SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ७१८ ] [ पाण्डवचरित्रमहाकाव्यम् । पाण्डवानां निर्वाणम् ॥ अत्र हि क्षीणनि:शेषकर्मसन्ततयः पुरा । मुनयः पुण्डरीकाद्याः कोटिशः प्रययुः शिवम् ॥२६५॥ तदयं सर्वतीर्थेषु महत्तीर्थं गिरीश्वरः । अस्माकमप्यभीष्टार्थसिद्धये भविताऽधुना ॥ २६६॥ इत्यालोच्य तमद्रीन्द्रमारोहन् पाण्डवाः क्षणात् । दुःसाधेऽपि न साध्येऽर्थे मन्दायन्ते महाशयाः ॥२६७॥ गिरेः शिरसि ते तस्य विधायाराधनाविधिम् । धर्मघोषगुरोः पार्श्वे चक्रिरेऽनशनक्रियाम् ॥२६८॥ अथेक्षमाणा भृशमात्मतुल्यान् जगत्यशेषानपि देहभाजः । साम्यामृताम्भोधिनिमज्जनैकप्रशान्तमन्तः करणं वहन्तः ॥२६९॥ मतिं सितध्यानसमाधिबन्धप्रबन्धमैत्रीमधुरां दधानाः । निश्रेणिकल्पां शिवमन्दिरस्य श्रेणि श्रयन्तः क्षपकाभिधानाम् ॥२७०॥ सर्वक्रियाकौशलशालिचेतसो निर्याम्यमाणा गुरुणैव तेन ते । आसादयामासुरसादितौजसः क्रमात्त्रिलोकीकृतकेलिकेवलम् ॥२७१॥ धर्मं विशुद्धमुपदिश्य ततः सदैव मर्त्यासुरे सदसि योगजुषो मुहूर्तम् । पाण्डोः सुताः क्षणमयोगिगुणास्पदे ते विश्रम्य मुक्तिपदमक्षयसौख्यमीयुः ॥ २७२ ॥ तत्पथानुगमनकाम्यविक्रमा निर्मलानशनकर्मपावनी । नन्दिनी द्रुपदभूभुजोऽपि सा ब्रह्मलोकमतुलश्रियं ययौ ॥२७३॥ हुताशैः संस्कारं त्रिदशतरुदारुप्रणयिभिस्तदङ्गानां तत्तद्विधिमधुरमाधाय विबुधाः । जगत्काम्ये तस्मिन् गिरिशिरसि निर्वाणमहिमामहं चक्रुर्नृत्यत्सुरयुवतिसङ्गीतकमयम् ॥२७४॥ इत्येतत्किल पाण्डवेयचरितं पर्याप्तमेतस्य तु (नु) ब्रूमः किं महिमानमन्वहमपि व्यातन्महेऽस्मै नमः | यस्यैकक्रमलङ्घितान्यचरितारण्यापि विद्वद्गवी श्राम्यन्तीव पदे पदे बत परां सीमानमालम्बते ॥२७५॥
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy