | पतिव्रता न परं धात्रीपते- 2/131 पञ्चधाऽऽचारधारिभ्यो 15/109 | पतिव्रतामयं 5/105 परं न 7/542 पञ्चपुण्ड्रैर्हयैरेष 14/147 | पतिव्रतामयं परं न कोऽपि 16/247 पञ्चपुत्रपवित्रां 7/188 | पतिव्रताव्रतस्यास्य 5/340 परं निरनुरोधाऽसि 5/271 पञ्चभिः सह 10/446 | पत्नी तु द्रौपदी 8/521 परं पतिवरा- 1/166 पञ्चभिर्लालितौ 3/47 पत्नीमुवाच . 1/142 | परं परमसौन्दर्य- 1/63
Page #790
--------------------------------------------------------------------------
________________ परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [775 परं परस्पर- 1/123 | परिचरितपदाब्जः 7/705 | पश्चादपि प्रयास्यन्ति 10/336 परं पिपासामार्यस्य 9/278 | परिच्छदबहुत्वेऽपि 7/152 | पश्चादुच्चेरुरद्री- 4/406 परं पुरा वणिक्पुत्र- 2/73 | परिज्ञायावधि- 6/444 पश्चादेत्य 6/477 परं बद्धरणारम्भसंरम्भे 5/360 | परिणेतुं पुरो 9/157 पश्य मां 8/95 परं ममानुरोधेन . 8/177 | परिणेष्ये 16/20 पश्य मित्रं 13/789 परं मया दुरात्माऽयं 11/196 | परितो रत्नकेयूर- 4/166 | पश्यतां 11/138 परं मान्यत्वमाप्यापि 10/12 परित्यक्तान्य- 14/302 पश्यतां 14/263 परं यदि रणे 17/119 परिदेवित 7/205 पश्यतां 7/214 परं विविधकेलीभि 3/198 परिधानपटार्धन 10/68 पश्यतामथ 7/695 परं विश्वैकविश्वा- 5/101 | परिधाप्य दुकूले 6/731 पश्यतामेव 13/924 परं श्यालारिरस्यायं 10/209 परिपीताऽऽसवाः 16/89 पश्यतामेव 3/73 परंस यदि 12/71 परिभ्रमसि 9/316 पश्यतोऽथ शमं 18/177 परःशतापराधं 14/124 परिभ्रष्टमिव 4/196 पश्यत्यास्यं ततो 10/442 परक्षेत्राण्यभिक्षु- 12/166 परिम्लानमुखो 18/232 | पश्यत्येवाति 16/26 परप्रमोदसम्भार- 5/371 परिवेत्ता भविष्यामि 4/317 पश्यन्तः परितः 5/436 परमङ्गलगीतानि 16/300 परीक्षान्तरमप्यस्ति 6/826 | पश्यन्ति स्म 13/132 परमद्यापि परेण विधृतच्छत्रां 4/380 | पश्यन्नपि सुधा- 8/391 परमात्मलयाराम- 13/514| प्रेद्य्वि। 6/500 पश्यन्स्मेरमुख- 7/524 परमात्मस्वरूपं 6/673 परेद्यवि नृपावासे 6/694 पाञ्चजन्यो 14/63 परमित्थं मम 3/175 परेद्यवि समं 17/205 पाञ्चालदुहिता- 6/956 परमर्वी च कन्या 1/308 परोपकारः 2/24 पाञ्चालप्रमुखा- 11/41 परमेतर्हि ते 13/647 | परोलक्षाणि 14/247 पाञ्चालविशिखा- 13/985 परमेष्ठिस्मृतौ 8/31 पर्यणंसीत्करी 13/296 | पाञ्चाली नयनौ- 4/123 परवित्तेषु मे 13/199 | पर्यधाच्च समाकृष्य 6/833 | पाञ्चालीचिकुरा- 11/145 परस्परस्य 10/257 | पर्यन्तशिखरस्याग्रे 3/61 | | पाञ्चालीलब्ध- 5/7 परस्याः 12/479 पर्यन्ते तपसो- 18/162 | पाञ्चालीस्पृहयालूनां 4/124 परां तज्जन्मनि 2/28 पर्यायेणाथ 17/238 पाञ्चाल्याः 9/171 परां परस्परावास- 10/479 पर्वतं कुलिशेनेव 10/275 | पाञ्चाल्या दक्षिणः 4/417 पराक्रममयीं 13/976 पलायध्वं 6/454 पाणावर्पितनाराचं 16/177 पराक्रमेण रूपेण 1/467 पलायनकृते- 1/295 पाणिना पाणिमुत्पि- 6/995 पराजयनितान्ता- 14/153 पलायिष्ये तदाश्वेव 10/333 पाणिमोक्षविधौ 5/405 पराजित: कुण्ड- 3/125 पल्यङ्गं 7/250 पाणिमोक्षोत्सवे 1/53 पराञ्जश्चक्रिरे 13/70 पल्लीन्द्रपुत्र 3/313 | पाणिसम्पुटमाबध्य 5/100 पराभवसहस्त्राणां 7/397 | पवमानोपमानस्ते 3/7 | पाणौकृत्य 6/613 पराभूत 6/90 पश्चादपि गुरुप्रीत्या 9/124 | पाण्डवं प्राग्दृशा 8/341
Page #791
--------------------------------------------------------------------------
________________ 776] [पाण्डवचरित्रमहाकाव्यम् ॥ पाण्डवः सह 6/35 | पाण्डुसेनोऽथ 17/242 | पार्थिवस्तां 6/367 पाण्डवश्च 7/320 | पाण्डोः पुत्रांस्तु 4/198 | पार्थिवानामलङ्कारः 15/33 पाण्डवा 15/115 | पाण्डोरन्यस्य हा 1/522 | पार्थीय पार्थिवा- 13/133 पाण्डवाः 13/770 पाण्डोरवनिर्मा- 1/466 | पार्थेन पोत्रिणः 8/211 पाण्डवाः क्व 8/102 पाण्डोस्तपःसुते पार्थोऽथ पश्यतस्तस्य 8/214 पाण्डवा अपि 13/354 पातयन्तस्तटीस्तुङ्गा- 11/172 पार्थोऽपि 11/106 पाण्डवा अपि 13/389 पात्रं कलाकलापस्य 1/461 पार्थोऽपि नाति- 5/180 पाण्डवा अपि 4/402 पाथेयैरिव 12/425 पार्थोऽप्यमनय- 4/285 पाण्डवानथ 15/127 पादचारं 7/210 पार्थोऽब्रवीद- 5/382 पाण्डवानां 13/250 पादपान्तरितो 3/297 पार्थोऽवादीदहो 8/327 पाण्डवानां 7/41 | पादारविन्दं 2/439 | पार्श्वनाथः स वः 1/4 पाण्डवानां वधूलाभे 4/388 पान्ति स्म 13/131 पार्वानि 13/84 पाण्डवानामियं 7/257 | पान्तु श्री शान्ति पालिद्रुमालिनीडानां 8/477 पाण्डवानामुदात्तं 10/278 पान्थः पुरस्ता- 1/410 पावयत्यन्तरात्मानं 11/333 पाण्डवान्पुण्डरी- 17/122 पान्थनिर्मन्थ 1/569 / पावितं सुकृतै- 5/65 पाण्डवाश्च विराटश्च 10/458 पापीयांसस्तु 11/311 पाशालम्बितमा- 1/518 पाण्डवाश्चण्ड- 17/150 पाययंश्च पयः 13/853 पास्यन्ति मे 12/407 पाण्डवेय- 13/981 पारणं पाण्डुतनया- 9/378 | पिकीपञ्चमनि- 4/422 पाण्डवेयसभा- 8/134 | पारणाविधये 9/357 | पिङ्गलाव्यपदेशेन पाण्डवेयस्य 5/185 पारदारिक ! 5/325 | पिङ्गले पाण्डवा- 9/324 पाण्डवेयाः 13/1055 | | पारयित्वा ततो 18/185 पिण्डिताभिरिव 17/15 पाण्डवेयाः 7/171 पारावारोपकण्ठे 14/28 पिण्डितैः 13/766 पाण्डवेयास्ततः 11/380 | पार्थ ! नन्वेति 13/674 पितरीवातिवा- 8/144 पाण्डवेयास्ततस्तेन 17/128 | पार्थः पृथुलवेदिस्थां 3/304 पितरौ दुष्प्रतीकारा- 16/241 पाण्डवेयास्तदारभ्य 10/36 | पार्थः सोऽयं 13/649 पिता चं वसुदेवो 2/334 पाण्डवेयैः 6/211 | पार्थदत्तासना- 7/630 पिता भवत्य- 1/236 पाण्डवेषु दीवयस्सु 9/243 पार्थनिक्षूनमौलीनां 10/366 | पिता वाऽस्तु 1/117 पाण्डवेष्वथ 13/1037 पार्थबाणाङ्किताः 8/240 पितामहं 13/231 पाण्डवोऽपि 7/301 | पार्थमेकमनेकासां 5/438. 15/14 पाण्डुः कुन्ती 17/228 | पार्थस्य खुरली- 14/86 | पिताऽपि भिष्म- 1/242 पाण्डं च धृतराष्ट्रं 4/290 | पार्थस्य सर्व- 13/619 / पिताऽप्युत्थाप्य 1/122 पाण्डुनन्दनकल्पा- 12/294 | पार्थस्येव यशः पितुः प्रीत्यर्थ- 13/209 पाण्डुमालोकितुं 11/321 | पार्थानुन्मथ्य 11/277 पितुर्गिरमिति श्रुत्वा 6/1013 पान्न्द्दुयोन्न्म्भास्सिस्स्त्त् 3/487 | पार्थालोकनला- 5/441 | पितुर्वाचमिमां 5/39 पाण्डुश्च 7/3 | पार्थिवः कथया- 3/93 | पितृतुल्यः पितृ- 1/462
Page #792
--------------------------------------------------------------------------
________________ परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] / [777 पितृधाम्नि 6/563 | पुनः स्त्रीवेषमादाय 10/404 | पुरे पौरवधूनेत्रैः । 6/354 पितृवर्गं पुरस्कृत्य 17/31 | पुनरासनमासीने 18/154 | पुरे रत्नपुरे 1/71 पितृस्वामिवध- 13/1019 | पुनरूचे विशालाक्षः 1/490 पुरेऽस्मिन्नद्य 10/430 पित्राख्याजात्य- 11/385 | पुनरेत्यावधेरन्ते 6/1009 / पुरो गुरूणामानीन 6/1004 पित्रोः क्रमाक्रमा- 5/423 पुनरेव 7/400 | पुरो यान्ती 6/650 पित्रोरुत्कण्ठितो- 5/406 पुनर्जगात 6/398 पुरो विधाय 13/632 पिबन्कीरयशः 6/55 पुनर्वारि समायातं 6/834 पुरोगखेचराख्यातां 8/390 पिबन्ती लोचनैपुनर्मुनिरभाषिष्ट 9/180 पुरोपतल्पं 7/251 पीडोत्पीडकृता- 3/18 पुनर्विमानामारुह्य 8/363 पुरोपरि 7/426 पीतैरत्यन्तमश्रान्तं 12/208 पुनर्व्यावृत्य 6/410 पुरोहितं पुरस्कृत्यं 5/492 पीनवर्मितसर्वाङ्गा- 1/335 | पुमांसमनयक्रान्तं 11/330 पुरोहितमथाहूय 3/447 पीयमानं तरत्तारैः 5/401 पुरः कर्णस्य को 3/435 पुरोऽवलोक्य 13/171 पीयूषसगण्डूष- 4/83 पुरः केसरिणः 11/308 पुलकोद्रेदमेद- 1/302 पीयूषांशुमयं 12/503 पुरः प्रभावती 5/256 पुलिन्दप्राभृतैर्दृब्धं 8/35 पीवरा हयहेषा- 14/61 पुरद्धारा स्थितो 5/29 पुष्पगान्धाम्बु- 16/311 पीवरेन्दुकपालाङ्का 13/441 पुरन्दरपुरीसख्यां 2/474 पुष्पदन्ती च सा 6/748 पुंनागपादपस्यास्य 17/340 पुरबाह्यगृह 7/178 पुष्पवर्षं मरुत्प- 4/305 पुंसः स्थेमा 13/834 पुरमुड्डामरश्रीकं 6/588 पुष्पवृष्ठिः सुरै- 3/318 पुंसां मती: 5/59 पुरस्कृत्य 9/64 पुष्पावचूलरो- - 4/13 पुंसो यस्य गुरू- 2/116 | पुरस्कृत्येति 18/225 | | पुष्पैर्वन्यद्रुमाणां 18/52 पुञ्जयन्त 13/50 पुरा दुःशासनेनापि 14/104 पुष्यन्तं च( य )दवीय- 5/411 पुण्यपाथेयमादाय 5/117 | पुरा बहुमता- 4/383 पुष्यन्ति स्म 1/361 पुण्यप्रसूतिः 1/3 | पुरा राज्योचितं 15/46 पूज्यां हदि 13/1039 पुण्यानि पुण्य- 17/10 | पुरा हि पुरि 4/326 पूज्योऽसि कथयन् 6/769 पुण्यार्जनकृते 18/155 | पुराऽपि ज्ञात- 11/99 पूत्करोमि पुरः 10/120 पुण्यैकपात्रं 16/131 | पुराऽप्यदायि 15/31 | पूत्कारसीकरा पीकरा- 6/461 पुत्र ! त्वमसहायस्य 1/151 | पुराऽऽरूढो 6/814 पूर्णायामपसिद्धान्त- 17/55 पुत्रजन्ममहे 1/432 पुरीदाहकुलो- 17/214 पूर्णेऽपि समये । 11/46 पुत्रजन्मेति 1/550 पुरीपरिघमादाय 17/330 पूर्वं करेण 16/54 पुत्रभर्तृवियोगाते 8/517 पुरीपरिसराराम- 6/365 पूर्वं भीमो 7/160 पुत्राणां नवनवति- 3/117 पुरीपरीसरा 6/310 पूर्वं व्योम्नि 7/254 पुत्री निजपितृ- 2/162 पुरीप्राणहरः 8/124 पूर्वकर्मवशात्तस्याः 4/359 पुत्रोत्पत्ति 2/479 पुरुषं च पुरः 9/343 पूर्वकायनता 3/72 पुनः काका 10/274 पुरुषार्थाः 8/145 | पूर्वकायोन्नतैर्मल्ल- 8/249 पुनः प्रसादनायास्य 17/275 पुरुषेषु न 13/788 | | पूर्वमप्यस्य 10/171
Page #793
--------------------------------------------------------------------------
________________ 778] [पाण्डवचरित्रमहाकाव्यम् ॥ पूर्वमाज्ञाप्य 13/1076 | प्रक्षिप्तरत्नमालेन . 9/311 / प्रतिजज्ञो च 13/630 पूर्वशौण्डीरदोर्दण्ड- 12/499 प्रक्षिप्तशिरसं 6/671 / प्रतिज्ञाभङ्गभीतोऽथ 8/170 पूर्वसङ्गतिकं 17/153 | प्रक्षिप्य कर्पूरं 2/283 प्रतिद्वारमलिन्देषु 5/443 पूर्वाङ्ग इव .13/932 प्रक्षिप्य पुरतः 13/912 प्रतिद्विपधिया 12/153 पूर्वापरमरुन्नु- 13/583 प्रक्षेप्तुमनसः 12/478 | प्रतिध्वान इवैतां 5/49 पूर्वोपार्जित 2/49 प्रख्यातः सूनु- 3/256 प्रतिपक्ष इवाक्षोऽयं 6/334 पूष्णि चास्तं 13/769 | प्रगल्भते किमत्रैवं 2/452 | प्रतिपक्षोदयाः 13/983 पृच्छति 6/545 | प्रगल्भबुद्धयो 8/323 | प्रतिपढें प्रतिस्तम्भं 6/896 पृथक्पृथक्परि- 13/1061 / प्रगे च वचनै- 18/50 | प्रतिपत्तिचल- 1/289 पृथग्जनोचिता 5/53 | प्रग्रहाकर्षणादूर्ध्वं 12/146 प्रतिपन्थी 8/125 पृथा पप्रच्छ 3/92 | प्रचण्डः पुण्डरी- 7/346 प्रतिपेदे मया 1/214 पृथातः प्रथम 2/12 | प्रचण्डतरसा- 7/574 प्रतिबुद्धास्तया 18/241 पृथाऽपि __7/559 | प्रचेलुर्मञ्चत: 4/267 प्रतिमन्दिर- 16/164 पृथाऽपि तत्तिर- 2/13 प्रच्युतप्रभुशक्तेर- 11/54 प्रतिमन्दिरमुत्क्षि- 5/485 पृथुकीर्तिः पृथा- 5/226 प्रजाप्रियः प्रिय- 1/62 प्रतिमामुपसंहृत्य 6/303 पृष्टा भूमीभुजा 6/754 प्रजावतीनां 16/96 प्रतिरथ्यमदीयन्त 14/290 पृष्टोऽन्यदा स 6/691 प्रजासञ्जनितत्रासं 6/249 प्रतिवेश्म 14/289 पृष्ट्वा सत्यवती 1/453 प्रजिहीर्षु पुना 14/175 प्रतिषिद्धे ततो 13/343 पृष्ठे वहन्ती 7/331 प्रज्वलज्ज्वलनाः 13/558 प्रतिस्थानं 18/145 पेतुषी सिन्धु- 12/229 प्रणन्तुं 7/563 प्रतिस्थानमथ 5/442 पैत्र्यमेव क्षितेः 6/144 प्रणम्य धर्म 7/36 | प्रतीक्ष्य 16/304 पौरामात्यादयः 5/274 प्रणम्य वसुदेवो- 2/57 प्रतेकमेषां 7/73 paurAmAtyAdi6/361 प्रणम्यासन्न 16/2 प्रतोल्यां लम्ब- 2/115 पौरुषं पुरुष 13/422 | प्रणस्याथ पुरी 17/135 | प्रत्यर्थिप्रार्थित- 6/267 प्यधीयन्त 13/723 / प्रणिपत्य कृपा- 3/227 | प्रत्यनीकभटैर्भीष्म- 10/348 प्रकामं यदि 10/338 | प्रणिपत्य यथौचित्यं 5/384 | प्रत्यपद्यन्त 8/182 प्रकामकमनीये- 6/274 प्रत्यरण्यं प्रतिग्रामं 6/716 प्रकाशः 7/581 प्रणेमे मणिकोटीर- 5/524 | प्रत्यौषीच्च 13/385 प्रकाशमेव 7/162 | प्रतस्थेऽथ 12/196 प्रत्यावुच सतां 1/115 प्रकीर्णकानि 3/449 प्रतापदुःसहे प्रत्यावृत्तस्ततः 3/286 प्रकोपं शम- 11/361 प्रतापमिव 6/322 प्रत्यावृत्ते वरे 16/271 प्रक्रीडति 10/362 प्रतापी तनुज 1/413 प्रत्याशंप्रसरद्दी- 1/548 प्रक्षरन्तीस्ततः 10/398 प्रतारितस्तया 5/294 प्रत्याहर्ता प्रभावत्या 5/378 प्रक्षाल्य परितः 13/817 प्रतिक्षिपन्तः 1/315 प्रत्युज्जगाम 5/399 प्रक्षाल्य मलमुद्वीक्ष्य 6/42 प्रतिगृह्य 6/287 प्रत्युत प्रज्वलत्याप्तो-11/269
Page #794
--------------------------------------------------------------------------
________________ परिशिष्टः [ 1 ] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] 12 / 75 प्रभो ! prItirati6/866 प्रभो ! raivatako11/217 | प्रभो ! सुप्रातरद्यैव 3 / 210 |प्रभोः पित्रोश्च प्रत्युताधिक्षिप प्रत्युताभूत्परा प्रत्युतार्पयतः प्रत्युतोर्जितमातेने प्रत्युद्गम्य प्रत्युद्गम्य प्रत्युद्गम्य ततो प्रत्युद्य प्रत्युद्यायाथ पार्थेन प्रत्येकं प्रत्येकं तस्य प्रत्येकं तेऽन्व प्रत्येकं विशिखां प्रत्येकं स्वस्व प्रत्येकमात्मनः प्रत्यैच्छदुरुमात्सर्यं प्रथमैवाहुति: प्रथयन्तौ कथास्ता प्रदक्षिणीकृते प्रदत्तत्रिदशानन्दे प्रपातभूमिं भीमस्य प्रबोधसमये प्रभापल्लवितैः प्रभावत्याश्च प्रभावोऽस्ति प्रदत्तया पितृभ्या प्रदत्तोपनिषत्तेन प्रदीपकलिकाताम्र- 13 / 451 प्रदीपनेम नानेन 8/61 3/2 11/18 प्रदीपा यत्र प्रद्युम्नाद्यैः प्रधने धृतधन्वा - प्रनष्टैरात्मजैराजौ 12 / 365 13/1027 प्रभो ! प्रभूतप्रभो ! प्रसीद 2 / 159 14 / 282 18/86 | प्रभोः सुधामुचं 7 / 45 प्रभोर्बन्दिग्रहात्त प्रभोर्भावि प्रभोर्माता शिवादेवी प्रभोर्वचनपीयूष - प्रभोर्वागमृतैश्चेन्नः प्रमादालस्यमान्द्यादि- 17/58 8/50 7 / 431 15/18 3/331 8 / 319 5 / 213 1 / 279 13 / 653 13 / 618 8/387 प्रमोदोत्फुल्लनेत्राणां 6/283 | प्रमोदोत्फुल्लनेत्राभिः 3 / 110 प्रम्लानवदनं प्रमीतप्रायमा प्रमृष्टान्यपि प्रमोदमेदुरश्व प्रमोदविशदै: प्रमोदादेवमा प्रमोदाविष्टया 3/114 | प्रयाणमीक्षितुं _3/343 प्ररूढप्रणयं प्रलम्बितभुजास्तत्र प्रलोभनाय प्रवाहः पयसां प्रविश्य तत्र प्रविश्य नृपतेः प्रविश्य स 3 / 97 प्रविश्य सहसा 6 / 418 |प्रविश्याथ पुरे 5/168 प्रविश्योत्सव 5 / 304 5 / 337 15 / 24 7/498 प्रवीरानपरान्नित्यं प्रवृत्तिरासीत्तस्यापि प्रसह्य गृह्यतामेष प्रसह्य समगृह्यन्त प्रसादः स गुरोप्रसादपात्रं 17/234 17 / 231 प्रसादभुक्ति 9/74 प्रसाध्य विद्या: 12/298 | प्रसाररुचिरोद्देशे 18 / 248 प्रसिद्धं सिद्धकूटं 17 / 82 18 / 261 प्रसन्नमन्यदा प्रसर्पत्त्वत्प्रतापा 16 / 343 18 / 228 9 / 370 प्रसूतमात्र एवायं प्रस्तौति प्रणयालापं प्रस्नुतोलूलु 2 / 352 |प्रस्थानमङ्गलं 9/8 प्रस्थास्नोस्त्व 10 / 473 5 / 431 1/247 प्रस्विद्यद्वेपमानाङ्गः 5/308 प्रहारदारुणानेता प्रहारपाटवात्कामं प्रहारप्रोषित 14 / 301 4 / 390 प्रस्थितस्य प्रस्थितोऽमी 13 / 277 | प्रहित्य नकुलं 12/136 प्रहृष्टा यावदाचष्टे 5 / 98 प्रह्वीभूतस्तथा 9/219 प्रा( k ) कृतोपप्रांशुज्योतिः 4 / 181 5/496 | प्राकारगोपुरा 5/191 प्राकाराग्राणि 10/162 13/382 प्राक्तनं तु प्रागप्येतन्मया 6/167 प्रागभ्यासा 18 / 230 प्रागित्युपादिशः 6/703 प्रागेत्य केश 13/683 प्राग्भवे हि 8/451 प्राग्वारेण 3/258 प्राचि जन्मन्यप्राचीनजन्म 12/300 [ 779 2/ 308 8/526 3/277 2/68 3/3 8/254 12/198 __8/347 6/1002 5/257 8/366 4/35 12 / 301 13/966 12 / 302 2 / 425 13/176 13/93 14/152 6/87 2/237 5/469 6/839 17/13 6/459 17/138 17/215 16/274 12 / 314 15/44 14 / 281 6 / 623 16 / 317 13/569 16 / 146
Page #795
--------------------------------------------------------------------------
________________ 780] [पाण्डवचरित्रमहाकाव्यम् ॥ प्राज्यभाग्ये नले 6/858 | प्रासादशिखर- 16/23 | प्रेक्षाकौतूहला- 4/428 प्राणत्राणकृते- 13/388 | प्रासुकैरेषणीयैश्च 18/195 | प्रेडत्खुरैः 12/231 प्राणत्राणाय सम्भूय 5/189 प्रास्थायि 16/200 | प्रेडाप्रेडोलन- 1/572 प्राणसत्रं स्वपुत्रस्य 1/141 प्रियं जामातरं 14/3| | प्रेङ्खासुखप्रकर्षस्य 1/573 प्राणान्परैर्हृतक्षोणिः 11/366 प्रियङ्करा च नो 5/476 | | प्रेलिताभिः 13/295 प्राणिनां 15/50 प्रियया सार्धमासाद्य 3/58 | | प्रेडोलयद्भिरत्युष्णनि:- 4/127 प्राणेश ! द्रुतमुन्मज्ज 8/446 | प्रिया विराटभूभर्तुः 10/83 प्रेमवार्तास्तया 5/461 प्राणेश्वर्याममुष्यां 5/267 प्रियाञ्चक्रमणे 12/252 प्रेयसी तस्य 5/230 प्राणैः सार्धं 13/81 प्रियाणां च 12/325 प्रेयसी समता 16/260 प्राणैरपि 7/378 प्रियानुव्रज्य 6/351 | प्रेयसीनां प्रियं 16/90 प्रातरालोक्य .. 17/89 प्रियापरिभवो 7/337 प्रेयसीभिः समं 1/574 प्रातरुच्चण्डमार्त- 6/959 प्रियापहारिणं 5/239 | प्रेयसीविप्रयोगातः 5/276 प्रातरेव 12/323 प्रियाप्रेम्णा- 7/627 प्रेयस्यः सर्वदा 11/212 प्रातर्जिष्णुस्तपः 13/352 प्रियाभिरपि ते प्रेयांसमनुगच्छ- 6/353 प्रातर्दोणोऽथ 13/387 | प्रियामेकैकशस्तेऽपि 8/33 प्रेयोभिर्विप्रयुक्तायाः 7/359 प्रातर्वातोच्छलद्वी- 8/499 प्रियालापमिवा- 4/71 प्रेयोभिस्तैस्तथा 8/38 प्रातस्तद्विहित- 13/285 प्रियावक्त्रं च 8/404 प्रेयोविरह 6/536 प्रातस्तु यदि 10/141 प्रियावक्षोजघर्मो- 1/589 प्रौढप्रणयमन्यो 5/383 प्रादुरास ततस्तस्याः 6/729 | प्रियाश्च सत्य- 16/79 | प्रौढभावं बभारा- 2/11 प्रादुर्बभूवुर्भूयोऽपि 8/205 प्रिये ! द्रौपदि 7/621 | प्लवंगमा इवो- 3/74 प्राप प्रावृडथा- 18/53 प्रियेषु 7/144 | प्लवङ्गकेतुना 13/282 प्रापत्प्रसर्पत्कन्दर्प 1/435 प्रियैरुपासितोपान्ता 8/187 | प्लावयत् परितो 10/326 प्रापयन्नन्तमत्य- 6/40 प्रियोपस्थायिनं 7/353 प्लावयत्यस्त्र- 12/100 प्राप्य पत्युर्मुखं 13/1071 | प्रीणितार्थिजन- 1/459 [फ] प्रायोपवेशनं 9/188 प्रीता कुन्तीसुतेनैव 3/44 | फलं तु 6/448 प्रार्थितावथ 6/707 प्रीतान्तःकरणः 4/434 | फलानां भूरुह- 6/804 प्रावर्तत 7/669 प्रीति कदाचिदिन्द्रस्य 8/561 | फलैः पुष्पैरपि 12/253 प्रावर्तत ततो 16/268 प्रीतिक्रीतनिमा- 5/381 | फलैः फलार्थिनी 2/14 प्रावर्तत तयोः 14/102 प्रीतिपल्लविता- 12/176 | फाल्गुनं 11/356 प्रावर्तन्त ततः 14/235 प्रीतिप्रह्वाः प्रणे- 6/61 फाल्गुनाय 5/402 prAvartayadbhayA2/15 प्रीत्य कुन्त्या कृतं 5/446 फाल्गुने 13/719 प्रावृट् 7/392 प्रीत्या पृथ्वी- 10/317 फुल्लत्कपोलफलका 7/361 प्रावृष शरदं 16/350 प्रीत्या प्रत्याह 2/467 फुल्लवक्त्रारविन्देन 7/138 प्रावृषि प्रेयसी- 1/583 प्रीत्या भीत्या च 2/202 [ब] प्रासादवलभौ 17/88 | प्रीत्युदञ्चितरोमाञ्चः 15/55 | बंहीयसि तदा 13/57
Page #796
--------------------------------------------------------------------------
________________ परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [781 बंहीयो 13/887 | बभूव सर्वकर्मीणः 5/133 | बान्धवा 13/26 बंहीयोमहिमा 13/210 बभूवाहमनुल्लयो 9/285 | बान्धवा अपि 13/1031 बक एव 7/494 | बभौ भीम- 13/155 | बान्धवा मम 2/482 बकं हत्वा 7/572 | बभौ स्वायंभवी 12/227 | बान्धवैश्च 12/112 बकमूर्ति 7/457 बलं बलादनु- 2/296 बान्धवौ तव 13/1028 बकवःक्ष 7/673 बलत्रिभागः 17/133 बालबान्धवविध्यं- 2/419 बद्धकायानिव 4/148 बलदेवादयः 14/249 बालवायजनीला- 4/67 बद्धपद्मासनो 5/134 बलदेवान्तिके- 2/223 बालों को नाम 5/345 बद्धाञ्जलिं निविष्टं 6/709 बलभद्रादयः 2/173 बालाभिरङ्ग- 12/115 बद्धाञ्जलिर 7/639 बलादाकृष्यमाणा 10/175 बालिकां तामुपा- 2/201 बद्धानुरागावत्यन्तं 4/461 बलादातन्वतोर्नेत्र- 5/455 बालेष्वपि कुमारेषु 1/379 बद्ध्वा केनापि 9/90 बलादानन्दमुच्छेद्य 13/381 बालो यद् 7/468 बन्दिकारिवामी- 16/232 बलाद्वाहो स 9/244 बाल्यचापल्य- 2/399 बन्दिनश्च 13/578 बलानुजन्मनो 17/183 बाल्ये( ल्य) चापल्य- 1/377 बन्धवः खल्ववाप्यन्ते 18/77 बलिपुष्यो- 12/390 बाष्पप्लावितपक्ष्मा- 9/308 बन्धुः पतिर्वा 5/333 बलिष्ठ एव 1/403 बाहुदण्डन 6/997 बन्धुना बलदेवेन 2/234 | बलीयः पुण्यमेवैकं 6/139 बाह्यमुक्तं तपः 15/61 बन्धुप्रीत्या गुरूणां 5/532 | बले द्रौपदिरे- 13/67 बाह्यसाहाय्य 7/285 बन्धुभ्यामुद्धतं 7/163 बलैरलम्बुस(ष) 12/494 | बाह्याभ्यन्तरमुपधिं 15/112 बन्धुवात्सल्य 6/88 बलोघः स 12/139 बाह्योद्यानभुवं 17/9 बन्धुविध्वंस- 2/434 बलोप्यूचे 17/218 बिन्दौ निपतिते 4/339 बन्धुसन्तानवृद्ध 2/45 | बलाघः पाण्डु बलौघः पाण्डु- 4/63 | बिभेद कन्दुकं 3/238 बन्धुस्नेहो- 18/79 | बहवो यदवो- 14/148 | बिभ्रतः 13/870 बन्धूच्छेदस्मर- 13/781 बहिरुद्यानमायात- 6/851 बिभ्राणं नव- 5/282 बन्धोर्नियुद्धखि- 3/187 | बहिर्धर्मरुचेः 4/343 बिभ्राणो भाविक- 2/461 बभाण मणिचूडोऽथ 5/124 | बहिर्वप्रचतुर्वारी 17/17 बीभत्सुं प्रति 3/417 बभार भारता- 14/150 | बहिर्विकीर्णवा- 6/890 बीभत्सुरतिबीभ- 11/281 बभाषे भूपति- 6/778 बहिर्विभाव्यमानाऽपि 4/195 बीभत्सुरभ्य- 5/102 बभाषे महिषी 11/5 बहुस्तबहुमानस्तु 148 बीभत्सुरेकतो 7/333 बभाषे साऽपि 7/264 बाणगोचर 1/29 बृहस्पतिरथो- 2/288 बभाषे सौबलः 6/161 बाणभिन्नवपुः 8/209 बोधितः श्रीयशो- 6/699 बभालच्छला- 13/724 | बाणवर्षिणि 13/134 ब्रह्मन् ! मुञ्च 13/509 बभूव पुरतो 13/1007 बाणवणित- 13/113 ब्रह्मन्नजिह्मवाग्ब्रह्म- 11/59 बभूव भूपतेः 5/299 | बाणेनामितले 17/251 ब्रह्मेन्द्रो दर्पणं 16/297 बभूव रभसाच्चेतः 5/416 बान्धवा 13/23 ब्रातर्घाताय 17/211
Page #797
--------------------------------------------------------------------------
________________ 782] [पाण्डवचरित्रमहाकाव्यम् ॥ ब्रातृभिश्चण्डदो- 11/26 | भरतार्धपतिर्भूत्वा 13/271 | भाग्यान्याविर्भ- 1/468 ब्रूते च स्वामि- 12/273 | भरतार्धपते 16/50 भाग्यैकलभ्यं 2/120 ब्रूषे तथाऽपि 10/194 | भरतार्धाधिराजस्य 6/324 | भाग्यैरत्र 6/614 ब्रूहि तत्कि- 6/560 13/1068 भाति स्म रत्न- 4/116 ब्रूहि बन्धो 7/550 भल्ली किरीटिन- 9/169 भानुमत्यधुना 9/135 - [भ] भवधर्मर्तुसन्ताप- 17/35 | भानुमति 13/1089 भक्तः सहोदरे 3/43 भवताऽपि 11/53 भान्ति स्म 13/557 भक्तिनम्रीभवन्मौलि 13/542 भवत्प्राणपरित्यागा- 5/368 भान्ति स्म 13/584 भक्तिनिर्भरमानम्य 18/7 भवत्यपेया 8/353 भारतस्य 14/259 भक्तिप्रह्वतरं 13/1036 | भवदावानल- 16/336 भारतीमित्युपश्रुत्य 13/929 भक्तिरोमाञ्चिता 8/428 भवदावानलज्वाला- 17/40 भारद्वाजं गुरुं 13/687 भक्त्यानुकूलिता 7/691 भवद्दोविक्रमैः 12/354 भारावरोहणायान्यैः 4/86 भगदत्तवध- 13/345 भवद्भिर्विहिता- 12/270 भाराऽऽरोपकृते 11/389 भगदत्तेन कर्णन 11/25 | भवनाट्य ततोऽनेन 17/320 भारोत्तारकृते- 12/199 भगदत्तोऽयमा- 13/15 | भवन्तं हरता 13/1008 भाविनीमापदं 10/157 भगवन् ! भुवना- 17/165 / भवन्तमन्तक- 7/486 भाषते स्म 6/555 भगवानादितीर्थेशो 5/196 भवन्ति स्म 3/476 भाषते स्म ततो 13/349 भगिनीहरणोद्भूतं 5/385 | भवन्ति हि भास्वन्मरकतस्तम्भं 9/130 भगिन्यौ विश्व- 12/179 | भवन्ती भस्म- 17/314 | भास्वानपि 12/66 भग्नमाणिक्यमुकुट: 2/305 | भवन्तो भ( भु) 17/161 | भिदेलिमा हि 1/192 भग्नोर्वीशद्रुमौघस्य 13/688 | भवन्तोऽद्यापि 10/136 | भिद्यन्ते हि 6/892 भञ्जति प्रसभं 13/324 भवन्त्युच्चावचा 7/125 भिन्दन्तमच्छदन्तस्य 17/329 भटोपरि भटाः 13/471 भवभ्रान्ति 7/387 भिन्दानोऽद्रित- 4/301 भद्र ! त्वमपि 7/153 भवस्येष 7/658 भिन्न एवाथवा 5/47 भद्र ! प्रबुद्ध- 1/409 भवानेव प्रभो 18/16 भिया कालकुमारस्य 12/83 भद्र ! भद्र ! 6/636 भवानेवाभवन्- 11/166 भीतस्ततो हरि 2/401 भद्र! भद्रां 7/177 भवारण्यभ्रमि- 17/50 भीतान्तःकरणा- 18/170 भद्रं तवास्तु 7/5 भविता तु मया 11/351 भीताश्च 12/394 भद्रासने 16/124 भवितारस्तरां 7/609 भीतास्ते 7/436 भद्रे ! काऽसि? 6/651 भवेत्पाणिंधमः 11/239 भीतिर्नहि 10/312 भद्रे ! तवोप- 7/370 भवेदाप्तत्वनिर्वाह- 8/482 भीमं षण्मास- 3/55 भद्रे ! भद्रंकरा- 1/43 भवेद्यद्यपि 14/157 भीमः 7/263 भयेन 7/615 भस्मसात्कि न 6/978 भीमः कदाचिदेते- 3/164 भरं वोढुमसम्भा- 12/297 भागीरथीतनूजेन 1/560 भीमः प्राची दिशं 6/18 भरतार्धधराधीश- 6/860 | भाग्यराशि 7/206 | भीमः शमितकिर्मीर- 11/69 .
