SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ 10 ६६२] [ पाण्डवचरित्रमहाकाव्यम् । लोकान्तिकदेवानामागमनम् ॥ संतोषायत्तचित्तानां यत्तु संयमिनां सुखम् ।। लोभलम्पटयोस्तन्न मानवेन्द्रसुरेन्द्रयोः ॥२५७॥ चिन्ताज्वालाद्विनिर्याय गृहवासदवानलात् । करोत्यसङ्गतावाप्यामात्मनिर्वापणं सुधीः ॥२५८॥ समतानिम्नगापूरे दूरमुल्लसिते सति । अभितो विषयग्रामः समग्रोऽपि विनश्यति ॥२५९॥ प्रेयसी समता यस्य शश्वदेवानुकूलिकी । विरमेत्परमानन्दस्तस्य नैव कदाचन ॥२६०॥ उपक्रस्ये प्रियां कर्तुं मातस्तामेव तध्रुवम् । आनन्दैकमयीं ग्रीष्मे चन्द्रिकां को न सेवते ॥२६१॥ इति सर्वेऽप्युपश्रुत्य वाचोयुक्तिमनुत्तराम् । नेमेनि:सङ्गतागृह्यं चेतो निश्चिक्यिरेतराम् ॥२६२॥ ततो मुक्त्वा पुरो मार्ग शोकावेशविसंस्थुलाः । मूर्च्छन्ति स्म रुदन्ति स्म खिद्यन्ते स्म च ते भृशम् ॥२६३।। सारथिप्रेरितरथो मन्थन्मोहवरूथिनीम् । भटश्चारित्रराजस्य नेमिरागान्निकेतनम् ॥२६४॥ ततः सारस्वतादित्यप्रमुखास्त्रिदिवौकसः । समयाख्याननिष्णाताः कुमारान्तिकमाययुः ॥२६५॥ कल्पोऽयमिति ते नेमेर्जानतोऽपि व्यजिज्ञपन् । सर्वजगज्जीवहितं प्रभो ! तीर्थं प्रवर्तय ॥२६६॥ सांवत्सरिकदानाय स्वामिनोऽथ नरामरैः । स्वर्णोत्करा व्यधीयन्त द्वारकात्रिकचत्वरे ॥२६७॥ प्रावर्तत ततो दानं यावदिच्छमहर्दिवम् । अहो ! लोकोत्तरः कश्चित्पन्थास्तीर्थकृतामयम् ॥२६८।। कुन्ती दृष्ट्वा शिवादुःखं निनिन्दागमनं निजम् । राजीमतीमभाग्येति शुशोच द्रौपदी पुनः ॥२६९।। १. निःसङ्गतैव वापी तस्याम् । २. आरप्स्ये । 15 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy