________________
५०]
[पाण्डवचरित्रमहाकाव्यम् । कुन्त्याः स्वप्नदर्शनम् ॥ प्रौढभावं बभारान्तस्तस्या गर्भो यथा यथा । क्रूरकर्मसु हेवाकः पाकमागात्तथा तथा ॥११॥ पृथातः प्रथमं गर्भो ममाभूदिति गर्विता ।। विनयस्य विपर्यासं सा चकार गुरुष्वपि ॥१२॥ पृथाऽपि तत्तिरस्कारजागरूकमनःक्लमा । स्पृहयालुरपत्याय धर्ममेव विनिर्ममे ॥१३॥ फलैः फलार्थिनी तैस्तैः परिणाममनोरमैः । वीतरागं तदेकाग्रस्थिरभक्तिरुपास्थिता ॥१४॥ प्रावर्तयद्भयार्तानां प्राणिनामभयोत्सवम् । साधमिकाणां वात्सल्यं विधिवत्सा व्यधत्त च ॥१५॥ सा दीननिवहोद्धारधुरीणा पाणिभूषणम् । कङ्कणादि गुणीकृत्य दानं मुख्यतया व्यधात् ॥१६॥ अन्येद्युः सागरं मेहं सूर्यं चन्द्रमसं श्रियम् । दृष्ट्वा स्वप्नानिमान्पञ्च साऽथ राज्ञे व्यजिज्ञपत् ॥१७॥ गाम्भीर्यादिगुणस्तोमसंदानितजगत्त्रयः । सुतस्ते भविता देवि तस्यै सोऽप्येवमभ्यधात् ॥१८॥ आरभ्य तद्दिनाद्देवी गर्भमाणिक्यमासदत् । सुरोपितः फलत्येव सद्यः सुकृतपादपः ॥१९॥ स्तनयोरपि पीनत्वं पाण्डुभावश्च गण्डयोः । लावण्यं च दृशोस्तस्या गर्भं व्यानञ्ज रंहसा ॥२०॥ अन्तर्वत्नी विशांपत्युः पत्नी भृशमधारयत् । अन्तःसंक्रान्तशीतांशुपीयूषसरसीश्रियम् ॥२१॥ नानाविपदवस्कन्ददीनवृत्तिषु जन्तुषु । कारुण्यलहरीसान्द्रास्तस्याः पेतुर्दशस्तदा ॥२२॥ आसक्तिर्जिनधर्मेषु या तस्याः समजायत ।। सा नार्थेऽथैषिणो दृष्टा न कामे कामुकस्य च ॥२३॥ १. मनोऽभिप्रायः । २. अप्रधानीकृत्य । ३. संदानितं-बद्धम्-वशीकृतमित्यर्थः । ४. व्यान - रञ्जसा० प्र० । ५. धनेच्छोः ।
20
25