Page #798
--------------------------------------------------------------------------
________________ परिशिष्टः [ 1 ] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] भीमः स नास्ति 8/416 भीष्मः पाण्डुयुत भीमकृतिरपि 3 / 416 | भीष्मग्रीष्मरवेः भीमकौरव्ययोस्तत्र 13/895 भीष्मदुर्योधन भीमभारभराक्रान्ता 7/545 भीष्मद्रोणादयो 6/841 भीष्मे च धृतराष्ट्रे भीष्मे च धृतराष्ट्रे भीष्मेण सत्य भीष्मो विचित्र भीमभूमीभुजा भीमवक्षः 7/538 भीमसहायाक 8/19 भीमसेनो गदा 9/166 भीमस्तुतीरिव 10/276 भुक्तं मुष्टं भीमस्य 7 / 537 | भुजङ्गजलदैः भीमस्य भुजङ्गीतरलां 7 / 566 7 / 569 भीमस्य भीमस्य निषधस्यापि 6 / 279 3 / 46 18 / 134 भीमस्यातोऽभवन्नाम भीमस्याभूद्यथा भीमस्याभ्यर्ण भीमादयः भीमादिभिः भीमात्मजानि भीमास्तदन्तरुत्त भीमेतिनामसाध भीमो नवनवैभीमोद्धतैरमीभिस्ते भीमोपज्ञबक भीमो ऽन्तर्विद्विषः भीमोऽपि भीमो ऽप्यभ्येत्य भीमो ऽप्यूचे भीमोऽभ्यधाद्भु भीमोऽभ्यधाव्य भीमोऽभ्येत्य भीषणेऽपि वने भीष्णद्रोणकृपाभीष्मं च धृतराष्ट्रं भीष्मं च धृतराष्ट्रं 6 / 364 6 / 425 6 / 155 8/26 12 / 192 8 / 2 18/136 भुजास्थाम्ना भुजास्फोटानुसारेण भुजैः सह महीशानां 7 / 262 | भुजैर्युद्धेष्व 7/2 भुजोत्कर्षाच्च 9 / 3 7 / 465 13 / 725 7 / 19 भुजशौण्डीरिमोद्रेका- 13 / 910 भुञ्जतो मथुरा भुवनस्य य भुवनाद्भुतभूतेन भुवनाद्भुतसौभाग्यभुवनाद्भुतसौभाग्यैभुवनाद्वैतधन्वित्व - भूतले तृण भूत्वा भगवतो 7/299 भूत्वा समस्त 13/614 | भूपः सुपर्वर्धम 6/815 | 11 / 104 भूपः सोऽभूत्त्वभूपति: किमयं 10 / 181 भूपतिप्रमुखं 6/820 भूपतिर्दमदन्तोऽयं 7 / 244 भूपतिर्वलभौ 12 / 307 1 / 397 | भूपालोपायनाया 1 / 322 | भूभुजे याचिते 11 / 257 6/893 1 / 389 1 / 566 1 / 352 1 / 340 [ 783 6/194 6/808 3/410 9/190 9/191 भूमीभृतश्चतुः 6/102 भूयस्तरैर्वितन्वानौ 10 / 448 5/428 4 / 207 10 / 53 भूपाल दुहितु 1 / 443 2/29 भूपालं मृगया1 / 61 3/152 भूपालमतिवाचाल - 5/273 भूभृतः किमु भूमिवासपणक्रीतं भूमिवासाधमर्णा 8 / 425 3 / 415 4 / 303 | भूयोऽप्यनल्प 4/271 भूयोऽप्युवाच भूरपि त्रासभूरिकन्यान्वितां । भूयांसश्चापि भूयांसस्ते बलीयांसः भूयिष्ठभूजसंभार भूयिष्ठे भूयो हि 3/491 1 / 424 4 / 183 | भूरिभिर्बलसम्भारै भूरिभूमीरुहाकीर्णे 3 / 240 4 / 205 6 / 145 13 / 711 6/436 18 / 118 7 /65 6/71 6 / 780 4/218 भूयोभिरपि मे भूयोऽपि विस्मय भूरिलाभस्फुर भूरिशो वीर भूर्भुवः स्वस्त्रये - भूर्भुवः स्वस्त्रयी 16 / 341 10/242 17/216 12/205 13 / 590 16/276 14 / 224 भूषणाङ्कितमाणिक्य- 11 / 32 भृशं पञ्चोत्तरे 13 / 666 भृशं रोमाञ्चितौ 1/473 13 / 433 5/9 6/843 6 / 768 6/829 6 / 366 6/832 15/40 भृशमोजायमानभेजे विप्रोषितभैमि ! स्मरसि भैमीस्मरणसम्भूतं भैम्यवोचत्ततस्तात 11/55 8 / 269 13 / 716 भैम्याः पुरा भैम्याः प्रेमोचितै भोगान्न च 16 / 335 13 / 760 10 / 332 17 / 148 16/293 10/85 7/241
Page #799
--------------------------------------------------------------------------
________________ 784] [ पाण्डवचरित्रमहाकाव्यम् ॥ भोगेभ्यो 16/273 | मणीनामनणीयोभिः 12/140 | मधुरस्निग्धमाहारं 7/189 भोग्याः श्रियो 11/176 | मण्डपान्त- 2/301 | मधोरतिक्रमे 1/581 भोजवृष्णेश्च 2/47 | | मण्डलीकृतको- 1/530 | मध्यंदिनदिना- 13/846 भ्रमन्क्रान्तारमेकाकी 5/62 | मण्डलीकृत्य- 3/330 | मध्यंदिनेऽपि 13/519 भ्रश्यद्भवभ्रमीसादः 5/214 | मतमादाय 4/32 मध्यमं मधुरं 17/14 भ्रष्टराष्ट्रन्महाराष्ट्रा- 6/31 | मति सितध्यान- 18/270 मध्यरात्रे ततः 13/344 भ्रातः ! कुरु- 7/85 | मतिमान्सर्व- 12/385 मध्यवप्रान्तरे 17/18 भ्रातरं प्राभृतीकृत्य 9/138 | मत्कान्तराज्ये 5/322 मध्याह्नेऽपि 13/517 भ्रातरः सिन्धुरारोह- 8/167 मत्कीर्तिवीरुधो 10/432 मध्ये माणिक्यवप्रं 17/19 भ्रातर्जानीहि 4/128 मत्कृपाणाप्रहारो- 12/403 | मध्येमणितटीक्रोडं 8/196 भ्रातर्विश्वम्भरा- 16/43 मत्कोपप्रलया- 11/362 मध्येरङ्ग विडम्बयो- 2/430 भ्राताऽथ वस्तरु- 9/19 मत्तद्विपकपोला 4/30 मध्येसभमथोत्थाय 6/1001 भ्रातुर्जायाभिरा- 16/103 मत्तनूवीरुधो- 13/21 मध्येऽद्रिकन्दरं 10/25 भ्रातुविश्वैकधानुष्के 13/29 मत्तमातङ्ग 2/10 मनःक्षेत्रे गुरोर्वाक्य 11/234 भ्रातृभिः पुरुहूताभैः 10/438 मत्पितुः सदने 1/134 मनःपर्ययसंज्ञं 16/308 bhrAtRbhiryadi6/146 मत्पुरस्ताद्दुरात्मायं 10/382 मनसेव न मन्ये- 5/48 भ्रान्त्वा भ्रान्त्वा 18/183 मत्प्रतापयुगान्त- 13/689 मनस्तव परिज्ञाय 11/243 भ्राम्यतां च 17/71 मत्वा कुशल- 16/157 | मनाग्विद्यामनुस्मृत्य 10/389 भ्राम्यन्ती 6/642 मत्सरं कुरुराजस्य 9/354 | मनुष्यपांसनः क्षिप्रमा-6/992 भ्राम्यन्तो 13/871 मथुरां गन्तु- 2/327 मनुष्यमयमश्वेभमयं 6/94 भ्राम्यन्तौ तौ 6/898 मथुरातः समागम्य 2/160 मनोज्ञमेकमासीनौ 12/264 भ्राम्यन्नेण: 18/187 मथुरामार्य ! 2/325 मनोभिः पञ्च- 5/2 भृकुटीभङ्गभीमास्यो 10/125 मथुरायामियं 2/176 | मनोभिः सर्वभूपानां 6/260 भृकुटीभीषणः 5/233 | मथुरेत्यस्ति 1/411 | मनोवेगविमानस्थै- 8/385 [म] मदाम्बुनिर्झरोद्गारी 12/221 | मनोहरसरः- 4/57 मगधेश्वरशौण्डी- 14/66 | मदाम्बुपङ्किलीभूताः 12/414 मनोहारीणि निर्माय 8/438 मग्नस्यापि 13/881 मदीयं यदि 13/1083 मनोऽभिरुचितः 1/44 मज्जत्तलिननारा- 13/112 मदीयपुरनेदीयः 7/451 | मन्त्रपूतैः प्रभावत्या 5/302 मज्जन्तमन्तःसलिलं 3/337 | मदीयसुहदश्चन्द्रा-. 5/172 मन्त्रास्त्राण्यप्य- 3/407 मञ्जुलैर्मङ्गलातो- 4/143 मदेकहृदयो 13/1075 मन्त्रिणा प्रौढ- 2/267 मठाट्टालकशा- 6/458 मदोत्कटभुजा- 8/247 मन्त्रिणाऽनुष्ठिते 2/294 मणिकोटीर 4/9 मद्दोईर्यानलस्याद्य 5/176 | मन्त्रैर्यथोदितैस्तै- 6/105 मणिचूडं पुरस्कृत्य 5/190 मद्वाणाः 13/308 मन्थत्यमुष्मि- 13/408 मणिचूडस्तदालोक्य 5/155 | मद्रराजस्य 13/71 मन्थानगिरि- 13/76 मणिचूडतमथा- 5/194 मद्वाचः स्वादवो- 11/167 | मन्दं मन्दध्वनि- 13/226 HTHHHHHHHHHilfill
Page #800
--------------------------------------------------------------------------
________________ परिशिष्टः [ 1 ] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] 6 / 644 | मर्षयेयुस्तदेतस्य 8/488 10 / 415 मलीमसांशुका मल्लवर्गतिरस्कार मन्दारघट्टनिर्घोष मन्दिरे विदुरस्याथ मन्दीभूतेऽथ मन्दोऽपि न मन्मथागारशृङ्गारै मन्मथाङ्कुर मन्मथेनाथ मन्मथो मिथुने मन्येतस्माद्धनु मन्ये मन्युमता मन्ये मुनिषु मन्ये मन्ये विलीय मन्येऽरीणां मन्वानास्तृणव मम चक्रस्य मम चन्द्रयशा मम पल्या च मम पाणिग्रहे मम प्रियवधे मम विज्ञापनां मम सत्यवती मम स्वप्रेष्यदेशस्य ममन्थ सारथिं ममाङ्गीकृत ममात्मनो रसस्येव ममाधमर्ण्यमाधाय ममान्तेवासिनो ममाप्यत्यद्भु ममाप्यमीभिः ममाफलित माभूत्त्वद्वि माताममामूनि पुनर्वत्स मार्य ! किमु 5/70 11 / 359 13 / 720 11 / 296 | ममैतन्मुसलं 10 / 461 ममैवेति तपः 2 / 130 1/475 1 / 539 4/302 8/457 ममान्नेव ममान्नेव ममासि तनयस्यास्य 13 / 211 ममोत्पत्तिभुवो मया जिताऽसि मया ते स्खलित मया पुराऽपि मया प्राणेश मया बद्धोऽञ्जलि - मया युधि मया विवेक विष्णु मयाऽथ वक्तुमारेभे मयाऽप्यमायिना मयाऽभिमन्त्रिता 18 / 141 6/403 6/282 8/326 8/75 12/339 6 / 668 1 / 234 | मयाऽसौ कुरुचन्द्रस्य 6/396 मयि ग्रामान्तरे 7/617 मयि पश्यति 6/414 मयि प्रमाणमत्यु मयि सत्यपि को मयि सहचारिण्या 1 / 194 17/105 14 / 128 | मयूरबन्धं 5/54 10 / 101 7/556 मयैवं वार्य मयोपवीज्य चैतन्यं मय्यागते तु मरालीं काचिदा 2 / 67 | मरालैः कमलो 5 / 272 | मरुत्प्रेङ्खोलिता 5/298 13 / 941 मल्लस्तेऽप्रति 6 / 201 मषीकृष्णवपुः 12 / 445 17/245 8/512 मषीश्याममुखो 6 / 346 महर्षेः कस्यचित् 5/66 |महातिमिरिवाम्भोधि 13/334 7 /690 महात्मन्कौतुकामहात्मानो न 7/528 7/585 11 / 303 4/247 महादेव्याः सुदेष्णायाः 10 / 76 12 / 401 महाध्वनि 7/227 7 / 123 11 / 96 8/534 11 / 345 3 / 237 8 / 219 10 / 35 17/290 10/82 5/528 7/277 2 / 70 16/35 8/79 12 / 103 12 / 248 5 / 14 6 / 62 10 / 166 मरुत्सुतः मर्त्यकीटेन ते 13/1087 5 / 346 13 / 239 मर्मप्रहारनिमर्माविद्धर्मसन्त 16 / 102 | 2/ 335 | मर्माविधमथोद्धृत्य 17/354 5/316 3/181 महानथ सहायो महानपि स महानीलमयी महाबलस्ततो महाबलेन ते महाभाग ! महामहिम्नस्तस्याथ महामांसनिषेधं 13/813 12/284 4/96 7/688 1 / 103 1 / 181 1/57 7/692 महाराज ! 13/809 महाराज ! 13 / 952 महाराज ! कुमारास्ते 3/346 महार्णवसरस्वत्योः 6/41 महाव्रतानि महाऽऽपद महिषीभिः महीतलमिदं महीतलमिल महीपालकिरीटो [ 785 6/980 6/535 10/200 महीमग्नो रथः महीयः सुशुभे महीयोभिर्महः महेन्द्रचन्द्र मा कृथाः 2/ 261 7/17 15/93 7/521 16 / 109 13/690 2/43 14 / 308 17/297 12/239 5 / 421 16 / 128 11 / 248
Page #801
--------------------------------------------------------------------------
________________ 786 ] मा कृथास्तद्वचोलोपं 11 /203 मागाश्चौरेतिशंसन्त 10/252 | मातुरुत्कण्ठिता मातुः सहोदरो मा गास्ततः मा पुनः मा भूच्च वः मा भैषीर्वत्स मामेति परिषद्वा मा रोदीताता मा स्म कातरता मास्म दिक्कुञ्जरेन्द्रेभ्यः 5/ 530 मा स्म निर्भाग्य 18 / 224 मा स्म रश्मीष 13 / 56 मास्मान्योऽन्य मांसखण्डा मांसपिण्डोपमं मांसलांसस्थलो मांसलेऽपि 13 / 655 मां चौरंकारमाक्रोश- 8/229 मां विहाय 13 / 1085 माकन्दाद्यस्त्व मागधक्ष्मापतेस्त माणिक्यनिष्कस माणिक्यशाल मातरं च सहामातरं मूच्छितां मातरः सत्यवत्याद्या मातरोऽस्य मातस्तात माता कुन्ति ति माता मातामह 5/38 mAtulAtyanta13/676 मातुलानतुलस्नेह11 / 364 मातृणां च पितृणां *6 / 617 |मातृभ्रातृप्रियोपेतः, 6 / 938 मातृवद्दयितां मादृशस्य मातापितृजन: माताऽपि तदह मातुः पन्याश्च मातुः पादौ स मातुः संवाहय 7/473 12/416 | माद्यत्पञ्चनदस्त्रैमाद्यत्यद्यैव किं 13 / 1082 5/136 3/19 | मामकीनेन 10/62 | मामथोचे स किं मामप्यन्यमि 6/817 14 / 105 5/ 512 17 / 16 माद्री माताऽपि माद्रीति मद्रराजस्य माद्रेयस्तस्य माधवस्तं मानसं तीर्थमेवास्याः मानात्काऽप्य मामाहूय ततो मामिदानीं मामुदश्रुमुखीमेवं मायाकुब्ज: मायावीति मया 6/752 7 / 334 | मायूरैरातपत्रौघैव 8/85 14 / 273 | मार्गदत्तदृशे मार्गणाः सङ्गरे 7 / 107 | मार्गश्रमच्छिदे 8/519 1 / 212 8/560 8/434 मार्गे स मार्गेऽन्यैर्लुण्टिमार्जितं गन्धकाषा 7/28 2/84 मार्तण्ड इव मार्तण्डमण्डल मार्तण्डमण्डल 7 / 344 मार्तण्डमण्डलं 12 / 172 | मार्तण्डमण्डलैः 7 / 147 mAlAkAropa12/190 | मासान्संलेखनामष्टौ 11 / 13 माहेन्द्रीव 3 / 154 मा मेति दीन 8 / 183 |मितैरपि हरे: 6 / 348 मित्रं करोति मित्रकृत्यमयप्राणे 7/490 6/47 13/537 12 / 191 1 / 565 13/862 14 / 238 8/520 [ पाण्डवचरित्रमहाकाव्यम् ॥ 13 / 1067 | 16/59 17 / 147 13 / 241 6 / 763 मित्रस्नेहेन मित्रामित्र मित्रोपकृतिभि मिथः कलिकरौ मिथः पीतप्रति - मिथः सायक मिथः स्निग्धतया मिथो निजनिज मिथो विरोधं 17 / 26 1 / 549 13 / 184 मिलत्परिमल श्रीषु मिलत्पौरचकोरा मिलत्स्वजन मिलन्निखिल मु (मो) दस्तप: 7/575 5/40 6/478 10 / 37 12 / 282 4 / 241 1/268 12 / 244 मुक्ताऽस्ति मुक्ता मुक्ता मुक्ता यथा तथा मुक्ता विधुंतुदेनेव मुक्ताकणभ्रमादुच्चैः मुक्ताकलाप मुक्त्वा स्यन्द 13/652 6 / 693 मुखं स्नुषाणा4 / 398 |मुखकूलङ्कषोत्ता 18 / 220 मुखन्यक्कृतराजीवे मुखवासं वितन्वाना मुखात्कस्यचिदमुखेन्दू रचय 5/419 1/576 4/385 13 / 579 6/990 11/253 11 / 328 13/1095 11 / 353 7/62 11 / 346 3/50 12/496 13/156 4 / 328 13 / 446 3/489 1/585 10/470 4/408 5/488 13/456 1/502 8/320 7/352 4 / 138 1/296 5/363 2/ 146 1 / 342 6/168 8/479 10/90 13/348 4/185
Page #802
--------------------------------------------------------------------------
________________ मुनावेवं परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [787 मुञ्च मुञ्च 6/386 | मुष्टिरन्योऽन्यनिर्मुक्तैः 13/656 | मृदङ्गपणवादीनि मुञ्चन्सकृत्यधारा- 5/501 मुहुः सिक्तं 17/271 मेदिनीपतिमा 5/418 मुञ्चान्यदभिषिञ्च 16/214 | मुहुर्महुर्ब्रवन्नेवं 7/474 | मेदिनीपतिरन्ये- 5/463 मुञ्चेन्महान्वृथा 11/189 मुहुर्मुहुः स्पृश- 8/394 मेदिनीशोऽथ 6/248 मुदं मेदस्विनीमेतां 7/172 मुहुर्मुहुर्वितन्वत्या मैत्री मञ्जरयद्भिश्च 14/278 मुदा जाम्बवती- 16/121 मुहुर्लुलोठ 16/283 | मोक्षं प्रति 18/240 मुदा लोकस्य 4/307 मुहुर्विज्ञापितो 7/29 | मोहयन्वाहिनी 13/461 मुदितैर्बन्दि- 5/514 मुहुश्चिन्तयतां 9/355 | मौक्तिकस्वस्तिको- 10/472 मुद्रामादृत्य 7/409 मूढबुद्धिर्यदासाद्य 17/64 | मौलिनीलमणि- 4/404 9/125 | मूतैरिव यशोबीजै- 5/497 | मौलौ धृतसित- 16/196 muninAtho7/499 / मूर्छान्ते विलपन्तौ 6/715 | म्रियन्ते 7/492 मुनिभिज्रकायस्त्वं 7/579 | मूर्छामेघावली- 2/410 [य] मुनिभ्यो 18/204 | मूर्छाविरामे 7/302 | यं निहत्य 10/180 मुनिमानम्य तं 5/223 / मूर्छाव्यपगमे कुन्ती 8/473 | यः कश्चिदस्त्रैः 9/196 मुनिमेकैकशो 13/276 | मूर्छाव्यपगमं 1/370 | यः कृष्णे मुष्णति 2/278 मुनिरप्यभ्यधाद्भद्र 18/87 मूर्तं धर्ममिव 5/215 | यः सर्वकमनी- 1/189 मुनिराकृष्य 15/21 मूर्तिमद्भिरिवाथ- 10/235 / यक्षो वा 7/434 मुनिरूचे 6/608 13/977 यच्चापकर्षणे 13/814 मुनिज्ञानी ममा- 6/825 मूनि कर्ण 13/640 यच्चाहं 6/523 मुनिर्यत्रास्ति 15/4 मूलादुन्मूलनं 6/522 यच्छन्प्राणान- 1/488 मुनिवन्दारुगी- 15/5 मृगनेत्राः प्रियाः 1/587 यच्छुजन्मलग्न- 1/430 मुनीन्द्र! 13/206 मृगव्यव्यसनी 1/77 यज्जातोऽसि 7/274 मुनीन्द्र ! 9/177 मृगाङ्गमिव 11/252 यत सा रसव- 6/776 मुनीन्द्रः सोऽथ 18/8 मृगारिकरजा 4/84 | यतः पञ्चशतान्यस्मिन् 6/589 मुनीन्द्रैरपि 8/500 मृणालकन्दली- .2/277 यतः प्रभृति 7/640 मुनीन्द्रोऽपि यथा- 4/469 | मृणालवलयै- 1/503 यतः सौधर्म 9/346 मनेगिरमिमां 4/467 मृतमारणदौरा- 13/372 यतो द्वेधाऽप्यसौ 11/280 मुनेर्दर्शनमात्रेण 7/385 | मृते च मयि 6/222 यतोऽमुष्यां 7/495 मुमूर्च्छ क्षण- 13/806 | मृतोऽयमिति 17/267 यत्कुमारः 12/21 मुमूर्छाथ 13/844 मृत्यवे कीचको 10/110 यत्कृते पितरं 11/225 मुरारातिरथाकृष्य 13/946 | | मृत्युतो बिभ्य- 2/171 | यत्खड्गदण्डे 4/221 मुरारातेरथादेशा- 12/268 | मृत्युना सह 13/903 / यत्तिर्यग्भिरनु 13/244 मुरारे: पुनरादेशा- 11/381 | मृत्युभीतिमथा- 6/853 यत्तु दुश्चरितं 7/52 मुरारेः प्रति- 14/190 11/195 | | यत्तु दूरमनाख्ये- 13/1040 मुष्टिना 7/662 / मृत्युमेभिरभिज्ञा- 2/413 | यत्तु व्याकुरुषे 6/147 मूर्धानौ मृत्युमूलं
Page #803
--------------------------------------------------------------------------
________________ 788] [पाण्डवचरित्रमहाकाव्यम् ॥ यत्तु स्वाजन्यमुत्सृज्य 12/72 | यदा यस्य जयस्तस्य 6/905 | यद्बद्धं मनसा- 17/306 यत्ते शिक्षाग्रणी- . 3/294 | यदा युष्माकमेकस्य 4/465 यद्भवान्पाण्डवा- 15/69 यत्त्वमप्याचरः 13/643 यदा वत्स ! 6/447 यद्यप्यरिजयं 10/205 यत्त्वीदृशं पुरस्तान्मे 3/15 | यदा विरमतो नैतो 3/180 यद्यप्यालोकयत्यस्तं 9/97 यत्पुरस्कृत्यः 13/511 | यदा विलोकयन्तो- 10/170 यद्यप्याश्वेव 13/485 यत्प्रति त्वां 10/427 | यदा वीक्षिष्यसे 8/111 | यद्यल्पमपि 9/328 यत्प्रतिज्ञामकार्षी- 13/641 यदा स्वामि 7/169| यद्येतावदनात्मज्ञ 13/883 यत्र निर्नाम 7/599 | यदाख्यद्दमयन्तीयं 6/603 | यद्येनमप्यसौ 2/182 यत्रातिविस्मृत- 1/79 यदानुकूलं कर्तारः 8/552 यद्वा किं तेन 12/62 यत्राभूत्रिजग- 1/535 | यदान्विष्य 7/362 यद्वा ज्ञातं 18/46 यथा तस्यां सभायां 6/205 | यदार्ये तपसः 9/133 | यद्वा तस्यापि 4/184 यथा न ज्ञायते 6/785 | यदि गोत्रगरीयांसः 6/979 | यद्वा पूर्वं 6/392 यथा नलो महीमक्षैः 6/712 | यदि तोऽस्मि 6/561 | यद्वा राधेयगार्3एय- 11/208 यथा यथाऽति- 10/158 | यदि देव 17/219 यद्वा वर्षीयसी 12/61 यथा यथाऽरिष- 18/135 | यदि दोविक्रमो- 12/374 यद्वा सलिल- 6515 यथा विप्रोषिता- 13/1053 यदि नाम 10/106 यद्वा स्त्रीजाति- 6/399 यथा स प्रतिभा- 1/439 | यदि नाम 8/165 यद्वा हन्या 6/438 यथार्थमवदत्पार्थः 3/291 यदि भागहरौ 16/246 यद्वाकान्तरदौरा- 8/72 यथार्थमिदमासाद्य 3/325 यदि मां 7/469 यद्वापिपासामार्यस्य 9/269 यथाविधि सुधी- 5/206 यदि मे प्राणनाथेन 7/350 यद्वाऽहं तव 17/49 यथास्थानं 12/170 यदि वा 6/390 यद्विवाहोत्सवे 2/168 यथास्थानं 14/250 यदि वा जड 6/413 | यद्वीक्ष्यते विपक्षाणां 8/113 यथास्थानं 18/239 | यदि वा नास्ति 6/85 यन्निराचक्रिरे 13/1042 यथास्थानम 4/12 यदि वात्मविपद्यु- 13/757 | यन्मृगेण मृगारीणां 10/403 यथास्वं 14/244 यदि स्वरूपमप्येत- 10/111 | यन्मे बन्दिग्रहाद- 9/111 यथौचित्यंगतौद्धत्य- 12/175 | यदियं मन्मनः 5/60 | यमजिह्वोपम- 16/244 यथौचित्यधता- 6/253 यदीच्छावीरुधं यमप्रतिममालोक्य 10/251 यथौचित्यमथासीने 6/599 | यदीयकुसुमामोदं 9/128 यमावप्यूचतुः 11/110 यदभावि न 17/302 | यदुद्यानेऽत्र 1/42 यमावप्यूचतुर्भातः 5/51 यदस्या वदनौ- 1/406 यदुष्णकिरणः 7/357 | यम 2/353 यदहं 6/511 यदुसेनापरिवृद्धैः 14/97 यमुनाया इवासत्तेः 4/212 यदा च 6/449 यदूर्जितभुजेनेदं 8/103 यमुनायामनु- 2/78 यदा चैक्षिष्ट 18/184 यदेवमबलेव . 13/811 ययौ दुर्योधनः 11/160 यदा ते सन्निदधते 9/250 यदैव च 12/454 ययौ नेमिमनुज्ञाप्य 14/245 यदा प्रत्यर्थिसैन्ये 8/303 यदेवि ! कुन्ति 2/478 | ययौ स्वयंवरं 4/146
Page #804
--------------------------------------------------------------------------
________________ परिशिष्टः [ 1 ] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] 5/404 | युधिष्ठिरकुमारो14 / 99 | युधिष्ठिरगुण युधिष्ठिरप्रतिष्ठार्थं 1 / 537 6/538 युधिष्ठिरादपि युध्यमानं ततो युध्यमानः स 16 / 119 | युध्यमानस्ततस्तेन युध्यमानोऽमुना युध्येते स्म यवनीवदनाम्भोज यशःकुसुमसौरभ्य यशः सम्भारसौरभ्य - 14 / 293 2/ 256 यश्चास्ति भृशमश्चत यस्तु ज्यायां यस्तु तादृग्विध यस्ते मुक्तापरापेक्ष यस्त्वं दुस्तरया यस्त्वयाऽऽकृष्य यस्त्वस्या भविता यस्मादस्मि स यस्मिन् कॢप्तायस्मिन्नस्माकमायस्य कोपो यस्य गोपाङ्ग यस्य निर्झर यस्य बाणा रणे यस्य सोऽहं सहायो यस्यादर्शो 6/46 | यादवीमङ्गलो 6/39 | यादवेन्द्रचमूं याज्ञसेनी पुरस्कृत्य याज्ञसेन्यप्यु 6/521 14 / 18 12 / 341 याञ्चानाराचदु याति यात्येष याते विजय 6/791 1 / 13 7/211 यस्यां 12/42 यस्यां यदुकुमाराणां 12/43 यस्यां हिमकरो यस्यांसशैलमालम्ब्य 4 / 259 यस्यामुत्तुङ्गसौवया नितान्त 12 / 41 14 / 54 यां सतीं 5/80 4/277 यादवेन्द्रमतिक्रम्य यान्ती यान्ती च पुरतो यान्त्यस्ताश्चोत्पथा यान्त्येव 8/225 यामाः स्वयंवरा 6 / 792 9/184 यावकच्छविकौशेय - 12 / 126 6/845 1/195 17/299 | यावत्किञ्चिदुपक्रान्तं 5 / 260 13 / 794 10 / 320 16 / 242 यावत्तिष्ठन्ति ते यावत्प्रतिभटं 10/15 | यावत्संसारतापव्यति - 18 / 281 8 / 239 12/50 यावदावामतीवार्ते 9 / 318 यावदित्याप्तचैतन्यः 18 /70 यावद्विपक्षमक्षेपं यावच्चचाल यावज्जीवं 6/357 6/1019 | युगान्त 18 / 128 | युगान्ताशनिदेशीयैः 16 / 253 | युद्धान्तरं 2 / 311 | युद्धोपाध्याय 14 / 56 युधि युष्माकयात्रां स 14 / 329 युधिष्ठिरादयः यादवध्वजिनीशानां 14 / 106 |युधिष्ठिर ! यादवी पाण्डवीया 12 / 119 युधिष्ठिरं तथा यावन्तः यावन्तो वैरिवाहिन्यां यासांकाप्यार्द्रता यास्तु निस्तुष यास्यामः युक्तं न तव युक्तं यन्नाभवयुगपच्चलितास्ते युगपद्ध्वान्तमध्वा 6 / 553 11/204 6/453 7/287 [ 789 2/484 6/3 14 / 276 3/147 13/847 9/62 13/370 10/223 13 / 458 6 / 628 6 / 624 8/68 9/332 यूनां तदीयवैदग्ध 4/450 यूयं किञ्चित्तदाप्तत्वं 11 / 267 10/176 यूयं चेत् क्वापि ये चक्रुः 13/525 तूपकारक 7/520 17/66 14/46 2/190 17/75 6/998 8/93 9/292 9/86 6/996 येनास्मान्नरक 15/30 येयं जरासन्ध 2/62 येषां दीक्षोत्सवः 18/258 येऽपि दोर्विक्र 18/13 यैर्नाज्ञायि पुरा 13 / 1094 यो बन्धूनामुपेक्षेत 11/194 यो पुत्रि 3/385 यो वा केवलि 16 / 143 8/355 | 13 / 43 4/40 13/833 3 / 356 युवाभ्यां युवाभ्यां जातु युष्मद्गुणानुरागेण । युष्माकमन्तिके 1/321 13 / 464 ये ते कामादयस्तत्र 10 / 363 पुरा वसुदेवेन 4 / 456 |ये यत्र गर्भरक्षा 16 / 19 14 / 280 10 / 237 17 / 47 8/333 7/207 7/427 13/659 13 / 582 येन गच्छत येन च स्मरकल्लोल येन दावानल येन मृत्युपरीरम्भं येन स्नेहातिरेकेण येनानीता सभां
Page #805
--------------------------------------------------------------------------
________________ 790] [ पाण्डवचरित्रमहाकाव्यम् ॥ यो हि स्मरण- 3/311 | रणारण्ये 11/157 | रम्भोरु ! तिमिरैः 6/296 योग्यां राजीमती 16/145 / रणारम्भभवं 17/164 रम्ये वपुषि कृष्णस्य 2/225 योर्बभूव 9/48 रणारम्भोत्सवे 12/387 रवेरस्तमनादाक्पुनः 8/462 योषिद्वेषं 10/57 रणे चकार 10/365 | रसालं फलपुष्पा- . 6/813 योऽत्रास्ति क्षत्रियो- 2/383 | रणे तु दक्षिणे 13/281 | रसालस्निग्ध- 1/568 योऽपि खण्डीकृतो 3/95 | रति त्वेतेऽङ्गजन्मानः 4/246 | रसो वीरश्च 4/270 योऽस्य बन्धुः 14/16 रतिपुत्रफला 1/249 रङ्गेण रङ्गगगने 3/370 योऽहमद्धर्तु- 13/548 रतिस्तावत्सुखं 2/232 | राकाशशाङ्कदेशीय- 10/464 यौवनं सर्व- 16/330 रतेरिव निधानानि 4/393 13/169 यौष्माकीण- 10/286 रत्नकुण्डलकेयूर- 4/33 राक्षसस्तामवष्टम्भ- 6/559 [र] रत्नराशिमुपादातु- 12/44 रागकेसरिणा 17/72 रंहःकेलि रजः . 3/160 | रत्नशैलाभिधे 7/442 रागिणी सानु- 1/561 रंहस्वितापरीक्षार्थं 3/157 | रत्नसिंहासनज्योति- 11/256 राजस्तल्लोभमुन्मुच्य 11/190 रक्तकुट्टिमितां 13/587 रत्नसिंहासनासीनं 12/9 राजंस्त्वामाह 12/12 रक्तपाटलविस्फूर्ज- 13/355 रत्नस्तम्भेषु 5/522 राजकुञ्जरदो- 3/YEL रक्तवासांसि 6/568 रथं दिव्यं विमानं 8/384 राजता राजते 12/340 रक्षःक्षिप्तद्रुमच्छे- 13/460 रथं पवनजङ्घा- 4/68 राजति स्म 13/908 रक्षकेभ्य परं तत्र 9/15 | रथं महारथो 2/297 | राजते स्म जनै- 5/486 रक्षणान्नल- 6/547 / रथं सिंहस्थ 2/69 राजन् ! का 13/278 रक्षान्मन्त्रादि- 6/97 रथश्चक्रस्य 13/447 राजन् ! यदात्थ 14/183 रक्षिता अपि 13/1030 रथस्थ एव 8/340 | राजन्दुर्वारदोर्वीर्य- 12/370 रक्षोजातिस्त्वति- 9/212 रथाङ्गपाणिः 12/444 राजन्देवो 11/35 रक्षोपायस्त्व- . 2/185 रथादुत्तीर्य 6/807 राजन्नन्यायदुर्वार- 10/119 रक्षोवंशानुरूपं 7/296 रथानां पङ्क्त्यः 13/65 | राजन्नमी 13/1038 रङ्गं विशति 2/363 रथान्पिपेष 13/454 | 13/617 रचयन्ति स्म 11/383 रथारूढै रथारूढा 12/55 राजन्नाजन्म 12/80 रञ्जितं भवता 1/536 रथाश्ववेगत- 2/312 राजन्यतनयोपज्ञे 3/360 रणः शौण्डीरिमापेक्षः 3/443 रथाश्वे-भादिभिः 4/56 राजन्यमुखराजीव 4/141 रणः श्रान्तः 3/118 रथी सोऽथ रथारूढः 3/368 | राजन्यमृत्यौ 14/229 रणकौतूहली तत्र 10/247 रथैर्वरूथिभिर्दिव्यै- 12/422 राजन्यानां निवासेषु 9/28 रणत्तूर्यनिनादेन 14/62 | रथो दीप इवैतस्य 10/356 | राजपाट्यमुपेताय 10/43 रणरङ्गाङ्गणे 13/899 रथोऽभ्येति 8/308 राजपुत्रा हि 1/204 रणराभसिकाः 12/413 रन्तुं विद्याधरी 6/516 राजयक्ष्मपरीवारः 1/365 रणस्य च 11/126 रभसोत्शासन्नु- 1/294 राजलक्ष्मीमिवा- 4/423 रणाङ्गणे 11/278 रमणीयतमैवेयं 12/69 | राजलोकस्य 5/303
Page #806
--------------------------------------------------------------------------
________________ परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [791 राजवर्मध्वजा 5/435 | राधावेधे तवै- 4/192 | रूपस्य तपसो- :18/6 राजहंसकृतोत्तंसा 13/633 / राधासुतस्य 9/296 | रूपाद्विसदृशं 2/142 राजा राजगृहे 2/454 राधेय ! 13/692 | रूपाऽऽक्षिप्ता 18/164 राजा राज्यच्युतान् 8/110 राधेय ! धर्म- 13/755 | रूप्यकाञ्चन- 18/234 राजा विचित्रवीर्यो- 1/285 राधेयसौबलादीना- 6/934 रे! गोप! ... 14/193 राजा स्थगीधर- 6/796 | राधेयस्तु 12/360 रे! त्वया ... 17/113 राजाज्ञेत्यन्वमन्यन्त 6/16 राधेयस्य 13/731 | रे! दुर्विधेय . 17/346 राजानस्तेन 11/91 | राधेयस्याथ तां 13/718 | रे ! रे ! गृह्णीत : 2/414 राजानस्तेऽप्यजायन्त 9/73- | राधेयीयास्तदीयाश्च 13/462 रे! रे! दुष्ट 2 /403 राजानो 12/464 राधेयोऽपि 13/616 | रे कौन्तेयचमूसैन्याः 13/970 राजानो राज- 1/272 | रामकृष्णौ 16/199| रे गोपाल! 14/179 राजाऽथ सान्तव- 10/192 | | रामणीयकमाराम- 10/5 | रे दूत ! नूतनं 12/93 राजाऽपि राज 3/87 रामरावणसङ्ग्राम- 14/187 | रेरे ! निस्त्रप 7/657 राजाऽप्युन्मार्जयन्नश्रु 6/734 | रामलक्ष्मणयोः 1/416 रेणवश्चन्दनायन्ते . 8/350 राजाऽब्रवीत्तव 10/66 रामस्तत्र मयाऽप्रच्छि 17/334 | रेणुभिश्चाम्बत- 12/165 राजाऽस्मि निर्वसुः 4/137 रामेणाख्यायि 17/335 रेणुरान्वीपिकै- 12/448 राजाऽऽदेशात्ततः 6/830 रामो नेमिरना- 14/277 रेणुर्मङ्गलतूर्याणि 4/405 राजैकः काशिराजस्तु 1/323 रामोऽथाचिन्तय- . 18/69 रेवतीरुक्मिणी- 16/175 राज्ञा च राज- 5/379 रामोऽपि युद्ध- 2/424 रेवतीसत्यभामाद्याः 16/91 राज्ञां मनोरथैः 1/290 12/152 रोगमृत्युजरा- 15/98 राज्ञाऽऽश्लिष्यत 9/147 राष्ट्रमेतद्विराटाख्य- 10/413 रोधस्येव . 12/331 राज्ञोऽवज्ञाय 2/132 | रिवन्दुर्योधनः धनः 3/48 रोपयन्तं 18/59 राज्यप्याख्यत् 1/557 रिङ्खन्नस्खलितं 2/217 रोमहर्षमिषान्न- 4/310 राज्यं च जीवितव्यं 10/440 रिपुलं युधि . 4/272 रोषं मयि 18/44 राज्यं च यौवराज्यं 1/415 | रिपुव्यापादनपणक्रीतं 8/221 रोषभीममुखे . 13/608 राज्यं भूयोऽप्य- 6/855 | रिंसुमनसामेकां 12/241 रोहिणीतनयः 2/332 राज्यभारं 16/162 रुक्मिणीप्रमुखाः 17/280 रोहिणीदेवकी- .. 16/347 राज्यभ्रंशं 7/217 रुचिरं पुरमेकं 2/56 | | रोहिण्यङ्गरुहो 2/343 राज्यभ्रंशं 7/589 रुदन्ती सा 12/57| रौहिणेयानुवृत्त्येव 13/944 राज्यभ्रंशे भुवो 6/343 | रुद्धं कंसभटैः 2/428 [ल] राज्यमाच्छेतु- 1/207 | रुद्धस्पर्शः पुरा 5/42 | लक्षं विपक्षक्षितिपा 14/161 राज्यलक्ष्मीस्तवै- 14/319 | रुधिरासवसौहित्य- 14/85 लक्षणाख्यात- 2/189 रात्रिमुल्लुप्य 13/477 | रुरोध कौरव- 14/199 लक्षमेकं 6/495 रात्रौ किमयमुद्द्योत 6/736 | रुष्टोऽत्यन्तमनाधृष्टिः 14/197 लक्ष्मादिललना- 4/167 राधावेधादिकं 3/404 | रुष्यन्नासन्नचारिभ्य 12/211 लक्ष्मीः सौभाग्य- 15/58
Page #807
--------------------------------------------------------------------------
________________ 792] [पाण्डवचरित्रमहाकाव्यम् ॥ लक्ष्मी रूपं 15/97 | लूताजालकराला- 10/23 | वत्स ! वक्षीस्व- 5/464 लक्ष्मीभुजा 11/65 | लेभे सर्वत्र 1/358 | वत्स ! वत्सौ 3/382 लक्ष्मीरसंस्तुता- 6/199 / लोकः सोकाकुलः 8/60 | वत्स ! वल्गन्ति 6/169 लक्ष्मीश्च भुजदर्पश्च 11/272 | लोकपाला 18/113 | वत्स ! वातसल्य- 11/199 लक्ष्मीस्ते हास्तिक- 6/224 | लोकवाक्ये 13/500 वत्स! षाड्गुण्य- 13/262 लक्ष्यते लक्षणइ- 3/35 | त्स- 5/147 वत्स! संवत्सरः 10/269 लक्ष्याभिमुखमालीढं 3/329 | लोकानां नश्यतां 13/540 | वत्स ! स्वच्छन्द- 2/107 लक्ष्यीकुर्वन्मद्वको 4/296 | लोकेन 13/667 | वत्सरे द्वादशे- 17/281 लक्ष्ये चले स्थिरे 3/398 | लोकेभ्यः करमा- 6/685 | वत्सलस्यैव ते 13/1078 लक्ष्ये स्थिरे 3/274 लोकोऽपि 7/8 वत्सलोऽपि 3/162 लग्नेऽत्र सैन्य- 9/109 लोकोऽप्यजल्प- 7/90 | वत्सस्यास्य 13/192 लग्नोऽप्यग्निः 13/560 लोभेन भ्रश्यति 11/188 | वत्साः ! किन्त्वेक- 4/436 लघुसंधानवि 3/221 लोलकल्लोलकीला- 13/448 | वत्साः ! किमपि 1/284 लङ्घयामास 8/409 लोलैरेतानि कल्लोलैः 8/432 | वत्साः ! कुटुम्ब- 4/439 लज्जयामासन 8/376 1 [व] वत्साः ! साम्राज्य- 10/1 लज्जयाऽऽरम्भ- 10/342 | वंशस्येव 11/120 वत्साः ! सोऽयं 3/255 लतापाशान्बिसच्छेदं 3/204 | वक्ति स्म च 13/961 / वत्सास्तद्वो 4/463 लब्धविक्रमपाकेन 7/668 | वक्तुं प्रचक्रमे 14/12 | वत्से ! जातं । 9/6 लब्धास्पदं मनो- 3/170 | वक्राङ्घिनासिका- 17/276 वत्से ! त्वमसि 6/672 लम्भयिष्यन्नि- 13/524 | वक्षःपीठेऽन्ति- 13/1062 | वत्से ! पाण्डुमहाराज- 1/532 lavalIpUga'nAga- 12/148 | वक्षो वक्षोजकल- 8/15 | वत्से ! मा स्म लावण्यवारिधारा- 4/400 | वक्षोऽङ्कितं द्विष- 4/256 | वत्से मात्सर्य- 3/31 लावण्यसरसी 5/108/ वक्षोऽवनेस्तु 16/187 | वत्सौ ! 7/164 लीलयाऽपि 3/57 | वचनेनामुना 16/172 वत्सौ ! किमिद- 4/453 लीलयाऽऽलान- 16/24 | वचस्तदिदमाकर्ण्य 12/361 | वत्सौ ! बान्धव- 7/108 लीलाकमल- 2/349 वचो विद्यानवद्यानां 6/232 | वत्सौ ! यमौ ! 9/297 लीलाकुरङ्गक- 6/352 | वज्रवैडूर्यमुक्तादि 6/91 | वत्सौ ! वात्सल्य- 17/304 लीलायितशतै- 2/359 | वञ्चिताऽस्मि 6/726 | वदनाम्भोजसौर- 5/440 लीलावनेषु 16/75 वत्सला शुशुभे 8/9 वदोत्सुकोऽपि 13/837 लीलावनेषु 2/475 वत्स ! त्वमेव 16/13 वधः कृतापरा- 1/65 लीलावापीभिर 5/200 वत्स ! त्वयि 13/40 वधाय मध्यमस्यैव 13/467 लीलाशिलोच्चय- 6/117 वत्स ! धर्मेण 7/78 वधूनामवरोधत्वं 1/168 लीलाशिलोच्चये 9/20 वत्स ! प्रतीक्षितोऽसि 5/473 वधूवरं पुरस्कृत्य 6/314 लीलाशैलोच्ययो- 4/431 / वत्स ! प्रसेदु- 2/375 वध्यवेषममुं 7/478 लुम्पल्लोकश्रुति- 12/440 वत्स ! मत्सरमुत्सृज्य 11/214 | वध्वाः प्रसाधन- 16/178 9/77
Page #808
--------------------------------------------------------------------------
________________ 7/75 परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [793 वनमालोडय- 1/88 | वर्णा अपि 7/503 | वहिः ! संस्थाप्य 10/292 वनवह्निर्वनोत्सङ्गे 12/85 | वर्णावलि 6/409 | वह्निरिन्धनकूटेषु 12/285 वनवासावधौ 8/178 | वर्तते त्वतिदुःखेन 8/549 | वढेरुद्दीपनैर्द्रव्यैः 7/154 वनस्यास्य श्रियं 1/487 वर्तेथाश्च तथा वागुरापाश 1/82 वनायुदेश्यैर्देवा- 4/20| वर्द्धन्ते तु 11/332 | वाचं जय जयेत्यु- 5/153 वने च विहरन्- 3/64 वद्धिष्णुफलपुष्प- 8/435 वाचं सुरोचनस्यै- 9/202 वने मानव- 7/272 वर्धयिष्यसि 11/57 वाचमिन्द्रिय- 18/125 वने वृकोदरं 8/151 वर्षस्य 6/629 वाचामगोचरं प्राप्य 8/472 वनेऽस्मिन्क्लिश्यते 8/168 वर्षीयांसो 11/316 वाचाल पुरुहूतस्य 12/92 वन्दारुः प्रभु- 16/325 वर्षीयानपि 6/213 वाचालमौलिमाणि- 12/11 वपुर्वपुष्मतां 16/331 | वर्षीयानप्यवर्षी- 12/272 वाचि भ्रष्ट- 11/201 वपुर्वाङ्मनसानां 11/6 | वलक्षमुदये 6/200 वाचो मेऽस्मिन्पुनः 11/118 वपुर्विसारिसौर- 4/22 वल्गन्ति स्म 13/85 वाजिनोऽप्याजि 13/64 वपुष्मदिव 14/13 | वल्गितं फाल्गुनो- 8/236 वातूलैरिव 13/185 वपुष्मदिव चारित्रं 9/364 वल्लभादोलता- 12/456 | वातोद्भूतेभसिन्धूर- 12/134 वपुष्मानिव 2/255 वल्लवस्य जये 10/215 वात्सल्यं वत्सल- 1/152 वयं कस्यापि 17/309 वल्लवेन हताः 10/186 वात्सल्यवाहिनी- 5/106 वयं तु कर्म- 13/953 वल्लवेनाथ 10/214 वानेयमिव 13/457 वयं दवीयोवास्तव्याः 4/121 | ववर्ष शरधारा- 5/184 वाप्यन्तर्वलितग्रीवं 6/663 वयं नगर्या- 7/405 | ववृधे गोकुले 2/208 वामतोऽयं 6/407 वयं निर्वासयिष्यामो 9/236 | ववौ विचित्र- 1/570. वारणेन्द्रमिदं 6/465 वयं मान्याश्च 11/314 | वशी निविविशे 5/132 | वारम्वारमजायन्त 8/242 वयं वेगाद्विमानस्य 8/359 | | वशीकृतदिगन्तस्य 7/166 वारसङ्गतगा- 12/261 वयमेकपदे 1/372 | वशीकृतेन्द्रियग्रामा 9/220 | वारसारङ्गनेत्राभिः 6/65 वयमेनं 12/293 | वसन्गेहे 7/414 | वारस्त्रियोऽप्सरो- 12/132 वयो मधुरमल्पीयः 8/317 | वसन्तदधिपर्ण- 6/847 | वारितोऽपि 12/296 वरं तृणमिव 8/216 वसन्तेनोपनीतानि 3/52 वारिबन्दूत्करै- 12/219 वरं वनं वरं 11/124 वसाशोणित- 15/102 वारिराशितटाराम- 12/159 वरः कश्चिद्वरेण्य- 1/442 वसुदेवः सुने- 2/102 वारीदमानयन्नेव 13/252 वरदत्तादिकांस्तेषु 16/339 वसुदेवशुचा 2/123 वार्तयन्त्योस्तयो- 11/11 वरमाला च 4/319 वसुदेवोऽथ 2/318 वार्धकार्हाः क्रियाः 5/393 वरमालां निचिक्षेप 4/313 वस्तव्यमस्ति 10/10 वाधिकल्लोलत- 12/421 वरमेकस्य मे 4/341 वस्तु नास्त्येव 5/375 वासराणि 7/704 वरिवस्यन्स 8/184 वस्तुना येन 15/54 वास्तव्यो योऽस्ति 2/263 वरीतुकामा 4/312 | वहन्हर्षभरोल्लु- 5/412 ॥ वाहिनी हास्ति 4/42
Page #809
--------------------------------------------------------------------------
________________ 794] वाह्लीकैः विकल्पजातमित्यन्तः 3 / 411 5 / 297 विकल्पानिति विकस्वरतरं 17 /65 13 / 136 विकाश श्रीस्तदा 3 / 56 18 / 237 1 / 18 1 / 310 14/75 विकाशिकेशरे विकुर्वन्ति स्म विक्रमाक्रान्त विक्रमेण धने विक्रमोपक्रमस्तस्य विक्रमोऽपि विक्रामन्ति विख्यातो दमघोषा विगाहते स्म विचक्षणः विचित्रवीर्य विचिन्त्ये विचिन्त्येति विचिन्त्येति विचेरुः केचि विच्छायं ते मुखं विजातिर्वा सुजातिर्वा विज्ञप्तिमेवं विज्ञा व्यज्ञापविज्ञाततदभि विज्ञापयामि विज्ञाय तदभि विज्ञाय तन्मनो विज्ञाय वित्रति विज्ञायातीन्द्रिय विज्ञायाथ विधि विडम्बितसहस्त्रां वितनोषि वितेने मण्डपः वितेरुः फल 13/738 | विदधुर्विविध विदर्भजन्मनस्तत्र विदर्भेषु भुवः विदित्वा विदुर विदित्वाऽति विदित्वाऽथ 11 / 334 9 / 329 1/447 विद्याधरं तमित्यादि 5/25 विद्याधरकुमाराणां 8/441 विद्याधरपति1 / 251 vidyAdharamunervA7/594 विद्याधरवधूवर्ग 10/283 विद्याविदित विद्युदुद्द्योतसविद्युद्वेगो रणक्षोणेः विद्युद्वेगोऽथ 1 / 515 16 / 6 10 / 293 1/ 229 13 / 1110 18 / 117 विद्राणवाजिनं 13/229 | विद्विषामर्जुनच्छाय 7/375 विधाय कीचक 13/247 विधाय विधिव विधाय समताविधायाऽऽराधनां विधास्यामि विधिवद्विदधे विधोरिवानुराधा 17/8 3 / 459 4 / 345 5 / 130 6 / 728 7/93 विदुरस्यानया विदुराद्यैस्तदा विदुरेणेदमाख्याय विदुषा विदुरेणाथ विद्याः प्रसादयन्नद्रा विद्यातिरोहितात्मानः विद्रुमाभः विद्विषद्वार विधौ षाण्मासिके 13 / 481 विनयं कुर्वता - 13/636 | विनयाञ्चितमूर्धानो [ पाण्डवचरित्रमहाकाव्यम् ॥ 3 / 231 विनयातिक्रमः 1/177 6/632 विनयात्तनयानां 8/36 6 / 238 | विनयान्निजबन्धूनां 7/34 3/213 | विनयावर्जितो 1/287 8/24 विनयो विनयार्हेषु विनस्त 8/191 13/258 7/699 11 / 144 11 / 310 17/342 9 / 113 1/157 विनीता अपि 12/470 विन्दानाः समपिण्या - 18 / 178 विपत्कन्दच्छिदाछेकं 8/481 विपत्तिर्दर्शिताऽनेन विना विश्वम्भरादानं विनाऽपि त्वां 8/84 11 / 85 8 / 119 8/81 8/277 10/87 5 / 327 1 / 129 1/35 18 / 255 5 / 344 7/684 5/158 विप्रयोगासहिष्णूनां 5/188 विप्राचारभृतो 5 / 181 विप्रो वज्रमय विनियुज्य च विनिवार्य ततो विनीततनयो विपर्येति विपर्य विपुलं वालुकाविपेदे तत्र 5/300 1/508 2/ 362 6/490 1 / 374 7 / 416 2/470 14 / 182 3/315 7/399 13 / 419 | विब्रुवन्तमिति विभवो वा शिरो 7/586 13/13 विभावय 11 / 73 विभाव्य 11/72 विभाव्य दिव्यमूर्ति 4/144 | विभाव्य रणसंरम्भं विभाव्याथ विमानं मम को 18 / 138 13/213 8/514 9 / 201 विमानकिङ्किणीक्वाण - 9/140 1 / 256 विमानमनुकामीन- 5/409 3/223 | विमानरत्नमारूढो 5/314 5 / 145 विमानलक्ष्मीलुण्टाविमानादथ 6/174 विमानैरनुकामीनैः 12/451 6/64 3/271 4/199 10 / 273 10 /344 13 / 712 9 / 322
Page #810
--------------------------------------------------------------------------
________________ परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [795 विमानानशे व्योम 9/22 | विलम्ब्याथ 13/240 | विश्वस्तं 7/186 विमारत्नमारुह्य 4/174 | विललाप च हा 1/368 | विश्वाद्भुतश्रिय- 6/86 विमुक्तस्फार- 5/305 | विललाप च हा 9/275 | विश्वे विश्वम्भरा- 6/68 विमुक्तिपथपाथेय- 11/247 विलीन इव 13/804 विषं पीयूषगण्डूषः 8/96 विमुच्य चापमुत्तालः 8/246 विलुप्तसत्त्व- 5/128 विषप्रमोष 13/694 विमुच्य तदहं 12/185 विलेपनं करा- 2/109 विषमैः श्रृङ्खाला- 9/181 विमुच्य तमिमं 18/76 विलेसुर्दिवि 4/306 विषमैव गतिः 3/438 विमुच्य भोज्य 17/338 | विलोकन्तेऽन्यमन्यस्य 4/455 | विषयाः सहवास्तव्याः 5/465 विमुञ्च सत्वरं 12/91 | विलोकयंस्तमाया- 10/29 | विषया अपि 16/132 विमोच्य बन्धना- 9/139 | | विलोकितुमिवा- 10/372 | विषसाद जनः 6/330 वियत्युत्पतितं 13/767 विलोक्य 7/226 विषादिनं तदानी 17/298 वियोगार्तिमनुप्राप्तः 5/307 विलोक्य त्वां च 7/273 विष्णुर्विज्ञान- 2/400 विरचय्य 14/117 | विलोक्य mUla14/117 9/52 विष्णोः 14/25 विरजाश्चेत्यमी 3/130 | विलोक्य सायुधान- 10/21 | विष्वक्सेनः 16/165 विराटं विकटा- 10/267 विलोक्यानर्गल- 1/32 | विष्वक्सेनादय- 6/158 विराटः कुरु- 10/443 | विलोक्यावधिना 6/562 विसङ्कटस्फुटाभोगा 5/140 विराटकन्यया 10/477 विलोलपल्लवाश्चे- 12/133 विसङ्कटेऽपि 7/10 विराटदयितां 13/98 विवक्तपरिवारेण 6/118 विसृज स्वैरचाराय 6/1012 विराटनगरे किन्तु 9/376 | विवाहदीक्षा- 16/176 | विसृज्य दूतमेतेन 2/53 विराटपुरसंरोध- / 10/228 | विवाहोत्साह- 16/134 | विसृज्य सहदेवाद्यान् 14/241 विराटभूपति 10/277 | विवेकाऽऽख्यं 15/25 | विस्तीर्णवेपथुभीत्या 10/331 विराटभभजो 10/250 | विशन्तो हृदयं 10/280 विणतो तां 13/828 | विस्फुरच्छफरीनेत्रा 14/6 विराटस्य गिरा 10/451 | विशन्स्वरूपलावण्य-18/163 | विस्मयस्मेरनेत्राभिः 5/432 विराटस्य श्रियो 10/450 | विशांपत्युर्यशः 6/69 | विस्मयस्मेरराज- 6/111 विराटाधिपतिः 4/215 विशारदेषु पुरतो 4/15 | विस्मयोत्फुल्ल- 1/202 विराटो दैवतं 11/38 विशालाक्षस्य 8/291 | विस्मयोत्फुल्ल- 2/356 विरूपया विलोकेत 10/86 | विशिखा इव 13/980 विस्मार्य तदपस्मारं 11/283 विरेजुः कुञ्जराः 12/210 13/196 विस्मितश्च 7/540 विरोधयति 11/123 विशुद्धे स्थण्डिले 4/338 | विस्मृतातङ्कनिः- 10/355 विरोधिनां जये 11/372 विशेषज्ञः 15/34| विस्मृत्य पयसः 12/217 virodhenApyupAya'nte 11/49 विश्रामाय 6/377 विस्मृत्य पयसः 8/494 विलक्षमनसा तेन 10/117 विश्वकर्माऽपि 4/110 विस्मेरमनसो- 18/157 विलपन्त्यामिति 13/1079 | विश्वतेजस्विनामीशे 13/430 | विषेण मासापण विलप्य तुमुलं 9/283 | विश्वभद्रङ्करः 18/214 | विहरन्नन्वहं 1/423 विलम्बमम्बुनः 9/263 | | विश्वसंहारिभिः 13/842 | विहरस्य गुरवे- 3/301
Page #811
--------------------------------------------------------------------------
________________ 796 ] विहाय कृष्णं विहाय वाहना विहाय समराविहाय हेमकोटीरं विहाराय बहिः विहिताद्भुतविहितार्थिजनाधारा विहृत्य नेमि वीक्षणैर्धार्मिक वीक्षिष्यसे वीक्ष्य द्वेधाऽपि वीक्ष्य धर्मात्मजे वीक्ष्य भस्मवीक्ष्य भीष्मं वीक्ष्य विष्णुर्भुजवीक्ष्य विस्फूर्तिवीक्ष्य स्वप्रतिमा 4 /430 | वृकोदरो darodrekA14/284 | वृक्षमक्षाख्यमुद्वीक्ष्य 14 / 108 वृतेप्रतिपुरं 6 / 135 वृत्तान्तेन ततस्तेन 10 / 467 वृत्तेऽन्येषां 7/635 वृत्रारेरेनमाकाश 9 / 374 वृथा ताम्यथ 16 / 314 | वृथा मा भूदिदं 10/429 | वृद्धावचोभिः 17 / 169 | वृन्तैरपि 1 / 104 14/312 | वृष्टेरुपरमे 7 / 512 1 / 299 वीरव्रतविपर्या वीरशोणितमैरेयै 2 / 298 | वेगात्प्रक्षिप्य 13 / 566 वेगादागत्य 8/194 | वेगादागत्य कुन्ती वीक्ष्यमाणमुखाम्भोजं - 11 / 28 | वेगादुपागते वक्ष्यमा वीक्ष्यानीकमथा वीजित: परिवारेण वीर ! यतेऽद्य वीरंमन्यतया वीरधौरेययोः वीरप्रहारमूर्च्छा वीरयोरुभयोर्बाणैः 10 / 374 वृष्टिं मेघ इवा वेगाटनत्रुटच्चेटीवेगात्तदेत्य कल्याणि 7/316 वेगादेष तदाख्यातु 13/866 | वेत्रदण्डोपमं 5 / 264 | वेत्रिणाऽवेदितो वेदनातिशयावेदिरक्षाकृते वेद्यां वेत्रासनस्थस्य 13 / 1009 1 / 314 13 / 405 5 / 187 13 / 472 12 / 399 13/638 | वेपथुस्वेदरो वेपमानकराः वेलावननभ वीरश्रिया वीरसूतिरहं वीराः ! 13 / 1016 वीराचारानभिज्ञोऽसि 3/463 वीरोत्तंस ! त्वया वीरोत्तंसं वैकुण्ठे कुण्ठवैचित्रवीर्य 12 / 393 | वैदर्भि वैदर्भी वैदर्भीतिलक 5 / 373 | वैरं पूर्वमथ 13/581 | वैरङ्गिकः वृकोदरमुखा - 7/230 | वैरिखड्गाम्बु 9 / 167 | वैरिणां तु पुरः 6/803 वैरिदोर्दण्डकण्डू14 / 275 वैरिनारीदृशो 5 / 311 16 / 169 8/513 13 / 784 4 / 335 4/418 6 / 378 | 3 / 267 6/587 16/168 10/107 6 / 695 7/552 9 / 146 16 / 104 17/252 [ पाण्डवचरित्रमहाकाव्यम् ॥ 18/93 12 / 355 11/82 5/104 4/255 वैरिभूधवसम्बाधवार - 19/86 12/232 4/420 13/27 13/10 4/27 वैरिविक्रान्ति वैवाहिकी वैश्वानरः वोल्लाहैश्च व्यक्तं च वक्ति यः व्यक्तशक्ति व्यजिज्ञपंश्च व्यजिज्ञपच्च 12/322 14 / 251 1/455 8/531 148313 1/338 2/ 119 7/584 10 / 123 1/38 7/223 8/46 6/237 6/286 13 / 988 6/919 6 / 99 | व्यस्त्राक्षीद्देशनास्थानी 17/80 8/42 3/260 7/291 14/155 2/230 17 / 102 2/416 12/4 14 / 228 13 / 1052 11 / 261 6 / 634 6/622 6 / 737 2 / 215 व्यज्ञाप्यत ततः व्यधत्त धर्म व्यधीयत तवैता व्यलपच्चाप्त व्यलपत्तुमुलं व्यलीकरहितां व्यवस्थयाऽनया व्यवस्थाप्य व्यसनेऽपि भवे व्यसनैः सह व्याकुरुष्व व्याजहार व्याजहार व्याजहार हरिः व्याजहाराथ व्याजहाराथ व्याजहाराथ व्याजेन दर्शितेदानीं व्यात्तदीनाननं व्यापादिते मया व्यापार्याम्भोज व्यालदन्तावलेनेव 13/145 6/181 13/265 2/446 3/195 8/47 13/848
Page #812
--------------------------------------------------------------------------
________________ परिशिष्टः [ 1 ] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] व्यावृत्त व्याहरंश्च हरे व्याहरच्च हृषी व्याहरन्ति स्म व्याहृत्येति व्याहृत्येति व्याहृति व्योमलक्ष्मीविनि व्योमाङ्कचुम्बिव्योमान्तव्यापि व्योमेव पुष्पव्योम्नि त्रस्तसुरस्त्रैणे व्योम्नि वैमानि व्योम्नि व्योमव्रजन्तं [श ] शंस मे भद्र शकुनिः कुरुभूभर्तुः शक्तास्ततुमेते शक्ति च शक्तेऽस्मिन्नोचितं 7/653 शनैः शनैः 17 / 129 | शनै: शनै: 2 / 466 शत्रुञ्जयः शत्रुसहः शत्रुमात्रेषु गनकैराकृषेर्वत्स 13 / 303 | शपन्ते कृपणा 11 / 287 | शब्दाद्वैतमयीं 12 / 379 17 / 152 शमः प्रसाधनं शमाद्वैतसुधा 5 / 482 शरग्रहणसंधान 13 / 494 | शरज्ज्योत्स्नासमु 13/95 शरभ: शरभ शराः पार्थस्य शराघातैर्भवद्बन्धोरशराशनिहताः शराशरिपरित्रासादिव शरासारैस्ततस्तेषां शरीरमिदमात्मीय शरैः शिरसि शरैर्यस्यारिनारीणां शरैर्वर्षन्दधावेऽथ शल्य: सैष 13/518 4/273 13 / 736 13/49 7 / 466 7 / 525 13/859 8/456 शपथैर्देवपादानामहं शशानौ शङ्के यां शङ्के नाकशङ्के परोपकाराय शङ्के पाण्डु 7/232 शङ्ख चापूरयन्नेमि - 14/160 शतकृत्वश्च शतकोटिकठोरा 1 / 495 10/221 1/10 शतमासन्सुताशतशः शपमानानां 6/967 शत्रवः पाण्डुपुत्राणां 6 / 948 3 / 124 12 / 345 4/291 14 / 198 7/686 zalyakarNakRpa16/296 | शल्यत्राणकृते 13/851 zalyaprAgjyoti13/611 | शल्येनाभिदधे 5/372 शयोऽप्याह शल्योऽब्रवीत्क शल्योऽवोच शवदाहमयं शवायमानः शशंस सोऽपि शशंस सोऽपि शशाङ्कोपलसोपानां शश्वच्चतुर्थषष्ठाशश्वत्ते पुनरशश्वत्प्राप्ताद्भुत [ 797 6/83 12/143 10 / 400 10/153 शश्वदभ्रंलिहे शश्वन्मनसि 6/243 शस्त्र यद्यज्जरासन्धो 14 / 188 15/38 12 / 441 11 / 133 3/285 18/40 13/852 3/324 8/245 6/81 1/17 6/631 2/260 2/259 16 / 111 17/134 3 / 261 11/127 7/665 1/350 13 / 170 13/180 13/188 13 / 182 3/328 शिरः शेषोऽपि 1 / 262 शिरः सरोरुहाकीर्णे- 11 / 105 4/5 13 / 533 शस्त्रतत्त्वाम्बुशस्त्राघातैद्विषां शस्त्राघोतोच्छल शस्त्रे शास्त्रे च शस्त्रैरस्त्रैश्च दुर्वार 18 / 92 3 / 401 5/509 | शातकुम्भीयकुम्भौशान्तिः कुन्थुशान्तेश्चैत्यं 1 / 86 9/59 | शाङ्ग तु शाङ्ग 8 / 334 |शा यदस्ति शाङ्गिणा 13 / 58 9 / 34 | शाङ्ग शाङ्ग 6 / 933 शालिबीजं च शाश्वतिक्यः 13 / 290 4 / 275 13 / 651 13/12 13/362 13 / 845 12 / 485 13/648 12/193 13 / 628 13 / 622 2 / 145 11 / 202 | zirISasukumArA7/508 शिरोऽदीयत 7/551 शिर्षच्छेद्यस्य शिर्षच्छेद्योऽय 8/201 17 / 282 शिलाचूर्णमये 15 / 118 12/500 शिक्षां मम शिक्षामादाय तां शिखण्डिनमन शिखण्डिना शिखण्डिरचिता शिखण्डिवपुषा शिखिपिच्छ शिरस्युवाह शिरीषमिषतः शिलायां यावदेकशिल्पिभिः 16/99 7/219 13 / 764 14/217 14 / 133 3/88 8/251 4/95
Page #813
--------------------------------------------------------------------------
________________ श्रुत्वा तं प । श्रुत्वेति 798] [पाण्डवचरित्रमहाकाव्यम् ॥ शिवश्रीदत्तसङ्केतः . 5/224 | शौडीयौदार्य- 1/551 | श्रुतीर्मत्सरिणां तूर्यैः 4/414 शिवादेवी- 16/167 | शौण्डीरकुञ्जरे 13/577 7/592 शिवाश्चाशिवशंसिन्यो 3/135 | शौण्डीरचूडारत्नेन 5/358 श्रुत्वा मन्युमयी- 9/82 शिशुपालवधा- 14/134 शौण्डीराणां 11/131 श्रुत्वा विष्णु- 17/345 शिशोस्तस्यानु- 2/197 शौण्डीर्याहङ्कतीः 4/234 श्रुत्वेति 13/892 शीतांशुशीतला- 16/161 शौण्डीर्यो 7/479 | श्रुत्वेति 17/203 शीर्षच्छेद्यो 7/593 | शौरिः सुरैभृत- 2/193 7/685 शुक्तिरुन्नति- 7/394 | शौरि शौर्यकथा- 2/156 | | श्रुत्वेति कस्य- 17/253 शुक्लं ध्यान्नथ 15/124 | शौरिं जगाद 2/152 श्रुत्वेति गिरमा- 6/718 शुचं कृत्वैवमापीय 9/279 | शौरिवितीर्य 1/420 श्रुत्वेति नीति- 1/162 शुचिर्यद्विक्रम- 4/229 | शौरिस्तु निस्तुषा- 2/438 श्रुत्वेति पाण्डवोदन्तं 8/136 शुद्धधीधृतराष्ट्रोऽथ 11/192 | शौर्यं सत्त्वमहङ्कार- 10/137 | श्रुत्वेति प्रोल्लस- 2/264 शुद्धया गन्ध- 16/73 16/73 | श्यामायुष्टोमय- 12/328 | श्रुत्वेति मामिका 8/538 शुद्धः सत्कृत्य 6/705 [श्र] श्रुत्वेति राजा 2/240 शुद्धैरशनपानाद्यैः 4/374 | श्रद्धासंनद्धसर्वाङ्गो 13/275 श्रुत्वैतल्लोकतो 6/761 शुभे तवायमाकारो 10/79 श्रमानुत्तान- 6/481 श्रूयतां तु 7/168 शुभैरेभिर्महास्वप्नै- 16/65 श्रान्ता वनविहारेण 1/578 श्रूयतां देवि 2/46 शुशोच विपणौ 12/6 श्रावणे श्वेत- 2/242 श्रृङ्गाग्रवद्गिरेरापः 6/939 शुश्राव दुःश्रवाः 5/283 श्राव्यमाणं 11/29 | श्रृङ्गाररसपूर्णायां 6/261 शुश्रूषाबहुमानाभ्यां 7/328 | श्रियं विश्वत्रय- 1/1 | श्रृणु त्वं व्योम्नि 1/210 शून्यारण्यनिभा 13/380 | श्रियः स्त्रियो वा 1/305 | श्रृणु विश्वम्भराधीश 9/345 शूरं प्रत्यात्तधाराल- 11/150 श्रिया नूतनया 14/305 | श्रृण्वन्ति 1/244 शूरस्यापि 12/450 श्रियो विहितविश्रान्ते- 4/208 | श्रृण्वन्स द्वारिकालोक- 6/43 शेखरस्त्वं 7/121 | श्रियोऽप्यधर्मसंपृत्ताः 11/177 | श्रेणीबद्धैस्तुरङ्गै- 12/230 शेषास्तु मुषितो- 14/95 | श्रीनेमिना पुरा 18/74 | श्रेयःपीयूष- 18/83 शैवलिन्यः कचै 13/88 | श्रीनेमिस्वामिनो 18/18 | श्रेयस्करस्तदेतैस्तै 11/282 शैशवादप्यजायन्त 3/155 | श्रीपतिं प्रति- 2/402 श्रोत्रपात्रीकृता 18/213 शोकमानन्दतां 5/414 | श्रीबुद्धिसागरा- 6/109 श्रोत्रेणान्तः 12/412 शोकाग्निदह्यमाना-13/1001 | श्रीमन्नेमिकुमारस्तु 16/7 श्लाघामित्या- 16/60 शोचन्तमिति 17/350 श्रीमातङ्गीपरीरम्भ- 11/227 श्वश्रूभिः सकृद- 2/44 शोच्यं किमिव 13/279 श्रीरियं ते कृतार्थी- 8/108 श्वश्रूशुश्रूषणप्रीतचेताः 7/417 शोणदृष्टिपुटैरष्टा- 14/171 श्रीवत्सं 16/298 श्वापदैरापदं 7/364 शोणितोक्षित- 13/1060 श्रीशुद्धान्तगजाश्वा- 12/463 श्वासोद्भूतैरिव 12/223 शोषयन्सैन्य- 13/531 | श्रुतायुधः सुवीर्यश्च 3/123 श्वेतच्छत्रापदेशेन 14/298 शोषयिष्यन्नि- 13/523 श्रुतिनिर्भेदिनि- 13/72
Page #814
--------------------------------------------------------------------------
________________ परिशिष्टः [ 1 ] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [ ष ] 9/242 षड्दिनोपोषि षष्ठाङ्गोपनिषत्रिषष्टि- 18 / 280 षोढा बाह्यं 15/85 [ स ] स एवं स एष केशिकी 7/ 112 2/ 364 13 / 468 क्रोष्टुकसमादिष्टे 2 / 462 स खलूच्छृङ्खलोत्साहः 17/319 स ग्रावपि 11 / 368 स ग्रीष्मेणेव 1 / 258 स च गच्छन् 16/216 10/143 स च त्वयास च धर्मो 11 / 185 स च सार्थपतिस्ते 6/591 स चचाल _7 / 136 स चिरात्खेचरास्त्राणि 8 / 368 स जगाद जग 1/485 स जगाद न 1 / 384 स जगाद यदि 18/65 स जातु वार्ताप्रस्तावे - 6 / 759 स तं स्वयंवरं 1 / 281 स दूतः पूत स एष भरतक्षोणे: 8/294 स दूरे शबर सकरौ कुड्मलीकृत्य 11 / 34 स धावन्वृषसेनेन 13/670 8/142 स किं शास्त्यधुना सक्रमात्तिरय सनखाघातसङ्केतं 10 / 161 6/850 स ननाम क्रमाज्ज्येष्ठ- 5 / 427 स निर्मलकला 1 / 261 नेत्राशुकणान् 18 / 115 1 / 483 स पुमान्मुद्रिकास प्रज्ञामृतकूल्याभिः स प्रणम्य यथा स प्रातिपन्थिक 8 / 146 4 / 24 12/443 | संज्ञामासेदुषी 5 / 192 स प्राप्य पुनरात्मीयां स प्रीतिस्फारनेत्रा - 1 / 326 1/27 1 / 332 10 / 406 |संधान कृष्टि 10/371 | संधानाऽऽदानमोक्षेषु 1 / 105 स तत्र चित्राशाला 7 / 139 स तदानीमतिस्नेहात् 11 / 262 स तन्नगरमासाद्य 6/784 1/159 6/678 स तस्याः सतां वीक्ष्या स तु सम्यक्त्व स तेषां ग्रन्थिकं स तेषु वासव स तैरप्रच्छि सत्रिः प्रदक्षिणा स त्वद्भर्तुकृतांश्चित्ते सदधौ जनुषा 17/57 10/72 1/418 स दस्युस्तत्प स दीनवदनाम्भोज: स प्रेयसी स प्रेयसीनां स प्रेष्य नाट्या स बभूव स भटः सुभटास भोगी स भोजनाय समध्येमानसं स यत्रास्ति युवोवाच युष्मदर्श सवः प्रार्थनया स वल्लभा स विक्रमकला [ 799 स विषण्णतदा 8/137 7/507 16 / 327 9/79 स वीरः समपदि 5/227 स वीरग्रामणीर्बाणइ 5/24 1 / 353 6/760 वेत्ति सूर्यस वैराग्यभराचान्त- 11 / 224 6/689 6/127 स वैवाहिक 4/23 स व्याजहार 9/341 सवितेन रण स विरेजे ध्वजः 1 / 96 9 / 317 3 / 218 1 / 28 | स शालस्खलिता स साश्रुनयनाम्भोजः 3/338 7 / 558 6 / 110 ससैन्यैः सौ स स्थालीरातपे स स्वयं दास्यते स हि युष्मदुपाध्यायः स(त) दैव समय संजज्ञिरे सुवीरस्य संतताश्रपयःपूरसंतोषायत्त संदिदेश तथा 6/435 14 / 328 | संप्रत्यावर्जितास्तेन 1 / 451 10 / 226 संदिशन्हारसंहारि संधित्सत्यपि संधिमादधतं संमेतादिषु शैलेषु संयुगे यस्य संयोगो गुरुशिष्या संरोद्धुं सहदेवो संवत्सरे समग्रेऽपि संवर्तपुष्करा - संवर्मयति हि संविष्टो वा संवृत्त्य 1/327 2 / 456 12/2 8/386 6/323 2/252 6/493 12/77 3 / 246 17/232 1/421 1/521 6/1021 16/257 17/97 6/49 14/87 3/283 11 / 263 13/884 8/148 8/388 4/242 3/266 14 / 200 3/252 3 /409 13/140 __8/442 11/274
Page #815
--------------------------------------------------------------------------
________________ सद्य त 800] [पाण्डवचरित्रमहाकाव्यम् ॥ संसज्जनोत्थि- 3/393 | सञ्जग्माते न 3/381 | सद्यः प्रीणयितुं 13/314 संसदुद्द्योतनिस्तन्द्र- 11/260 | सञ्जयंतंज 18/55 / सद्यः सुरेश्वरास्त- 16/316 संसारभङ्गी- 13/1104 | सति मय्यपि 2/58 3/209 संसारस्तदसौ 16/332 सति राज्यधरे 1/167 | सद्योमुकुलिता- 13/431 संसारेऽस्मिन्न- 6/600 | सतीचिन्तामणे- 5/334 सनत्कमार 1/16 संसूत्रततनुत्राणा- 12/472 | सतीललाम सूते 4/443 सनपल्ली ततो 14/40 संस्थाप्येन्द्र निजे 8/260 सतीव्रतपवित्रायाः 6/405 | सनाभीनपि 11/365 संहर्तुमुद्यतेऽप्येवं 13/593 सत्कृत्य praNayAi~Na 6/126 सन्तः स्रोत- 7/236 संहृत्याथ विमानानि . 9/40 सत्कृत्य वस्तुभि- 6/113 | सन्ति दुष्टास्तु 13/995 सकलाभिः 16/139 | सत्कृत्य विष्ठरे- 3/345 | सन्ति भूयांसि 10/379 सकुटुम्बमव- 7/155 | सत्कृत्यवित्पुरस्कृत्य 5/445 | सन्ति मे व्रणरोह- 8/284 सकुटुम्बस्य 12/177 | सत्त्वं चेदेकम- 1/220 | सन्ति यत्र महा- 1/80 सकृच्च कन्या 16/291 सत्त्वोत्कर्षादथा- 13/918 | सन्ति ये तव 2/420 सकोपाः सफणा- 3/206 सत्यं नतिलताकन्द 11/342 सन्तो विकृति- 11/305 सक्योऽवोचन्वचस्ते 16/213 सत्यं सोऽपि 8/453 | | सन्त्येते हस्ति- 8/105 सक्रोधमभिधायेति 17/193 11/205 सन्त्येव वीराः 11/326 सखि ! प्रक्षीण- 16/285 सत्यभामा . 11/3 सन्ध्याम्भोदसनाभीनि 4/106 सखीमुखेन 1/51 सत्यमेव तदीयं 11/206 सन्नकर्मारिरासन्नं 18/233 सखीशीतोपचारेण 16/272 सत्यवत्यादयः 7/4 सन्नद्ध सम्मुखी- 14/135 सखे ! खेदापनोदाय 8/279 सत्यवाक् तपसः 6/870 सन्नद्धसारशौण्डीरां 9/16 सख्यं मष्याः 8/88 सत्यसन्धजरा 2/96 सपत्नीतोऽपि 1/184 सगुणं धारयन्धन्व 8/213 सत्यातिक्रमकौलीनं 7/57 सपरीवार एवायं 5/202 सङ्क्रन्दनस्तदा- 8/272 सत्यैव स्वामिनो 17/248 | सपादोपग्रहं 12/189 सङ्क्रान्तमभितो- 12/141 सत्रागारमुपेत्याथ 6/724 | सपौरस्तं भुवो 15/6 सङ्खान 12/289 सत्सु तत्रिजगज्जैत्र- 6/13 सपौरैः सपरीवारैः 18/112 सङ्गमय्य 12/350 सदाचारसमीचीना 8/217 सप्तश्रोतः 6/462 सङ्गीतरङ्गनिः 4/21 | सदा जलचरै- 8/536 सप्ताष्टहायनः 2/219 सङ्ग्रामरसवाचालै- 10/246 | सदा वशंवदैरेतैः 7/70 सप्रतापाज्जरासन्धा- 2/450 सङ्ग्रामसाम्य- 10/376 सदाऽमुनाऽध्वना 7/130 सबन्धुर्बन्धुर- 7/700 सज्जितस्वस्वयाना- 12/483 | सदाऽवदात- 3/161 | सबन्धोरप्यजातारे: 14/292 सज्जीकृत्य रथं 6/795 सदाऽस्तु 7/128 सभुजास्फोट- 14/60 सञ्चरत्सु यथा- 3/359 सदैवापरद्रुष्प्रा- 14/294 | समं ज्वलितुमारेभे 13/538 सञ्चरद्वारनारीणां 11/23 सद्गुणैः पाण्डवैः 3/278 | समं तैः सर्वसञ्चरन्पुरुषा । सद्भ्योऽथ 15/107 | समं दोःस्तम्भ- 13/863 सञ्चुकोच विना 8/471 सद्यः कन्दलिते समं दोर्दण्ड- 13/463
Page #816
--------------------------------------------------------------------------
________________ परिशिष्टः [1] पाण्डघचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [801 समं नलस्य 6/316 | समादत्स्व 14/180 | सम्पन्नहृदयाश्वासः 5/255 समं निस्त्रिंशनि- 13/291 | समाधेरच्युतः 6/743 सम्परायप्रमीतानां 14/255 समं नेमि 14/74 समानवयसं 8/345 | सम्परायरसोद्रे- 13/681 समं पित्रा 16/323 समाप्तिमागते 10/266 | सम्पराये परासूनां 14/240 समं प्रद्युम्नसाम्बा- 14/248 समाप्य । 14/2 | सम्प्रत्यप्रतिमल्लास्ते 14/49 समं महिम्ना 13/83 समाहृत्य हृषी- 13/138 सम्प्रत्यमङ्गलं 12/473 समं सत्त्वे न 13/80 समीकाङ्कहता- 13/442 सम्प्रत्यस्ति 11/147 समं समस्तभूतानां 9/305 समीके मनसा 13/45 सम्प्रत्येव 10/417 समक्षमेव 9/312 समीहांचक्रिरे 17/7 सम्प्रत्येव जये 17/190 समग्रविषय 15/42 समुच्चार्य 6/379 | सम्प्रत्येष 12/87 समग्रेणावरोधेन 16/324 | समुत्तीर्य विमानेभ्यः 9/143 | सम्प्राप्तसङ्गमा- 1/544 समजायत वैराय 8/266 समुत्पेदे तदाऽन्योऽपि 6/72 सम्प्राप्तेनामुना 14/214 समण्डलमिवायातं 17/21 समुद्धषित- 1/120 सम्भाव्य 13/1018 समतानिम्नगापूरे 16/259 समुद्यते हरिं 2/408 सम्भाव्य भूमिपाल- 1/464 समन्तादन्तयन्ना- 13/562 समुद्र इव 12/226 | सम्भाव्य सुभटं 18/131 समन्युरभिमन्युस्तु 13/359 समुद्रविजयः 14/242 सम्भ्रान्तया 6/711 समभूवन्यथा- 12/335 समुद्रविजयः 16/225 सम्मुखं प्रसरन्तीव 14/232 समभ्यर्च्य 14/325 | समुद्रविजयः 1/427 सम्मुखं सर्व- 4/140 सममश्रुजलोत्पीडैः 5/285 | समुद्रविजयः 2/103 सम्मुखस्याप्यसौ 13/705 समयेऽपि समागत्य 3/103 | समुद्रविजयः 2/440 सम्मुखीनक्षुतेना- 4/209 समयोऽपि मुनेरद्य 5/46 | समुद्रविजयस्तस्यां 12/45 सम्मुखीनौ 13/678 समरं संस्मरन्नेवं 15/122 | समुद्रविजया- 2/319 | सम्मोहं मोहना- 9/41 समरे येन 4/240 समुद्रविजया- 6/114 | सम्यक्त्वं जगृहुः 18/180 समर्थो न 16/151 | समुद्रविजयादीनां 14/205 | सम्यगाराधितन्या- 17/2 समारक्षकाग्रण्यः 6/696 | समुद्रविजयानी- 2/433 | सरःसलिलसेकेन 13/989 समस्तकरण- 4/179 समुद्रविजयेनाथ 16/299 | सरलैकस्वभावोऽयं 5/338 समस्तजाह्नवेयादि- 5/426 | समुद्रविजयो 14/268 13/580 समस्तत्रिजगत्- 17/38 | समुद्रविजयो 2/374 | सरोजानां रजः 2/269 समस्तमथ 13/999 समुद्रविजयो 12/25 सरोमाञ्चा च 14/286 समस्तमपि 16/69 समुर्द्धन्यमणी सरोऽपि च 9/349 समस्तवास्तु- 15/91 समृद्धिगर्धिना 15/92 | सर्पत्सारिपक्षा- 13/323 समस्ताभिः 2/445 सम्पत्पुटकिनी- 7/201 सर्पसन्तमसे 13/726 समागच्छदगा- 12/351 सम्पदामादिकन्दं 17/83 सर्वं मनसि 10/18 समागम 18/2 सम्पद्भिर्दो- 18/12 सर्वंकषेषु तेज- 4/407 समाजग्मुर्मही- 2/40 सम्पन्नसर्वस- 5/16 सर्वक्रियाकौशल- 18/271 सरित्पूर
Page #817
--------------------------------------------------------------------------
________________ 802] सर्वतः कुर्वतां सर्वतः खेलदुत्ताल सर्वतः परि सर्वतः सत्त्व सर्वतः स्तू सर्वतेजस्व सर्वर्तुसम्भवैः सर्वव्रतानां सर्वतो रत्न 5 / 37 सर्वतोऽस्मत्प्रतापासर्वथा निजसाम्राज्य- 6 / 926 सर्वथाप्येतदेव 10 / 401 सर्वथाऽप्यस्य 13 / 1049 सर्वदैवाति 15 / 72 सर्वज्ञपूर्वी 16 / 42 सर्वमेषा विषं 8/542 सर्वर्तुकमनीयानां 8/189 सर्वर्तुरमणीयानि 7/380 8/34 सर्वसंहारसाक्षेपा सर्वसङ्गपरित्यागसर्वसन्देह सर्वस्तव प्रसादोऽयं सर्वस्मिन्नप्य सर्वस्मिन्विते सर्वस्वर्गिगणाकीर्णे सर्वाः सम्भूय सर्वाञ्जागरयन्सैन्य सर्वातिशायिस सर्वानाह्वातुसर्वानेकैकशो सर्वान्पश्यत सर्वासां क्षत्रिय 17 / 244 सर्वेषां पश्यतां 5 / 447 14 / 65 13/594 | सर्वेऽप्युर्वीभृतः 4/415 सर्वेऽपि ज्ञानिनो सर्वेऽप्युर्वीभृत सर्वेमधुना सर्वे वन्दारवः सर्वे श्रृणुभ 10 / 476 18 / 235 5 / 339 12 / 411 सर्वैः सज्जीक्रियन्तां सर्वैः सर्वात्मना सर्वैः साकं सर्वैरप्यात्मनो सर्वैर्नृपगुणैर्युक्ताः सर्वोऽप्यनुपदी 3 / 273 | 6 / 245 सवंश्यैः समरा सवयोभिः सवित्री ससंभ्रममथा 1/222 11 / 244 13 / 203 सह द्रुपदकृष्णाभ्यां 6/228 सह द्रुपदनन्दिन्या 6 / 745 सह प्रस्थास्नवः 13/741 | सहकारतरोर्मूले 13 / 609 | सहदेवे 5/205 ससत्वा धृत ससैन्यस्यापि ससौष्ठवं तदा सस्तम्भं सस्यानामिव सहदेवोऽपि सहर्षो हयहेषा सहसोत्थाय वेषं सहस्त्रगुणितसहस्रशो मणि 8/540 सहानीकैरजाता 13/526 | सहानूरुप्रकाशेन 1 / 344 सहापि द्रोणकर्णाद्यैः 8/82 सहायो विधुरे 7/496 सहितो धृतराष्ट्रेण सहिष्यतेऽरि 1/291 2 / 342 | सहैव त्रपया 1/218 13/393 5/493 11 / 112 9/58 7/9 6/215 15/32 5/364 6/212 12/114 7/143 13/179 [ पाण्डवचरित्रमहाकाव्यम् ॥ 2/5 10 / 392 सहोदयव्ययाः सह्यविन्ध्याविवासा कंसस्य तदा सा गत्वाऽऽख्य सा चलन्ती सा जल्पति स्म सा तानूर्ध्वभुजा सा तेन सादीननिवहो सानु साम्प्रत सा परं न सा पाण्डुना सा प्रत्यभिदधे सा बभूव शिशुसा भुजे वसुदेवस्य मुहूर्ते शुभे सा विहस्य पुनः 5/103 16/208 7/342 10 / 465 6/885 6 / 362 8 / 132 | सांयुगीनो 8/44 6/48 12/439 4 / 371 13 / 950 6/131 6/889 साक्षादिव धनुर्वेदं 13/474 | साक्षाद्विजयमूर्ति 10 / 301 10 / 216 3/352 12 / 418 सा स्वप्नं कथया सांयात्रिकैः सांयुगीनभुजौ सांवत्सरिकसाकं शकुनिना साकाङ्क्षमथ साक्षादिव साक्षादिव गुरुं साक्षादिव जये साक्षीकृत्य साक्षीकृत्य वियत्य साक्षेप: प्रतिचिक्षेप सागरान्तरिता 13 / 187 14/24 10/207 2/170 4/362 6/569 16 / 212 6/541 7 / 421 2/16 1/343 7 / 156 8/90 4/377 1 / 434 14/55 1/58 5/149 1/474 3/100 12/156 9/165 12/105 16 / 267 6 / 116 4/309 1/90 3/309 13 / 732 4/150 13/44 6 / 746 4/203 5/182 17/160
Page #818
--------------------------------------------------------------------------
________________ परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [803 सागरोऽप्यूचिवानग्नौ 4/364 | सारिणीवारि- 6/271 | सिंहेनेव त्वया 9/289 साग्रमब्दसहस्त्रा- 18/245 | सार्थेशाय 6/579 सिच्यन्ते धर्म- 5/219 सादरः सोदरो- . 9/198 | सार्थेशो धनदेवोऽथ 6/838 | सिञ्चश्रद्धाजलै- 6/74 सादिभिर्दुतमभ्येत्य 12/415 सार्थेशोऽपि 6/657 सितच्छत्रैः 13/89 साधवो बान्धवाः 15/106 सार्धं प्रियाभिरभ्य- 1/580 सितांशुरुचिसध्रीची 10/399 साधीयोऽध्यवसाय- 17/367 सार्वजन्ये सौजन्यं 11/335 | सिद्धप्रत्यक्षमा- 4/342 साधु कोरक 2/481 | सावधानोऽधुना 2/65 | सिद्धविद्यः स 5/326 साधु वत्स 2/344 सावलेपास्तपः 8/104 13/835 साधु साधु 1/203 सावष्टम्भे भुवः 12/79 | सीरपाणिरथा 16/63 साधु साधु महा- 8/336 सावहेलमुदस्तेन 14/172 सीरपाणिरथा- 17/317 साधुभिः सहितः 18/244 सावित्री नाम 7/419 सुंसुमारजना- 6/774 सानन्दे यादवानीके 14/207 साहङ्कारस्ततस्तार- 4/283 सुखं निद्राय- 7/573 सानन्दैः खचरी- 8/365 साऽथ तैः सह 6/656 सुखकृत्त्वं प्रतीपो- 8/351 सानीकमहितं 17/104 साऽथ पृष्टा 2/112 सुखदुःखे समं 7/233 सानीकेन विराटेन 10/449 साऽथ स्त्रीभिः 16/191 | सुखाद्वैतमयाः 18/10 सानुकम्पा नृपस्या- 9/154 साऽपश्यत्क 6/677 सुखेन तस्थुषां 9/155 सानुजस्य तपः 11/17 साऽपि जीवयशाः 14/257 / सुगात्रि ! परमत्रार्थे 7/279 सानुमन्ताविवो- 13/907 | साऽपि विज्ञातनिः 13/615 / सुजनोक्तिः 11/273 सान्द्रनैकद्रुमच्छा- 5/71 साऽपि विश्वत्रयीं 5/459 सुतमालोचयामीति 4/356 सान्द्रशीततरच्छाये 4/89 साऽपीत्यत्सूनवे 2/211 | सुतशोकाग्नि- 13/394 सापल्यमिति 1/193 साऽप्यभाषिष्ट 1/341 / सुतसौबलयोः 6/230 सापत्न्यार्ता 13/1069 साऽप्यवोचद- 15/66 / सुतस्य तस्य 2/37 सापदः सुहृदः 8/255 | साऽप्यस्यै 7/304 सुता अपि 13/1045 सामन्तेभ्यः 11/386 17/142 | सुतां भूपः पुरं 6/753 साम्परायिक- 8/106 साऽप्यूचे पृच्छसि 10/135 | सुतागमश्रुति- 10/315 साम्प्रतं च तपः 18/91 साऽब्रवीद्देव 10/294 | सुताया 12/15 साम्प्रतं मुक्त- 9/350 5/146 सुतावसूत 2/463 साम्राज्य 7/243 | साऽभूत्कूलं- 6/649 सुताऽस्य द्रौपदी- 4/26 साम्राज्यमङ्गदेशा- 3/454 | साऽभ्यधादधुना 1/144 सुतो बभूव 1/11 सायकान्संदध- 13/528 | साऽभ्यधाद् 17/179 सुतौ प्रद्युम्नसाम्बौ 14/53 सायुधवातपादात- 9/156 | साऽभ्येत्या- 6/670 सुदुःश्रवामुपश्रुत्य 5/244 सारणीशीकरा- 4/88 | सिंहकेसरिणः 6/596 सुदुस्तपतपः 4/113 सारता जयजीवातुर्न 12/96 | सिंहा इव श्रयन्तेऽमी 8/460 सुधांशुधवलं 8/491 सारथिप्रेरितरथो 16/264 | सिंहासने निवेश्याथ 6/66 सुधारसमयीमेष 13/224 सारथिस्तमथोवाच 18/56 | सिंहासने स 4/147 सुधासब्रह्म 15/23
Page #819
--------------------------------------------------------------------------
________________ 804] सुधास्वादु गुरोः सुपर्णकेतु सुप्तमत्तप्रमत्तेषु सुप्तामेकासुप्तामेकाकिनीं सुप्तामेकाकिनीमत्र सुप्रतीक सुबलक्ष्मापतेः सुभद्रवणिजं सुभद्रा च स्नुषा सुभद्रामभिमन्युं सुभ्रुवां सुमेधास्त बोधिष्ठ सुयोधन ! सुयोधनवधौत् सुरा इव सुरासुरनरव्रात सुरैर्नभश्चरैः सुलभाः प्राणिनां सुवर्णक सुवर्णच्छविना सुवीरो माथुरं सुशर्मा कृतवर्मा सुशर्मा य सुशर्माम्भोधरारब्धो सुशाद्वलदलश्रेणि सुस्थितं सुहद्वपुषि रोमाञ्चः सूक्ष्मक्षमता सूक्ष्मबादरभेदेषु सूचकश्चरश्चौरः सूतसूतिरिति सूतात्मज ! न सूत्र आर्त् सूत्र्यतां 3 / 270 | सूर्यहासमसिं 16/113 | सूर्याचन्द्रमसौ 18/33 सेकातिरेक 6/387 सेचं सेचं त्वया 6/503 | senAkalakalod6/653 | सेनानुगमशौण्डेषु 13 / 318 सेनान्तर्दिद्युते 1/392 सेनाभिरुग्रसेनो 2/100 10 / 452 10 / 445 12 / 245 8/407 9 / 53 13 / 191 9/84 | सैनिकानां नगोत्तुङ्ग सैन्धवस्य सैन्धवोद्धूतसैन्धवोद्धूतधूली 17 / 34 15 / 126 सेनाऽग्रे धवलैरश्वैः सेवागतानां सेवागुरौ सेवायातैर्दिशा 12 / 127 1 / 422 सैकते कुसुमसैकतेषु 16 / 334 | सैन्यं सर्वाङ्ग 7 / 384 सैन्ययोरुभयो 10 / 282 9 / 253 सैन्यरेणुभिरश्रान्तं सैन्यैः समस्तै 9 / 36 | सैन्यैरैक्षि पुरः सैवमाख्याय 11 / 70 सैवेयं यन्मणि सैष ज्याकर्षणा सैष दुर्योधनो 17 / 181 4 / 294 | सैष नः सैष नम्रारि 8 / 166 15/87 सैष नि:शेषभूपाल 1 / 357 | सोत्कण्ठमानसो 4 / 245 सोत्प्रासमित्यु 3 / 460 सोपद्रवे वनेसोपरोधमिति 6 / 927 16 / 206 | सोमदत्त कलिङ्गेश 2/97 14 / 139 | 11 / 22 7/656 3 / 104 1 / 582 | सोऽथ चित्राङ्गदं 9 / 129 | सोऽथ तं पृथिवी12 / 466 | सोऽथ तत्काल9 / 241 13/319 सोऽथ द्रोणं सोऽथ पप्रच्छ 7/381 4 / 54 13 / 437 [ पाण्डवचरित्रमहाकाव्यम् ॥ 1/253 2/ 348 1/257 6/790 14 / 296 13 / 403 12/24 6/577 9/117 15/65 6/772 6/501 11 / 115 6/574 13/ 745 7/661 6/489 10/45 1/183 1/52 5/250 9/110 2/149 2/ 276 2/60 14 / 254 2/147 16/83 8/324 1/438 18/61 15/35 सोऽथ विप्रो 5/526 | सोऽथ सर्वाङ्ग 4/85 सोऽथ सान्तमयै सोऽथ सार्थपतिः सोऽथ स्वय सोऽधावन्मुष्टिना सोऽग्रजन्मासोऽतिभीष्मो 12 / 299 10/191 | 12/160 7 / 289 3 / 489 13/1098 सोऽथ पप्रच्छ सोऽथ मां मुदितो सोऽथ मे 4/48 सोऽधुना 17/30 | सोऽनुयुक्तस्ततो 13 / 597 | सोऽन्धकूपे 10/258 | | सोऽपि प्रिया सोऽपि पल्लवित सोऽपि फाल्गुन सोऽपि व्यज्ञाप सोऽपि शृङ्गे सोऽपि शौर्या सोऽपि सम्मानयासोऽपि स्वरूप 13/8 13 / 1097 | सोऽप्यभाणीद्भृशं 13/1099 सोऽप्यभाषत 11 / 90 सोऽप्यभाषिष्ट 7 / 197 | सोऽप्यवादीत्तवायं 13 / 758 सोऽप्यस्मै kathayA3/306 17/341 | सोऽप्याख्यत्कुशला- 6/507 7 / 449 9 / 35 सोऽप्याख्यद्भद्र सोऽप्याह तनयं 13 / 207 4/363
Page #820
--------------------------------------------------------------------------
________________ [805 परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] सोऽप्युन्मील- 6/580 | सौभ्रात्रं पाण्डु- 5/8] स्थिरो भव तवा 7/313 सोऽप्युपासित- 9/206 / सौम्य ! वीक्षे 8/215 | स्थेयसीमिव 13/710 सोऽप्युवाच 17/249 | सौम्ये च दुःप्रधर्षे 6/5 | स्थेयांसौ 10/206 सोऽप्युवाच 1/92 सौरभेयीः 10/370 स्थैर्यगर्वं च 13/109 सोऽप्यूचे 16/3 सौरभोदारमन्दार- 5/430 | स्नातपीताः 12/238 सोऽप्यूचे कंसतः 2/196 सौरभ्यसारघनसार- 9/380 स्नात्रान्तरेषु 6/103 सोऽप्यूचे तं 13/787 सौविदश्रेणिसंरुद्धाः 12/169 स्नानक्रियां वितन्वान: 5/131 सोऽप्यूचेऽतिप्रिया 4/355 सौहार्द हि कियन्मानं 3/452 स्नानभुक्त्यादिना 6/548 सोऽप्येवं वादया- 2/133 स्कन्धं 8/8 स्नानीयानि जल- 6/101 सोऽप्रीणयत्तथा 4/94 स्कन्धन्यस्तहरि- . 18/51 स्नुषा वः शतशः 2/154 सोऽब्रवीतान्किमेतां 10/178 स्कन्धारोहार्थ- 8/12 स्नुषाऽथ पाण्डुराजस्य 10/81 सोऽब्रवीत्प्रेयसी 10/134 स्कन्धावारं 13/1106 | स्नेहतो दुहितुः 1/190 सोऽब्रवीत्सीरिणं 18/71 स्तनयोरपि पीनत्वं 2/20 स्नेहादापदमस्मासु 8/155 सोऽब्रवीदथ 17/154 स्तनोपपीडमा- 7/626 | स्फारं प्रत्यापण- 16/204 सोऽब्रवीदेतया 4/325 स्तम्भमुत्तम्भयामास 4/114 स्फुरदम्भः 1/12 सोऽभिधायेति 5/129 स्तम्भाः स्वर्ण- 4/98 स्मरः प्राप परां 1/540 सोऽभिवन्द्य 5/216 स्तम्भिता इव 6/947 स्मरन्ती जिन 8/30 सोऽभूत्तथापि 2/218 स्तुत्वा स्तोत्रैर्जिनं 8/203 स्मरन्पञ्चनमस्कार- 13/513 सोऽभ्यधाद्भभुजा 10/64 स्तुमो जलधिमेवै- 6/189 स्मरभोगिफणा- 16/110 सोऽभ्यधान्नः 7/682 स्तृणोति स्म 13/843 | | स्मरव्यापारनिपुणा 8/401 सोऽयं चेद्विश्व- 18/57 स्तोत्रश्चित्रैर- 7/115 | स्मरसोदर 1/481 सोऽयं प्राक्कर्मणां 4/372 स्त्यानीभूयं 4/10 स्मरस्तस्मिन्नपि 1/506 सोऽयं मन्ये 10/353 स्त्रियां पूर्वस्त्रियां 13/150 | स्मरस्येतत्परि- 18/72 सोऽरिष्टानि 2/247 स्त्रियो बभूवुः 17/77 | स्मरस्येतद्विराटेषु । 14/317 सोऽवदद्भद्र ! 3/284 स्त्रीजातिस्नेह- 5/237 | स्मरार्ताः 8/372 सोऽवधीरित- 13/810 स्त्रीस्वभावभुवा 13/780 स्मरेन्द्रमुरजि- 6/259 सोऽवोचत्कारितः 7/526 / स्थलाब्जिनीधिया 6/120 स्मृता तु 7/407 सोऽवोचन्नृप 2/253 स्थलेभ्योऽभ्यधिकं 4/90 स्मृताभिः 8/206 सोऽशंसद्देव 1/472 स्थानस्थानोल्लस- 4/427 स्मृतिवेदिभिरावेद्य- 11/30 सोऽस्मिन्पदाभ्या- 5/116 स्थाने स्थाने 12/138 स्मृत्वा द्रोणार्पितं 8/331 सोऽहं तप्त्वा 6/844 स्थापयाञ्चक्रिरे 15/96 स्मृत्वाऽथ सौधमध्ये निरुद्धो- 2/111 स्थापिते च 9/353 स्मेरयन्तोऽधिकं 4/91 सौधे कदाचन 1/591 | स्थित्वा स्थले 8/314 स्यन्दने भय- 1/283 सौधोपरि 11/391 स्थित्वाऽतिमहती 9/280 | स्यातां राका- 14/233 सौबलोऽप्यभ्य 6/153 | स्थिरत्वं सौष्ठवं 3/361 स्यादेवमपि वा 6/788
Page #821
--------------------------------------------------------------------------
________________ 806] स्यामलिम्ना स्त्रस्तोत्तरीयसिचयः स्त्रोतस्विनीप्रवा स्त्रोतस्विनीर स्वकान्तवदने स्वकीयैरिव स्वकीर्तिकलम स्वचक्रेणैव स्वच्छन्दं वद स्वच्छन्दनिर्यदानस्वच्छां तदैव स्वच्छाम्भसः स्वजनोर्वीपति स्वदेहेऽपि स्वप्ने भीमार्जुनौ स्वप्ने रविवितीर्णस्वप्रतिज्ञातनिर्वाह 13 / 744 स्वर्गश्च सोऽप 3 / 455 | स्वर्गापवर्गयो 4/438 स्वर्लोकपथिकीं 7/368 13 / 1065 | 5/284 स्वद्वेष्टयितुं स्वयं गलित स्वयं दीर्घाक्ष स्वयं दोष्मन्पदे स्वयं मणिमयं स्वयं रसवतीं तां 18 / 147 स्वागतं 8 / 152 svAgatakriyayA3/475 | स्वाजन्यप्रणयेन 10 / 121 स्वबाणग्रहणे 8 / 227 स्वभावतो 17/278 | स्वादुभिर्मृदुभिस्वभुजोर्जित्यपर्यन्तं 11/290 | स्वाधीनपतिका स्वादं नागरखण्डानां स्वादयिष्यति 16 / 228 svAdhyAyadhvanivA6/571 | स्वानुष्ठानेषु 5 / 329 | स्वामिनः kIrti7/674 |स्वामिनाऽथ स्वल्पा प्युज्जृम्भते स्वल्पैः कल्पद्रुमस्ववासःपल्लवाग्रेण 13/368 स्वस्ति द्वारवती 14 / 216 स्वस्तिगर्भमुखाब्जेन स्वस्थानं मालिनीं 11/275 3/249 स्वस्थानं मेदिनी 6/89 13/249 | स्वस्वदेशप्रसूतानि 8/502 स्वस्वदेशोद्भवैस्तैस्तैः 6 / 93 4/410 |स्वस्वासनोपविष्टानां 9 / 359 8 / 559 स्वामिन् ! 6/773 | स्वामिन् ! 3/102 | स्वामिन्कोऽयं स्वयं सागर स्वयं सिंहासनासीनस्तं 8 / 367 स्वयंवरे तु स्वयंवरेऽथ स्वयमाश्वासिता 1 / 440 2 / 127 9/7 11 / 119 स्वयमासन्न स्वयमुत्पाटयामास 16 / 306 स्वयमेव धा 13/143 स्वयमेव पुरे 2 / 35 स्वयमेवात्तसंन्नाहः 14 / 113 6/897 स्वरामणीयकाक्षि स्वामिन्नस्माद्दुरास्वामिन्नूचे - स्वामिन्पुरातस्वामिन्विश्वस्य स्वामिवैरेण स्वाम्यादेशात्ततः स्वाम्येकदत्तनयनां स्वेदमेदस्विनिः स्वेदोदबिन्दुसंदोहैस्वैरमस्यां च [ पाण्डवचरित्रमहाकाव्यम् ॥ 1 / 211 | स्वैरमाराममारामं 15 / 49 स्वैरमुज्जृम्भित 5/288 [ह] ह हा बाहुसहायोहंहो ! क्षत्रकुलो 4/454 13 / 33 9 / 307 |हंहो ! नेमिकुमारो 16 / 156 |हंहो ! बर्हिन्नहो 11 / 87 हंहो ! विद्याधराधीश 10/187 5/450 हठाकृष्टमुखाम्भोजः हतं पौरोगवेनाथ हतवत्यपि हतशेषान्परित्यज्य हतस्तम्बेरमस्तोहतास्तोयेन 17 / 173 1 / 163 हते प्रसभमात्मीय 12 / 1981 |हते सकुञ्जरे 6 / 37 हते हिरण्यनाभेऽथ 1 / 196 हतेऽस्मिन्कौरवानी 2/ 265 7/382 8/23 15/86 9/108 17/204 16 / 278 हतैवाहं हतोऽश्वत्थामना हत्वा च हन्त ! हेमाङ्गदे हन्त गोविन्द ! हयाः कैश्चिद्गदाः 5/211 | हयादुत्तरतो 13 / 1086 | हयौघहेषितै 12 / 498 | हरिः प्रत्याह 13/340 14 / 111 13 / 516 7 /618 13 / 506 13/800 5 / 266 13 / 922 हन्त स्वसा 5/246 हन्ति हन्ताय 13 / 438 हन्तुं कंसस्य 2 / 432 17 / 48 6 / 332 | हन्तुमोजायमानोऽपि 1 / 101 14/31 | हन्यतामधुनैवायं 17 / 265 14 / 274 14/57 हरिः प्राप हरिं जघान 3/60 4/311 7/655 16 / 342 5/34 हरिं mUcchAla10/150 हरिदश्वरथाश्वाभ । 5 / 79 हरिमित्रोऽन्यदा 10 / 308 1 / 304 16 / 78 7/6 5/355 12 / 222 10/217 13/115 13/330 14 / 151 1/579 13/293 12/147 4/41 2/ 331 14 / 261 14 / 131 2/406 10/61 6/708
Page #822
--------------------------------------------------------------------------
________________ हिरण्मयै हि 18/37 परिशिष्टः [1] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [807 हरिरित्यभिधा- 12/304 | हा ! नाथ ! 13/1080 | हितमप्यहितं 14/39 हरिर्मत्कार्मुको- 11/62 | हा ! नाथ ! 13/1101 / हित्वा जलाशयान्हंसाः 6/241 हरे पुनः प्रहाराय 2/407 | हा ! नाथ ! 6/525 / हित्वा मनोहरा- 1/586 हरेरन्तःपुरे 16/80/ हा ! ममज्ज जले 8/525 | हित्वा हिरण्यकोटी- 4/80 हाङ्गणे नपा- 6/193 | हा ! ममास्तमिते 13/1093 | हिमालयमथारुह्य हाद्यर्हाणि 18/186 | हा ! लक्ष्मीकेलि- 18/39 | हिरण्मयमयं 4/2 हर्षकोलाहलैर्जातु 6/473 | हा ! वत्स! 13/1003 | 14/271 हर्षसोत्कर्षमाभाष्य 5/452 हा ! वत्स! 13/1074 | हिरण्यनाभमुख्यानां 14/81 हर्षाकुलचल- 5/483 | हा ! वत्सा! 13/1024 | भूपाल- 5/245 हर्षादिति 1/50 हा ! विश्वेष्वक हिरण्यपुरमित्यस्ति 5/229 हर्षादुत्तोरणाशेष- 11/47 | हा ! हा ! धिग्मा- 6/725 | हुंकारेण ततः । 8/348 5/415 | हा दुरात्मन्नल 6/421 कारेऽपि सति 12/17 harSotphulla6/257 हा वत्स पार्थ 9/290 हुण्डिकः 6/487 हल्लीसक 7/636 / हा विधे ! विदधे 5/293 हुताशैः संस्कारं 18/274 हसन्त इव 12/216 हा विधे 6/411 | हृदयेन नरेन्द्र- 10/408 हसन्नाह पुनर्भीमः 9/179 | हायनैः सोऽथ 1/76 | हृदि यस्यैकदेशेऽपि 12/417 हसन्नुवाच 14/122 | हारकुण्डले- 5/162 | हृषीकेशसमाहूत- 16/163 हसन्नेमिकुमारोऽथ 16/243 | | हारयष्टिमहीपृष्ठे 4/8 | हृष्टो रथमनाधृष्टि- 2/436 हसित्वा तानना- 2/304 हारयामास 6/341 हृष्यन्मनोभिः 1/324 हस्तिनापुर 17/1 हारिताखिलनरेन्द्र- 6/1022 | हेतुर्मातः 13/779 हस्तिनापुर 7/146 हारितायां क्षणादक्ष- 6/930 | हेतोः कुतश्चन 11/51 हस्तिनापुर 7/37 हारिताऽपि न 6/958 | हेतोः कुतश्चिदेते 9/300 हस्तिनापुर 7/505 हारितेभरथाश्वीयः 6/923 | हेतोः कुतोऽपि 1/509 हस्तिनापुर 8/174 हारितेषु प्रतीपेन 6/937 | हेमन्तहिमसम्भारे 6/188 हस्तिनापुरमभ्येत्य 6/880 हालाहलमयं 13/1012 | हेमस्तोमैस्ततस्तै- 10/59 हस्तिनापुरवास्तव्यः 11/163 हासयन्नथ 3/51 हेमाङ्गदश्च भूपालो 5/462 हहा ! सखि! 16/211 हास्तिकाश्वमयी 12/337 | हेमाम्भोजतती- 5/203 हा ! कंसध्वंस 18/38 हास्यलोभ- 15/88 | हेलया चापमारोप्य 4/249 हा ! कल्पपाद- 13/1081 हाहा ! किमेतदारब्धं 8/454 | हेलोत्फुल्लकपोलेन 16/37 हा ! कृपाणपयः 13/1005 हाऽभिराम 13/1091 | हैडम्बेयोऽपि 12/437 हा ! कौरव- 13/1004 | हिडम्बबककिर्मीर- 8/97 | हैमन्तिक 13/173 हा ! तत्राप्यस्य 17/349 | हिडम्बबककिर्मीराः 9/288 | हैयङ्गवीनगो 4/55 हा ! दुर्योधन 13/1006 | 7/360 ह्यस्तने गोग्रहे 11/76 हा ! दैव! 18/45 | हिडम्बां सह बालेन 8/421 | ह्रियन्ते स्म 11/92 हा ! धिक्साक्षाद- 18/9 | हिडम्बाकुक्षि- 13/452 | ह्रियन्ते स्म 13/339
Page #823
--------------------------------------------------------------------------
________________ परिशिष्टः [2] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम् सुभाषितानांश्च क्रमः ॥ पद्यांशः सर्ग:/श्लोकः योग्यं सुतं वा शिष्यं वा नयन्ति गुरवः श्रियम् ॥ 1/155 भवेत्कन्या कुलीना हि पित्रादेशवशंवदा ॥ 1/161 सत्त्वं चेदेकमप्यस्ति किमन्यैर्बहुभिर्गुणैः । तदेव हन्त ! चेन्नास्ति किमन्यैर्बहुभिर्गुणैः ॥ 1/220 इह च प्रेत्य च प्रीत्यै तादृशा हि सुताः पितुः ॥ 1/256 न हि विस्मृतिमभ्येति प्रतिपन्नं महात्मनाम् ॥ 1/257 प्रायेण यौवनान्धानां सुलभो हि विपर्ययः ॥ 1/330 भवेद्वाङ्मनसातीतः प्रभावो हि महात्मनाम् ॥ 1/362 रामासु भृशमासक्तिः कारणं राजयक्ष्मणः ॥ 1/364 विघटन्ते हि कार्याणि प्रतिकूले विधातरि ॥ 1/468 देवतोपहितानां हि वस्तूनां महिमाऽद्भुतः ॥ 1/493 तादृशा पुत्ररत्नेन वियुक्तः को न खिद्यते ॥ 1/554 अन्तर्द्रव्यानुरूपा हि पयस्यामोदसम्पदः ॥ 2/6 सुरोपितः फलत्येव सद्यः सुकृतपादपः ॥ 2/19 अरुणे प्रगुणे ध्वान्तं न ह्यपाकुरुते रविः ॥ 2/58 ज्ञात्वा विपन्नं सोदर्यं को हि धैर्यं न मुञ्चति ? ॥ 2/118 न हि क्षुभ्यन्ति शौण्डीराः प्रत्यर्थिषु बहुष्वपि ॥ 2/137 ग्रहा अपि परक्षेत्रात् श्लाघ्याः स्वं क्षेत्रमागताः ॥ 2/152 मृत्युदौर्गत्ययोर्वार्ता न स्यात्कस्यातिहेतवे ॥ 2/170 उड्डामरभुजस्थाम्नामनास्था क्षामधामसु ॥ 2/204 स एव निधनं गच्छेदिच्छेदत्याहितं सताम् ॥ 2/216
Page #824
--------------------------------------------------------------------------
________________ परिशिष्टः [ 2 ] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम्... ॥ ] पश्य कस्यापि न द्वेष्यस्तपनोऽतितपन्नपि ॥ जन्मान्तरकृतः स्नेहः प्रह्वयत्येव मानसम् ॥ न मृत्युसदृशं दुःखं न सन्तोषसदृक् सुखम् ॥ मातुर्न्यक्कारमाकर्ण्य सकर्णो हि क्षमेत कः ॥ मरुस्थले हि कल्पद्रुरात्मलाभं लभेत किम् ? ॥ कर्षकेणेव सद्बीजमुप्तं काले फलेद्वचः ॥ भवेदासन्नपातानां मर्यादाया व्यतिक्रमः ॥ चौरस्वीकारकर्ताऽपि शीर्षच्छेद्यो हि चौरवत् ॥ किन्तु क्षेत्रं च कालं च समाश्रित्य शरीरिणाम् । भवन्ति भागधेयानि विविधानि न संशयः ॥ उत्कल्लोलं भवेच्चेतः श्रुतेऽपि तनुजन्मनि ॥ दत्ते क्रुद्धो विधिर्न किम् ? ॥ उशन्ति सत्यमेवैतद्बुद्धिः कर्मानुसारिणी । कर्माणि हि प्रतिप्राणि पृथक्प्रसवते फलम् ॥ प्रातःकालोपलब्धो हि स्वप्नः सद्यः फलप्रदः ॥ अल्पमल्पेतरस्यार्थे त्याज्यमित्थं विदुर्बुधाः ॥ क्षयः कुलस्य चेत्पुत्राद्वृद्धिस्तर्हि कुतो भवेत् । भानोश्चेद् ध्वान्तमाकाशे प्रकाशः स्यात्कुतस्ततः ? ॥ गुरवो हि समाशयाः ॥ यस्य यादृक्परो लोकस्तस्य चेष्टा हि तादृशी ॥ वनेषु दन्तिनो दन्तक्रीडाऽपि तरुभञ्जनी ॥ यद्वा नैवास्ति मर्यादा काऽप्यनालोच्य वादिनाम् ॥ न ह्येरण्डो गजेन्द्रस्य कटकण्डूयने क्षमः ॥ किं लोकाधिकधामान: सहन्ते तेजसो वधम् ? ॥ अर्धराज्यहरो योऽपि सोऽपि वध्यो महौजसाम् । किं पुनर्ब्रहे तस्य ? सर्वराज्यहरोहि यः ॥ उदीयमानोऽप्युच्छेद्यो विरोधी व्याधिवद् बुधैः ॥ पुंसां जाग्रत्सु भाग्येषु विपत्तिरपि संपदे ॥ करप्राप्ये फले को हि समारोहति भूरुहम् ? ॥ सुहस्तहस्तमुक्तानि बाणायन्ते तृणान्यपि ॥ शालिबीजं च विद्यां च वप्तुकामैर्मनीषिभिः । सुक्षेत्रं च सुपात्रं च विना पुण्यैर्न लभ्यते ॥ [809 2/218 2/222 2/251 2/ 331 2/ 337 2/340 2/407 2/415 2/457 3/8 3/19 3/30 3/101 3/143 3/146 3/154 3/155 3/175 3/176 3/177 3/179 3/190 3/191 3/210 3/235 3/238 3 / 261
Page #825
--------------------------------------------------------------------------
________________ 4/455 810] [पाण्डवचरित्रमहाकाव्यम् ॥ किं केशरिकिशोरोऽपि केनचित्परिभूयते ? ॥ 3/291 यो हि स्मरणमात्रेण हन्ति संतमसं भृशम् । अवाप्नोतु गुरोस्तस्य तरणिः करणिं कथम् ? ॥ 3/311 गुरुभक्तिद्वितीयेन कः सत्त्वेन न रज्यते ? ॥ 3/318 किं कुलेन पितृभ्यां वा ? गौरवं हि गुणैर्नृणाम् । अधिरोहति मूर्धानमरविन्दं किमन्वयम् ॥ 3/442 पपात पादयोस्तस्य दैवतं हि परं पिता ॥ 3/456 मृगारातिपदे हन्त गोमायुः किमु जायते ॥ 3/461 चुलुकाऽऽचान्तसप्ताब्धेः कुलं कुम्भोद्भवस्य किम् ? ॥ 3/463 par3हे par3एरुहो वृद्धिः सौरभं तु स्वतोभवम् ॥ 3/476 अमृतेनामृताभीशुरेव स्पर्धितुमर्हति ॥ 3/482 मत्तद्विपकपोला हि मदपानकुतूहलम् । पूरयन्ति द्विरेफस्य नाऽऽलेख्यकरिणां कटाः ॥ 4/30 विलोकन्तेऽन्यमन्यस्य कण्ठाश्लेषं वितन्वते । चित्ते दधति याश्चान्यं तासु वेश्यासु का रतिः ? ॥ अनर्थबीजं राजीवचक्षुषो हि प्रचक्षते ॥ 4/462 भारे महोक्षवाह्ये हि किमु दम्यो नियम्यते ? ॥ 5/36 नातिक्रान्तगुरूणां हि क्रिया काऽपि फलेग्रहिः ॥ 5/45 अत्याहिते हि साधूनामतिभूमिर्न दूषिता ॥ 5/46 मलीमसानि चेतांसि साधुष्वपि हि पाप्मनाम् ॥ 5/62 प्ररूढप्रणयं सन्तो नान्यमप्यवजानते ॥ 5/98 वाहिनीनां हि सर्वासामाधारो वारिधिः परम् । / 5/127 मृगोच्छेदेऽपि किं कामं सिंहः संरम्भते क्वचित् ? ॥ 5/180 धर्मोऽयं यैः श्रियो रक्षाकोविदः सौविदः कृतः । . चिराय ते भजन्त्येतामखण्डितसतीव्रताम् ॥ 5/217 जगद्भयंकरस्मेरमुखः संसारकेसरी । धर्मद्रुमाधिरूढानां यदि न प्रभवत्यसौ ॥ 5/218 सिच्यन्ते धर्मकुल्याभिर्मुक्तिशर्ममहीरुहः । तासां तटतृणायन्ते सुरासुरनरश्रियः ॥ 5/219 अयं च निर्ममे धर्मस्तथा प्राग्जन्मनि त्वया । निःशेषभुवनोर्जस्वी यथेदानीमजायथाः ॥ . 5/220
Page #826
--------------------------------------------------------------------------
________________ परिशिष्टः [ 2 ] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम् .... ॥ ] इदं च जगदाधाय दोस्तम्भैरकुतोभयम् । भविष्यसि भवेऽत्रैव मोक्षलक्ष्मीस्वयंवरः ॥ तिग्मद्युतेः परित्रस्तस्तमः स्तोमः क्व लीयते ? ॥ कृतविध्यातदीपस्य तमो हि बहुलायते ॥ वैरङ्गिको मृगाङ्कोऽपि कौमुदीरेचितः सताम् ॥ शोषिते हि न पाथोधौ जीवन्ति जलजन्तवः ॥ मृगारौ जागरूके हि का मृगस्य प्रभूष्णुता ? ॥ को हि कण्ठीरवाक्रान्तां मृगीमाक्रष्टुमीश्वरः ? ॥ न द्विपेन्द्रोऽप्यलं स्थातुं का कथा हिरणस्य तु ॥ शङ्के परोपकाराय सृष्टिर्भुवि भवादृशाम् । निर्माणं हि सहस्त्रांशोर्जगदालोकहेतवे ॥ प्रीतिक्रीतानिमान्प्राणान्भुजक्रीतिरिमाः श्रियः । गुणक्रीतमिदं राज्यं कृतार्थय यथारुचि ॥ अभीष्टो ह्यतिथिः कामं गृहसर्वस्वमर्हति ॥ भास्वत्युदीयमाने हि किमु जीवति नाम्बुजम् ? ॥ जरस्यपि मनः कुर्वन्नरो भोगाभिलाषुकम् । प्राकृतैरपि हस्येत किं पुनर्विशदाशयैः ॥ मधोरभ्युदयः श्रेयान्विना न मलयानिलम् ॥ कोविदः को हि कुर्वीत मीमांसामगमोक्तिषु ॥ श्रयन्तीह सुधारश्मि न मुदे कस्य कौमुदी ॥ भृशायन्ते हि तेजांसि प्रदीपे जातवेदसः ॥ निदेश्यैर्हि जयो राज्ञां कीर्तिमावहते पराम् ॥ मृगेन्द्रः करिणो हन्ति किं मृगैः परिवारितः ? ॥ सन्तो हि स्फुटदानन्दकन्दलाः स्वजनोदये ॥ नदी मोदयते तावद्यावन्नालोक्यतेऽर्णवः । तावदालोककृद्दीपो यावन्नोदेति भानुमान् ॥ किंश्रियो यासु नोत्कर्षतारतम्यस्य विश्रमः । किंशूरः समरे यस्मै तिष्ठतेऽन्योऽपि दोर्मदात् ॥ वलक्षमुदये भानोः पुण्डरीकं विकस्वरम् । मलिनं पश्य सङ्कोचमन्दमिन्दीवरं पुनः ॥ [ 811 5/221 5/248 5 / 261 5/272 5/295 5/324 5/345 5/360 5/372 5/381 5/403 5/416 5/466 5/473 5/475 5/476 6/4 6/14 6/16 6/143 6/184 6/185 6/200
Page #827
--------------------------------------------------------------------------
________________ 812] [ पाण्डवचरित्रमहाकाव्यम् ॥ 6/201 6/202 6/203 प्रथन्ते मन्मथस्यैव वसन्तस्य हि सम्पदः ? ॥ किं नाम्भोधिः स्पृशेल्लक्ष्मीमुदये मृगलक्ष्मणः ? ॥ कोऽयं राकानिशीथिन्यामन्धकारः प्रगल्भते ? ॥ किं गण्यते स जीवन् ? यः परिक्लिष्टोऽपि जीवति । किमिन्दोरुदयः सोऽपि यः पयोदैस्तिरोहितः ? ॥ खञ्जिताङ्घ्रर्वने दैवाद्गतविक्रमतेजसः । वरं मृत्युर्मृगारातेर्न करिभ्यः पराभवः ॥ स्वपुरं प्रति लोकानामुत्कण्ठा हि बलीयसी ॥ दुःखी ध्वान्ते हि लोकोऽयमुलूकः पुनरुन्मदः ॥ शुष्के हि सरसि ग्रीष्मे कियन्नन्दन्ति दर्दुराः ॥ विपर्येति भृशं पुंसां बुद्धिः क्रुद्धे हि वेधसि ॥ दुर्धराः सरितामोघाः प्राप्तौ ह्यम्भोदसम्पदः ॥ मृत्युमाप्नोति शार्दूल्याः पतीयन् मृगधूर्तकः ॥ पथि स्वच्छन्दचारस्य प्रत्यूहो हि स्त्रियो महान् ॥ मार्गसम्पातखिन्नानां निद्रा ह्यभ्यर्णवर्तिनी ॥ नान्योऽपि स्वयमारोप्य छिनत्ति बदरीमपि । फलिताशेषसङ्कल्पां किं पुनः कल्पवल्लरीम् ? ॥ यदि वा जड एवासि मन्येऽम्भोजनिवासतः । तेनेन्दुमपि निर्माय कदर्थयसि राहुणा ॥ चिरं न खलु नर्मापि शर्मदं भवति क्वचित् ॥ स्थूले अपि निजे शृङ्गे भाराय वृषभस्य किम् ॥ नारीणां पतिशून्यानां पितैव हृदयार्तिहृत् ॥ मृत्योर्हि सम्भृतानेकसुकृतो नाभिशङ्कते ॥ संसारेऽस्मिन्ननित्यानि जीवितं यौवनं श्रियः । सक्तैरेष्वेव हा मूढैर्मानुषं जन्म हार्यते ॥ अस्य मानुष्यकल्पद्रोः फलं मुक्तिसुखं परम् । उत्तिष्ठध्वं जनास्तस्मै विमुच्य मृगतृष्णिकाम् ॥ मा भैषीर्वत्स मा भैषीव्रतमादत्स्व सम्प्रति । जन्ममृत्युभयं हन्ति कृतमेकाहमप्यदः ॥ सत्यो हि दुरतिक्रमाः ॥ 6/208 6/209 6/293 6/330 6/338 6/339 6/342 6/347 6/381 6/383 6/412 6/413 6/519 6/525 6/531 6/557 6/600 6/601 6/617 6 / 645
Page #828
--------------------------------------------------------------------------
________________ परिशिष्टः [ 2 ] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम्.... ॥ ] तत्त्वेनाविदितेऽप्यर्थे प्रमाणं हि मनः सताम् ॥ माननीया महासत्यो हन्त भूमीभुजामपि ॥ दक्षा हीङ्गितवेदिनः ॥ कादम्बिन्याः कथं नाम जीवलोकोऽनृणी भवेत् ? ॥ मातृस्वसापि मातैव तत्पुरः का खलु त्रपा ? ॥ बली को नाम कर्मणाम् ? ॥ न खल्वात्मप्रियां यान्तीमन्यत्र सहते सुधीः ॥ किं नु केनापि गृह्यन्ते जीवतोऽपि हरेः सटा ? | तक्षकस्य फणारत्नं कृष्यते श्वसतोऽपि किम् ॥ अद्यापि रत्नगर्भेयं वहते नाम सान्वयम् ॥ प्रभाते हि स्वप्नः सद्यः फलेग्रहिः ॥ पुंसां भाग्येऽनुकूले हि सिध्यन्ति सकलाः क्रियाः ॥ पदादध्यासितात्पातस्त्रपाकारी हि दोष्मताम् ॥ प्रच्युतप्राभवैः स्थातुं न शक्यं संस्तुते जने ॥ द्यूतं हि नास्स्यतिक्षेमंकरं कस्यापि दृश्यते ॥ तावदाप्तगिरो धर्मकृत्यमायतिचिन्तनम् । गृह्णाति देहिनां मोहो यावन्मनसि न स्थितिम् ॥ दारवीयोऽपि नाराचो भिनत्ति कदलीद्रुमम् ॥ कौशिका हि सहस्त्रांशुव्यसनस्पृहयालवः ॥ व्यसनैः सह वास्तव्याः किंनाम स्युर्गुणाः क्वचित् ? / दृष्टं क्वाप्येकपात्रस्थं पीयूषं च विषं च किम् ? ॥ सतामपि विधौ क्रुद्धे विपर्यस्यति शेषी ॥ त्यजन्ति राजहंसा हि मेघाऽऽलिमलिनं तमः ( नभः) ॥ दुर्जनैकधुरीणाय तस्मै द्यूतसृजे नमः । येन कामप्यनीयन्त महान्तोऽपीदृशीं दशाम् ॥ न प्रियागः सहास्तेऽपि पक्षिणः किमु दोर्भृतः ? ॥ केषां न पक्षपातः स्यात्तादृशेषु महात्मसु ? ॥ रोहिणीरमणं राहुर्ग्रसते न बुधान्तिके ॥ चूडाचन्द्रं महेशोऽपि न जातु त्यजति क्वचित् ॥ दानमौचित्यविज्ञानं सत्पात्राणां परिग्रहः । सुकृतं सुप्रभुत्वं च पञ्च प्रतिभुवः श्रियः ॥ [ 813 6/670 6/688 6 / 695 6/697 6 / 726 6/734 6/779 6/789 6/799 6/818 6/854 6/866 6/874 6/875 6/877 6/892 6/912 6/919 6/921 6/922 6/944 6/1005 7/15 7/49 7/66 7/69
Page #829
--------------------------------------------------------------------------
________________ 7/70 814] [पाण्डवचरित्रमहाकाव्यम् ॥ सदा वशंवदैरेतैः प्रतिभूभिरभून्नृपः । एतेभ्यस्त्रिगुणान् वत्स विद्धि राज्यहरान्पुनः ॥ अरिषड्वर्गसंसर्गः प्रकृतौयोग्यकर्मसु । नये धर्मे प्रतापे च विमुखत्वमनारतम् ॥ 7/71 अज्ञानमनृतं लञ्चा निखिलव्यसनं तथा । एते राज्यहृतौ वत्स स्युः पञ्चदश दस्यवः ॥ . 7/72 विना चन्द्रं समुद्रस्य दशा जायेत कीदृशी ? ॥ 7/102 सन्तः स्रोतस्विनीस्रोतःश्रितानालोक्य वेतसान् । दैवमेवानुवर्तन्ते पुनरुन्नतिकाक्षिणः ॥ 7/236 क्रुद्धो विधिरुपाधत्ते विपदो हि पदे पदे ॥ 7/242 प्राप्य कल्पलतां स्वल्पाः कोऽनुरुध्येत वीरुधः ॥ 7/283 कुरुश्रेष्ठा नहि घ्नन्ति निरायुधम् ॥ 7/297 पुरो हि पूष्णः पुष्णन्ति न चयं ध्वान्तवीचयः ॥ 7/315 प्रमाद्येत्कः सविद्यो हि महीयसि विरोधिनि ? ॥ 7/329 अहो ! महानुभावानां प्रभावो दुरतिक्रमः ॥ 7/351 वाचस्पतेरपि सतीमहिमा नहि गोचरः ॥ 7/356 उपकुर्वीत किं नाम दरिद्रश्चक्रवर्तिनः ? ॥ 7/373 उपकुर्वन्ति सन्तस्तु पूर्वानुपकृता अपि । केनाप्युपकृता किंनु लोकं प्रीणाति चन्द्रिका ? ॥ 7/374 एक एव पुमर्थेषु धर्मश्चूडामणीयते । दया च सर्वसत्त्वेषु तस्यापि तिलकायते ॥ 7/391 प्रावृटपाथोदवीथी च करुणा चाप्यकृत्रिमा । वनराजी च राज्यं च नवतां नयतः पुनः ॥ 7/392 दया प्राणिषु सर्वेषां गदानामगदः परः । / अनर्घ्यमायुर्दैर्घ्यस्य कारणं करुणां विदुः ॥ 7/393 शुक्तिरुन्नतिमुक्तानां मुक्तिसङ्गमदूतिका । दया नियतमेकाऽपि सर्वकल्याणकारणम् ॥ 7/394 पात्रे न्यासीकृता सम्पदधिकां वृद्धिमश्नुते ॥ 7/406 मनोऽभ्युपेतनिर्वाहे सावधानं महात्मनाम् ॥ 7/407
Page #830
--------------------------------------------------------------------------
________________ [815 7/438 7/439 7/447 7/449 7/457 7/460 7/464 7/489 7/491 7/500 7/565 परिशिष्टः [2] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम्.... ॥ ] क्लिश्यन्ते हि महात्मानः परोपकृतिकाम्यया । तरणे: कारणं किन्तु ? यद्भ्राम्यति नभोऽङ्गणे ॥ दधत्यार्तं सुखीकर्तुं कुलीनास्तापमात्मना । सुदुःसहं सहन्ते हि तरवस्तपनातपम् ॥ भस्मने भस्मसात्कुर्यात्को हि चन्दनकाननम् ? ॥ मांसैकलुब्धमनसो दैन्यगृह्या न राक्षसाः ॥ बलिनश्च विधातुश्च नियोगः केन लयते ॥ आश्रयद्रुमनाशे हि दीनाः क्रोशन्ति पक्षिणः ॥ भर्तुर्विपदमाच्छेत्तुमतिच्छेकाः कुलस्त्रियः ॥ इन्द्रनीलोपमर्दैन कः काचं परिरक्षति ? ॥ स्वल्पः क्ल्प्त्रुलोके भूयांसोऽन्ये हि भूरुहः ॥ सदाऽप्यगोचरो वाचां महिमा हि महात्मनाम् ॥ तमस्काण्डेन चण्डांशुः किं कदाऽपि विलुप्यते ? ॥ दुष्टस्य यस्य niyU~DhazcaNDAMzAvapi चण्डिमा । ग्रसते स सुधारश्मि राहुरत्र किमद्भुतम् ॥ सन्तो हि नतवत्सलाः ॥ त्यजन्ति मणयस्तेजस्त्रपुणोपहिता हि किम् ? ॥ भवेद्धि तादृशी बुद्धिर्यादृशी भवितव्यता ॥ मतिविपर्येति वेधसि प्रातिकूलिके ॥ आपदः संपदो वाऽपि न स्युश्छन्ना महात्मनाम् ॥ न हि दावानलज्वाला सहन्ते मालतीलताः ॥ विरोधिनि विधौ पुंसां वृथैव स्युर्मनोरथाः ॥ कः साम्यं बहु मन्येत खद्योतद्युतिमालिनोः ? ॥ तमोपहा रवेरेव केवलं किरणावलिः ॥ दृष्टा मित्रैरमित्रैश्च संपत् संपन्निगद्यते ॥ अन्याश्चित्रातपापाये स्युर्धान्यस्य मुखे श्रियः ॥ व्यथन्ते पार्वणे चन्द्रे दृष्टे दन्ता हि दन्तिनाम् ॥ मषीभिः स्नपितः किं नु नीलिभिः किं नु रञ्जितः ? ॥ निर्मर्यादा ह्यकृत्येषु मत्सरच्छुरिताशयाः ॥ तपो हि विहितं तीर्थे भवेदिष्टार्थसिद्धये ॥ लुम्पन्ति हन्त मर्यादां दुर्जनाः सुजनेष्वपि ॥ 7/600 7/693 8/25 8/72 8/80 8/83 8/85 8/95 8/102 8/107 8/108 8/111 8/112 8/136 8/160 8/203 8/227
Page #831
--------------------------------------------------------------------------
________________ 816 ] [ पाण्डवचरित्रमहाकाव्यम् ॥ का नाम पामरेणास्तु सङ्गतिर्मतिशालिनः ? / तमस्काण्डेन चण्डांशोः सौहार्दं हन्त कीदृशम् ? ॥ किमारवैः शृगालानामिभारिः क्षुभ्यति क्वचित् ॥ फणिनः किं फणाटोपः कुर्यात्खगपतेः पुरः ॥ विषाय किं न पीयूषमपि स्यात्पन्नगेऽर्पितम् ? ॥ भिनत्ति कुम्भिनां कुम्भानिभारिः किं परिग्रहः ? ॥ भवत्यपेया पीयूषगर्गरी गरसङ्गिनी । सूत्रं तु पुष्पसंसर्गादारोहति शिरः सताम् ॥ मनोगतं विदन्त्येव नित्यं हृदयवासिनः ॥ महानद्योऽपि सुप्रापपाराः सत्युडुपे नृणाम् ॥ केन वा यूथमध्यस्थः कलभः परिभूयते ? | व्यवसायोऽन्यथा पुंसां विधातुः पुनरन्यथा ॥ नैसर्गिकी हि महतां गुर्वादेशैकतानता ॥ अवश्यंभाविनो भावा निवार्यन्ते न केनचित् ॥ पर्वसञ्जातयोगं हि चन्द्रं सत्कुरुते रविः ॥ अवज्ञा पामरोपज्ञं न क्रोधाय महात्मनाम् ॥ द्विषा विक्रमिणाऽऽक्रान्तः किन्नु कोऽपि प्रमाद्यति ? ॥ विशेषेणोपकर्तारः साधवो पकर्तरि ॥ भानुमान् विपदं हन्ति पङ्कजानां प्रगे प्रगे ॥ अप्युष्णं न हि पुष्णन्ति पयोदाः किमिरंमदम् ॥ यद्यप्यालोकयत्यस्तं पूर्णोऽसौ प्रतिपूर्णिमम् । तथाप्युपकोरत्येव चन्द्रं दर्शगतं रविः ॥ क्षते प्रक्षिपति क्षारं हा ! धिग्वेधाः पुनः पुनः ॥ नौचित्यविधौ सन्तः परौचित्यव्यपेक्षिणः ॥ राहुबन्दिग्रहो नैव सूर्याचन्द्रमसोर्भवेत् ? ॥ दुरात्मन्युपकारोऽपि नश्येन्नीरं मराविव ॥ द्रुह्यन्ति हि दुरात्मानः सुतरां सत्कृता अपि । दन्दशूको दशत्येव पीयूषमपि पायितः ॥ रणे हि बहुशः शूरा जीयन्ते च जयन्ति च ॥ विपदः स्मर्यमाणा हि कुर्युर्दुःखं पदे पदे ॥ महात्मस्वपि निस्त्रिंशं पिशुनानां हि मानसम् ॥ 8/230 8/231 8/234 8/266 8/305 8/353 8/407 8/412 8/413 8/451 8/464 8/485 8/537 8/541 9/58 9/79 9/94 9/96 9/97 9/136 9/147 9/148 9/152 9/161 9/189 9/192 9/208
Page #832
--------------------------------------------------------------------------
________________ परिशिष्टः [ 2 ] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम्.... ॥ ] आयान्ति विपदः कर्मदूताहूता हि देहिनाम् ॥ जन्तवो हि विडम्ब्यन्ते कर्मभिर्भिन्नमर्मभिः ॥ कलङ्क हि महान्पुंसां दाराणामप्यरक्षणम् ॥ दुष्प्रयुक्तः प्रयोक्तारमभिचारो हि लुम्पति ॥ निकाचितेष्वपि तपः प्रभवत्येव कर्मसु ॥ सतां च तोयदानां च सार्वजन्या हि सम्पदः ॥ यस्य कोपो महाबाधः प्रसादश्च महाफलः । न तस्य मनसाऽपीच्छेद्विप्रियं प्राज्ञसम्मतः ॥ सुलभा खलु राज्यश्रीर्दुर्लभं मित्रमद्भुतम् ॥ कुर्वीत को हि गन्धेभे कक्षभाराधिरोपणम् ॥ आर्द्रता हि वदत्यम्भस्कुम्भस्य परिपूर्णताम् ॥ अनुभावः सतीनां हि सर्वदोषद्विषंतपः ॥ सिंहीकरावमर्शेन गोमायुः किमु जीवति ? ॥ पक्षिणोऽपि प्रियां वीक्ष्य संपन्नान्यपराभवाम् । न ह्यलंभूष्णवः सोढुं किं पुनर्मानशालिनः ? ॥ बुद्ध्यैव हि निहन्यन्ते दुर्जयाः परिपन्थिनः ॥ राजयक्ष्मा हि न श्वासकासश्लेष्मादिभिर्विना ॥ प्राणानपि तृणीयन्ति यशो हि किल तत्प्रियम् ॥ उद्धर्तव्यः सतामापन्निमग्नोऽनुपकार्यपि । किं पुनः कृतसर्वस्वोपकारोऽयं महामनाः ? ॥ विश्वदाहक्षमोऽप्यग्निर्न ज्वलत्यनिलाते ॥ भीतिर्नहि भुजङ्गेन्द्रादभ्यर्णस्थे गरुत्मति । न तमस्काण्डभीः क्वापि भास्करे करवर्तिनि ॥ करैर्हि परिमीयेत किं नाम गगनाङ्गणम् ? ॥ दावानलोऽपि को नाम वर्षति प्रावृडम्बुदे ? ॥ लज्जयाऽऽरम्भनिर्वाहो मृत्युर्युद्धेषु लज्जया । लज्जयैव नये वृत्तिर्लज्जा सर्वस्य कारणम् ॥ प्रविश्य जलधिं रात्रिं देवोऽप्यत्येति भानुमान् ॥ नारुणोऽर्के हि पृष्ठस्थे तमोभिरभिभूयते ॥ स्वशक्तेरतिरिक्तं हि ब्रुवाणोऽप्युपहस्यते ॥ [ 817 9/213 9/262 9/301 9/330 9 / 350 9/379 10/15 10/40 10 / 48 10/66 10 / 106 10 / 110 10 / 138 10 / 195 10/226 10/245 10/271 10 / 302 10 / 312 10 / 332 10 / 333 10 / 342 10 / 353 10 / 354 10/402
Page #833
--------------------------------------------------------------------------
________________ 818] [पाण्डवचरित्रमहाकाव्यम् ॥ यन्मृगेण मृगारीणां श्रद्धत्ते कः पराभवम् । मन्यते कुडवस्थाल्यां प्रस्थपाकं न कश्चन ॥ 10/403 वह्निः प्रदीपावस्थायामधिकं हि प्रदीप्यते ॥ 10/439 स्वदन्ते हि पयोराशेरापः प्राप्ताः पयोमुचम् ॥ 10/450 बन्धुस्नेहोऽप्यहो काममनर्थः पृथुचेतसाम् ॥ 11/43 प्रच्युतप्रभुशक्तेरप्युत्साहे मतिशालिनः । / कामं धर्मः सुखस्यैव जयस्य प्रतिभूर्नयः ॥ 11/54 नातिदुर्लम्भमम्भो हि वारिदे वशवर्तिनि । न च मौक्तिकदुर्भिक्षमम्भोराशौ निदेशिनि ॥ 11/56 को नाम चन्द्रमाः के वा तारकास्तरणे: पुरः ? ॥ 11/61 आकाशमणिना कीटमणे: स्पर्धाकणोऽपि कः ? ॥ 11/65 लोभोऽयं लम्भयेत्प्राणसंशयं हि गरूनपि ॥ 11/79 दम्यते क्वापि केनापि किं केसरिकिशोरकः ? ॥ 11/94 स्वयं हि निहतै गैराहारं कुरुते हरिः ॥ 11/103 न सर:कृतसौहित्यस्तृप्यतीभः कराम्भसा ॥ 11/107 नियुज्यन्ते पात्रे हि गुरुभिर्गिरः ॥ 11/117 पित्तज्वरी चिरं हारहूरादिद्विट् किमेधते ? ॥ 11/119 महात्मानो हि मुञ्चन्ति प्राणानप्ययशस्करान् ॥ 11/121 वरं वनं वरं भिक्षा क्षुद् वरं मरणं वरम् । न तु श्रीर्बन्धुसङ्घातघातपातकपङ्किला ॥ 11/124 द्वेष्टि बन्धून्धनस्यार्थे बन्धुद्वेषे धनक्षयः । तस्माद्वन्धुविरुद्धानां न धनं न च बान्धवाः ॥ 11/125 कामं घनापदुत्तीर्णः पतिस्तपति रोचिषाम् ॥ 11/147 प्राणन्ति दन्तिनः कण्ठीरवोल्लुण्ठनया कियत् ? ॥ 11/149 मांसमाकृष्यते केन सिंहदंष्ट्राकरान्तरात् ? ॥ 11/155 ध्वान्तध्वाङ्क्षविपक्षाद्याः प्रदोषस्यानुगामिनः ॥ 11/159 द्विषन्ति श्लेष्मवन्तो हि पथ्यायाप्युष्णपाथसे ॥ 11/160 भयङ्करः पयोदोऽपि ज्वलन्तमशनिं वहन् ॥ 11/170 न हंसः श्रयते हन्त वीताम्भोज-वनं वनम् ॥ 11/174 व्योम्नि पाथोदपीतेन्दौ कौमुदी कियदीक्ष्यते ? ॥ 11/175 सेव्याः किं नाम हंसानामापः प्रावृङ्मलाविला: ? ॥ 11/176
Page #834
--------------------------------------------------------------------------
________________ परिशिष्टः [ 2 ] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम्... ॥ ] हारहूरापि किम्पाकसम्पर्कान्न हिनस्ति किम् ? ॥ करारोपितदीपस्य न प्रभा हि दवीयसी ॥ अन्तिके यस्य जागर्ति धर्मोऽयं नित्ययामिकः । प्रभवेयुः कुतः क्रूरास्तस्य व्यसनदस्यवः ॥ यस्य धर्मोऽस्ति सत्कर्मसंधिकृत्पारिपारिवकः । स निर्वहणमभ्येति विरोधिवधनाटके ॥ स च धर्मो न लुब्धानां सेर्ष्याणामिव सौहृदम् । महान्सहानवस्थानविरोधो धर्मलोभयोः ॥ नैव लोभपरीरम्भशालिनो धर्मसङ्गमः । कुतस्त्यः शौचसम्पर्कः सरभासुतसङ्गिनः ॥ न्यायशैलपविर्लोभो लोभो धर्मार्कदुर्दिनम् । श्रीवल्लिपरशुर्लोभ लोभः कीर्त्यब्जिनीविधुः ॥ लोभेन भ्रश्यति न्यायादन्यायी धर्ममुज्झति । मुक्तधर्मा गतश्रीः स्यादश्रीकस्य न कीर्तयः ॥ मुञ्चेन्महान्वृथा लोभमलुब्धो नयमन्दिरम् । धर्ममन्विष्यति न्यायी धार्मिकं वृणुते जयः ॥ मुखद्वेष्याऽपि किं नैव गुडूची सन्निपातभित् ? ॥ मृत्युमूलं ह्यनुच्छिन्दन् कालकूटस्य पाटवम् । कलङ्कङ्किलः शङ्के सुधाधामाऽध्यजायत ॥ अङ्गीकृतः प्रदीपौघैर्दर्शोऽपि हि महोत्सवः ॥ मनःक्षेत्रे गुरोर्वाक्यजलैरप्लावितात्मनि । पुण्यबीजानि किं नाम देहिनां दधतेऽङ्कुरम् ? ॥ कषायदृग् विषाहीन्द्रविषविक्लविते हृदि । गुरुवागमृतस्यापि नालङ्कर्मीणता क्वचित् ॥ कषायघनवर्षेण विवेककमलोत्करे । नाशितेऽस्यां मनोवाप्यां धर्महंसः कियद्वसेत् ? ॥ कषायमदिरास्वादविपर्यासितचेतसः । हहा ! देहभृतो हन्तुमीहन्ते बान्धवानपि ॥ त एवास्माद्विमुच्यन्ते कषायदवपावकात् । ये श्रयन्ति नराः पुण्यपीयूषसरसोऽन्तरम् ॥ [ 819 11/177 11 / 178 11 / 183 11 / 184 11 / 185 11/186 11 / 187 11 / 188 11 / 189 11/193 11 / 195 11 / 218 11/234 11 / 235 11/236 11/237 11 / 240
Page #835
--------------------------------------------------------------------------
________________ 820] [पाण्डवचरित्रमहाकाव्यम् ॥ कषायविषकुल्याभिः सिक्तान् संसारकानने । प्राणापहान्हहा जीवाः सेवन्ते विषयद्रुमान् ॥ 11/241 भृशं वर्द्धयतेऽम्भोधेस्तरङ्गोऽपि तरङ्गिणीम् ॥ 11/253 आप्तवाचोऽपि हि प्रायो दध्माते जडात्मनि । हन्त मज्जन्ति निर्नाम पर्वता इव सागरे ॥ 11/268 उपकारिणमप्युच्चैरपकुर्वन्ति दुर्धियः । दन्दहीति न होतारं किं हुतोऽपि हुताशनः ॥ 11/294 मन्दोऽपि न मृगारातिः शृगालैः परिभूयते । ग्रस्यते न ग्रहोड्योतैः क्षीणस्यापि विधोर्महः ॥ 11/296 महात्मानो न कुप्यन्ति खेदिता अपि दुर्मदैः । तुषारतरधारो हि तडित्तप्तोऽपि तोयदः ॥ 11/303 न ताम्यन्ति महीयांसो दुर्वचोभिर्लघीयसाम् । वहते न हरिः खेदं फेरण्डरवताण्डवैः ॥ 11/304 सन्तो विकृतिमेष्यन्ति चेत्परैः परितापिताः । काञ्चनं दहनक्लिष्टं तद्गमिष्यति रीतिताम् ॥ 11/305 आपद्यपि भवेयुः किं हिमांशोरग्निवृष्टयः ? ॥ 11/306 भास्कराय कियत्कालं तिष्ठन्ते तिमिरोर्मयः ? ॥ 11/308 महतां हि यश: प्रियम् ॥ 11/312 सुकृतात्मनि वृद्धानां प्रणयो हि फलेग्रहिः ॥ 11/314 सद्भिः प्रतिपन्नं हि नान्यथा ॥ 11/317 गिरयो गुरवाः कामं मेरोस्तु गरिमाऽपरः ॥ 11/326 वयस्यीयति विश्रम्भघातिनं को हि पन्नगम् ? ॥ 11/328 निमज्जयति नीरधिः ? ॥ 11/329 राहुग्रस्तं विवस्वन्तं मुञ्चन्ति हि मरीचयः ॥ 11/330 पतत्येव तरुः कूलंकषाकूले निपातिनि ॥ 11/331 भास्वतः पुरतः कामं दीप्यते दर्पणद्युतिः ॥ 11/334 प्राच्येन मरुता मैत्री श्लाघनीया घनस्य यत् ॥ 11/335 नहि निर्याति वैडूर्यं बालवायभुवं विना ॥ 11/338 आलिङ्गति कदाचित् किं हेमन्तं मलयानिलः ? / भजते विभवः किं वा दारिद्येण समागमम् ? ॥ 11/343
Page #836
--------------------------------------------------------------------------
________________ [821 11/350 11/351 11/354 11/364 11/365 11/366 11/368 12/17 12/19 12/62 12/66 परिशिष्टः [ 2 ] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम्.... ॥ ] वातेनानुगृहीतो हि पुष्पामोदोऽश्नुते दिशः ॥ वह्नः कियानवष्टम्भो विमुक्तस्य नभस्वता ? ॥ महात्मानो हि सर्वेषां हृदयाकूतकोविदाः ॥ कार्यं बन्धुष्वपि प्रेम न सर्वस्वविलोपिषु ॥ निर्नाशयति तिग्मांशुर्यद् व्योमव्यापिनो ग्रहान् ॥ विलूनकेसरो जीवन्केसरी किमु केसरी ? ॥ स ग्रावापि वरं योऽर्कपादाक्रान्तो ज्वलत्यलम् । न पुनः स पुमान्वैरिपरिभूतोऽपि यः क्षमी ॥ स्वयं संरभते हन्तुं हरिः किं हरिणव्रजान् ॥ उन्मीलिते वसन्ते हि कीदृशाः शिशिरानिलाः ॥ बद्धक्रोधे निदाघे हि कियत्खेलन्ति पल्वलाः ? ॥ भास्वानपि समाक्रान्तो हेमन्तेन बलीयसा । निजं तेजः परित्यज्य गमयेत्कि न वासरान् ॥ एकं क्रमेलकं त्यक्त्वा पामरं पामरैरपि । औष्ट्रकस्य समग्रस्य किं न शान्तिर्वितन्यते ॥ अरुणेन तमोध्वंसः श्रेयसे किं न भास्वतः ॥ पक्षौ पर्यन्तकाले वा कलयन्ति पिपीलिकाः ॥ तमिस्रबलमाश्रित्य कियन्माद्यन्ति कौशिकाः ? ॥ वनवह्निर्वनोत्सङ्गे दहन्नखिलभूरुहः । किंनु कण्टकिनां दाहकृते संरभतेऽधिकम् ॥ दुस्तरः सर्वदाऽम्भोधिः किमुत ग्रीष्मसङ्गमी ? ॥ कः कक्षतुङ्गकूटोऽपि पुरो देवहविर्भुजः ? ॥ उन्मूलयति वातूलस्तूलराशीन्महीयसः ॥ न छिनत्ति कुठारः किं भूरुहोऽभ्रंलिहानपि ? ॥ किं सोऽपि पुरुषो ? यस्य न गीनिर्वाहशालिनी । किं नाम स मणिर्यस्य नैव शाश्वतिकी प्रभा ॥ कर्हिचिन्मुह्यति प्रायो विदुषामपि शेमुषी ॥ कुर्वीत कोविदः को वा नेदीयांसं मदोद्धतम् । कलङ्कयति निःशङ्कं मदो हि न महीयसः ॥ अमेयमहिमानो हि नि:स्पृहा एव सर्वतः ॥ 12/67 12/74 12/81 12/82 12/85 12/87 12/95 12/96 12/97 12/184 12/190 12/213 12/214 12/237
Page #837
--------------------------------------------------------------------------
________________ 822] [ पाण्डवचरित्रमहाकाव्यम् ॥ 12/279 12 / 281 12/284 भानुं जानाति न ध्वान्तश्चक्रवालगिरेः परः ॥ किं न तिग्मांशुवर्गीणा ग्रावाणोऽप्यग्निवर्षिणः ? ॥ स्थवीयानपि दम्भोलेर्भूधरः किल कीदृशः ॥ वह्निरिन्धनकूटेषु तपनस्तिमिरोर्मिषु । वीरश्च वैरवारेषु स्वाधिकेष्वपि शक्तिमान् ॥ पृष्ठस्थे किमु घर्मांशौ न घ्नन्ति घृणयस्तमः ॥ मेरुमुज्झति किं शैलान्मज्जयन्प्रलयार्णवः ॥ वीरा हि प्रियसङ्ग्रामा न नाम चिरकारिणः ॥ प्रियाणां च रिपूणां च सविधे हि समागमे । सारङ्गाक्ष्यश्च शूराश्च बिभ्रते परमां मुदम् ॥ नियोज्येषु प्रभोः प्रीतिर्न भवत्यफलेग्रहिः ॥ राजता राजते चन्द्राद्विपरीतैव भूभृताम् । प्रणयादाश्रितं यत्ते मित्रमेवोपकुर्वते ॥ कृतसाहायकश्चन्द्रवसन्तमलयानिलैः । मुनीनामपि चेतांसि किं न मथ्नाति मन्मथः ? ॥ धराऽभ्युद्धारधौरेयः को नामान्यः फणीश्वरात् ? ॥ क्षत्रियाश्च रिपुक्षेपं न क्षमन्ते कदाचन ॥ तमोगृह्यान्निगृह्णाति ग्रहान् किं न ग्रहाग्रणीः ॥ उदात्तप्रकृतीनां तु शोकः स्तोकतरस्थितिः ॥ परार्थ एव हि स्वार्थः प्रथते पृथुचेतसाम् ॥ अनुत्तरेषु सम्भूतिर्न सम्यग्दर्शनं विना ॥ सुरसिन्धुसरोजानां व्यभिचारि न सौरभम् ॥ विनयो विनयार्हेषु कीर्तिमावहते पराम् । रामे नम्रस्य सौमित्रे: पश्याद्यापि कियद्यश: ? ॥ विग्रहं हि निषिध्यन्ति बुधाः सार्धं बलाधिकैः ॥ नीतिमान्नतिमानेव सञ्जायेत बलीयसि । धावमाने धुनीपूरे नमन्नन्दति वेतसः ॥ उद्वेलो हि महाम्भोधिः सर्वान् प्लावयते गिरीन् ॥ शोच्याः किं नाम वीराणां रणार्जितसुरश्रियः ॥ विपर्येति प्रतिज्ञा तु कर्हिचिन्न महात्मनाम् ॥ 12/285 12/293 12/295 12/323 12 / 325 12/326 12 / 340 12/353 12/367 13/27 13/28 13/102 13/208 13/255 13/256 13/258 13/262 13/264 13/360 13/386 13 / 426
Page #838
--------------------------------------------------------------------------
________________ [823 13/529 13/624 13/625 13/682 13/692 13/693 13/694 13/696 परिशिष्टः [2] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम्.... ॥ ] शैला अपि न सोढार: कल्पान्तजलदाशनिम् ॥ आतुरे हि सुद्धाचामौचिती न विचार्यते ॥ धीराः कार्ये हि मित्राणामकृत्यमपि कुर्वते । मित्रकार्यं विचारश्च नैकत्र खलु खेलतः ॥ ओजस्वी खलु वीराणां कवीनां च पदक्रमः ॥ ऋते मिहिरमन्योऽस्ति यदि वा न दिवाकरः ॥ किन्तु नात्मगुणः सद्भिरात्मनैव प्रकाश्यते । क्रियैव खलु कर्तव्या गुणवैतालिकी जनैः ॥ विषप्रमोष एवोच्चैर्वक्ति गारुत्मतं मणिम् ॥ निगदत्युदयं ध्वान्तध्वंस एव विवस्वतः ॥ शौण्डीराणां हि शौण्डीर्यं दोष्णोर्वसति नो गिरि ॥ यदि वात्मविपद्युच्चैर्द्धर्मतत्त्वविदः खलाः । परापदि तु धर्मस्य विसृजन्ति जलाञ्जलिम् ॥ जीयते केसरी केन कन्दरान्तरसञ्चरः ? ॥ विरोधी बलवान्रन्ध्रे हन्तव्यो हि जयैषिभिः ॥ जिघांसन्तं जिधांसीयादिति धर्मो हि दोष्मताम् ॥ पुरुषेषु न रेखाऽपि साधुभिस्तस्य दीयते । यः स्निग्धमदवीयस्यां मित्रमापदि मुञ्चति ॥ तमःकवलिते ह्यर्के किं मही न तमोमयी ? ॥ यच्चापकर्षणे वामं सहायीकुरुते करम् । तेनापि त्रपते कामं शूराणां दक्षिणः करः ॥ आशा हि दूरं दूर्वेव विलूनाऽपि प्ररोहति ॥ प्रत्यर्थिन्युत्थिते किं तु गुणश्चापाय चापलम् ॥ तापो ह्यपरनैदाघः सोढुं कैर्नाम शक्यते ? ॥ न धीर्दैवाबलीयसी ॥ सुता अपि सतां द्वेष्याः शत्रुवत्कलितानयाः । न्यायिनस्तु परेऽप्युच्चैर्वल्लभा एव पुत्रवत् ॥ पीडयेत्पुत्रशोकोऽपि कं हि नाम विवेकिनम् ? ॥ बलिना स्पर्धमानस्य न्यक्कारो हि पदे पदे ॥ जीवन्नरो भद्राणि पश्यति ॥ 13/757 13/760 13/761 13/784 13/788 13/805 13/814 13/819 13/834 13/857 13/932 13/1045 13/1049 14/128 14/212
Page #839
--------------------------------------------------------------------------
________________ 824] अमेयः सारमेयस्य गर्वोऽस्थिशकलादपि ॥ प्रणिपातावसानो हि कोपो विपुलचेतसाम् ॥ उदात्तचेतसां क्वापि न ह्यौचित्यव्यतिक्रमः ॥ एकस्याप्यपराधे हि ज्ञातिरुच्छिद्यते ध्रुवम् ॥ कृपा हि सर्वजीवेषु परं धर्मस्य जीवितम् ॥ सर्वद्वारमुदारा हि यतन्ते सुकृतार्जने ॥ महान्तो हि परार्थाय स्वार्थेषु शिथिलादराः ॥ विशेषज्ञः कृतज्ञश्च गुरौ देवे च भक्तिमान् । अप्रतार्यश्च धूर्तानां भुवं भुङ्क्तेऽब्धिमेखलाम् ॥ सेवागुरौ तदादिष्टे ग्रहः पुरुषसङ्ग्रहः । शौर्यं धर्मश्च पञ्चामी राज्यलक्ष्मीलताम्बुदाः ॥ आपन्नस्यार्तिहरणं शरणागतरक्षणम् । त्यागः प्रजानुरागश्च श्रीतरीनां गरा अमी ॥ दानेन क्षमया शक्त्या गणं राजाऽनुपालयेत् । गणकोपः क्षयो राज्ञां विजयो गणसङ्ग्रहः ॥ आशां न विफलां कुर्यान्नृपः कल्पद्रुमोऽर्थिनाम् । आशापाशसमं नास्ति हृदयाऽऽकर्षणं नृणाम् ॥ भोगान्न च न च त्यागान्न चाधेर्न च रोगतः । प्रजासंतापशापात्तु क्षीयन्ते क्षितिपश्रियः ॥ क्ष्माभुजां क्षिप्यते लक्ष्मीर्धूर्तेर्मधुरवादिभिः । अतिप्रवर्धितैर्भृत्यैर्वल्लभैश्च निरङ्कुशैः ॥ समग्रविषयग्रामसर्वस्वस्वादलालसैः । इन्द्रियैरिव कायस्थैः कायस्थैः क्षपिता नृपाः ॥ चण्डदण्डमगोप्तारं क्षितिपं नेच्छति क्षितिः । निष्कलं कलहक्रूरं लुब्धं पतिमिवाङ्गनाः ॥ दानं शीलं तपो भावश्चेति धर्मश्चतुर्विधः । चतुर्णामपि वर्णानां जायते यः शिवङ्करः ॥ स्वर्गापवर्गयोर्बीजं तत्र दानं भवेत्त्रिधा । गृहस्थैरपि मार्गस्थैर्भवाब्धिर्येन तीर्यते ॥ [ पाण्डवचरित्रमहाकाव्यम् ॥ 14/214 14 / 238 14/254 14/326 14/327 14 / 329 15/21 15/34 15/35 15/36 15/37 15/39 15/40 15/41 15/42 15/43 15/48 15/49
Page #840
--------------------------------------------------------------------------
________________ [825 15/50 15/51 15/52 15/53 15/54 15/55 15/56 परिशिष्टः [ 2 ] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम्.... ॥ ] प्राणिनां प्रीणनं मृत्योर्भीतानामभयेन यत् । कर्मनिर्मूलनं सर्वज्येष्ठं दानं तदादिमम् ॥ जन्तुं धिनोति नोदात्तैर्दत्ता रत्नावलिस्तथा । सर्वतोऽप्यभयं तुभ्यमिति वर्णावलिर्यथा ॥ आगमादिसमीचीनग्रन्थतत्त्वार्थसिद्धिषु । कुर्वतां साधुसाहाय्यं ज्ञानदानमुदाहृतम् ॥ धन्यैर्ज्ञानप्रदीपेन निस्तुषज्योतिषाधिकम् । अन्तरङ्गं तमस्काण्डमशेषमपि खण्ड्यते ॥ वस्तुना येन दत्तेन साधोः सिध्यति संयमः । सृतीयं तदुपष्टम्भदानमाम्नातमर्हता ॥ प्रीत्युदञ्चितरोमाञ्चः कर्मक्षयकृते क्षमी । वस्तुकल्पं सुपात्राय ददीत विगतस्पृहः ॥ काले दानं सुपात्रेभ्यः सद्गुरूणां समागमः । भवाब्धौ बोधिलाभश्च भाग्यलभ्यमिदं त्रयम् ॥ चित्तं वित्तं च पात्रं च त्रयमेकत्र सङ्गतम् । दुर्लभं लभ्यते येन जन्म तस्य फलेग्रहि ॥ लक्ष्मीः सौभाग्यमारोग्यमाज्ञैश्वर्यं गुणोन्नतिः । आदेयता च कौन्तेय ! दानकल्पद्रुपल्लवाः ॥ देशतः सर्वतो वाऽपि विरतिः शीलमुच्यते । यतः संसारपारीणाः स्त्रियोऽप्यासन्ननेकशः ॥ दानमातन्यते पापपीवरैरपि पामरैः । न तु पालयितुं शीलं शक्यते येन केनचित् ॥ बाह्यमुक्तं तपः षोढा षोढा चाभ्यन्तरं बुधैः । कर्ममर्मच्छिदा कर्मच्छेकमेकं यदुच्यते ॥ . सर्वदैवातिदुर्लम्भो भावः सिद्धरसोपमः । दानादयोऽपि जायन्ते येन कल्याणमूर्तयः ॥ देवत्वे ये मया देवा नारकत्वे च नारकाः । तिर्यक्त्वेऽपि च तिर्यञ्चो मानुषत्वे च मानुषाः ॥ स्थापयाञ्चक्रिरे दुःखे सर्वे क्षाम्यन्तु ते मयि । उपेतः समतां सर्वं तेषामहमपि क्षमे ॥ 15/57 15/58 15/59 15/60 15/61 15/72 15/95 15/96
Page #841
--------------------------------------------------------------------------
________________ 826] [पाण्डवचरित्रमहाकाव्यम् ॥ लक्ष्मी रूपं प्रियैर्योगो जीवितं यौवनं बलम् । वातोद्भूताब्धिकल्लोलचञ्चलं सकलं खलु ॥ 15/97 रोगमृत्युजराजन्मदुःस्थानामिह देहिनाम् । धर्ममेकं विना जैनं न कोऽपि शरणं भवेत् ॥ 15/98 जन्तवः स्वजना: सर्वे जाताः परजनाश्च ये । विवेकी तेषु कुर्वीत को ममत्वं मनागपि ? ॥ 15/99 एकस्यैव भवे जन्म स्यादेकस्यैव पञ्चता । एकस्यैवाङ्गभाजः स्युर्दुःखानि च सुखानि च ॥ 15/100 वपुरन्यदिदं जीवादन्यद्धान्यधनादिकम् । जीवोऽन्यः पुनरेतेभ्यः कथं मुह्यन्ति बालिशाः ॥ 15/101 वसाशोणितविण्मूत्रयकृन्मांसास्थिसम्भृते । / अशुचिप्रचिते देहे को हि मुह्यति कोविदः ? ॥ 15/102 अवक्रयकुटीतुल्यं यत्नाल्लालितपालितम् । अचिरादपि मोक्तव्यं विनश्वरमिदं वपुः ॥ 15/103 धीरस्य कातरस्यापि मृत्युरेत्येव देहिनः । तन्नियेत तथा धीमान्न म्रियेत यथा पुनः ॥ 15/104 अर्हन्तो निखिलाः सिद्धाः साधवः स्वगुणोन्नताः । अर्हद्धर्मश्च शरणं भवन्त्वशरणस्य मे ॥ 15/105 साधवो बान्धवाः सर्वे धर्मः स्वामी गुरुः पिता । नात्मीयं मे परं किञ्चित्कर्मबन्धनिबन्धनम् ॥ 15/106 सद्भ्योऽथ भूतभाविभ्यस्तरण्डेभ्यो भवार्णवे । शाश्वतेभ्यश्च मे शश्वदर्हद्भ्योऽस्तु नमो नमः ॥ 15/107 कर्मकक्षेक्षणाद्येषां ध्यानेन दहनायितम् । तेभ्यो भवतु सिद्धेभ्यस्त्रिविधेन नमो नमः ॥ 15/108 पञ्चधाऽऽचारधारेभ्यो भानुभ्यः शासनेऽर्हताम् । कृतभव्याब्जबोधेभ्य आचार्येभ्यो नमोनमः ॥ 15/109 एत्यान्तेवासिनो नित्यं येभ्यः सूत्रमधीयते । उपाध्यायपदस्थेभ्यस्तेभ्यो मेऽस्तु नमोनमः ॥ 15/110 असहायसहायेभ्यः साधुभ्योऽस्तु नमोनमः । चारित्रयानपात्रे ये दधते कर्णधारताम् ॥ 15/111
Page #842
--------------------------------------------------------------------------
________________ परिशिष्टः [ 2 ] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम्... ॥ ] बाह्याभ्यन्तरमुपधिं धर्मस्यानुपकारकम् । सावद्ययोगविरतस्त्रिविधं व्युत्सृजाम्यहम् ॥ चतुःप्रकारमाहारं प्रत्याख्यामि समाधिना । चरमोच्छ्वासवेलायां तनूमेतां त्यजाम्यहम् [ मि च ] ॥ गुरूणां नैव कोपाय डिम्भानां दुर्नयोऽपि हि ॥ किं मेरोश्चला चलति वात्यया ? ॥ धीरा विकारहेतौ हि व्याप्रियन्ते विशेषतः ॥ वशिनामिन्द्रियार्था हि प्रभवन्ति न किञ्चन ॥ कालवशान्मित्रेऽप्यमित्रत्वमुञ्चति ॥ दक्षाणामपि दुर्लक्षास्तादृशानां प्रवृत्तयः ॥ अनतिक्रमणीया तु मातुराज्ञा मनस्विनाम् ॥ पितरौ दुष्प्रतीकाराविति सर्वविदो विदुः । आनन्दैकमयीं ग्रीष्मे चन्द्रिकां को न सेवते ॥ आरोहति कटुस्तुम्बी किमु कल्पमहीरुहम् ? ॥ जहाति जातु नाङ्कस्थं शशमप्याहतं शशी ॥ आयुर्वायुचलाम्भोजपत्रमित्राम्बुसोदरम् । शैलशैवलिनीवेगगर्वसर्वंकषाः श्रियः ॥ यौवनं सर्वसत्त्वानां धृतसंध्याभ्रविभ्रमम् । वितीर्णदुस्तरक्लेशोपगमाः प्रियसङ्गमाः ॥ संसारस्तदसौ सारवस्तुशून्यो न संशयः । सारं तु ज्ञानसम्यक्त्वचारित्राण्येव केवलम् ॥ जीवाजीवादितत्त्वानां सम्यग्ज्ञानाद्विचक्षणः । हित्वा हेयमुपादेयमुपादाय विमुच्यते ॥ सुलभाः प्राणिनां प्रायस्त्रिदशाधिपसम्पदः । सेवधिः सिद्धिसौख्यानां सम्यक्त्वं त्वतिदुर्लभम् ॥ भूयिष्ठे कर्मणि क्षीणे कैश्चिच्चारित्रमाप्यते । सुखैकहेतोर्यस्याग्रे चिन्तारलं न किञ्चन ॥ भवदावानलज्वालानिर्वापणनवाम्बुदः । विवेकिनो मनः केकिमुदे स्यात्सर्वसंयमः ॥ महात्मस्वनुरागोऽपि भवत्येव शुभायतिः ॥ [ 827 15/112 15/113 15/119 16/56 16/80 16/96 16/101 16 / 114 16/143 16 / 241 16 / 261 16/274 16/275 16/329 16 / 330 16/332 16/333 16/334 16/335 16/336 16/345
Page #843
--------------------------------------------------------------------------
________________ 828 ] अहो किमप्यपारेयं संसाराख्या महाटवी । अनन्तेनापि कालेन लङ्घन्ते यां न जन्तवः ॥ वडवाहव्यवाहस्य कः संरम्भो हि पल्वले ? ॥ सुखदुःखैकविश्रामः पितरौ हि तनूरुहाम् ॥ प्राणत्राणाय जीवा हि नास्ति तद्यन्न कुर्वते ॥ भगवांश्च विवस्वांश्च परोपकृतिकर्मठ ॥ वक्राङ्घ्रिनासिकाहस्ताः स्थूलोष्ठोदरनासिकाः । हीनाङ्गाविषमाङ्गाश्च शान्तिं यान्ति न जातुचित् ॥ अवश्यं भाविनो भावाः किंतु स्युर्महतामपि ॥ यद्वद्धं मनसाऽस्माभिर्वचसा यच्च भाषितम् । कृतं यच्चापि कायेन तन्नो मिथ्यास्तु दुष्कृतम् ॥ क्षमयामोऽखिलान् जीवान्सर्वे क्षाम्यन्तु तेऽपि नः । मैत्री सर्वेषु भूतेषु वैरमस्ति न केनचित् ॥ अपकारेऽपि सौजन्यं सुजनो नैवमुञ्चति । जहाति दह्यमानोऽपि घनसारो न सौरभम् ॥ एकैव सन्मणीनां हि लोकालङ्करणं गतिः । ध्वान्तध्वंसादृते कृत्यं प्रदीपानां च नापरम् ॥ न किञ्चिदतिदुर्लभं सत्त्वनिर्णिक्तचेतसाम् ॥ किं पुनर्भाग्यशून्यानां फलन्ति न मनोरथाः । न जातु स्याद्दरिद्रस्य कल्पद्रुमसमागमः ॥ दुःसाधेऽपि न साध्येऽर्थे मन्दायन्ते महाशयाः ॥ [ पाण्डवचरित्रमहाकाव्यम् ॥ 17/54 17 / 123 17 / 194 17/143 17/229 17/276 17/304 17/306 17/307 17/322 18 / 99 18 / 144 18/262 18 / 267
Page #844
--------------------------------------------------------------------------
________________ परिशिष्टः [3] विशेषनाम्नामकाराद्यनुक्रमः ॥ 98 विशेषनाम पृष्ठाङ्कः । विशेषनाम [a] 386, 391, 439, 446, अङ्ग[ देश] 122 455, 538, 543, 564, अजातरिपु [ युधिष्ठिर] 147, 276, 308, 549, 568, 573, 578, 447, 466, 495, 580, 579, 581, 620 605, 629, 630, 698 | अश्वत्थामा [ द्रोणपुत्रः] 106, 118, 522, अजातारि [ युधिष्ठिर] 52, 371, 415, 630 559, 564, 594, अतिरथि [कर्णपिता] 104, 122, 124 595, 596, 597 अधोक्षज [ ] 621, 680 [A] अनङ्गसेन [ जैनाचार्यः] 160 आनकदुन्दुभिः [ कृष्णः] 484, 627, 689 अनन्तवीर्यो [ ] आम्बिकेय [धृतराष्ट्र:] अनाधृष्टि [ ] 613, 615, 627 [i] अन्धकवृष्णि [ समुद्रविजयस्य पिता] 35 | इन्दुषेण [ रत्नपुर युवराजः] 160 अभिमन्यु [ अर्जुनपुत्रः ] 210, 448, 453, | इन्द्रकील [ पर्वत ] 353 547, 548, 572, 578 इन्द्रप्रस्थ [ देश] 204, 205, 214, अम्बा [काशिराजपुत्रि] 98 218, 272, 541, 272 अम्बालिका [ काशिराजपुत्रि] 23, 30, 51 | इन्द्र [ विद्याधर] 359 अरिष्ट [ वृषः] [u] अरिष्टनेमि [द्वादशतीर्थपति ] | उग्रसेन [ राजीमती पिता ] 35, 52, 55, 56, 618, 624 82, 444, 446, 528, अरिष्टारि [ कृष्णः ] 78, 510 550, 618, 653, 658 अलपुर [ नगरम्] 255 उत्तरा [ अभिमन्युपत्नी] 446 अर्जुन [कुन्तीपुत्रः ] 107, 108, 109, 112, 118, 120, 147, 148, ऋतुपर्ण [ नृपः ] 255, 269 164, 176, 182, 186, [e] 192, 194, 197, 296, एकचक्रा [ नगरम् ] 315, 332, 338 303, 307, 308, 344, 349 357, 362, 366, 373, एकलव्य [भिल्लपुत्रः] 108. 110, 111 ___ [R]
Page #845
--------------------------------------------------------------------------
________________ 609 75 72 830] [पाण्डवचरित्रमहाकाव्यम् ॥ [क] 274, 275, 280, 386, कंसः [ ] 52, 53, 54, 55, 56, 61, 388, 387, 397, 435, 62, 63, 64, 66, 68, 69, 441, 442, 472, 474, 70, 71, 73, 75, 76, 77, 477, 496, 570, 576, 78, 79, 80, 81, 82, 83, 578, 579, 581, 509, 145, 455, 486, 487, 488, 553, 556, 569, 570, 502, 599, 607, 617, 623, 643 574, 577, 578, 579, कंसनिषूदन [ कृष्णः] 624 580, 581, 582, 583 कंसविद्विष [कृष्णः] कर्णकिरीटि [कर्णार्जुन] 104, 441, 577 कंसविध्वंसी [कृष्णः] 469, 472, कर्णफाल्गुन [कर्णार्जुन ] 438, 452, 577 617, 623, 700 कलिङ्ग [ देशः] 225 कंसान्त [कृष्णः] काम्पिल्य [ नगरम् ] 128, 130, 447 कंसान्तक [कृष्णः] 288, 510 काम्यकं [वनम्] 286 कंसाराति [ कृष्णः] 477, 607 कालकेतवः [ राक्षस:] 359 कंसारि [ कृष्णः] 194, 451, 523, कालि [ सर्पः] 677, 683 | कालिन्दी [ यमुना] 69, 74 कङ्क [ युधिष्ठिरः] 323, 415, 433, काश्मीर (देश) 434, 435, 445 | काशिराज [ अम्बापिता] 23, 24, 36, 27 कपिकेतू [ अर्जुनः] 613 | किरीटि [ अर्जुनः ] 104, 108, 117, कपिकेतन [ अर्जुनः] 120, 137, 148, 147, 149, 150, 165, 165, 181, 187, 188, 169, 174, 176, 187, 189, 194, 195, 358, 189, 190, 198, 329, 361, 363, 368, 369, 352, 358, 363, 367, 390, 391, 417, 445, 368, 381, 396, 400, 521, 534, 535, 553, 451, 535, 540, 550, 570, 612 551, 573, 591, 628 कपिध्वज [ अर्जुनः] 107, 147, 150, किर्मीरवैरि [ भीमः] 566 165, 174, 182, 184, | किर्मीर [ राक्षसः] 285, 286, 455 190, 191, 195, 198, | कीचक [सुदेष्णाभ्राता] 420, 421, 422, 303, 362, 368, 442, 423, 424, 425, 427 443, 510, 522, 530, कीचकवैरि [ भीमः] 608 550, 552, 553, 564, | कीर [ देशः] 72 569, 577 कुण्डिन [ देशः ] 223, 224, 227, कपिल [ धातकयां वासुदेवः] 682, 683 243, 259, 265 कर्ण [ कुन्तीपुत्रः] 104, 108, 117, 119, | कुण्डिनेशात्मजा [ दमयन्ति ] 249 120, 121, 122, 123, | कुन्ती [ पाण्डवमाता] 36, 37, 38, 41, 124, 125, 144, 216, 43, 44, 45, 52, 67,
Page #846
--------------------------------------------------------------------------
________________ परिशिष्टः [ 3 ] विशेषनाम्नामकाराद्यनुक्रमः ॥ ] 85, 86, 87, 88, 89, 90, 91, 92, 93, 94, 98, 114, 117, 120, 124, 129, 148, 149, 150, 157, 166, 174, 193, 197, 284, 291, 297, 298, 300, 303, 308, 309, 312, 314, 315, 316, 320, 328, 329, 330, 332, 341, 342, 344, 348, 351, 352, 353, 354, 374, 375, 376, 378, 379, 381, 383, 393, 394, 395, 400, 404, 406, 407, 408, 420, 447, 451, 489, 494, 495, 627, 628, 630, 654, 655, 656, 657, 662, 665, 677, 679, 684, 685, 686, 687, कुबेर: [ देव: ] 85, 270 कुरु [ वंश ] 3, 99, 351, 355, 431, 446 3, 270, 472, 607 518 530 587 221, 293 223, 229,230, 231, 234, 242, 251, 258, 259, 269, 270, 398, 399, 407 120 103, 104, 105, 106, 107, 114, 119, 120, 129, 451, 521, 524, 549, 587 64, 66, 67, 69, 70, 71, 72, 74, 75, 76, 77, 78, 81, 82, 84, 145, 159, 194, 294, 295, 447, 451, 484, 593, 612, 616, 617, 625, 626, कुरुक्षेत्र [ युद्धक्षेत्र: ] कुरुनन्दन: [ दुर्योधनः ] कुरुपुङ्गवः [ दुर्योधन: ] कुरुप्रभु: [ दुर्योधन: ] कुरुवंश [ वंश: ] कूबर [ नलभ्राता ] कृत्या [ राक्षसी ] कृप [ आचार्य ] कृपाचार्य [ आचार्य ] कृष्ण [ वासुदेव: ] [ 831 627, 631, 659, 682, 683, 686, 689, 694, 695, 706, 716 66, 70, 80, 149, 156, 158, 164, 174, 194, 198, 200, 221, 281, 284, 285, 288, 293, 294, 300, 309, 316, 329, 330, 331, 340, 341, 342, 369, 370, 372, 375, 376, 400, 402, 404, 405, 410, 424, 451, 567, 588, 599, 681, 685 76, 82, 84, 334, 447, कृष्णा [ द्रोपदी ] केशव [ कृष्ण ] केसर: [ दूतः ] भद्विष [ कृष्णः कैटभरि [ कृष्णः ] 454, 571, 578, 580, 607, 610, 616, 618, 621, 622, 623, 624, 625, 626, 628, 629, 645, 647, 650, 654, 668, 684, 687 180, 181, 187 ] 476, 477, 591, 626 204, 457, 469, 478, 552, 564, 620, 623, 630, 648 272 52, 85, 86, 643, 654 कैरजातारि [ कृष्णः ] कोरक [ दूतः ] कोशला [ देश: ] कौन्तेय [ युधिष्ठिरादि ] 223, 227, 229, 236, 242, 243, 269 162, 175, 177, 185, 195, 275, 276, 301, 416, 453, 470, 474, 465, 501, 523, 527, 529, 531, 542, 545, 560, 579, 631, 638, 682
Page #847
--------------------------------------------------------------------------
________________ 832] कौरव [ दुर्योधनादि ] 31, 214, 216, 282, 442, 478, 487, 509, 523, 527, 530, 531, 541, 542, 568, 579, 581, 582, 586, 587, 589, 590, 591, 592, 610, 620, 695, 719, 53, 58, 67, 83, 84, 654 क्रोष्टुक [ नैमित्तिकः ] [ग] गङ्गा [ भीष्मपितामहमाता ] गङ्गासुत [ भीष्मपितामहः ] गङ्गासूनु [ भीष्मपितामहः ] गजपुर [देश ] गजसाह्वय [ देश ] गदाग्रजः [ भीम: ] गन्धमादन [ पर्वत ] गाङ्गायन: [ भीष्मपितामह] गाङ्गेय [ गंगापुत्रः ] 5, 7, 11, 12, 15, 530 534 521, 532 345 470 489, 600 352, 369 536, 542, 634 7, 12, 14, 15, 18, 24, 25, 28, 32, 34, 103, 107, 127, 128, 199, 205, 388, 438, 473, 508, 509, 527, 530, 531, 532, 535, 541, 542, 633 गाण्डीवधन्वनः [ कृष्ण: ] गान्धार [ देश: ] 452 गान्धारपति [ शकुनि ] गान्धारी [ दुर्योधनमाता ] 33, 88, 10, 117, [ पाण्डवचरित्रमहाकाव्यम् ॥ 630, 635, 676 274 273, 346 63, 65 76, 82, 292, 294, 506, 616, 624, 625, 646, 650, 695 418, 445 गान्धारीकुक्षिसू [ दुर्योधन: ] गान्धारीतनू [ दुर्योधनः ] गोकुल [ ग्राम: ] गोविन्द [ कृष्णः ] ग्रन्थिकः [ सहदेवः ] घटोत्कचः [ भीमपुत्रः ] [ घ ] चन्द्रचूड [ विद्याधरः ] चन्द्रप्रभ [ अष्टम तीर्थकर : ] चन्द्रयशश्चन्द्रवती चन्द्रयशा [ दमयन्ती मातृस्वसा ] 554 चित्राङ्गद [ विद्याधरः ] 274, 476 [ च ] चन्द्रवती [ दमयन्तीभगिनी ] चन्द्रशेखर [ रथसारथि ] 146, 148, 157, 200, जनार्दन [ कृष्ण ] 215, 276, 280, 288, 346, 431, 462, 474, 477, 505, 532, 570, 587, 589, 597, 598, 600, 601, 603, 604, 269 255, 256, 259, 260, 261 257 358, 361, 362, 363, 390, 394 चन्द्रानना [ मणिचूडभार्या ] 171, 172 चम्पक [ गज: ] 76 चम्पा [ नगरम् ] 151, 153 चम्पापति [ चम्पानगराधिपति ] 579 चम्पेश [ चम्पानगराधिपति ] 568, 646 चाणूर [ कृष्णवैरि ] 69, 78, 79, 80, 81 145 22, 23, 367, 368, 391, 392, 393, 394, 397, 514 जयद्बल [ सहदेवः ] जयद्रथ [ सहदेवः ] 371, 555 556, 577 362, 368 87, 208, 292 [ ज ] 75, 82, 83, 85, 151, 479, 616, 620, 621, 623, 630, 652, 661, 685 426 98, 146, 272,
Page #848
--------------------------------------------------------------------------
________________ 426 219 परिशिष्टः [3] विशेषनाम्नामकाराद्यनुक्रमः ॥ ] [833 388, 395, 396, 522, 548, 415, 415, 447, 451, 550, 553, 554, 637, 638 457, 458, 490, 494, जयन्त [ भीम] 426 510, 514, 516, 524, जयसेनो [ नकुलः] 531, 538, 541, 550, जयो [ युधिष्ठिरः] 426 555, 571, 572, 582, जराकुमार [ जरादेवीपुत्रः] 689 584, 585, 600, 654, जराङ्गजन्मना [ जराकुमारः] 698, 699 672, 688, 708 जरात्मजः [जराकुमारः] तपस्तनयः [युधिष्ठिरः] जरासंध [ प्रतिवासुदेवः] 53, 54, 56, 58, तापसपुर [ नगर] 261 59, 82, 83, 143, 481, | | तलतालवः [ राक्षसः] 362, 405 502, 503, 504, 505, 506, [द] 508, 509, 607, 610, दधिपर्ण [ नृपः] 242, 262, 264, 265, 614, 615, 618, 621, 266, 267, 268 619, 620, 625, 643, दमयन्ती [ नलपत्नी] 223, 227, 251, जरासूनु [जराकुमारः] 688, 696 256, 259, 270 जह्व [ गाङ्गेय] दामोदर [ कृष्ण: ] 506,601, 684 जाह्नवि [ गङ्गा] 12, 19, 114, 127, दारुकः [ दूतः] 678 451, 490, 531, दाशार्हो [ समुद्रविजयादयः] 36, 494 जिनदत्त: [ द्रोपदीपूर्वभवदृष्टान्तेः] 153 | दुःशल्या [ दुर्योधनभगिनी] 98, 395, 604 जिष्णुः [ अर्जुनः] 150, 175, 177, 178, दुःशासन [ दुर्योधनभ्राता] 99, 101, 146, 182, 186, 194, 198, 277, 278, 279, 280, 206, 214, 217, 354, 394, 396, 397, 472, 518, . 367, 391, 395, 440, 521, 566, 567, 568, 442, 443, 457, 541, 615, 544, 547, 550, 553, 579 | दुर्योधन [ कौरवग्रणी ] 57, 68, 90, 96, 97, जीवयशा [कंसपत्नी] 61, 83, 483, 98, 100, 101, 102, 482, 485, 620, 626 115, 122, 124, 125, [त] 129, 148, 204, 211, तन्तिपालः [ नकुलः] 417, 445 214, 217, 218, 221, तपःसुत [ युधिष्ठिरः] 52, 150, 193, 199, 272, 273, 275, 277, 200, 201, 209, 217, 278, 280, 285, 286, 219, 220, 222, 271, 287, 290, 294, 295, 272, 274, 276, 277, 296, 299, 346, 352, 383, 278, 308, 327, 332, 384, 391, 393, 394, 396, 337, 347, 350, 351, 398, 405, 415, 438, 442, 369, 370, 381, 382, 451, 461, 462, 473, 475, 389, 393, 402, 404, 476, 603, 507, 521, 534,
Page #849
--------------------------------------------------------------------------
________________ 834] [पाण्डवचरित्रमहाकाव्यम् ॥ ..535, 536, 540, 542, 554, | द्वारका [ कृष्णनगरम् ] 84, 162, 193, 582, 592, 604, 607 295, 470, 479, 481, दृष्टद्युम्नः [द्रोपदीपुत्रः] 510 484, 644, 654, 686, देवकी [ कृष्णमाता] 74, 62, 63, 64, 690, 691, 693, 696 68, 75, 82, 610, | द्विराट [ नृपः] 438, 444, 445 628, 655, 665, द्वैतवनं [वनम्] 340, 347, 381, 685, 692 384, 392, 394 देवशर्म [ ब्राह्मणः] 315, 316, [ध] 321, 326, 329, 330 धनंजयः [ अर्जुनः] 101, 107, 108, 113, द्रुपदनन्दिनी [ द्रोपदी] 303, 330, 344 149, 167, 170, 173, 176, 445, 599 189, 190, 193, 195, द्रुपदभूपतिः [ द्रुपद] 128, 565, 676 197, 198, 341, 342, द्रुपदात्मजा [ द्रोपदी] 167, 278, 286 355, 363, 365, 368, 300, 309, 342, 351, 393, 403, 442, 444, 373, 401, 418, 447, 539, 550, 564, 570, 450, 600 __576, 617, 642 द्रोण [ आचार्यः] 106, 107, 108, 109, | धर्मघोष [ जैनाचार्यः] 151, 152, 110, 112, 113, 114, 698, 705, 707, 118, 119, 120, 124, 714, 715, 718 147, 282, 290, 331, | धर्मज [ युधिष्ठिरः] 99, 213, 215, 284, 343, 364, 368, 431, 285, 286, 287, 288, 435, 436, 438, 441, 290, 292, 294, 295, 451, 518, 521, 522, 329, 333, 354, 370, 524, 542, 544, 545, 374, 416, 428, 450, 451, 547, 548, 549, 550, 453, 458, 479, 515, 522, 551, 553, 557, 559, 543, 544, 553, 582, 585, 560, 564, 572, 582, . 614, 622, 629, 630, 631, 587, 595, 596 654, 655, 688, 696 द्रौपदी [ पाण्डव- 128, 131, 135, 148, धर्मपुत्रः [ युधिष्ठिरः ] 201, 286, 297, 301, भार्या] 156, 161, 163, 276, 307, 310, 329, 277, 281, 285, 310, 339, 460, 471, 312, 328, 341, 342, 477, 513, 528 352, 370, 373, 378,| धर्मरुचिः [ स मुनिः] 151, 222, 379, 383, 396, 401, 273, 274, 286, 291, 406, 419, 423, 424, 333, 326, 342, 344, 450, 559, 637, 662, 351, 372, 380, 381, 676,678 383, 390, 393, 399,
Page #850
--------------------------------------------------------------------------
________________ परिशिष्टः [ 3 ] विशेषनाम्नामकाराद्यनुक्रमः ॥ ] 422, 423, 470, 476, 494, 515, 539, 542, 548, 672, 676, 708 214, 400, 409 98, 100, 102, 216, 222, 273, 351, 391, 530, 349, 393, 397, 428, 456, 461, 537, 542, 568, 587, धर्मावतंस [देव] धार्तराष्ट्रः [ दुर्योधन ] 591, 590, 695 30, 32, 33, 46, 49, 51, 90, 96, 97, 98, 103, 114, 115, 117, धृतराष्ट्र [ दुर्योधनपिता ] नकुलः [ माद्रीपुत्रः ] 119, 121, 125, 148, 205, 218, 220, 221, 222, 272, 274, 276, 281, 282, 284, 290, 343, 388, 430, 441, 462, 466, 508, 529, 538, 588, 590, 597, 600, 601, 604, 605, 606, 630, 635 [न] 95, 101, 206, 208, 300, 341, 342, 349, 373, 403, 417, 418, 445, 544, 584, 614, 622, 708 नन्दः [ कृष्णपिता ] 63, 64, 77 70, 74, 617 65 नन्दनन्दनः [ कृष्णः ] नन्दपत्नी [ यशोदा ] 65 358, 648 492 नमिः [ एर्काविशती तिर्थकरः ] नर्मदा [ नदी ] नल [ दमयन्तिपति ] 223, 224, 227, 229, 230, 231, 231, 232, 234, 235, 236, 237, [ 835 238, 239, 240, 241, 242, 243, 247, 250, 260, 261, 262, 263, 264, 267, 268, 269, 270 नलवल्लभा [ दमयन्ति ] 224, 225, 226, 227, 228, 229, 230, 232, 235, 237, 242, 254, 256, 259, 260, 262, 263, 264, 269, 285 151, 152 178, 179 159, 676 654 87, 292 359 223, 225, 226, 227, 229, 239 नीलाङ्गद [ विद्याधरः ] नृसिंह [ कृष्णः ] नेपाल [ देश: ] 23 711 209, 657 नेमिः [ द्वाविंश तिर्थकर: ] 3, 68, 85, 490, 493, 609, 611, 612, 613, 619, 624, 625, 628, 638, 643, 644, 645, 646, 647, 648, 649, 650, 651, 652, 653, 654, 657, 659, 660, 661, 662, 663, 664, 665, 666, 670, 672, 674, 693, 696, 698, 704, 705, 717, 703, 707, 719 नागश्री [ द्रोपदी पूर्वभवः ] नाभेय: [ आदीनाथ: ] नारदो [ ऋषि ] नारायण [ कृष्णः ] नासिक्य [ नगरम् ] निवातकवच [ विद्याधरः ] निषेध [ देश: ] 521 [ प ] पक्षीन्द्रकेतन: [ कृष्णः ] पद्मनाभ [ अपरकंकापति ] 677, 678, 679, 680, 681, 682, 684
Page #851
--------------------------------------------------------------------------
________________ 836 ] पद्मरथ: [ नृपः ] पद्मोत्तरः [ कृष्णवैरिः ] [ पाण्डवचरित्रमहाकाव्यम् ॥ 618 547, 556, 560, 569, 69, 76 111 553 576, 580, 581, 583, 584, 589, 596, 599, 628, 642, 666, 668, 677, 679, 684, 686, 687, 694, 696, 714, 715, 717, 718 589 433 ] 13 ] 301, 349, 370, 426 पाण्डुः [ पाण्डवपिता ] 3, 30, 32, 33, 37, ] 217 471 38, 39, 41, 42, 43, 44, 45,46, 51, 52, 90, 91, 93, 94, 95, 98, 103, 113, 120, 612 145, 150, 151, 157, 124, 125, 126, 128, 131, 133, 136, 137, 158, 163, 197, 221, 282, 285, 286, 287, 288, 295, 302, 326, 383, 376, 380, 382, 395, 396, 419, 447, 568, 628, 676, 677, 680, 681, 682, 688 37, 39, 46, 99, 108, 114, 118, 124, 158, 159, 162, 189, 193, 207, 214, 216, 217, 221, 275, 277, 279, 282, 284, 287, 290, 295, 297, 299, 300, 303, 307, 308, 311, 312, 314, 322, 324, 337, 342, 343, 344, 349, 346, 347, 348, पीन्द्रपुत्र [ एकलव्य ] पवनजन्मनः [ ] पवनजन्मना [ पवननन्दन: [ पवनवेगो [ पवनात्मजः [ पवनात्मजात् [ ] पवनोद्भवः [ पाञ्चन्य [ वासुदेवशङ्कः ] पाञ्चाल [ देश: ] पाण्डवा: [ पाण्डुपुत्रा : ] 1 ] 148, 150, 156, 159, 162, 197, 205, 277, 280, 281, 284, 291, 300, 301,322, 345, 346, 360, 365, 412, 538, 629, 630, 676, 678, 679 303, 687 32, 33, 38, 41, 43, 46, 52, 103, 115, 117, 120, 125, 130, 133, 141, 145, 149, 150, 157, 164, पाण्डुमथुरा [ नगरम् ] पाण्डुसेन [ पाण्डवपुत्रः ] 205, 207, 208, 273, 279, 282, 291, 292, 295, 327, 351, 360, 361, 573, 630, 688, 719 106, 108, 109, 110, 111, 112, 113, 116, 117, 119, 120, 122, 124, 125, 148, 165, 168, 170, 173, 175, 177, 178, 180, 184, 349, 353, 365, 370, 372, 377, 378, 379, पार्थ: [ arjuna: ] 380, 397, 400, 415, 420, 429, 430, 434, 448, 451, 454, 455, 467, 473, 474, 479, 489, 500, 507, 530,
Page #852
--------------------------------------------------------------------------
________________ परिशिष्टः [ 3 ] विशेषनाम्नामकाराद्यनुक्रमः ॥ ] 187, 192, 196, 197, 210, 286, 290, 302, 329, 355, 358, 360, 361, 362, 363, 364, 365, 366, 367, 368, 369, 371, 373, 389, 390, 391, 392, 396, 397, 402, 403, 405, 441, 444, 445, 540, 554, 458, 561, 591, 613, 679, 708 पार्श्वनाथः [ त्रयोविंशस् - तीर्थकर : ] पिङ्गलः [ चोर: ] पुण्डरीकाक्षः [ कृष्ण: ] पुरोचन: [ दूत: ] पुष्पदन्ती [ दमयन्तीमाता ] पूतना [ राक्षसी ] पृथा [ कुन्ती ] प्रियंवद [ विदुरदूतः ] 258, 259, 261 477 270, 293, 294, 295, 296, 298, 398 256, 259, 262 65 42, 50, 52, 94, 286, 292, 298, 311, 323, 326, 369, 376, 378, 381, 393, 629 प्रद्युम्नः [ कृष्णपुत्रः ] 628, 668, 6919 प्रभावती [ हेमाङ्गदभार्या ] 171, 180, 182, 184, 185, 186, 187, 188, 189, 191, 192, 193, 360 295, 342, 343, 349 350, 351, 343, 345, 389 535 | 532, 542, 547,551, 605 प्लवगकेतनः [ अर्जुनः ] प्लवगध्वजः [ अर्जुन: ] फाल्गुन: [ अर्जुन: ] [ फ] बकः [ राक्षसः ] 3 बन्धुमती [ सिंहकेसरीभार्या ] * बल: [ बलदेव: ] 188, 451, 626, बृहन्नट: [ अर्जुन: ] 107, 117, 119, 121, 149, 164, 168, [ 837 185, 186, 188, 189, 391, 193, 194, 202, 308, 357, 358, 363, 367, 369, 441, 538, 546, 572, 581, 592, 620 317, 319, 320, 321, 324, 325, 327, 328, 333, 335, 339, 348, 563, 592 252 62, 66, 67, 71, 73, 74, 75, 145, 436, 484, 589, 608, 626, 627, 686, 696, 701, 714 बिन्दुषेण [ इन्दुषेणभ्राता ] 160 बीभत्सु [ अर्जुन: ] 125, 164, 165, 167, 169, 171, 173, 176, 177, 187, 189, 193, 356, 388, 441, 445, 544, 554, 471 436, 437, 438, 439 [भ] [ ब ] भगदत्त: [ पाण्डववैरी ] भामा [ कृष्णभार्या ] भारद्वाज 522, भद्रगुप्तः [ जैनाचार्यः ] भद्रा भरतादि [ चक्रवर्ती ] भागीरथी [ गङ्गा ] भागीरथीसुतः [ गाङ्गेय: ] भानुमती [ दुर्योधनभार्या ] 146, 452, 545, 546, 547 537, 538, 541, 633, 639 153 127 45 532 383, 389, 393, 394, 455, 602, 603, 604 72, 651 542
Page #853
--------------------------------------------------------------------------
________________ 838] . [पाण्डवचरित्रमहाकाव्यम् ॥ भीमः [ पाण्डवः] 90, 91, 92, 93, | 572, 582, 591, 633, 94, 99, 100, 101, 639, 641, 719 102, 103, 112, 114, | भूतश्रीर्यक्षश्री [ द्रौपदीपूर्वभवः] 151 115, 116, 122, 147, | भूरिश्रवाः [अर्जुनवैरि] 452, 522, 150, 206, 207, 223, 551, 552 226, 227, 230, 249, | भैमी [ दमयन्ती] 227, 228, 231, 232, 262, 265, 267, 268, 233, 234, 235, 236, 269, 271, 281, 285, 244, 247, 248, 249, 286, 297, 288, 296, 250, 254, 256, 257, 298, 299, 300, 301, 258, 259, 260, 261, 303,304, 305, 306, 262, 263, 264, 265, 307, 308, 309, 313, 267, 268, 269, 270 321, 323, 325, 327, [म] 329, 330, 331, 332, मगधस्वामी [ जरासंधः] 616 333, 339, 341, 342, | मञ्जुकेशिन [ कृष्णः] 473 344, 347, 350, 352, | मञ्जुकेशिनः [विद्याधरः ] 171, 172, 174, 371, 372, 379, 380, 175, 176, 177, 178, 389, 390, 395, 396, 182, 192, 194, 198, 398, 401, 404, 405, 202, 452, 535 425, 426, 427, 428, | मथुरा [ नगरः] 34, 35, 52, 55, 56, 429, 430, 433, 434, 61, 62, 65, 68, 71, 451, 455, 457, 458, 72, 73, 74, 75, 76, 470, 532, 533, 541, 78, 79, 81, 82, 583 544, 547, 553, 563, महानेमि [ नेमिभ्राता] 618 567, 568, 590, 591, मातलि [ इन्द्रसारथि ] 129, 460, 494, 611, 592, 608, 614, 615, 619, 625 628, 469 | माद्री [ पाण्डूभार्या] 37, 46, 157, 494, भीष्मः [गाड्यः ] 19, 22, 23, 24, 25, 292, 495, 628 26, 27, 30, 32, 33,| माद्रेयौ [ नकुलसहदेवौ] 587 37, 46, 51, 97, 98, | माधवः [ कृष्णः ] 521, 620, 625 103, 107, 113, 148, 626, 649 273, 276, 279, 282, मारुतिः [भीमः] 370, 372, 396, 284, 288, 350, 388, 422, 425 579, 591 435, 439, 457, 469, | मालिनी [ द्रोपदी] . 353, 419, 421, 425, 508, 509, 524, 528, 426, 436, 445 530, 533, 534, 535, | मुकुन्दः [कृष्णः ] 84, 85, 162, 470, 536, 538,539, 540, 610, 665, 681
Page #854
--------------------------------------------------------------------------
________________ 20 20 76 405 परिशिष्टः [3] विशेषनाम्नामकाराद्यनुक्रमः ॥ ] [839 मुरजित्केतु [ कृष्णः] 496 मुरद्विषः [ कृष्णः ] 458, 704, 679 | रत्नपुरं [ नगरम्] 8, 20, 160, 171 मुराराति [ कृष्णः] 501, 598, 680, 684 | रत्नवती [ गङ्गामाता] 704 | रत्नशैल [ पर्वतः] 317 मुरारि: [ कृष्णः] 479, 506, 678, रत्नाङ्गदः [ विद्याधरः] 679, 684 रथनूपुरम् [ नगरम्] 358, 362, 365, 392 मुशली [ बलदेवः] 702, 710 राजगृहं [ नगरम्] 484 [य] राजीमती [ नेमिभार्या ] 644, 653, 657, यदुराजः [ कृष्ण:] 610 658, 660, 662, 663, यदुसेना [ कृष्णसेना] 614 665, 667, 668, 673, यमुना [ नदी] 716 यमौ [ नुकलसहदेवौ] 65, 208, 214, 405, | राधा [कर्णमाता ] 104, 118, 123 457, 471, 627 | राधासुत [कर्णः] यशोदा [कृष्णमाता] 64, 65 74, | राधासूनु [ कर्णः] 386, 572 यशोभद्रगुरुगिरेः [जैनाचार्यः] 250, 251, | राधेयः [कर्णः] 120, 121, 145, 252, 254, 257 276, 279, 386, 397, याज्ञसेनी [ द्रौपदी] 142, 198, 441, 466, 474, 509, 279, 282, 297, 354, 566, 568, 569, 570, 372, 389, 393, 423, 572, 573, 574, 576, 447, 707 578, 579, 580, 581 युधिष्ठिरः [ पाण्डवाः] 51, 86, 89, 98, रामः [बलदेवः] 35, 74, 76, 77, 83, 100, 101, 114, 129, 483, 613, 617, 620, 133, 164, 166, 199, 621, 628, 645, 647, 200, 202, 205, 213, 648, 665, 692, 694, 215, 217, 272, 276, 695, 702, 703, 711, 285, 290, 291, 293, 712, 713 295, 296, 298, 307, रुक्मिणी [ कृष्णभार्याः] 144, 612, 650, 308, 309, 310, 313, 651, 652, 691 326, 330, 332, 337, रोहिणी [ बलदेव माता] 33, 60, 628, 338, 343, 347, 349, 655, 692 352, 361, 371, 381, | रोहिणीतनयः [बलदेवः] 704 403, 405, 413, 416, [ल] 422, 445, 447, 452, | लक्ष्मीवतीवेगवती [ अर्जुनभार्या ] 458, 510, 541, 551, | लाङ्गली [ बलदेवः] 702, 703, 704 559, 571, 584, 585, | लाटनायकः [ नृपः] 588, 638, 643, 655, [व] 674, 688 वङ्ग [ देश] 451 225
Page #855
--------------------------------------------------------------------------
________________ 225 3, 366 840] [पाण्डवचरित्रमहाकाव्यम् ॥ वङ्गभूपतिः [ नृपः] 619, 627, 628, 654, वनमालिनः [वनरक्षकः ] 592 677, 679, 680, 696 वरदत्त [गणधरः] 666, 668 वृकोदरः [ भोमः] 99, 100, 101, 102, वर्धमानः [चरमतीर्थपति ] 116, 122, 148, 281, 285, वल्लवः [ भीमः] 416, 445 297, 300, 301, 303, 309, वसुदेवः [ कृष्णः] 36, 52, 54, 55, 312, 324, 329, 330, 332, 56, 57, 60, 73, 337, 339, 340, 350, 370, 74, 77, 489, 610, 372, 373, 395, 396, 401, 611, 626, 692, 424, 423, 425, 430, 445, 625, 627 521, 534, 553, 589, 590, वारणावत [ नगरम्] 192, 214, 276, 591, 592, 618, 622 294, 295, 322 वृषकर्परः [ मल्लपुरुषः] 428, 429, 455 विचित्रवीर्यः [ गङ्गापुत्रः] 22, 23, 24, 25, वृषभध्वजः [ आदिजिनः] 172 28, 29, 46 वैचित्रवीर्यः [ सत्यवतीपुत्रः] 458, 461, विजयः [ अर्जुनः] 101, 164, 198, 177, 467, 470 414, 426, 443 वैताढ्यः [ पर्वतः] 361 विदर्भ [ देशः] 224, 259 वैदर्भी [ दमयन्ती] 225, 226, 229, विदुरः [ अम्बासूतः] 30, 46, 51, 97, 98, 232, 252, 253, 103, 113, 120, 222, 261, 269 223, 263, 281, 291, [श] 295, 296, 345, 348, | शकुनि [ गान्धारपति] 33, 65, 456, 462, 464 विद्युद्वेगः [विद्याधरः] 176, 177, 358 214, 216, 218, 221, 274, 277, 287, 346, 359, 366 विराटः [नृपः] 43, 142, 411, 413, 348, 501, 586, 587 415, 416, 419, 420, शत्रुजय [ सिद्धाचलः] 193 428, 429, 430, 431. शल्यः [कौरव] 143, 494, 451, 496, 432, 433, 434, 445, 518, 522, 526, 568, 446, 447, 448, 449, 569, 572, 577, 578, 452, 453, 489, 528, 583, 585, 591 557 शान्तनु [ गाङ्गेयः] 4, 6, 5, 7, 11, 14, विशालाक्षः [ विद्याधरः] 40, 41, 358, | 15, 16, 17, 18, 19, 360,361 20, 21, 22, 24, 26, विश्वकीर्तिः [ मुनि ] 467 103, 542, 641 विष्टरश्रवस् [ कृष्णः] 82, 523, 581, 631 | शान्ति [ षोडशस्-तीर्थपति] 44, 248 विष्णुः [ कृष्णः] 74, 76, 288, 447, | शाङ्गिन्ण: [ विष्णुः] 588, 666, 6 450, 457, 494, 609, || 80,702
Page #856
--------------------------------------------------------------------------
________________ 716 परिशिष्टः [3] विशेषनाम्नामकाराद्यनुक्रमः ॥ ] [841 शिखण्डि[ अर्जुनः] 532, 533, 534, 77, 79, 82, 85, 451, 535, 595 481, 483, 484, 485, शिवा [ नेमिनाथमाता] 627, 628, 643, 489, 502, 608, 610, 644, 647, 649, 652, 617, 619, 621, 622, 653, 655, 656, 657, 624, 625, 626, 627, 659, 661, 662, 665, 643, 644, 654, 655, 659, 665, 716 शेखरको [ दूतः] 501 सव्यसाचिन: [ अर्जुनः] 117, 148, 149, शौरि [ नगरम् ] 35, 37, 56, 60, 169, 186, 195, 199, 61, 62, 63, 64, 67, 353, 357, 361, 362, 68, 71, 73, 78 364, 368, 414, 442, श्रीपति [कृष्णः] 79 443, 515, 535, 552, श्रीबुद्धिसागराचार्यः [ जैनाचार्यः ] 213 572, 574, 589 श्रीभद्रगुप्तसूरयः [ ] 642 सहदेवः [ पाण्डवः] 95, 101, 143, 208, श्रीयशोभद्र [ जैनाचार्यः] 258 206, 211, 300, 341, श्रीषेण [ विद्याधरः] 160 342, 373, 586, 403, श्वेतवाहस्य [ अर्जुनः] 118, 357 418, 432, 445, 614, श्वेतसैन्धवः [ अर्जुनः] 191 622, 625, 708 श्वेतहयो [ अर्जुनः] 186 सात्यकि [ नृपः ] 472, 551, 552, 598, श्वेतहरिः [अर्जुनः] 605, 606, 618 श्वेताश्वः [ अर्जुनः] 572, सारस्वतादयः [ नवलोकान्तिकदेवाः] 662 श्वेताश्ववाहनः [ अर्जुनः] 179| सिंहकेसरिणः [ मुनि ] 250 1 [स] सिंहपुर [ नगरम्] 53, 54 संजय [ दूतः] 458, 460, 461, सिंहरथः [ जीवयशापिता] 53, 54, 56 462, 470, 529, सितवाजिन [ अर्जुनः ] 107, 185, 538, 597 447, 582 संमेता [ तीर्थः] 369 | सितहय [ अर्जुनः] 198 संसप्तक [ पाण्डवपुत्रः] 51, 290, 477, | सिद्धकूट: [ पर्वतः] 365 544, 550, 696 | सिन्धु [ नदी] 451, 552, 591 सत्यभामा [ कृष्णभार्या] 71, 72, 82, 84, सीरपाणि [ बलदेवः ] 647, 659, 419, 450, 648, 652 694, 700 सत्यवती [ शान्तनुभार्या] 15, 18, 21, 22, सीरभृतः [ बलदेवः] 701, 704, 717 31, 37, 98 सीरिण[बलदेवः] 695 सनत्कुमार [ चक्रवर्ति ] संसुमार[नगरम् ] 239, 262, 264 सनपल्ली [ग्रामम्] 610 | सुकुमारिका [ द्रोपदीपूर्वभवः] 153, 154 समुद्रविजयः [ नेमिजिन- 36, 52, 54, 55, | सुचरित [ मुनि] 410 पिता] 56, 57, 60, 73, 74, | सुदेष्णा [ उत्तरामाता] 418, 419, 420, 188
Page #857
--------------------------------------------------------------------------
________________ 842] [पाण्डवचरित्रमहाकाव्यम् ॥ 421, 427, 427, 435, | 486, 501, 508, 584, 445, 455, 528, 585 562, 615, 617, 623, सुनासीरः [ इन्द्रः] 203 622, 626, 630, 645, सुभद्रा [ कुन्तीमाता] 36, 45, 52, 55, 56, 646, 647, 648, 655, 153, 154, 194, 295, 666, 667, 668,677, 447, 451 686, 689, 690, 695, 696 सुभद्रा [ अर्जुनभार्या ] 210, 447 हली [ बलदेवः] 700, 702, 702, सुयोधनः [ दुर्योधनः] 99, 102, 103, 702, 703 108, 117, 118, 120, हस्तिकल्पं [ हस्तिनापुरः] 4, 6, 7, 8, 11, 121, 122, 205, 214, 25, 28, 39, 45, 98, 215, 217, 219, 220, 180, 194, 272, 284, 221, 222, 223, 277, 293, 294, 295, 342, 279, 282, 286, 288, 352, 353, 681, 628, 293, 295, 297, 299, 684, 715 343, 346, 348, 349, | हास्तिनं [ हस्तिनापुर: ] 205, 272, 295, 350, 384, 387, 389, . 677, 687 390, 391, 392, 394, | हिडम्ब [ राक्षसः] 304, 306, 307, 308 396, 397, 398, 431, 309, 310, 311, 441, 442, 454, 459, 312, 314, 315, 462, 465, 471, 495, 346,371, 405, 591, 596, 597, 607, 695 555 सुरोचन: [ दूतः] 398 हिमालय [पर्वतः] 209 सुशर्म [ ब्राह्मणः] 385, 431, 432, 433, हिरण्यनाभः 615 434, 452, 455, 522 / हिरण्यपुर [ देशः] 171, 180, 182 हृषीकेशः [कृष्णः] 84, 162, 506 सुस्थितं [ ] 84, 677 | हेमकूट [ स्थानविशेषः] 187 सोमक [ दूतः] 481, 502, 609, 617 | हेमपुरः [ देशः] सोमदेव-सोमभूति-सोमदत्ता: [ द्रौपदी- 151, | हेमाङ्गद [ विद्याधरः] / 171, 180, 183, पूर्वभवे] 152 182, 188, 191, सौबलः [शकुनि] 215, 217, 221, 273, 194, 198, 438, 521, 586, हैडम्बेय [भीमपुत्रः] 514 [ह] हरिः [कृष्णः ] 146, 470, 479, 40
Page #858
--------------------------------------------------------------------------
________________ परिशिष्टः [ 4 ] पाण्डवचरित्रमहाकाव्यगतविशेषनाम्नाम्समानवाचीशब्दानाम् क्रमः ॥ 1. कृष्णः 2. जनार्दनः 3. विष्णुः 4. गोविन्दः 5. नन्दनन्दनः 6. केशवः 7. हरि 8. गोपालतिलकः 9. सिन्धुरघातकः 10. श्रीपति 11. हृषीकेशः 12. कंसान्तकः 13. कैटभार 14. मञ्जुकेशि 15. कैटभद्विष् 16. पुण्डरीकाक्षः 17. मुरजित्केतु 18. शकुन्तेन्द्रः 19. दामोदरः 20. मुरद्विषः 21. रामानुजः 22. मुरारि 23. नरसिंहः 24. शानि 25. केशवः 26. अधोक्षजः 27. वासुदेवः 1. नकुलः 2. माद्रेयः 1. सहदेवः 2. माद्रेयः 1. भीष्मपितामहः 2. गाङ्गेयः 3. शान्तनवः 4. भागीरथीतनूजः 5. 6. 1. गंगा सूनु गांगायनमुनि युधिष्ठिरः 2. तपः सूनुः 3. धर्म 4. तपस्तनयः 5. धर्मपुत्रः 6. धर्मजः 'सूनु 7. अजातारि 8. धर्मनन्दनः 9. धर्मजन्मनः 1. भीम 2. भीमसेनः 3. वृकोदरः 4. मारुति 5. मरुत्सुतः 6. गदापाणि 7. किर्मीरवैरि 8. कीचकवैरि 1. कुन्ती 2. पृथा 3. यादवेश्वरनन्दिनी 1. कर्णः 2. राधेयः 1. बलदेवः 2. रामः 3. रोहिणीतनयः 4. बल: 5. नृसिंहः 6. 7. मुशलीन् 8. लागंलक्ष्मणः 9. हलि सीरपाणि 1. अर्जुनः 2. धनंजयः 3. विजयः 4. किरीटिन् 5. सितवाजिनः 6. फाल्गुनः 7. पार्थः 8. बीभत्सु
Page #859
--------------------------------------------------------------------------
________________ 844] 9. सव्यसाचिनः 10. श्वेतवाहः 11. कपिकेतु 12. कपिकेतनः 13. प्लवगकेतनः 14. प्लवगध्वजः 15. निवातकवचद्रुहः 16. श्वेतहर 17. जिष्णुः 18. कपिध्वजः 1. दुर्योधनः 2. सुयोधनः 3. धार्तराष्ट्रः 4. धृतराष्टतनूरुहः 5. गान्धारेयः 6. कौरवाग्रनि 1. द्रौपदी 2. द्रुपदात्मजा 3. कृष्णा 4. याज्ञसेनी 5. पाञ्चाली 6. द्रुपदनन्दिनी 7. पाञ्चालदुहितुः [ पाण्डवचरित्रमहाकाव्यम् ॥ 1. पाण्डवा: 2. 3. कौन्तेयः 1. दमयन्ती भैमी भीमनन्दिनी वैदर्भी भीमात्मजा 2. पाण्डवेयाः 3. 4. 5. 6. भीमसूः
Page #860
--------------------------------------------------------------------------
________________ * सूरिमंत्र समाराधन संस्कृत-प्राकृत ग्रन्थमाळा व्याख्यान वाचस्पति ग्रन्थमाळा * * रुपसेन चरित्र * गौतमस्पृच्छा सटीक * कुर्मापुत्र चरित्रम् सटीक अर्हदभिषेक पूजन श्रृंगार वैराग्य तरंगिणी उत्तराध्ययन कथासंग्रह * जीवनकल्पसूत्रम् कल्प व्यवहार-निशिथसूत्राणि च * उपदेश प्रदीप (पद्य) * नवतत्त्व संवेदन प्रकरण सटिक * समवसरण साहित्य संग्रह * रत्नपाल नृपचरित्रम् * गौतम कुलकम् पंचस्तोत्राणि * |सुसढ चरित्रम् श्राद्धगुण विवरण सटीक भाषांतर * * प्रश्नपद्धति-सानुवाद् * हृदयप्रदिप षट्त्रिंशिका - व्याख्यान वाचस्पति ग्रन्थमाळा 1. धोध धर्मदेशनानो 2. परमगुरुनी जीवनसंध्या (ढळती सांजनी द्वितीयावृत्ति) 3. बोधदायक कथाओ 4. साधुवेषनो महिमा 5. जगद्गुरु आआर्य भगवान विजय हीरसूरीश्वरजी महाराज 7. परिचय पुस्तिका 7. जैनरामायण : रजोहरणनी खाण भाग-1 8. जैनरामायण : रजोहरणनी खाण भाग-2 9. जैनरामायण : रजोहरणनी खाण भाग-3 10. जैनरामायण : रजोहरणनी खाण भाग-4 11. जैनरामायण : रजोहरणनी खाण भाग-5 12. जैनरामायण : रजोहरणनी खाण भाग-7 13. जैनरामायण : रजोहरणनी खाण भाग-7 14. मानवजीवननो मुद्रालेख 15. दीक्षा साचा सुखनो मार्ग 17. मानवजीवननी श्रेष्ठता 17. ग्रंथ अने ग्रंथकार 18. जैनशासननी चावी 19. बोधदायक कथाओ * श्री मुक्ति-महोदय ग्रन्थमाळा योगदृष्टि सज्झाय (सार्थ) * जीवन ज्योतना अजवाळा सूरिराम सज्झाय सरिता * साधना अने साधक * * . 2 * अब मोहे सम्यग्दर्शन दीजीए... पंचप्रतिक्रमण सूत्र * हुं तो मागुं सम्यग्दर्शन * सुपात्रदान महिमा विधि प्रश्नपद्धति पापमुक्ति अर्थात् भव आलोचना 1 * बाल रामायण * वात रामाया (हिन्दी) पापमुत्ति अर्थात् मन आतोषना 1-2 क्युं कर भक्ति करुं ? श्री वीशस्थानक तपपूजा * मुक्तिकिरण हिन्दी-गुजराती ग्रन्थमाळा 1. गुण गावे सो पावे 2. सागर कांठे छबछबीया 3. वाणीवर्षा 4. करीए पाप परिहार 5. मनना झरुखे 7. प्रभुवीर अने उपसर्गो 7. पंचमांग भगवतीसूत्रम् भाग-1 8. प्रभुवीरना दश श्रावको 9. नवदर शरण 10. भगवान श्री वजस्वामीजी 11. गागरमां सागर 12. हुं आत्मा * वात मन ज आरोला (हिन्दी) * प्रभुवीर के दस श्रावक (हिन्दी प्रभुवीर एवं उपसर्ग (हिन्दी) * नवपद ही शरण * त्त्व गोर वा * प्रतापी पूर्वजो मननो उकेल *
Page #861
--------------------------------------------------------------------------
________________ श्री स्मृतिमंदिर प्रकाशन ट्रस्ट-पालडी-अमदावाद मुख्य आधारस्तंभ श्री दिनेशकुमार अचलदास शाह-अमदावाद आधारस्तंभ शा, चीमनलाल पोपटलाल पीलुचावाळा सदैव स्मरणीय सहयोगी शाह हसमुखलाल अमृतलाल, लाडोल श्रेष्ठिवर्य श्री केसरीचंद मोतीचंद शाह, दमण मोभी : तपोमय पू.मु. चारित्रसुंदर विजयजी म. संयमस्मृति श्री समरथमलजी जीवाजी विनाकीया परिवार-पुना श्री आशाभाई सोमाभाई पटेल सुभानपुरा-वडोदरा प्रेमिलाबेन वसंतलाल संकलेचा परिवार-सेलवास श्रीमती शांताबेन वाघजीभाई रीखवचंद पारेखपरीवार श्री चन्द्रकान्तभाई चीनुभाई शाह-नासिक सहायक परमगुरु सूरित्रय संयमसुवर्णोत्सव स्मृति पू.सा.श्री पद्मकीर्तिश्रीजी म.सा. संयम स्मृति निमित्ते ह. गुरुभक्तो तरफथी पू.सा.श्री हर्षपूर्णाश्रीजी म. स्मृति. ह. कैलासबेन शाह पू.सा.श्री मुक्तिपूर्णाश्रीजी म. वर्धमान तप स्मृति पू.सा.श्री चारित्ररत्नाश्रीजी म. वर्धमान तप स्मृति पू.सा.श्री विरागदर्शनाश्रीजी म. उपकार स्मृति श्रीमती उषाबेन किरीटकुमार गांधी-मलाड, मुंबई 28)g श्रीमती शोभनाबेन चंपकलाल कोठारी-सुरत शेठ श्री जेसींगलाल चोथालाल मेपाणी-मुंबई श्रीमती विमळाबेन रतिलाल वोरा-मुंबई शेठश्री प्रविणकुमार वालचंद शेठ-नासिक शेठश्री बाबुलाल मंगळजी उंबरीवाळा-मुंबई श्रीमती गुलाबबेन नविनचंद्र शाह-मुंबई शेठश्री पन्नालाल झूमखराम -मुंबई शेठश्री गेनमलजी चुनीलालजी बाफना-कोल्हापुर श्री संभववाचना समिती - मुंबई शेठश्री तरुणभाई पोपटलाल (लाडोलवाळा) मीनाक्षीबेन साकेरचंद ह. कुंजेश-मुंबई श्री जैनश्वेताम्बर मूर्तिपूजक संघ-आणंद नैनाबेन रमेशचंद्र कान्तीलाल चोक्सी-डीसा श्री हीरालाल मिश्रिमलजी गणेशमलजी-सांचोर श्री महेन्द्रभाई मगनलाल शाह-अमदावाद मातुश्री लक्ष्मीबेन केशवजी छेडा-मुंबई गाम भचाउ श्रीमती रुक्ष्मणीबेन प्राणलाल छगनलाल शेठ-मलाड श्रीमती कलावतीबेन कीर्तिकुमार शाह-लोद्रा पू.सा.श्री पियुषवर्षाश्रीजी संयमस्मृति रंजनबेन परीख/लीलावतीबेन झोटा परिवार श्रीमती कमळाबेन गुलाबचंद जेसाजी राठोड परिवार-कोल्हापुर श्री वर्षिलभाई अशोकभाई छेडाना आत्मश्रेयार्थे ह. मनन e. छेडा-मुंबई आत्मजागरणनो उजास अने मुक्तिपथ पर माताकरण पर हिन्दी मासिक/गुजराती पाक्षिक आजीवन लवाजम 750/ प्रकाशक श्री स्मृतिमंदिर प्रकाशन ट्रस्ट, पालडी, अमदावाद 16.
Page #862
--------------------------------------------------------------------------
________________ रजीमहाराजा श्रीसूरिरामचन्द्र दीक्षाशताब्दी "सरीश्वरजा साविजयराकार आचार्यभार मलवारि श्री देवरभरिपिरति याण्डरचार महाकाव्यम संपादका सालारपूमित्रे विजयशेवासमक्षासूरीश्वराः प्रवाशकत श्री स्वातिनादिर प्रकाशन सूरिमंत्रसमाराधन ग्रंथमाला 15 ददिर श्री स्मृतिमा प्रकाशन